% Mahabharata: supplementary passages - Anusasanaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 13, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 13*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 13*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् % Before the introductory mantra, ... % D7 [ins.:] 13*0002_01 यः श्वेतत्वम् उपागतः कृतयुगे त्रेतायुगे रक्ततां 13*0002_02 युग्मे यः कपिलः कलौ स भगवान् कृष्णत्वम् अभ्यागतः 13*0002_03 यं वेदान्तविदो वदन्ति मुनयो यो योगिभिर् गीयते 13*0002_04 स ब्रह्मा यदि वा हरो यदि हरिः पायाज् जगद् दुर्गतेः 13*0002_05 कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् 13*0002_06 को ऽन्यो हि पुण्डरीकाक्षान् महाभारतकृद् bhavet % After the introductory mantra, D3 ins.: 13*0003_01 लक्ष्मीमठनिवासो ऽहं गोपालाख्यो द्विजोत्तमः 13*0003_02 श्रीकृष्णं तु नमस्कृत्य लिख्यामि मुक्तिकाम्यया % Before 1, T2.3 G4 इन्स्.: 13*0004_01 शिबिराद् धास्तिनपुरं प्राप्य भारत संजयः 13*0004_02 प्रविवेश महाप्राज्ञो धृतराष्ट्रनिवेशनम् 13*0004_03 शोकेनापहतः सूतो विह्वलन् भृशदुःखितः 13*0004_04 चिन्तयन् वैशसं घोरं सूतपुत्रस्य पाण्डवैः % On the other hand, Kumbh. ed. ins. before 1: 13*0005=00 वैशंपायनः 13*0005_01 शरतल्पे महात्मानं शयानम् अपराजितम् 13*0005_02 युधिष्ठिर उपागम्य प्रणिपत्येदम् अब्रवीत् % 13.1.5 % After % 5, N ins.: 13*0006_01 मत्कृते निधनं प्राप्ताः किं नु कष्टतरं ततः % 13.1.6 % After 6, N ins.: 13*0007_01 इदं तु धार्तराष्ट्रस्य श्रेयो मन्ये जनाधिप 13*0007_02 इमाम् अवस्थां संप्राप्तं यद् असौ त्वां na pazyati % 13.1.7 % V1 B Dn D1-3.5-10 ins. after 7: D4 cont. after 7*: 13*0008_01 duryodhano hi samare सहसैन्यः सहानुजः 13*0008_02 निहतः क्षत्रधर्मे ऽस्मिन् दुरात्मा कुलपांसनः 13*0008_03 न स पश्यति दुष्टात्मा त्वाम् अद्य पतितं क्षितौ 13*0008_04 अतः श्रेयो मृतं मन्ये नेह जीवितम् आत्मनः 13*0008_05 अहं हि समरे वीर गमितः शत्रुभिः क्षयम् 13*0008_06 अभविष्यं यदि पुरा सह भ्रातृभिर् अच्युत 13*0008_07 न त्वाम् एवं सुदुःखार्तम् अद्राक्षं सायकार्दितम् 13*0008_08 नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप 13*0008_09 अन्यस्मिन्न् अपि लोके हि यथा मुच्येम किल्बिषात् 13*0008_10 तथा प्रशाधि मां राजन् मम चेद् इच्छसि प्रियम् % 13.1.15 % After 15, D5-8.10 % इन्स्.: 13*0009_01 यदि वास्मिंस् तु निहते पन्नगे ऽर्जुनक त्वया 13*0009_02 जीवेद् अयं बालको me tan na me 'rjunaka priyam % 13.1.16 % For 16ab, V1 B (B5 om.) Dn % D10 Cap subst.: 13*0010_01 हत्वा चैनं नामृतः स्याद् अयं मे 13*0010_02 जीवत्य् अस्मिन् को ऽत्ययः स्याद् अयं te % On the other hand, S (G1 damaged) Cb subst. % for 16ab: 13*0011_01 नास्यामृतत्वं भविता वै हते ऽस्मिञ् 13*0011_02 जीवत्य् अस्मिन् को व्यसुः स्याद् anante % 13.1.35 % For 35cd, D10 % S subst.: 13*0012_01 किल्बिषं मन्यसे हि त्वं वध्यम् एवं प्रभाषसे % 13.1.44 % For % 44cd, D10 S subst.: 13*0013_01 tadvidhas tadvaze cAhaM kAlasya vazagaz ciram % 13.2.10 % After 10a, V1 % B Dn D5.8 ins.: 13*0014_01 राजा परमधार्मिकः 13*0014_02 सर्वलोकेषु विख्यातः % 13.2.11 % For 11cd, V1 B (except B5) % Dn subst.: 13*0015_01 sudurjaya iti khyAtaH sarvazastrabhRtAM varaH % 13.2.12 % For 5c-12d, M1-3 subst.: 13*0016_01 इक्ष्वाकोस् तु शतं पुत्रा दशाश्वो दशमः स्मृतः 13*0016_02 माहिष्मत्याम् अभूद् राजा मदिराश्वस् ततो ऽभवत् 13*0016_03 तस्य च द्युतिमान् नाम सुवीरस् तस्य चात्मजः 13*0016_04 दुर्जयस् तस्य तस्यापि दुर्योधन इति स्मृतः % 13.2.13 % For 13cd, V1 B Dn D5.8 subst.: 13*0017_01 विषये वासवस् तस्य सम्यग् एव प्रवर्षति % 13.2.15 % For 15cd, T G M4 % subst.: 13*0018_01 व्याधितो दुर्गतश् चैव पुरुषः प्रत्यदृश्यत % 13.2.21 % After 21ab, S (except T2.3) reads 27cd for % the first time, repeating it in its proper place. % D10 T2.3 ins. after 21ab: T1 G M after the first % occurrence of 27cd: 13*0019_01 sA चाग्निशरणे राज्ञः शुश्रूषाकृतनिश्चया 13*0019_02 नियुक्ता पितृसंदेशाद् आरिराधयिषुः शिखिम् 13*0019_03 तस्या मनोरमं रूपं दृष्ट्वा देवो हुताशनः 13*0019_04 मन्मथेन समाविष्टः पत्नीत्वे यतते मिथः 13*0019=04 अग्निः 13*0019_05 भज माम् अनवद्याङ्गि कामात् कमललोचने 13*0019_06 रम्भोरु मृगशावाक्षि पूर्णचन्द्रनिभानने 13*0019_07 तवेदं पद्मपत्राक्षं मुखं दृष्ट्वा मनोहरम् 13*0019_08 भ्रूलताललितं कान्तम् अनङ्गो बाधते हि माम् 13*0019_09 ललाटं चन्द्रलेखाभं शिरोरुहविभूषितम् 13*0019_10 दृष्ट्वा ते पत्रलेखाङ्कम् अनङ्गो बाधते भृशम् 13*0019_11 बालातपेनाकुलितं सस्वेदपुलकोद्गमम् 13*0019_12 बिम्बाधरोष्ठं वदनं विबुद्धम् इव पङ्कजम् 13*0019_13 अतीव चारुविभ्रान्तं मुदम् आवहते मम 13*0019_14 दन्तप्राकारनियता वाणी तव सुरक्षिता 13*0019_15 ताम्रपल्लवसंकाशा जिह्वेयं ते मनोहरा 13*0019_16 समाः स्निग्धाः सुजाताश् च सहिताश् च द्विजास् तव 13*0019_17 द्विजप्रिये प्रसीदस्व भज मां सुभगा ह्य् असि 13*0019_18 मनोज्ञं सुकृतापाङ्गं मुखं तव मनोहरम् 13*0019_19 स्तनौ ते संहतौ भीरु हाराभरणभूषितौ 13*0019_20 पक्वबिल्वप्रतीकाशौ कर्कशौ संगमक्षमौ 13*0019_21 गम्भीरनाभिसुभगे भज मां वरवर्णिनि 13*0019=21 भीष्मः 13*0019_22 सैवम् उक्ता विरहिते पावकेन महात्मना 13*0019_23 ईषद् आकम्पिहृदया व्रीडिता वाक्यम् अब्रवीत् 13*0019_24 ननु नाम कुलीनानां कन्यकानां विशेषतः 13*0019_25 माता पिता प्रभवतः प्रदाने बान्धवाश् च ये 13*0019_26 पाणिग्रहणमन्त्रैश् च हुते चैव विभावसौ 13*0019_27 सतां मध्ये निविष्टायाः कन्यायाः शरणं पतिः 13*0019_28 साहं नात्मवशा देव पितरं वरयस्व मे 13*0019_29 अथ नातिचिरात् कालाद् राजा दुर्योधनः किल 13*0019_30 यज्ञसंभारनिपुणान् मन्त्रीन् आहूय चोक्तवान् 13*0019_31 यज्ञं यक्ष्ये ऽहम् इति वै संभाराः संभ्रियन्तु मे 13*0019_32 ततः समाहितस् तस्य यज्ञो ब्राह्मणसत्तमैः % For % 21cd, S subst.: 13*0020_01 विप्ररूपी हुतवहो नृपं कन्याम् अयाचत % After the above, S cont.: 13*0021_01 na tu राजा प्रदानाय तस्मै भावम् akalpayat % 13.2.22 % For 22cd, S subst.: 13*0022_01 iti tasmai na vai कन्यां दित्सां चक्रे नराधिपः % 13.2.27 % For 23a-27b, % S subst.: 13*0023_01 atha दीक्षाम् उपेतस्य यज्ञे तस्य महात्मनः 13*0023_02 आहितो हवनार्थाय वेद्याम् अग्निः प्रणश्यत 13*0023_03 ततः स भीतो नृपतिर् भृशं प्रव्यथितेन्द्रियः 13*0023_04 मन्त्रिणो ब्राह्मणांश् चैव पप्रच्छ किम् इदं भवेत् 13*0023_05 यज्ञे समिद्धो भगवान् नष्टो मे हव्यवाहनः 13*0023_06 संमन्त्रकुशलैस् तैस् तु ब्राह्मणैर् वेदपारगैः 13*0023_07 अमानुषो विकारो ऽयम् इति तैर् एव बोधितः 13*0023_08 धर्मविघ्नकरं वीर नैतत् त्वय्य् उपपद्यते 13*0023_09 स्तूयतां भगवान् वह्निर् ब्राह्मणैर् वेदपारगैः 13*0023_10 ऋत्विग्भिर् मन्त्रकुशलैर् गीयतां वै हुताशनः 13*0023_11 अथ ऋक्सामयजुषां पारगैर् वेदपारगैः 13*0023_12 वेदतत्त्वार्थकुशलैः स्तुतः स्तोमपुरस्कृतैः 13*0023_13 गुह्येषु नामधेयेषु कीर्त्यमानेषु पावकः % 13.2.36 % After % 36ab, V1 B (except B1) Dn D4.5 (repeating it % after 39ab).6-10 ins.: 13*0024_01 sudarzanas tu rUpeNa pUrNendusadRzopamaH % 13.2.69 % For 69ab, T3 subst.: 13*0025_01 हीनप्रतिज्ञम् अत्रैकं संप्राप्तस्य तु गच्छति % 13.4.21 % After 21; M इन्स्.: 13*0025_01 सा च वव्रे वरं तस्मात् पुत्रं ब्रह्मर्षिसत्तमम् % 13.4.29 % After 29, T1 % इन्स्.: 13*0026_01 अथ माता सुता चापि व्यत्यासेन चरुद्वयम् 13*0026_02 भुक्तवत्यौ महाराज ततो गर्भम् उपेष्यतः 13*0026_03 दृष्ट्वा कदा चित् स्वां भार्याम् ऋचीकस् त्व् अब्रवीद् वचः % 13.4.32 % For 32ab, S (T1 om.) % subst.: 13*0027_01 वृक्षयोर् अपि व्यत्यासं कुर्याव वरवर्णिनि % N % ins. after 32: M4 cont. after 27*: 13*0028_01 svam अपत्यं विशिष्टं हि सर्व इच्छत्य् अनाविलम् % 13.4.58 % D5 ins. after 58cd: D4.6. % 7.9 after 57: 13*0029_01 ete चान्ये च बहवो महात्मानो जितेन्द्रियाः % 13.5.2 % After the ref., V1 B Dn D2.3.5.10 ins.: 13*0030_01 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13*0030_02 वासवस्य च संवादं शुकस्य च महात्मनः % 13.5.15 % For 15cd, S subst.: 13*0031_01 जानन्न् अपि च तत्प्राप्तिं पृच्छते पाकशासनः % 13.5.22 % T2.3 G % M ins. after 22ab: T1 after 21: 13*0032_01 anuraktasya bhaktasya संस्पृशेन् न च पावकम् % 13.5.25 % After 25ab, S ins.: 13*0033_01 tadbhaktitas tyAjayituM na mAm arhasi sattama % For 25cd, S subst.: 13*0034_01 samastham उपजीवन् वै विषमस्थं कथं tyajet % 13.5.27 % After % 27ab, T1 ins.: 13*0035_01 punar जीवत्व् अयं वृक्षो यदि स्यान् मय्य् अनुग्रहः % 13.6.4 % After 4, D10 S ins.: 13*0036=00 ब्रह्मा 13*0036_01 बीजतो ह्य् अङ्कुरोत्पत्तिर् अङ्कुरात् पर्णसंभवः 13*0036_02 पर्णान् नालाः प्रसूयन्ते नालात् स्कन्धः प्रसूयते 13*0036_03 स्कन्धान् निवर्तते पुष्पं पुष्पान् निवर्तते फलम् 13*0036_04 फलान् निवर्तते बीजं बीजात् स्यात् संभवः पुनः % 13.6.45 % After 45c, % N Cn ins.: 13*0037_01 पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः % 13.7.2 % After the ref., V1 B Dn D4.5.8 ins.: 13*0038_01 hanta te कथयिष्यामि यन् मां पृच्छसि भारत % 13.7.20 % D8.10 G M ins. after % 20ab: T1 after 19: T3 cont. after 39*: 13*0038A_01 तत्पाठधारणात् स्वर्गम् अर्थज्ञानात् परां गतिम् 13*0038A_02 वितृष्णानां वेदजपात् स्वर्गमोक्षफलं स्मृतम् % After % 20, T3 इन्स्.: 13*0039_01 तत्परा ये द्विजा लोके तस्य लोकाः सनातनम् % 13.8.1 % For 1, S subst.: 13*0040_01 yathaiva te नमस्कार्याः प्रोक्ताः शक्रेण मानद 13*0040_02 तथैव मयि चाचक्ष्व येषां स्पृहयसे नृप % 13.8.7 % M ins. after 7: T1 after 7ab: T3 after % 6ab: 13*0041_01 ज्ञानविज्ञानयुक्तानां तेषां च स्पृहयाम्य् aham % 13.8.11 % For 11, T2.3 G M subst.: 13*0042_01 भद्रं तु जन्म संप्राप्य भूयो ब्राह्मणको भवेत् 13*0042_02 बन्धुमध्ये कुले जातः सुदुरापम् अवाप्नुयात् % 13.8.21 % T2.3 G M ins. after % 21: T1 after 21ab: 13*0043_01 ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः 13*0043_02 तद्रक्षणेन स्वर्गो ऽस्य तत्कोपान् नरको ऽक्षयः % 13.8.24 % T2.3 G M ins. after 24ab: % T1 after 23: 13*0044_01 दूरतो मातृवत् पूज्या विप्रदाराः सुरक्षया % 13.8.25 % T2.3 G1.3 % M ins. after 25: G2.4 after 27ab: 13*0045_01 अकोपनापराधेन भूयो नरकम् अश्नुते % 13.9.1 % Before 1, D7 इन्स्.: 13*0046_01 दानधर्मेषु भो भीष्म sadaiva nizcayo hi me % 13.9.4 % After 4e, N ins.: 13*0047_01 दत्तं वा भरतर्षभ 13*0047_02 तपस् तप्तम् अथो वापि % 13.9.8 % After 8, T G इन्स्.: 13*0048_01 संभाषमाणौ तु ततः सख्यं tatra parasparam % 13.9.12 % After 12, B4 ins.: 13*0049_01 etan मया ते कथितं सृगालो ऽहं यथाभवम् 13*0049_02 त्वं तु वानरतां प्राप्तः कर्मणा केन तद् वद 13*0049=02 वानर उवाच 13*0049_03 पारक्याणि पुरा लोभात् फलान्य् अपहृतानि च 13*0049_04 तेनाहं कर्मदोषेण वानरत्वम् उपागतः 13*0049=04 भीष्म उवाच 13*0049_05 एवं तौ कथयित्वा तु कर्मदोषान् परस्परम् 13*0049_06 सृगालो वानरश् चापि प्रतियातौ यथागतम् % While Dn D8.10 G4 ins. after 12: 13*0050=00 भीष्म उवाच 13*0050_01 सृगालो वानरं प्राह पुनर् एव नृपोत्तम 13*0050_02 किं त्वया पातकं कर्म कृतं येनासि वानरः % Dn D8.10 G4 cont.: T G1-3 M ins. after 12: 13*0051_01 sa चाप्य् आह ब्राह्मणानां फलाहारः प्लवंगमः 13*0051_02 तस्मान् न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा 13*0051_03 सीमाविवादे मोक्तव्यं दातव्यं ca pratizrutam % 13.9.14 % Dn1.n2 ins. after 14: T G % after 14ab: 13*0052_01 na हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः 13*0052_02 बालाश् च नावमन्तव्या दरिद्राः कृपणा अपि % 13.10.3 % After 3ab, T2.3 G1.3.4 इन्स्.: 13*0053_01 दुरुक्तं वचनं राजन् यथान्यायं यथागतम् % 13.10.4 % After 4, S (except M4) ins.: 13*0054_01 नाध्यापयेच् छूद्रम् इह तथा नैव च याजयेत् % 13.10.15 % V1 B1-4 Dn D2.4.5.8.10 ins. after 15: B5 % after 15abc: 13*0055_01 शुश्रूषया परा&l लोकान् अवाप्स्यसि न संशयः % 13.10.25 % T1 G (G1 partly damaged) % ins. after 25ab: T2 after 23ab: T3 after 24: 13*0056_01 atha grAhayituM vipraM zUdro nIvArataNDulAn % For 25cd, G4 subst.: 13*0057_01 zucir भूत्वा नमस्कृत्य तस्य पाद्यम् अथानयत् % 13.11.6 % After 6ab, N ins.: 13*0058_01 akrodhane devapare कृतज्ञे 13*0058_02 जितेन्द्रिये नित्यम् उदीर्णसत्त्वे % 13.11.9 % After % 9, S ins.: 13*0059_01 अवन्ध्यकालेषु सदा स्नानशौचरतेषु च 13*0059_02 ब्रह्मचर्यतपोज्ञानगोद्विजातिप्रियेषु ca % 13.11.10 % For 10cd, S subst.: 13*0060_01 vizuddhagRhabhANDAsu godhAnyAbhiratAsu ca % V1 B Dn D10 subst. for 9-10: D8 ins. after 8: 13*0061_01 स्वधर्मशीलेषु च धर्मवित्सु 13*0061_02 वृद्धोपसेवानिरते च दान्ते 13*0061_03 कृतात्मनि क्षान्तिपरे समर्थे 13*0061_04 क्षान्तासु दान्तासु तथाबलासु 13*0061_05 सत्यस्वभावार्जवसंयुतासु 13*0061_06 वसामि देवद्विजपूजितासु % 13.11.17 % For 17ab, V1 B Dn D10 subst.: 13*0062_01 यस्मिञ् जनो हव्यभुजं जुहोति 13*0062_02 गोब्राह्मणं चार्चति देवताश् ca % While D4.6-9 subst. for 17ab: 13*0063_01 yasmin यज्ञे हूयति हव्यवाहे 13*0063_02 गोब्राह्मणाभ्यर्चितदेवतासु % 13.12.5 % After 5, N (except D3) ins.: 13*0064_01 na चैवास्यान्तरं राजन् स ददर्श महात्मनः % 13.12.13 % After 13ab, % T3 G इन्स्.: 13*0065_01 हावभावादिलावण्यस्त्रीगुणाद् वा कुतूहलम् % 13.12.19 % For 19cd, V1 B % Dn D10 subst.: 13*0066_01 नामगोत्राणि चाभाष्य दाराणां मन्त्रिणां तथा % 13.12.20 % For 20ef, V1 B Dn D5.10 % subst.: 13*0067_01 evam उक्त्वा पुत्रशतं वनम् एव जगाम ha % While, S subst. for 20ef: 13*0068_01 sa पुत्राणां शतं राजा अभिषिच्य वनं गतः % 13.12.37 % After 37, B4 इन्स्.: 13*0069_01 इन्द्रः सुरपतिश् चैव वज्रहस्तो महाबलः 13*0069_02 ऐरावतगजारूढः सहस्राक्ष namo 'stu te % 13.13.2 % D10 om. the ref. After the ref., D10 S ins.: 13*0070_01 deve नारायणे भक्तिः शंकरे साधुपूजया 13*0070_02 ध्यानेनाथ जपैः कार्या स्वधर्मैः शुचितेजसा % 13.13.6 % For 6cd, D10 T G subst.: 13*0071_01 शुभान्य् एवाचर&l लोके भक्तो नारायणस्य हि 13*0071_02 तस्यैव तु पदं सूक्ष्मं प्रसादाद् अश्नुयात् param % 13.14.1 % After the ref., N ins.: 13*0072_01 त्वयापगेय नामानि श्रुतानीह जगत्पतेः % After 1, % N ins.: 13*0073_01 सुरासुरगुरौ देवे शंकरे ऽव्यक्तयोनये 13*0073=01 भीष्म उवाच 13*0073_02 अशक्तो ऽहं गुणान् वक्तुं महादेवस्य धीमतः 13*0073_03 यो हि सर्वगतो देवो न च सर्वत्र दृश्यते 13*0073_04 ब्रह्मविष्णुसुरेशानां स्रष्टा यः प्रभुर् एव च 13*0073_05 ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते 13*0073_06 प्रकृतीनां परत्वेन पुरुषस्य च यः परः 13*0073_07 चिन्त्यते यो योगविद्भिर् ऋषिभिस् तत्त्वदर्शिभिः 13*0073_08 अक्षरं परमं प्राहुर् असच् च सदसच् च यः 13*0073_09 प्रकृतिं पुरुषं चैव क्षोभयित्वा स्वतेजसा 13*0073_10 ब्रह्माणम् असृजत् तस्माद् देवदेवः प्रजापतिः 13*0073_11 को हि शक्तो गुणान् वक्तुं देवदेवस्य धीमतः 13*0073_12 गर्भजन्मजरायुक्तो मर्त्यो मृत्युसमन्वितः 13*0073_13 को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम् 13*0073_14 ऋते नारायणात् पुत्र शङ्खचक्रगदाधरात् 13*0073_15 एष विद्वान् यदुश्रेष्ठो विष्णुः परमदुर्जयः 13*0073_16 दिव्यचक्षुर् महातेजा वीक्ष्यते योगचक्षुषा 13*0073_17 रुद्रभक्त्या तु कृष्णेन जगद् व्याप्तं महात्मना 13*0073_18 तं प्रसाद्य तदा देवं बदर्यां किल भारत 13*0073_19 अर्थात् प्रियतरत्वं च सर्वलोकेषु वै तदा 13*0073_20 प्राप्तवान् एव राजेन्द्र सुवर्णाक्षान् महेश्वरात् 13*0073_21 पूर्णं वर्षसहस्रं तु तप्तवान् एष माधवः 13*0073_22 प्रसाद्य वरदं देवं चराचरगुरुं शिवम् 13*0073_23 युगे युगे तु कृष्णेन तोषितो वै महेश्वरः 13*0073_24 भक्त्या परमया राजन् प्रीतश् चैव महात्मनः 13*0073_25 ऐश्वर्यं यादृशं तस्य जगद्योनेर् महात्मनः 13*0073_26 तद् अयं दृष्टवान् साक्षात् पुत्रार्थे हरिर् अच्युतः 13*0073_27 यस्मात् परतरं चैव नान्यं पश्यामि भारत 13*0073_28 व्याख्यातुं देवदेवस्य शक्तो नामान्य् अशेषतः 13*0073_29 एष शक्तो महाबाहुर् वक्तुं भगवतो गुणान् 13*0073_30 विभूतिं चैव कार्त्स्न्येन सत्यां माहेश्वरीं नृप 13*0073=30 वैशंपायन उवाच 13*0073_31 एवम् उक्त्वा तदा भीष्मो वासुदेवं महायशाः 13*0073_32 भवमाहात्म्यसंयुक्तम् इदम् आह पितामहः % After line % 2, Dn2 ins.: 13*0074_01 ध्यानेनाथ जपैः कार्या स्वधर्मम् उचिता सदा 13*0074_02 देवे नारायणे भक्तः शंकरं साधु पूजय % After line 31, D1-9 ins.: 13*0075_01 वासुदेवं महात्मानम् इदं वचनम् अब्रवीत् % 13.14.25 % After 25, N ins.: 13*0076_01 अथोचतुः प्रीतियुतौ तदानीं 13*0076_02 तपःसमृद्धिर् bhavato 'stv avighnam % 13.14.26 % For 26, D1-9 % subst.: 13*0077_01 प्राप्यानुज्ञां गुरुमुखाद् आजमीढ 13*0077_02 तार्क्ष्यं तदा मनसा चिन्तयित्वा 13*0077_03 कृत्वा प्रणामं शिरसा भवाय 13*0077_04 ततो ऽभ्यगां प्राग् उदीचीं सुरम्याम् % After the above, the same MSS. cont.: 13*0078_01 tato मया ह्य् अनुसृष्टः खगेन्द्रो 13*0078_02 वितत्य पक्षौ दिवम् उत्पपात 13*0078_03 तस्मिन् गते वैनतेये ऽन्तरिक्षं 13*0078_04 गिरौ तदा सर्वकामोपपन्ने 13*0078_05 पुष्पैः फलैः सुसमिद्धैर् यथावत् 13*0078_06 स्थितः प्रहृष्टो भवभावभावितः % While, T1 subst. for 24-26: 13*0079_01 ततः कृतस्वस्त्ययनस् तयाहं 13*0079_02 निवेद्य मातुश् च पितुः समीपे 13*0079_03 तथाभ्यनुज्ञाय गुरूंश् च सर्वान् 13*0079_04 महाबलं तार्क्ष्यम् अचिन्तयं वै 13*0079_05 सो ऽहं हिमवतः पार्श्वं प्राप्य तार्क्ष्यं vyasarjayam % 13.14.32 % For 31c-32d, T G2.4 M subst.: 13*0080_01 नित्यपुष्पफलोपेतैर् वृक्षैर् अविरलैर् वृतम् 13*0080_02 सुपुष्पैश् च लतागुल्मैर् निर्भयैश् च मृगैर् युतम् 13*0080_03 विशालैश् चाग्निशरणैर् यथास्थानाहिताग्निभिः % 13.14.33 % V1 B Dn % D2-10 ins. after 33: D1 after 33ab: 13*0081_01 सकृत्प्रभिन्नैश् च गजैर् विभूषितं 13*0081_02 प्रहृष्टनानाविधपक्षिसेवितम् 13*0081_03 सुपुष्पितैर् अम्बुधरप्रकाशैर् 13*0081_04 महीरुहाणां च वनैर् विचित्रैः % 13.14.38 % T2.3 G4 इन्स्. after 38: G2 M after % 37ab: 13*0082_01 नानावृन्दैर् वेदषडङ्गपारगैर् 13*0082_02 धर्माभिरामैर् मुनिभिः समाहितैः % 13.14.39 % After 39, V1 B % Dn D8.10 ins.: 13*0083_01 अश्वत्थफलभक्षाश् च तथा ह्य् उदकशायिनः 13*0083_02 चीरचर्माम्बरधरास् तथा वल्कलधारिणः % 13.14.46 % After % 46, T2.3 G2.4 M इन्स्.: 13*0084_01 मनुष्यतानुवृत्त्या त्वां ज्ञात्वा तिष्ठाम sarvagam % 13.14.54 % V1 B Dn % D1-4.6-10 ins. after 54: D5 after 53ab: 13*0085_01 yat tad भगवता पूर्वं दत्तं चक्रं तवानघ 13*0085_02 जलान्तरचरं हत्वा दैत्यं च बलगर्वितम् 13*0085_03 उत्पादितं वृषाङ्केन दीप्तज्वलनसंनिभम् 13*0085_04 दत्तं भगवता तुभ्यं दुर्दर्शं तेजसाद्भुतम् 13*0085_05 न शक्यं द्रष्टुम् अन्येन वर्जयित्वा पिनाकिनम् 13*0085_06 सुदर्शनं भवेत्य् एवं भवेनोक्तं तदा तु तत् 13*0085_07 सुदर्शनं तदा तस्य लोके नाम प्रतिष्ठितम् 13*0085_08 तज् जीर्णम् अभवत् तात ग्रहस्याङ्गेषु केशव 13*0085_09 ग्रहस्यातिबलस्याङ्गे वरदत्तस्य धीमतः 13*0085_10 न शस्त्राणि वहन्त्य् अङ्गे चक्रवज्रशतान्य् api % For line 6, Dn3 (marg.) D1-9 subst.: 13*0086_01 सदृशं भवतेत्य् उक्तं दर्शनेन तथास्तु tat % 13.14.59 % After % 59, V1 B Dn D1-8.10 ins.: 13*0087_01 tatheti भगवान् आह तस्य तद् वचनं विभुः % 13.14.61 % After 61, N ins.: 13*0088_01 याज्ञवल्क्य इति ख्यात ऋषिः परमधार्मिकः 13*0088_02 आराध्य स महादेवं प्राप्तवाञ् ज्ञानम् उत्तमम् 13*0088_03 वेदव्यासश् च योगात्मा पराशरसुतो मुनिः 13*0088_04 सो ऽपि शंकरम् आराध्य प्राप्तवान् अतुलं यशः % 13.14.63 % After 63, G2 ins. 95*. While M ins. after 63: 13*0089_01 atrer भार्या सुतं दत्तं सोमं दुर्वाससं प्रभोः % 13.14.64 % After 64, V1 B2-5 Dn D2.5.8 ins.: 13*0090_01 tataH pAnIyam abhavat prasanne tryambake bhuvi % 13.14.67 % V1 B2-5 Dn D2.3.5.8 ins. after 67ab: D1 % after 64: 13*0091_01 विना भर्त्रा चरुद्रेण भविष्यति न संशयः % N ins. after 67: M cont. after 89*: 13*0092_01 विकर्णश् च महादेवं तथा भक्तसुखावहम् 13*0092_02 प्रसाद्य भगवान् सिद्धिं प्राप्तवान् मधुसूदन % 13.14.69 % After 69, N ins.: 13*0093_01 bhaviSyati dvijazreSTha sUtrakartA sutas tava % 13.14.71 % After % 71, V1 B Dn D5.8 Kumbh. ed. ins.: 13*0094_01 शक्रेण तु पुरा देवो वाराणस्यां जनार्दन 13*0094_02 आराधितो ऽभूद् भक्तेन दिग्वासा भस्मगुण्ठनः 13*0094_03 आराध्य स महादेवं देवराज्यम् अवाप्तवान् 13*0094_04 नारदेन तु भक्त्यासौ भव आराधितः पुरा 13*0094_05 तस्य प्रीतो महादेवो जगौ देवगुरुर् गुरुः 13*0094_06 तेजसा तपसा कीर्त्या त्वत्समो न भविष्यति 13*0094_07 गीतेनैव च दिव्येन नित्यं माम् अनुयास्यसि % Kumbh. ed. cont.: D10 T2.3 G4 M Madras ed. % ins. after 71: G2 after 63: 13*0095_01 शाकल्यो ग्रन्थकर्ता च सावर्णिश् च तथाभवत् 13*0095_02 बाणः स्कन्दसमत्वं च कामो दर्पविमोक्षणम् 13*0095_03 लवणो ऽवध्यताम् अन्यैर् दशास्यश् च पुनर् बलम् 13*0095_04 अन्तको ऽन्तम् अनुप्राप्तस् तस्मात् को ऽन्यो ऽपरः प्रभुः % 13.14.73 % After 73c, T1 इन्स्.: 13*0096_01 महादेवो मया प्रभुः 13*0096_02 यत्नेन महता चापि % 13.14.77 % After 77, V1 % B Dn D5.8.10 read 80 for the first time, repeating % it in its proper place. While, T G2.4 M Kumbh. % ed. ins. after 77: 13*0097_01 तदाप्रभृति चैवाहम् अरुदं मधुसूदन 13*0097_02 दीयतां दीयतां क्षीरं मम मातर् इतीरितम् % 13.14.79 % After 79ab, N Kumbh. ed. ins.: 13*0098_01 पित्राहं यज्ञकाले हि नीतो ज्ञातिकुलं महत् 13*0098_02 तत्र सा क्षरते देवी दिव्या गौः सुरनन्दिनी 13*0098_03 तस्याहं तत् पयः पीत्वा रसेन ह्य् अमृतोपमम् 13*0098_04 ज्ञात्वा क्षीरगुणांश् चैव उपलभ्य हि संभवम् % 13.14.80 % For 80cd, V1 B Dn % D5.8.10 (all second time) subst.: 13*0099_01 नेदं क्षीरौदनं मातर् यत् त्वं me dattavaty asi % V1 B Dn D5.8 ins. after the first occurrence of 80: 13*0100_01 अभावाच् चैव दुग्धस्य दुःखिता जननी तदा % 13.14.82 % After 82, N ins.: 13*0101_01 आस्थितानां नदीं दिव्यां वालखिल्यैर् निषेविताम् 13*0101_02 कुतः क्षीरं वनस्थानां मुनीनां गिरिवासिनाम् 13*0101_03 पावनानां वनाशानां वनाश्रमनिवासिनाम् 13*0101_04 ग्राम्याहारनिवृत्तानाम् आरण्यफलभोजिनाम् 13*0101_05 नास्ति पुत्र पयो ऽरण्ये सुरभीगोत्रवर्जिते 13*0101_06 नदीगह्वरशैलेषु तीर्थेषु विविधेषु च 13*0101_07 तपसा जप्यनित्यानां शिवो नः परमा गतिः % 13.14.83 % After 83, % T2.3 G2.4 M इन्स्.: 13*0102_01 सर्वकारणभूतो ऽयं धाता रुद्रस् त्रिलोचनः 13*0102_02 अष्टबाहुर् जटी नागभूषणश् चन्द्रशेखरः 13*0102_03 नागोपवीती सगणो नीलकण्ठ उमापतिः 13*0102_04 सुदंष्ट्रः सुस्मितो नागकुण्डलो भस्मभासितः 13*0102_05 सर्वकामप्रदो भक्त्या पूजितः पुष्पमूलकैः % 13.14.84 % T G2.4 इन्स्. after 84ab, M after 84: 13*0103_01 भक्त्या प्रत्यक्षतां नीतः सर्वकामप्रदो हरः % 13.14.87 % After 87, N ins.: 13*0104_01 एवं वर्षसहस्रं तु दिव्यम् आराधितो मया % 13.14.88 % After 88ab, V1 B Dn % D5.8.10 ins.: 13*0105_01 ekabhakta iti ज्ञात्वा जिज्ञासां कुरुते तदा % 13.14.93 % For 93cd, T1 subst.: 13*0106_01 अहं तम् अब्रुवं तात देवेन्द्रं मधुसूदन % 13.14.94 % After 94, V1 B Dn D5.8.10 ins.: 13*0107_01 सत्यं सत्यं हि नः शक्र वाक्यम् एतत् सुनिश्चितम् 13*0107_02 न यन् महेश्वरं मुक्त्वा कथान्या mama rocate % While, D1-4.6.7.9 ins. after 94: D8 cont. after % 107*: 13*0108_01 सत्यं कौशिक संसारान् मा ममास्तु विनिर्वृतिः 13*0108_02 अद्य महेश्वरबद्धा कथा ममान्या प्रिया zrotum % 13.14.95 % After 95, N ins.: 13*0109_01 janma श्वपाकमध्ये ऽपि मे ऽस्तु हरचरणवन्दनरतस्य 13*0109_02 मा वानीश्वरभक्तो भवामि भवने ऽपि शक्रस्य 13*0109_03 वाय्वम्बुभुजो ऽपि सतो नरस्य दुःखक्षयः कुतस् तस्य 13*0109_04 भवति हि सुरासुरगुरौ यस्य न विश्वेश्वरे भक्तिः 13*0109_05 अलम् अन्याभिस् तेषां कथाभिर् अत्यर्थधर्मयुक्ताभिः 13*0109_06 येषां न क्षणम् अपि रुचितो हरचरणस्मरणविच्छेदः 13*0109_07 हरचरणनिरतमतिना भवितव्यम् अनार्जवं युगं प्राप्य 13*0109_08 संसारभयं न भवति हरभक्तिरसायनं पीत्वा 13*0109_09 दिवसं दिवसार्धं वा मुहूर्तं वा क्षणं लवम् 13*0109_10 न ह्य् अलब्धप्रसादस्य भक्तिर् भवति शंकरे % 13.14.96 % After % 96, N ins.: 13*0110_01 श्वापि महेश्वरवचनाद् भवामि स हि नः परः कामः 13*0110_02 त्रिदशगणराज्यम् अपि खलु नेच्छाम्य् अमहेश्वराज्ञप्तम् 13*0110_03 न नाकपृष्ठं न च देवराज्यं 13*0110_04 न ब्रह्मलोकं न च निष्कलत्वम् 13*0110_05 न सर्वकामान् अखिलान् वृणोमि 13*0110_06 हरस्य दासत्वम् अहं वृणोमि % 13.14.98 % N ins. after 98: Kumbh. ed. cont. after % 112*: 13*0111_01 yadi नाम जन्म भूयो भवति मदीयैः पुनर् दोषैः 13*0111_02 तस्मिंस् तस्मिञ् जन्मनि भवे भवेन् मे ऽक्षया भक्तिः % While T2.3 G2.4 M Kumbh. ed. ins. after 98: 13*0112_01 dhik तेषां धिक् तेषां पुनर् अपि धिग् अस्तु धिक् तेषाम् 13*0112_02 येषां न वसति हृदये कुपथगतिविमोक्षको रुद्रः % 13.14.102 % After 102, N ins.: 13*0113_01 na पद्माङ्का न चक्राङ्का न वज्राङ्का यतः प्रजाः 13*0113_02 लिङ्गाङ्का च भगाङ्का च तस्मान् माहेश्वरी प्रजा 13*0113_03 देव्याः कारणरूपभावजनिताः सर्वा भगाङ्काः स्त्रियो 13*0113_04 लिङ्गेनापि हरस्य सर्वपुरुषाः प्रत्यक्षचिह्नीकृताः 13*0113_05 यो ऽन्यत् कारणम् ईश्वरात् प्रवदते देव्या च यन् नाङ्कितं 13*0113_06 त्रैलोक्ये सचराचरे स तु पुमान् बाह्यो भवेद् दुर्मतिः 13*0113_07 पुंलिङ्गं सर्वम् ईशानं स्त्रीलिङ्गं विद्धि चाप्य् उमाम् 13*0113_08 द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरम् इदं jagat % 13.14.107 % After 107ab, N Kumbh. ed. ins.: 13*0114_01 वज्रसारमयैः शृङ्गैर् निष्टप्तकनकप्रभैः 13*0114_02 तीक्ष्णैर् अमृदुरक्ताग्रैर् उत्किरन्तम् इवावनिम् % 13.14.110 % D10 T2.3 G4 ins. after 110: G2 after 110ab: 13*0115_01 किरीटं च जटाभारः सर्पाद्याभरणानि च 13*0115_02 वज्रादिशूलमातङ्गगम्भीरस्मितम् आगतम् % 13.14.115 % After 115cd, T2.3 % G2.4 M इन्स्.: 13*0116_01 प्रशान्तमनसं देवं त्रिनेत्रम् अपराजितम् % 13.14.119 % After 119, T2.3 % G2.4 M इन्स्.: 13*0117_01 सर्वविद्याधिपं देवं शरच्चन्द्रसमप्रभम् 13*0117_02 नयनाह्लादसौम्यो ऽहम् अपश्यं paramezvaram % 13.14.124 % After 124ab, D10 T2.3 G2.4 % M Kumbh. ed. ins.: 13*0118_01 सहस्रभुजजिह्वास्यो भीषणो नागविग्रहः 13*0118_02 शङ्खशूलासिभिश् चैव पट्टसइ रूपवान् स्थितः 13*0118_03 येन च त्रिपुरं दग्धं सर्वदेवमयः शरः 13*0118_04 शूलं च यौवनोपेतं लवणस्य kare sthitam % M cont.: 13*0119_01 रामनिःक्षत्रियकरः परशुः शंकराज्ञया % 13.14.128 % After 128, T1 इन्स्.: 13*0120_01 शूलं च यौवनाश्वघ्नं लवणस्य करे स्थितम् 13*0120_02 एवं दृष्ट्वा महादेवं जानुभ्याम् अवनीं गतः % 13.14.137 % For 137ab, T2.3 G4 subst.: 13*0121_01 परमं तीक्ष्णसारेण शस्त्रं तस्यापि यत् पुरा % 13.14.145 % After 145, N ins.: 13*0122_01 सर्वभूतगणाश् चैव मातरो विविधाः स्थिताः % 13.14.146 % After 146, T2.3 G2.4 % इन्स्.: 13*0123_01 जगन्मूर्तिं महालिङ्गं तन्मध्ये स्फीतरूपिणम् % 13.14.149 % After % 149cd, V1 B Dn D2.8.10 ins.: 13*0124_01 अयुतानि च चन्द्रार्कान् अपश्यं divi kezava % 13.14.179 % For 179bcd, V1 B Dn D10 subst.: 13*0125_01 सफलं जन्म चाद्य मे 13*0125_02 सुरासुरगुरुर् देवो यत् तिष्ठति ममाग्रतः % 13.14.184 % After 184, N ins.: 13*0126_01 युगान्ते सर्वभूतानि ग्रसन्न् इव व्यवस्थितः % 13.14.186 % After % 186, M इन्स्.: 13*0127_01 अब्रवं तम् अहं भूयः प्रणम्य शिरसा bhavam % 13.14.187 % For 187ab, T1 subst.: 13*0128_01 tatas tv aham अनुज्ञात उक्तवान् अस्मि शंकरम् % While T2.3 G2.4 subst. for 187ab: 13*0129_01 तं त्वां प्रणम्य शिरसा प्रसाद्य प्रार्थये prabho % 13.14.191 % After 191ab, V1 B Dn D8.10 ins.: 13*0130_01 यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः % V1 B Dn D8.10 cont.: D1-7.9 ins. after 191ab: 13*0131_01 ऋषीणाम् अभिगम्यश् च मत्प्रसादाद् भविष्यसि % 13.14.193 % For 193ab, T G2.4 M subst.: 13*0132_01 tatra tatraiva सांनिध्यं करिष्यति न संशयः % 13.14.194 % After 194ab, N ins.: 13*0133_01 अक्षया बान्धवाश् चैव कुलं गोत्रं च ते सदा 13*0133_02 भविष्यति द्विजश्रेष्ठ मयि भक्तिश् च शाश्वती % 13.14.195 % For 195cd, V1 % B Dn D10 subst.: 13*0134_01 स्मृतस् त्वया पुनर् विप्र करिष्यामि ca darzanam % 13.14.199 % For 199ab, V1 B Dn D10 subst.: 13*0135_01 pazya vRkSalatAgulmAn sarvapuSpaphalapradAn % For 199ef, T G2.4 % M subst.: 13*0136_01 evam etan mahAdevAl labdhavAn asmi kezava % After 199, V1 B Dn2.n3 D1-10 ins.: 13*0137_01 प्रसादाद् देवदेवस्य ईश्वरस्य महात्मनः % 13.15.1 % Before the ref., N Kumbh. ed. ins.: 13*0138=00 वासुदेव उवाच 13*0138_01 एतच् छ्रुत्वा वचस् तस्य प्रत्यक्षम् इव दर्शनम् 13*0138_02 विस्मयं परमं गत्वा अब्रुवं तं महामुनिम् 13*0138_03 धन्यस् त्वम् असि विप्रेन्द्र कस् त्वद् अन्यो ऽस्ति पुण्यकृत् 13*0138_04 यस्य देवातिदेवस् ते सांनिध्यं कुरुते ''श्रमे 13*0138_05 अपि तावन् ममाप्य् एवं दद्यात् स भगवाञ् शिवः 13*0138_06 दर्शनं मुनिशार्दूल प्रसादं चापि शंकरः % After the ref., N Kumbh. ed. ins.: 13*0139_01 द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः 13*0139_02 अचिरेणैव कालेन यथा दृष्टो मयानघ 13*0139_03 चक्षुषा चैव दिव्येन पश्याम्य् अमितविक्रम 13*0139_04 षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम 13*0139_05 षोडशाष्टौ वरांश् चापि प्राप्स्यसि त्वं महेश्वरात् 13*0139_06 सपत्नीकाद् यदुश्रेष्ठ सत्यम् एतद् ब्रवीमि ते 13*0139_07 अतीतानागतं चैव वर्तमानं च नित्यशः 13*0139_08 विदितं मे महाबाहो प्रसादात् तस्य धीमतः % 13.15.3 % After 3, N ins.: 13*0140_01 एवं कथयतस् तस्य महादेवाश्रितां कथाम् 13*0140_02 दिनान्य् अष्टौ ततो जग्मुर् मुहूर्तम् इव भारत % 13.15.12 % After 12, T2.3 G2.4 इन्स्.: 13*0141_01 महेश्वरं नन्दिविनायकाद्यैः % 13.15.14 % For 14ab, M subst.: 13*0142_01 एकादशा गताश् चैव रुद्राश् चैनं सुखावहम् % 13.15.24 % After 24, % D1.3-7.9 इन्स्.: 13*0143_01 वृक्षौषध्यश् च राजेन्द्र धातवो विविधास् तथा % 13.15.28 % After 28, V1 B Dn D8.10 ins.: 13*0144_01 त्वया ह्य् आराधितश् चाहं शतशो ऽथ सहस्रशः 13*0144_02 त्वत्समो नास्ति मे कश् चित् त्रिषु लोकेषु वै प्रियः % 13.15.29 % For % 29cd, T1 subst.: 13*0145_01 tato ऽस्तुवं देवदेवं देवीं च शुभलक्षणाम् % For 17-29, T2.3 G2.4 Madras ed. subst.: 13*0146_01 योगेश्वराः सुबहवो महेशं बहुधास्तुवन् 13*0146_02 महाभूतानि च्छन्दांसि प्रजानां पतयो मखाः 13*0146_03 सरितः सागरा नागा गन्धर्वाप्सरसस् तथा 13*0146_04 विद्याधराश् च गीतेन वाद्यनृत्तादिनार्चयन् 13*0146_05 तेजस्विनां मध्यगतं तेजोराशिं जगत्पतिम् 13*0146_06 ईक्षितुं च महादेवं न मे शक्तिर् अभूत् तदा 13*0146_07 ततो देवेन पश्येति वदस्वेत्य् अभिभाषितम् 13*0146_08 दृष्ट्वा देवं तथा देवीम् अस्तुवं संस्तुतं सुरैः % 13.15.32 % For % 32cd, V1 B Dn D10 subst.: 13*0147_01 त्वया सृष्टम् इदं कृत्स्नं त्रैलोक्यं सचराचरम् % 13.15.40 % For 40ab, D5 subst.: 13*0148_01 tattvavid ब्राह्मणो विद्वान् अप्रमेयगतिस् तथा % 13.16.1 % For 1ab, T % G2.4 subst.: 13*0149_01 मूर्ध्ना प्रणम्य तु भवं देवम् ईशानम् avyayam % 13.16.8 % For 8cd, D10 T2.3 G2.4 M subst.: 13*0150_01 bhavantu nityam अतिथीनां बहूनि 13*0150_02 गृहे च तुभ्यं प्रीतिमतां शतानि % 13.16.13 % After 13ab, N ins.: 13*0151_01 iti तण्डिस् तपोयोगात् परमात्मानम् अव्ययम् 13*0151_02 चिन्तयित्वा महात्मानम् इदम् आह सुविस्मितः 13*0151_03 यं पठन्ति सदा सांख्याश् चिन्तयन्ति च योगिनः 13*0151_04 परं प्रधानं पुरुषम् अधिष्ठातारम् ईश्वरम् 13*0151_05 उत्पत्तौ च विनाशे च कारणं यं विदुर् बुधाः 13*0151_06 देवासुरमुनीनां च परं यस्मान् न विद्यते 13*0151_07 अजं तम् अहम् ईशानम् अनादिनिधनं प्रभुम् 13*0151_08 अत्यन्तसुखिनं देवम् अनघं शरणं व्रजे 13*0151_09 एवं ब्रुवन्न् एव तदा ददर्श तपसां निधिम् 13*0151_10 तम् अव्ययम् अनौपम्यम् अचिन्त्यं शाश्वतं ध्रुवम् 13*0151_11 निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् 13*0151_12 योगिनां परमानन्दम् अक्षरं मोक्षसंज्ञितम् 13*0151_13 मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम् 13*0151_14 अग्राह्यम् अचलं शुद्धं बुद्धिग्राह्यं मनोमयम् 13*0151_15 दुर्विज्ञेयम् असंख्येयं दुष्प्रापम् अकृतात्मभिः 13*0151_16 योनिं विश्वस्य जगतस् तमसः परतः परम् 13*0151_17 परं पुराणं पुरुषं परेभ्यः परतः परम् 13*0151_18 यः प्राणवन्तम् आत्मानं ज्योतिर् जीवस्थितं मनः 13*0151_19 तं देवं दर्शनाकाङ्क्षी बहून् वर्षगणान् ऋषिः 13*0151_20 तपस्य् उग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव cezvaram % 13.16.44 % After 44, V1 B Dn D8.10 ins.: 13*0152_01 oMkAraratham Aruhya te vizanti mahezvaram % 13.16.49 % After 49ab, % V1 B Dn D10 ins.: 13*0153_01 ऋतं सत्यं परं ब्रह्म स्तुवन्त्य् आथर्वणा द्विजाः % 13.16.66 % After 66, V1 B Dn D8 T1 ins.: 13*0154=00 upamanyur उवाच 13*0154_01 एवं स्तुतो महादेवस् तण्डिना ब्रह्मवादिना 13*0154_02 उवाच भगवान् देव उमया सहितः प्रभुः % 13.17.31 % After 31, D10 T G4 M1-3 Madras ed. ins.: 13*0155_01 महारोषो महारूपो मखस् त्रिभुवनेश्वरः 13*0155_02 सत्यः सत्याश्रयः सिद्धश् चण्डांशुः सर्पकुण्डलः 13*0155_03 वृषश् च वृषरूपश् च वृषस्थो वृषभाक्षगः 13*0155_04 भीमश् च शितिकण्ठश् च शिवः श्वेतः शिवोत्तमः 13*0155_05 निषङ्गी शितिकेशश् च दितिपो नीललोहितः 13*0155_06 शरभः शङ्कुकर्णश् च विलासो विश्वकर्तृकः 13*0155_07 परः पाशुपतो भद्रो नीलग्रीवो विभीषणः 13*0155_08 गङ्गाधरः पृथुश् चैव जनेश्वरकुलेश्वरः 13*0155_09 उत्तमस्त्रीसहायश् च मधुविन्दो महाग्रहः 13*0155_10 दिव्यः सूक्ष्मः परागश् च वीरभद्रो विभिन्नगः 13*0155_11 शिवः शंभुर् भुवो भर्ता श्रीकण्ठस् त्रिदशार्चितः 13*0155_12 क्रव्यादः कीर्तिमान् क्रीडी कालाग्निः कार्यकारणः 13*0155_13 अण्डश् च बहिरण्डश् च विराड्भूतो विशेषकृत् 13*0155_14 हिरण्यगर्भहेतुश् च बहिर्भूतः प्रयोजकः 13*0155_15 जाग्रत्स्वप्नसुषुप्तिश् च तुरीयश् च विधूतनः 13*0155_16 मनोबुद्धिर् अहंकारो व्यक्तान्तःकरणात्मकः 13*0155_17 विशदो विक्रमश् चैव विश्वो विश्वस्य संग्रहः 13*0155_18 अरूपश् चण्डरूपश् च वज्रहस्तः पुरंदरः 13*0155_19 जातवेदाश् च जागर्तिर् विश्वावासो विनायकः 13*0155_20 आजानुर् वैनतेयश् च विश्वकर्मा विचक्षणः 13*0155_21 हिरण्याक्षः सुकेशश् च ऋक्षः कक्षतरस् तमः 13*0155_22 वृषो वृषाढ्यो वृषदो वृषपर्वा प्रजाहरः % 13.17.49 % After 49, Linga P. % ins.: 13*0156_01 सकार्मुको महाबाहुर् महाघोरो महातपाः % 13.17.52 % After 52ab, Linga P. ins.: 13*0157_01 गम्भीरघोषो योगात्मा यज्ञहा कामनाशनः % 13.17.53 % V1 B1-4 Dn D5.8.10 ins. % after 53ab: B5 after 52: 13*0158_01 सुतीक्ष्णदशनश् चैव महाकायो महाननः 13*0158_02 विष्वक्सेनो हरिर् यज्ञः संयुगापीडवाहनः % 13.17.58 % After 58, Linga P. ins.: 13*0159_01 vINI ca पणवी ताली नाली कटिकटुस् तथा % 13.17.61 % For 61cd, Linga P. subst.: 13*0160_01 praskando 'py अविभावश् च तुल्यो यज्ञविभागवित् % 13.17.64 % After 64, % V1 B Dn D8.10 ins.: 13*0161_01 सर्वकामवरश् चैव सर्वदा सर्वतोमुखः % 13.17.65 % M Linga P. ins. after 65ab: T1 % after 62: 13*0162_01 भिक्षुश् च भिक्षुरूपश् च रौद्ररूपो ऽङ्गिराः खगः % 13.17.66 % For 65c-66b, T1 M Linga % P. subst.: 13*0163_01 वसुरश्मिः सुवर्चस्वी वसुवेगो महाबलः 13*0163_02 मनोवेगो निशाचारः सर्वलोकसुखप्रदः % 13.17.68 % For 68, Linga P. subst.: 13*0164_01 समीरो दमनाकारो ह्य् अर्थो ह्य् अर्थकरो वशः 13*0164_02 वासुदेवश् च देवश् च वामदेवश् च वामनः % 13.17.72 % After 72, N Linga P. ins.: 13*0165_01 nimittastho निमित्तं च नन्दिर् नन्दिकरो हरिः % 13.17.77 % After 77ab, T2.3 G4 इन्स्.: 13*0166_01 वज्रहस्तः प्रतिष्टम्भी चमूरुः stena eva ca % For 77cd, % Linga P. subst.: 13*0167_01 nityo hy अनीशः शुद्धात्मा शुद्धो मानो गतिर् हविः % 13.17.84 % After 84, D4-7.9 G2.4 इन्स्.: 13*0168_01 महाकटिर् महाग्रीवो महाबाहुर् महाकरः % 13.17.85 % For 85ab, T2.3 G2.4 subst.: 13*0169_01 लम्बमानो लम्बितोष्ठश् चलद्गामी यशोनिधिः % 13.17.98 % After 98abc, T1 ins.: 13*0170_01 mAyAvI sarvakAmakRt 13*0170_02 mahAdayALur mantavyo % 13.17.107 % For 107, Linga P. subst.: 13*0171_01 प्राणेशो बन्धकी वृक्षो नकुलश् चाद्रिकस् तथा 13*0171_02 ह्रस्वग्रीवो महाजानुर् अलोलश् च महौषधिः % 13.17.110 % For 110, % Linga P. subst.: 13*0172_01 भूतालयो भूतपतिर् अहोरात्रो मलो ऽमलः 13*0172_02 वसुभृत् सर्वभूतात्मा निश्चलः सुविदुर् बुधः 13*0172_03 असुहृत् सर्वभूतानां निश्चलश् चलविद् बुधः % 13.17.125 % After 125, T1 M इन्स्.: 13*0173_01 शिरोधरो ऽभिमर्शनः सर्वलक्षणभूषितः % While Linga P. ins. after 125.: 13*0174_01 गिरावासो विसर्गश् च सर्वलक्षणलक्षवित् % 13.17.151 % D10 ins. % after 151ab: T1 cont. after 176*: 13*0175_01 idam अमृतम् अनन्तम् अप्रमेयं 13*0175_02 सकलजनार्तिहरं समस्तवेद्यम् 13*0175_03 जपत बहुभिर् ईरितं विशेष्यं 13*0175_04 शिवपदमन्त्रविघट्टनेन तीव्रम् % For % 151, T1 subst.: 13*0176_01 नमः शिवायेति सदा प्रदानं भगवान् इति 13*0176_02 भक्त्या स्तुतो मया यत् तद् विदुस् तत्त्वं सुरर्षभाः % 13.17.156 % After 156, % V1 B Dn D8.10 ins.: 13*0177_01 भक्त्या ह्य् अनन्यम् ईशानं परं देवं सनातनम् 13*0177_02 कर्मणा मनसा वाचा भावेनामिततेजसः 13*0177_03 स्वपन्तो जाग्रमाणाश् च व्रजन्न् उपविशंस् तथा 13*0177_04 उन्मिषन् निमिषंश् चैव चिन्तयन्तः पुनः पुनः % 13.17.157 % For 157ab, V1 B % Dn D10 subst.: 13*0178_01 zRNvantaH zrAvayantaz ca kathayantaz ca te bhavam % 13.17.164 % For % 164ab, T2.3 G2.4 Madras ed. subst.: 13*0179_01 stavam etadgato ब्रह्मा स्वयम् आराधयन् प्रजाः % After 164ab, V1 B (except B3) Dn D8 ins.: 13*0180_01 गीयते च स बुध्येत ब्रह्मा शंकरसंनिधौ 13*0180_02 इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् 13*0180_03 योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा 13*0180_04 एवम् एतत् पठन्ते य एकभक्त्या तु शंकरे 13*0180_05 या गतिः सांख्ययोगानां व्रजन्त्य् एतां गतिं तदा 13*0180_06 स्तवम् एतं प्रयत्नेन सदा रुद्रस्य संनिधौ 13*0180_07 अब्दम् एकं चरेद् भक्तः प्राप्नुयाद् ईप्सितं फलम् 13*0180_08 एतद् रहस्यं परमं ब्रह्मणो हृदि संस्थितम् % 13.18.3 % After 3, V1 B Dn % D2.8 Kumbh. ed. ins.: 13*0181_01 kapilaz ca ततः प्राह सांख्यर्षिर् देवसंमतः 13*0181_02 मया जन्मान्य् अनेकानि शक्त्या चाराधितो भवः 13*0181_03 प्रीतश् च भगवाञ् ज्ञानं ददौ मम भवान्तकम् % 13.18.13 % After 13, V1 B (except B1) Dn D8 Kumbh. ed. % ins.: 13*0182_01 विश्वामित्रस् तदोवाच क्षत्रियो ऽहं पुराभवम् 13*0182_02 ब्राह्मणो ऽहं भवानीति मया चाराधितो भवः 13*0182_03 तत्प्रसादान् मया प्राप्तं ब्राह्मण्यं दुर्लभं mahat % 13.18.23 % V11- B4 Dn D5 ins. after 23: B5 after 22ab: % D8 after 23ab: 13*0183_01 वासुदेवस् तदोवाच पुनर् मतिमतां वरः 13*0183_02 सुवर्णाक्षो महादेवस् तपसा तोषितो मया 13*0183_03 ततो ऽथ भगवान् आह प्रीतो मां वै युधिष्ठिर 13*0183_04 अन्नात् प्रियतरः कृष्ण मत्प्रसादाद् भविष्यसि 13*0183_05 अपराजितश् च युद्धेषु तेजश् चैवानलोपमम् 13*0183_06 एवं सहस्रशश् चात्मा महादेवो वरं ददौ 13*0183_07 मणिमन्थे ऽथ शैले वै पुरा संराधितो मया 13*0183_08 वर्षायुतसहस्राणां सहस्रशतम् एव च 13*0183_09 ततो मां भगवान् प्रीत इदं वचनम् अब्रवीत् 13*0183_10 वरं वृणीष्व भद्रं ते यस् ते मनसि वर्तते 13*0183_11 ततः प्रणम्य शिरसा इदं वचनम् अब्रुवम् 13*0183_12 यदि प्रीतो महादेवो भक्त्या परमया प्रभुः 13*0183_13 नित्यकालं तवेशान भक्तिर् भवतु मे स्थिरा 13*0183_14 एवम् अस्त्व् इति भगवांस् तत्रोक्त्वान्तरधीयत % On the other hand, M ins. after 23: T2 G4 after % 23ab: 13*0184_01 जैगीषव्यस् तथा प्राह जगद्धाता महेश्वरः % 13.18.24 % After 24, T2 G4 % इन्स्.: 13*0185_01 पराशरश् चाह मुनिः पुरा मम च तोषितः % 13.18.28 % After % 28ab, T2 G4 Madras ed. ins.: 13*0186_01 tad अभिज्ञाय माम् आह शंकरस् त्रिपुरार्दनः 13*0186_02 पितृकन्या वसोः पुत्री शापाद् दाशगृहोदिता 13*0186_03 तस्यां विष्णुकृता नाम विद्यया शोधकः सताम् % 13.18.32 % T2 M1-3 ins. after % 32: G4 after 32ab: 13*0187_01 माण्डव्यश् चाह देवेश भक्तो लोकहिते भवे % 13.18.34 % After 34, T2 G4 इन्स्.: 13*0188_01 अमर्षं सफलं कर्तुं शक्तो निर्विघ्नधर्मभाक् % 13.18.46 % After 46, V1 B Dn D5.8.10 ins.: 13*0189=00 वासुदेव उवाच 13*0189_01 उपमन्युर् मयि प्राह तपन्न् इव दिवाकरः 13*0189_02 अशुभैः पापकर्माणो ये नराः कलुषीकृताः 13*0189_03 ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः 13*0189_04 ईश्वरं संप्रपद्यन्ते द्विजा भावितभावनाः 13*0189_05 सर्वथा वर्तमानो ऽपि यो भक्तः परमेश्वरे 13*0189_06 सदृशो ऽरण्यवासीनां मुनीनां भावितात्मनाम् 13*0189_07 ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह 13*0189_08 त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 13*0189_09 मनसापि शिवं तात ये प्रपद्यन्ति मानवाः 13*0189_10 विधूय सर्वपापानि देवैः सह वसन्ति ते 13*0189_11 भित्त्वा छित्त्वा च कूलानि हत्वा सर्वम् इदं जगत् 13*0189_12 यजेद् देवं विरूपाक्षं न स पापेन लिप्यते 13*0189_13 सर्वलक्षणहीनो ऽपि युक्तो वा सर्वपातकैः 13*0189_14 सर्वं तुदति तत् पापं भावयञ् छिवम् आत्मना 13*0189_15 कीटपक्षिपतंगानां तिरश्चाम् अपि केशव 13*0189_16 महादेवप्रपन्नानां न भयं विद्यते क्व चित् 13*0189_17 एवम् एव महादेवं भक्ता ये मानवा भुवि 13*0189_18 न ते संसारवशगा इति मे निश्चिता मतिः 13*0189_19 ततः कृष्णो ऽब्रवीद् वाक्यं धर्मपुत्रं युधिष्ठिरम् % 13.19.14 % After 14ab, D10 S % (T3 missing) ins.: 13*0190_01 अनन्यस्त्रीजनः प्राज्ञो ह्य् अप्रवासी प्रियंवदः 13*0190_02 सुरूपः संमतो वीरः शीलवान् भोगभुक् शुचिः 13*0190_03 दारानुमतयज्ञश् च सुनक्षत्राम् अथोद्वहेत् 13*0190_04 सभृत्यः svajanopeta iha pretya ca modate % 13.20.28 % After 28ab, S % ins.: 13*0191_01 कैलासे शंकरावासम् अभिवीक्ष्य प्रणम्य च 13*0191_02 गौरीशं शंकरं दान्तं शरणागतवत्सलम् 13*0191_03 गङ्गाधरं गोपतिगं गणावृतम् अकल्मषम् % 13.20.47 % After 47, D10 % S (except M3) ins.: 13*0192_01 तया संपूजितस् तत्र शयने चातिनिर्मले % 13.20.61 % After 61, D10 % S ins.: 13*0193_01 शुद्धक्षेत्रे ब्रह्महत्या प्रायश्चित्तम् अथोच्यते 13*0193_02 पुनश् च पातकं दृष्टं विप्रक्षेत्रे विशेषतः % 13.20.62 % After 62ab, D10 % S ins.: 13*0194_01 प्रायश्चित्तं महद् अतो दारग्रहणपूर्वकम् 13*0194_02 बीजं न शुध्यते वोढुर् अस्य चाकृतनिष्कृतेः 13*0194_03 मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः % 13.21.6 % After 6, S ins.: 13*0195_01 संध्योपासनम् इत्य् आहो सर्वपापहरं name % 13.21.8 % For 8ef, D4-9 subst.: 13*0196_01 भुञ्जतो ऽभ्यागमद् अहस् ततः संध्याभवत् prabho % 13.21.9 % After 9, V1 B Dn D5.8.10 ins.: 13*0197_01 पृथक् चैव तथा सुप्तौ सा स्त्री स च मुनिस् तदा 13*0197_02 अथार्धरात्रे सा स्त्री तु शयनं तद् उपागमत् % 13.21.17 % After 17, D5 reads 15ab. V1 B Dn % D2.7-10 ins. after 17: D4.6 after 16: D5 after 15ab: 13*0198_01 tvayy आवेशितचित्ता च स्वतन्त्रास्मि भजस्व माम् % 13.21.18 % After the ref. M4 ins.: 13*0199_01 anyat karma na चान्यस्य स्वातन्त्र्यं तन् न युज्यते % 13.21.19 % After 19, T G इन्स्.: 13*0200_01 न वृद्धाम् अक्षमां मन्ये न चेच्छा tvayi me 'naghe % 13.21.21 % After 21ab, B4.5 ins.: 13*0201_01 अष्टावक्रो ऽथ स मुनिश् चिन्तयाम् आस विस्मितः % 13.22.5 % After 5, D10 S ins.: 13*0202_01 avizvasan na व्यसनी नातिसक्तो ऽप्रवासकः 13*0202_02 विद्वान् सुशीलः पुरुषः सदारः sukham aznute % 13.22.7 % D10 T G1.3.4 M1.3 ins. after 7ab: M2 after 6ab: 13*0203_01 निकृतिः स्त्री भोगपरा प्रियवादाप्रवासनात् 13*0203_02 रक्ष्यते च कुचेलाद्यैर् अप्रसङ्गानुवर्तनैः 13*0203_03 अपर्वास्व् अनिषिद्धासु रात्रिष्व् अप्य् अनृतौ व्रजेत् 13*0203_04 रात्रौ च नातिनियमो na vai hy aniyamo bhavet % 13.23.3 % T2.3 G1. % 3.4 ins. after 3: T1 ins. after 7: G2 after 6: 13*0204=00 भीष्मः 13*0204_01 ब्राह्मणाः पात्रभूताश् च शुद्धा नैवं पितृष्व् iha % 13.23.14 % For % 14cd, D4-10 subst.: 13*0205_01 अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते % 13.23.40 % T2.3 G3.4 M1-3 ins. after % 40: D10 T1 G1.2 M4 after 40ab: 13*0206_01 tRpte tRptAH sarvadevAH pitaro munayo 'pi ca % 13.24.28 % For 28ab, M1-3 subst.: 13*0207_01 राजप्रेष्यो ऽपि सावित्रीं जपन् नित्यं समाहितः % D4.6.7.9 ins. after 28ab: D5 after 28: 13*0208_01 माता पात्रं पिता पात्रं पात्रं क्षीणाश् च बान्धवाः 13*0208_02 दीनः पात्रं व्रती पात्रं पात्रं वृत्तैर् अलंकृतम् % 13.24.35 % After 35, D10 T2.3 G % इन्स्.: 13*0209_01 मुहूर्तानां त्रयं पूर्वम् अह्नः प्रातर् इति स्मृतम् 13*0209_02 जपध्यानादिभिस् तस्मिन् विप्रैः कार्यं शुभव्रतम् 13*0209_03 संगवाख्यं त्रिभागं तु मध्याह्नस् त्रिमुहूर्तकः 13*0209_04 लौकिकं संगवे ऽर्धं च स्नानादि ह्य् अथ मध्यमे 13*0209_05 चतुर्थम् अपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम् 13*0209_06 सायाह्नस् त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम् 13*0209_07 चतुर्थे त्व् अपराह्णाख्ये श्राद्धं कुर्यात् सदा नृप 13*0209_08 प्रागुदीचीमुखा विप्रा विश्वेदेवाश् च दक्षिणाः 13*0209_09 श्रावितेषु सुतृप्तेषु पिण्डं दद्यात् सदक्षिणम् % 13.24.38 % After % 38cd, M reads 34. While T1 ins. after 37: D10 T2.3 % G after 38cd: M after 43: Kumbh. ed. after 38: 13*0210_01 गोहिंसायां चतुर्भागं पूर्वं विप्रादिकेतनः 13*0210_02 वर्णावरेषु भुञ्जानं क्रमाच् छूद्रे चतुर्गुणम् 13*0210_03 नान्यत्र ब्राह्मणो ब्रूयात् पूर्वं विप्रेण केतितः 13*0210_04 अभोजने च दोषः स्याद् वर्जयेच् छूद्रकेतनम् 13*0210_05 शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं लभेत् 13*0210_06 अशुचिर् नैव चाश्नीयान् नास्तिको मानवर्जितः 13*0210_07 न पूर्वं लङ्घयेल् लोभाद् एकवर्णो ऽपि पार्थिव 13*0210_08 विप्राः स्मृता भूमिदेवा उपकुर्वाणवर्जिताः % 13.24.40 % After 40, T G इन्स्.: 13*0211_01 पालाशो द्विजदण्डः स्याद् अश्वत्थः क्षत्रियस्य तु 13*0211_02 औदुम्बरश् च वैश्यस्य धर्म एष युधिष्ठिर % 13.24.56 % T1.3 G ins. after 56: % T2 after the first occurrence of 56: M1-3 after 58: 13*0212_01 व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम् 13*0212_02 निवेशार्थं च विद्वांसस् तेषां दत्तं महाफलम् 13*0212_03 पित्रोश् च रक्षणार्थाय पुत्रदारार्थम् एव च 13*0212_04 महाव्याधिविमोक्षार्थं तेषु दत्तं महाफलम् 13*0212_05 बालाः स्त्रियश् च वाञ्छन्ति सुभक्तं चाप्य् असाधनाः 13*0212_06 स्वर्गम् आयान्ति दत्त्वैषां निरयान् नोपयान्ति te % 13.24.67 % V1 B Dn D1.2.4.6-10 ins. after 67: % D3.5 after 66: 13*0213_01 विषमव्यवहाराश् च विषमाश् चैव वृद्धिषु 13*0213_02 लाभेषु विषमाश् चैव ते वै निरयगामिनः 13*0213_03 द्यूतसंव्यवहाराश् च निष्परीक्षाश् च मानवाः 13*0213_04 प्राणिहिंसाप्रवृत्ताश् च ते वै निरयगामिनः % 13.24.78 % After 78, D3 reads % 81cd; while T G ins. after 78: 13*0214_01 संश्रुत्य चाप्रदातारो दरिद्राणां विनिन्दकाः 13*0214_02 श्रोत्रियाणां विनीतानां दरिद्राणां विनिन्दकाः 13*0214_03 क्षमिणां निन्दकाश् चैव ते वै निरयगामिनः % 13.24.97 % After 97, D5 % reads 90. While T1 ins. after 97: 13*0215_01 भक्ष्यपानान्नदातारस् तथा पादुकदा नराः 13*0215_02 ये वै स्वशक्तितः कुर्युस् ते वै निरयशत्रवः % 13.24.100 % D4.6.7.9 ins. % after 100: D5 after 100a: 13*0216_01 गङ्गादितीर्थनिरताः पितृतीर्थकराश् च ये 13*0216_02 इष्टापूर्तरता ये च ते नराः स्वर्गगामिनः % 13.25.8 % T3 G ins. % after 8ab: T2 after 8: 13*0217_01 जातितो ब्राह्मणानां हि महापरिभवात् तथा 13*0217_02 तद्वृत्तिच्छेदनं चैव तद्दारपरिभावनात् % 13.25.10 % After 10ab, T1 इन्स्.: 13*0218_01 ब्राह्मणेन च तत् कुर्यात् तं विद्याद् ब्रह्मघातकम् 13*0218_02 साध्वाचारेषु विप्रेषु सासूयो निकृतिः शठः % 13.26.8 % For 8cd, D4-9 subst.: 13*0219_01 sindhum आसाद्य विमलां विगाह्य स्वर्गम् आप्नुयात् % 13.26.24 % For 24cd, T1 subst.: 13*0220_01 na kva cid bhayam Apnoti sarvatra labhate zubham % 13.26.40 % For % 40cd, T1 subst.: 13*0221_01 तृतीयं पर्वतं क्रौञ्चं शुध्यते ब्रह्महत्यया % 13.26.41 % After 41ab, D5 इन्स्.: 13*0222_01 एकमासं निराहारो वाजिमेधफलं labhet % After 41c, T2.3 G read 44c-46b. % While N ins. after 41c: 13*0223_01 अग्निकन्यापुरे वसेत् 13*0223_02 करवीरपुरे स्नात्वा % 13.26.51 % For 51cd, T1 subst.: 13*0224_01 दिवं व्रजेन् महाबाहो सर्वपापैः pramucyate % 13.26.56 % After 56, N ins.: 13*0225_01 कालोदकं नन्दिकुण्डं तथैवोत्तरमानसम् 13*0225_02 अभ्येत्य योजनशताद् भ्रूणहा विप्रमुच्यते 13*0225_03 नन्दीश्वरस्य मूर्तिं तु दृष्ट्वा मुच्येत किल्बिषैः 13*0225_04 स्वर्गमार्गे नरः स्नात्वा स्वर्गलोकं sa gacchati % 13.26.57 % T G1.3.4 ins. after 57: G2 after 56: 13*0226_01 दर्शनाद् गमनात् पूतो भवेद् अनशनाद् api % 13.27.21 % After 21ab, V1 % B Dn D1-4.6-10 ins.: 13*0227_01 उवास रजनीं तत्र सुसुखं सुखभाग् ऋषिः 13*0227_02 शिलवृत्तिस् तु यत् कृत्यं प्रातस् तत् कृतवाञ् शुचिः % 13.27.24 % After 24, D4-9 % इन्स्.: 13*0228=00 सिद्ध उवाच 13*0228_01 पुष्करं च प्रभासं च नैमिषं हिमवान् गिरिः 13*0228_02 गङ्गा च यमुना चैव वेदिका मथुरा गया 13*0228_03 सरस्वत्यारुणा चैव कुरुक्षेत्रं पृथूदकम् 13*0228_04 एतेषां कतमस्याहं माहात्म्यं कथयामि ते 13*0228=04 शिलवृत्तिर् उवाच 13*0228_05 बाल्यात् प्रभृति विप्रेन्द्र भक्तिः कौतुकम् एव च 13*0228_06 माहात्म्यं प्रति विप्रेन्द्र गङ्गाया मम तत्त्वतः % 13.27.27 % For 27cd, S subst.: 13*0229_01 त्यक्तानि यानि वै येषां त्यागात् स्वर्गो विधीयते % 13.27.28 % For 28ab, T G1.3.4 subst.: 13*0230_01 ye vA यथाविधि स्नाता गङ्गायां साघमर्षणाः % 13.27.29 % After 29, D10 T G इन्स्.: 13*0231_01 युक्ताश् च पातकैस् त्यक्त्वा देहं शुद्धा भवन्ति ते 13*0231_02 मुच्यन्ते देहसंत्यागाद् गङ्गायमुनसंगमे % 13.27.36 % After 36, T G इन्स्.: 13*0232_01 अन्ये च देवा मुनयः प्रेतानि पितृभिः सह 13*0232_02 तर्पितास् तृप्तिम् आयान्ति त्रिषु लोकेषु सर्वशः % 13.27.40 % For 40cd, % T2.3 G subst.: 13*0233_01 संवत्सरं जले वासं गङ्गायां तत्समं मतम् % 13.27.42 % After % 42, D10 इन्स्.: 13*0234_01 गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैर् अपि 13*0234_02 मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति 13*0234_03 प्रायश्चित्तानि दीयन्ते यत्र गङ्गा न विद्यते 13*0234_04 गङ्गा च विद्यते यत्र प्रायश्चित्तं कथं भवेत् 13*0234_05 दर्शनाज् जायते शुद्धिः स्नानेन परमा गतिः 13*0234_06 धन्या गङ्गा कनखले कुरुक्षेत्रे सरस्वती 13*0234_07 ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा % 13.27.47 % For 47cd, T1 subst.: 13*0235_01 गङ्गाम् उपाश्रिता ये वै शिवास् te 'pi bhavanty api % 13.27.49 % After 49, T2.3 G and Madras ed. ins.: 13*0236_01 उपजीव्या यथा धेनुर् लोकानां ब्राह्मम् एव वा 13*0236_02 हविषां च यथा सोमस् तरणेषु तथाक्षयम् % 13.27.55 % For 55cd, D10 subst.: 13*0237_01 तथा स्पृशन् सो ऽस्य पापं सर्वम् एव प्रकर्षति % 13.27.57 % After % 57ab, D8.10 इन्स्.: 13*0238_01 उत्पादयति गङ्गा वै प्रीतिं नित्यसुखप्रदाम् % 13.27.62 % After 62, T2.3 G इन्स्.: 13*0239_01 तत्तीरगानां तपसा श्राद्धपारायणादिभिः 13*0239_02 गङ्गाद्वारप्रभृतिभिस् तत्तीर्थैर् न परं नृणाम् 13*0239_03 सायं प्रातः स्मरेद् गङ्गां नित्यं स्नाने तु कीर्तयेत् 13*0239_04 तर्पणे पितृपूजासु मरणे चापि संस्मरेत् % 13.27.79 % After 79ab, T2.3 G इन्स्.: 13*0240_01 दुर्मृतान् अनपत्यांश् च सा मृतान् anayad divam % 13.27.87 % For % 87cd, T2.3 G M subst.: 13*0241_01 प्रातस् त्रिमार्गेषु कृतावगाहा 13*0241_02 विपाप्मनां वितता विश्वगोप्ता % T2.3 G cont.: M1-3 ins. after gangam gata (in 85d): % M4 after 86: 13*0242_01 नारायणाद् अक्षयात् पूर्वजाता 13*0242_02 विष्णोः पदाच् छिंशुमाराद् ध्रुवाच् च 13*0242_03 सोमात् सूर्यान् मेरुरूपाच् च विष्णोः 13*0242_04 समागता शिवमूर्ध्नो हिमाद्रिम् % 13.27.89 % After 89ab, % T1 इन्स्.: 13*0243_01 सेव्या देवी सर्वभावेन पुण्या 13*0243_02 या शंकरेण भुवनत्रयशंकरेण % After 89c, T1 इन्स्.: 13*0244_01 विष्णोः पादक्षाळिनी जह्नुकन्या % 13.28.1 % After 1cd, B1-3.5 Dn1.n2 % D1-10 इन्स्.: 13*0245_01 भवान् विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा % While Dn3 S (except T1) ins. after 1cd: 13*0246_01 सर्वेषां चैव जातानां सताम् एतन् न संशयः % After 1, N (except % Dn3) ins.: 13*0247_01 नान्यस् त्वद् अन्यो लोकेषु प्रष्टव्यो ऽस्ति जनाधिप % 13.28.8 % For 8cd, Dn3 S % subst.: 13*0248_01 त्वरया तं खरैर् युक्तम् आस्थाय ratham Avrajat % 13.28.26 % After 26ab, B Dn D5 ins.: 13*0249_01 मतङ्ग दुर्लभम् इदं विप्रत्वं प्रार्थ्यते त्वया % After 26, N % (V1 missing) ins.: 13*0250_01 विनशिष्यसि दुर्बुद्धे तद् उपारम माचिरम् % 13.29.2 % After 2ab, % N (V1 missing) ins.: 13*0251_01 ब्राह्मण्यं दुर्लभं तात प्रार्थयानो na lapsyase % 13.29.3 % After % 3ab, N (V1 missing) ins.: 13*0252_01 na hi शक्यं त्वया प्राप्तुं ब्राह्मण्यम् इह दुर्मते % 13.29.11 % After 11ab, T1 इन्स्.: 13*0253_01 सर्वस्त्रीषु प्रवृत्ताश् च ये च वेदबहिष्कृताः 13*0253_02 काण्डपृष्ठास् तु ते ज्ञेयाः सर्वकर्मबहिष्कृताः % 13.30.1 % After the ref, N (V1 missing) ins.: 13*0254_01 evam ukto मतङ्गस् तु संशितात्मा यतव्रतः 13*0254_02 सहस्रम् एकपादेन ततो ऽब्दानाम् अतिष्ठत 13*0254_03 तं सहस्रावरे काले शक्रो द्रष्टुम् उपागमत् 13*0254_04 तद् एव च पुनर् वाक्यम् उवाच बलवृत्रहा 13*0254=04 मतङ्ग उवाच 13*0254_05 इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः 13*0254_06 अतिष्ठम् एकपादेन ब्राह्मण्यं नाप्नुयां कथम् 13*0254=06 शक्र उवाच 13*0254_07 चण्डालयोनौ जातेन नावाप्यं वै कथं चन 13*0254_08 अन्यं कामं वृणीष्व त्वं मा वृथा ते ऽस्त्व् अयं श्रमः % 13.30.4 % After 4a, N (V1 % missing) ins.: 13*0255_01 viruddham iha dRzyate 13*0255_02 brAhmaNyaM durlabhataraM % 13.30.7 % After 7, N (V1 missing) ins.: 13*0256_01 tad उत्सृज्येह दुष्प्रापं ब्राह्मण्यम् अकृतात्मभिः 13*0256_02 अन्यं वरं वृणीष्व त्वं दुर्लभो ऽयं हि ते वरः % 13.30.12 % After 12, N (V1 % missing) ins.: 13*0257_01 दैवं तु नूनम् एतद् वै यद् अहं मातृदोषतः 13*0257_02 एताम् अवस्थां संप्राप्तो धर्मज्ञः सन् पुरंदर 13*0257_03 नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम् 13*0257_04 यद् अहं यत्नवान् एवं न लभे विप्रतां विभो 13*0257_05 एवं गते तु धर्मज्ञ दातुम् अर्हसि मे वरम् 13*0257_06 यदि ते ऽहम् अनुग्राह्यः किं चिद् वा सुकृतं मम 13*0257=06 भीष्म उवाच 13*0257_07 वृणीष्वेति तदा प्राह ततस् तं बलवृत्रहा 13*0257_08 चोदितस् तु महेन्द्रेण मतङ्गः प्राब्रवीद् idam % While S ins. after 12: 13*0258_01 एवं वरं वृणे देव स मे सिध्यतु वासव % 13.30.13 % After 13, N (V1 % missing) ins.: 13*0259_01 kartum arhasi tad deva zirasA tvAM prasAdaye % 13.30.14 % After the ref., S % ins.: 13*0260_01 मतङ्ग गम्यतां शीघ्रम् एवम् एतद् भविष्यति 13*0260_02 स्त्रियश् च सर्वास् त्वा लोके यक्ष्यन्ते भूतिकर्मणि 13*0260_03 एवं तवाक्षया कीर्तिर् भविष्यति tapodhana % After 14, N (V1 missing) ins.: 13*0261_01 कीर्तिश् च ते ऽतुला वत्स त्रिषु लोकेषु यास्यति % 13.30.16 % For 16bcd, S subst.: 13*0262_01 मर्त्यानां भरतर्षभ 13*0262_02 ब्राह्मण्यं नाम दुष्प्रापम् इन्द्रेणोक्तं महात्मना % 13.31.3 % For 1-3, % S subst.: 13*0263_01 विश्वामित्रो महाराज राजा ब्राह्मणतां गतः 13*0263_02 कथितं भवता सर्वं विस्तरेण पितामह 13*0263_03 तच् च राजन् मया सर्वं श्रुतं बुद्धिमतां वर 13*0263_04 आगमो हि परो ऽस्माकं त्वत्तः कौरवनन्दन 13*0263_05 वीतहव्यस् तु राजर्षिर् विश्रुतो वै पितामह 13*0263_06 ब्राह्मणत्वम् अनुप्राप्त इति राजन् महायशाः % 13.31.11 % For 11cd, S subst.: 13*0264_01 yuddhe vinirjito rAjan gaGgAyamunayor anu % 13.31.23 % For 23cd, S subst.: 13*0265_01 prapadya शरणं तस्य मूर्ध्ना च निपपात ह 13*0265_02 उवाच भगवन्तं तं पुत्रं मान्यं बृहस्पतेः % 13.31.24 % After 24, N (V1 missing) ins.: 13*0266_01 tam उवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः 13*0266_02 पुरोधाः शीलसंपन्नो दिवोदासं महीपतिम् 13*0266_03 किम् आगमनकृत्यं ते सर्वं प्रब्रूहि मे ऽनघ 13*0266_04 यत् ते प्रियं तत् करिष्ये न मे ऽत्रास्ति विचारणा % 13.31.26 % After 26ab, S % (except T1) ins.: 13*0267_01 पुरोधास् तस्य राजेन्द्र दिवोदासस्य धीमतः % 13.31.31 % After 31a, N % (V1 missing) ins.: 13*0268_01 स्तूयमानः सुरर्षिभिः 13*0268_02 बन्दिभिर् वन्द्यमानश् च बभौ सूर्य इवोदितः 13*0268_03 स रथी बद्धनिस्त्रिंशो % 13.31.42 % For % 42ef, S subst.: 13*0269_01 आसनं शिष्यमध्ये च भृगुर् अन्यत् समादिशत् % 13.31.46 % For 44c-46d, S subst.: 13*0270_01 tam abhyanandad भगवान् सत्कारेण स्वयं भृगुः 13*0270_02 उवाच चैनं भगवान् किं कार्यम् इति सत्कृतम् 13*0270_03 तम् उवाच ततो राजा दैवोदासिः प्रतर्दनः % 13.31.51 % After 51, S ins.: 13*0271_01 RSer hi वचनं सत्यं सर्वे स्युर् ब्राह्मणा इति % 13.32.19 % After % 19, T2.3 G इन्स्.: 13*0272_01 अवन्ध्यकाला ये ऽलुब्धास् त्रिवर्गे साधनेषु वा 13*0272_02 विशिष्टाचारयुक्ताश् च नारायण नमामि तान् % 13.32.30 % After 30, N (D3 om.) % ins.: 13*0273_01 tapasvinaz ca ye नित्यं कौमारब्रह्मचारिणः 13*0273_02 तपसा भावितात्मानो दुर्गाण्य् अतितरन्ति ते 13*0273_03 देवतातिथिभृत्यानां pitqNAM चार्चने रताः 13*0273_04 शिष्टान्नभोजिनो ये च दुर्गाण्य् atitaranti te % 13.33.2 % For 2cd, T2.3 G % subst.: 13*0274_01 ब्राह्मणानां रक्षणं च पूजा च सुखम् इच्छतः % After 2cd, N ins.: 13*0275_01 कर्तव्यं पार्थिवेनेह तद् विद्धि भरतर्षभ % 13.33.10 % After 10ab, T2.3 G ins.: 13*0276_01 mAnyAs तेषां साधवो ये न निन्द्याश् चाप्य् असाधवः % 13.33.17 % After 17ab, N ins.: 13*0277_01 सत्यं ब्रवीमि ते राजन् विनश्येयुर् असंशयम् % 13.34.3 % V1 B1-4 ins. after the first occurrence of 3cd: B5 % Dn D5 after the second occurrence of the same: 13*0278_01 iti मां नारदः प्राह सततं सर्वभूतये % 13.34.29 % After 29a, T1 इन्स्.: 13*0279_01 प्रयतो भरतर्षभ 13*0279_02 ब्राह्मणाञ् श्रुतसंपन्नान् % 13.35.2 % After 2ab, S % ins.: 13*0280_01 सर्वान् एते हनिष्यन्ति ब्राह्मणा जातमन्यवः % 13.35.11 % After 11, % D10 S (except T1) ins.: 13*0281_01 युष्मत्संमाननां प्रीतिं पावनैः क्षत्रियाश्रमम् 13*0281_02 अमुत्रेह समायान्ति वैश्यशूद्रादिकास् तथा 13*0281_03 अरक्षिताश् च युष्माभिर् विरुद्धा यान्ति विप्लवम् 13*0281_04 युष्मत्तेजोधृता लोकास् तद् रक्षथ जगत्त्रयम् % 13.36.12 % After 12, % D4-9 इन्स्.: 13*0282_01 स पृष्टस् तान् उवाचेदं सिद्धांस् तत्र निशाकरः % 13.36.17 % After 17, T2.3 G M1-3 % इन्स्.: 13*0283_01 विद्याविदो लोकविदस् तपोदमसमन्विताः 13*0283_02 नित्यं पूज्याश् च वन्द्याश् च द्विजा लोकद्वयेच्छुभिः % 13.37.13 % After % 13ab, D5 इन्स्.: 13*0284_01 विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः 13*0284_02 गृह्णन् प्रतिग्रहम् अथो नयत्य् आत्मानम् एव च 13*0284_03 प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् 13*0284_04 ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् % 13.37.19 % After % 19, T1 इन्स्.: 13*0285_01 पात्राणाम् उत्तमं पात्रं तद् आहुर् धर्मचिन्तकाः % 13.38.22 % After 22, T2.3 G1-3 M4 Madras ed. ins.: 13*0286_01 दुष्टाचाराः पापरता असत्या मायया वृताः 13*0286_02 अदृष्टबुद्धिबहुलाः प्रायेणेत्य् अवगम्यताम् % 13.38.24 % After 24ab, M1-3 इन्स्.: 13*0287_01 सुहृद्य् अवद्यहृद्यास् ता वैरकोपालयाः स्म ताः % 13.38.26 % After 26, D8 इन्स्.: 13*0288_01 सुस्नातं पुरुषं दृष्ट्वा सुचन्दनलवोक्षितम् 13*0288_02 योनिः स्वद्यति नारीणां दृतेः पादाद् ivodakam % 13.39.6 % After % 6, S ins.: 13*0289_01 yadi जिह्वासहस्रं स्याज् जीवेच् च शरदां शतम् 13*0289_02 अनन्यकर्मा स्त्रीदोषान् अनुक्त्वा निधनं vrajet % 13.39.8 % T2.3 G M1.3 % ins. after 8ab: M2 after 8: 13*0290_01 दोषास्पदे ऽशुचौ देशे ह्य् आसां रक्तास् त्व् अहो नराः % 13.39.10 % After 10, V1 % B1-3.5 Dn D8.10 ins.: 13*0291_01 इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम् 13*0291_02 सत्कृतासत्कृताश् चापि विकुर्वन्ति मनः सदा % 13.40.10 % After 10, D10 % T2.3 G इन्स्.: 13*0292_01 द्विजानां च गुरूणां च महागुरुनृपादिनाम् 13*0292_02 क्षणस्त्रीसङ्गकामोत्था यातनाहो निरन्तरा 13*0292_03 अरक्तमनसां नित्यं ब्रह्मचर्यमलात्मनाम् 13*0292_04 तपोदमार्चनाध्यानयुक्तानां शुद्धिर् उत्तमा % 13.40.15 % After 15, % D5 इन्स्.: 13*0293_01 तन् निबोध महाराज कथयामि समासतः % 13.40.38 % D4.6.7.9 subst. for 38cd: D5.8 ins. after 39: 13*0294_01 sA त्वया सततं रक्ष्या इत्य् उक्त्वा प्रययौ मुनिः % 13.40.50 % After 50, D4-9 % इन्स्.: 13*0295_01 मन एव मनुष्याणां कारणं बन्धमोक्षयोः 13*0295_02 अन्यथालिङ्ग्यते कान्ता दुहितालिङ्ग्यते ऽन्यथा 13*0295_03 गर्भसंस्थो यथा पुत्रो जायमानो न लिप्यते 13*0295_04 एवं ज्ञानी न लौक्यैश् च कर्मभिर् नैव दुष्यते % 13.40.55 % After 55, D4-7.9 इन्स्.: 13*0296_01 विपुलो ऽथ रुचिं तस्मिन् योगात् तां प्रविवेश ह 13*0296_02 रक्षितुं गुरुपत्नीं स बहुरूपाच् छतक्रतोः % 13.41.34 % After 34abc, % N ins.: 13*0297_01 देवशर्मा महामतिः 13*0297_02 स्थितिं च धर्मे जग्राह % 13.42.12 % For 12cd, D4.6.9 subst.: 13*0298_01 gaccha gaccheti पुष्पार्थम् आश्रमं मे ऽथ भारत % 13.43.7 % After 7, V1 B Dn D8.10 ins.: 13*0299_01 tathaiva hi bhaveyus te लोकाः पापकृतो यथा 13*0299_02 कृत्वा नाचक्षतः कर्म मम तच् च त्वया कृतम् % 13.43.10 % For 10ab, S % subst.: 13*0300_01 tat त्वया वै तथा कार्यम् अभिचारभयात्मकम् % 13.43.12 % After 12, T2.3 G इन्स्.: 13*0301_01 मनोदोषविहीनानां न दोषः स्यात् तथा तव 13*0301_02 अन्यथालिङ्ग्यते कान्ता स्नेहेन दुहितान्यथा 13*0301_03 यतेश् च कामुकानां च योषिद्रूपे ऽन्यथा मतिः 13*0301_04 अशिक्षयैव मनसः प्रायो लोकस् तु वञ्च्यते 13*0301_05 लोलेत्य् उद्विजते लोको वक्त्रासव इति स्पृहा 13*0301_06 अबन्धायोग्यमनसाम् इति मन्त्रात्मदैवतम् 13*0301_07 न रागस्नेहलोभान्धं कर्मिणां तन् महाफलम् 13*0301_08 निष्कषायो विशुद्धस् त्वं रुच्यावेशान् न दूषितः % 13.43.24 % After 24, D10 T2.3 G4 इन्स्.: 13*0302_01 अनृताव् इह पर्वादिदोषवर्जं नराधिप % While M इन्स्. after 24: 13*0303_01 अनृतान् अपि पर्वादिदोषवर्जी निरामयः % 13.44.7 % After 7, S ins.: 13*0304_01 सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति 13*0304_02 स पापिष्ठो विवाहानां पैशाचः प्रथितो ऽधमः % 13.44.12 % After 12, D10 S ins.: 13*0305_01 नातिबालां वहन्त्य् अन्ये अनित्यत्वात् प्रजार्थिनः 13*0305_02 वहन्ति कर्मिणस् तस्याम् अन्तःशुद्धिव्यपेक्षया 13*0305_03 अपरान्वयसंभूतां संस्वप्नादिविवर्जिताम् 13*0305_04 कामो यस्यां निषिद्धश् च के चिद् इच्छन्ति चापदि % 13.44.17 % For 17cd, B5 subst.: 13*0306_01 sA prazastA dvijAtInAM dArakarmaNi maithune % 13.46.5 % V1 % B Dn D8 ins. after 5ab: D5 after 5cd: D8 % after 4: 13*0307_01 striyo yatra ca पूज्यन्ते रमन्ते तत्र देवताः % 13.47.21 % After % 21, T2.3 G इन्स्.: 13*0308_01 स्मृत एकश् चतुर्भागः कन्याभागस् तु धर्मतः 13*0308_02 अभ्रातृका समग्रार्हा चार्थस्येत्य् अपरे विदुः % 13.47.45 % After 45, T1 इन्स्.: 13*0309_01 वैश्यापुत्रो ऽपि भूयांश् च शूद्रापुत्रान् न संशयः 13*0309_02 भयं संजनयत्य् एव तस्माद् deyadhanas tv asau % 13.48.32 % For 32ab, D10 S (T1 om.) subst.: 13*0310_01 caityadrumasmazAneSu zaileSUpavaneSu ca % D10 S (T1 om.) cont.: Dn1.n2 D5 ins. after % 32ab: 13*0311_01 कार्ष्णायसम् अलंकारं परिगृह्य च नित्यशः 13*0311_02 वसेयुर् एते पित्र्यैस् तु वर्तयन्तः स्वकर्मभिः % 13.48.47 % After 47, D5 इन्स्.: 13*0312_01 आत्मानम् आत्मनाख्याति कर्मस्वैः कर्मभिर् नरः 13*0312_02 स्वशीलचारित्रकृतैः कर्मैर् वापि (सिच्) शुभाशुभैः % 13.49.2 % After 2, B3 % reads 6ab followed by 7a for the first time, repea- % ting them in their proper places; and B5 reads 6 % for the first time, repeating it in its proper place, % While D10 S (except M4) ins. after 2: 13*0313=00 भीष्मः 13*0313_01 आत्मा पुत्रस् तु विज्ञेयः प्रथमो बहुधा परे 13*0313_02 स्वे क्षेत्रे संस्कृते यस् तु पुत्रम् उत्पादयेत् स्वयम् 13*0313_03 तम् औरसं विजानीयात् पुत्रं प्रथमकल्पितम् 13*0313_04 अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता 13*0313_05 पुत्रिका स्याद् दुहितरि संकल्पेनापि वा सुतः 13*0313_06 तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा 13*0313_07 स्वधर्मेण नियुक्तो यः स पुत्रः क्षेत्रजः स्मृतः 13*0313_08 माता पिता च दद्यातां यम् अद्भिः पुत्रम् आपदि 13*0313_09 सदृशं प्रीतिसंयुक्तौ विज्ञेयो दात्तकः सुतः 13*0313_10 सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् 13*0313_11 पुत्रं पुत्रगुणैर् युक्तं विज्ञेयस् तु स कृत्रिमः 13*0313_12 उत्पद्यते यस् तु गूढं न च ज्ञायेत कस्य चित् 13*0313_13 स भवेद् गूढजो नाम तस्य स्याद् यस्य तल्पजः 13*0313_14 मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा 13*0313_15 यः पुत्रं प्रतिगृह्णीयाद् अपविद्धः स उच्यते 13*0313_16 पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः 13*0313_17 कानीनं तं वदेन् नाम्ना वोढुः कन्यासमुद्भवः 13*0313_18 या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती 13*0313_19 वोढुः स गर्भो भवति सहोढ इति चोच्यते 13*0313_20 या पत्या वा परित्यक्ता अथ वा स्वेच्छयापि वा 13*0313_21 उत्पादयेद् अक्षतायां स पौनर्भव उच्यते 13*0313_22 मातापितृविहीनो वा सक्तो वा स्याद् अकारणात् 13*0313_23 आत्मानं स्पर्शयेद् यस् तु स्वयंदत्तः स उच्यते 13*0313_24 क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् 13*0313_25 स सुतस् तस्य सदृशः क्रीतो नाम बुधैः स्मृतः 13*0313_26 द्वादशैते परे प्राहुर् एवं धर्मस्य पाठकाः % After % line 21, Kumbh. ed. ins.: 13*0314_01 sA ced अक्षतयोनिः स्याद् गतप्रत्यागतापि वा 13*0314_02 पौनर्भवेन भर्त्रा सा पुनः संस्कारम् arhati % Kumbh. ed. cont.: 13*0315_01 यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् 13*0315_02 स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः 13*0315_03 दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् 13*0315_04 सो ऽनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः 13*0315_05 क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् 13*0315_06 पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः 13*0315_07 bhrAtqNAm एकजातानाम् एकश् चेत् पुत्रवान् भवेत् 13*0315_08 सर्वांस् तांस् तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् 13*0315_09 सर्वासाम् एकपत्नीनाम् एका चेत् पुत्रिणी भवेत् 13*0315_10 सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः % 13.49.24 % After 24, V1 B Dn3 D4-7.9.10 ins.: 13*0316_01 संस्कृतस्य सतस् तस्य वर्णगोत्रं bhavaty uta % 13.51.12 % For 12bcd, % D7 subst.: 13*0317_01 दीयतां ते पुरोहित 13*0317_02 अविलम्बितम् इत्य् एवम् ऋषिः कष्टात् प्रमुच्यताम् % 13.51.21 % After 21, S ins.: 13*0318=00 गविजातः 13*0318_01 ब्राह्मणानां गवां चैव कुलम् एकं द्विधा कृतम् 13*0318_02 एकत्र मन्त्रास् तिष्ठन्ति हविर् अन्यत्र तिष्ठति % 13.51.37 % After 37, S % (except G3.4) and Madras ed. ins.: 13*0319_01 अत्यन्तापदि शक्तानां परित्राणं हि कुर्वताम् 13*0319_02 या गतिर् विदिता त्व् अद्य नरके शरणं भवान् % 13.51.41 % For 41cd, T3 G subst.: 13*0320_01 आरोहणं निषादानां मत्स्यानां चैव भारत % 13.51.48 % After 48, D8.10 इन्स्.: 13*0321_01 त्वयापि गौः प्रदातव्या सालंकारा भवेन् नृप % 13.52.2 % After 2, % S (except T1) and Madras ed. ins.: 13*0322_01 brAhme bale सुपूर्णानाम् एतेषां च्यवनादिनाम् % 13.52.34 % After 34, % T1 इन्स्.: 13*0323_01 द्वाविंशेन समुत्थाय निश्चक्राम तपोधनः % 13.53.8 % For 8, S subst.: 13*0324_01 अथाह भगवांस् तौ तु प्रतिबुद्धो विशां पते 13*0324_02 तैलाभ्यङ्गं प्रयच्छेतां स्नातुम् इच्छामि पार्थिव % 13.53.45 % V1 B5 ins. after 45: % B2.3 after 47: B4 after 46ab: 13*0325_01 ब्राह्मणा एव जायेरन् नान्यो वर्णः कथं चन 13*0325_02 ईदृशं रथम् आरुह्य को ऽन्यो जीवितुम् उत्सहेत् % 13.54.28 % After 28, B1.4 D5.8.10 T2.3 G M इन्स्.: 13*0326_01 ब्राह्मण्यं दुर्लभं लोके तल् लब्ध्वा दुर्लभं तपः 13*0326_02 सिद्धिस् तत्रापि दुष्प्रापा सिद्धेर् अपि परा गतिः % 13.55.21 % After 21, D10 T G % इन्स्.: 13*0327_01 रथेन वाहितश् चापि श्रमात् क्रोधोद्भवाय te % 13.55.32 % After 32ab, D10 S (except T1) ins.: 13*0328_01 jamadagnau महाभाग तपसा भावितात्मनि 13*0328_02 स चापि भृगुशार्दूलस् तं वेदं धारयिष्यति % 13.56.10 % After 10ab, S % ins.: 13*0329_01 क्षत्रहन्ता भवेद् धिंस्रम् इति देवं सनातनम् 13*0329_02 नारायणम् उपास्यास्य वरात् तं putram icchati % 13.57.36 % For 36cd, % T1 subst.: 13*0330_01 labheta कामं स भवेद् अरोगस् 13*0330_02 तथा सुरूपश् च नरेन्द्रलोके % 13.57.41 % After 41, Dn3 D4.6-9 इन्स्.: 13*0331_01 पुस्तकं च तथा गावः कन्या दानं तथैव च 13*0331_02 ये न दास्यन्ति पुरुषास् तेषां सौख्यं परेण kim % 13.59.8 % After 8ab, V1 B Dn2.n3 D8.10 ins.: 13*0332_01 अपूज्यमानाः कौरव्य पूजार्हास् ते तथाविधाः % 13.59.19 % After 19, T1 इन्स्.: 13*0333_01 यत् किं चित् पाण्डरं पुष्पं यत् किं चिद् अनुलेपनम् 13*0333_02 अलक्ष्मीपरिहाराय नित्यं देयं युधिष्ठिर % 13.60.1 % After 1, T2 इन्स्.: 13*0334_01 नित्यानुष्ठानयुक्ताश् चेत् प्रतिगृह्णन्ति साधवः % 13.60.5 % After 5a, S ins.: 13*0335_01 याजका द्विजसत्तमाः 13*0335_02 धने satyapradAtqNAM % 13.60.9 % T1.3 G M2 ins. after 9: T2 after 9abc: M1.3.4 % after the second occurrence of 10ab: 13*0336_01 विद्वद्भ्यः संप्रदानेन तत्राप्य् अंशो ऽस्य पूजया 13*0336_02 यज्वभ्यश् चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत् 13*0336_03 प्रदद्याज् jJAnadAtqNAM ज्ञानदानांशभाग् bhavet % 13.60.18 % After 18, N (D4.6 after 17) ins.: 13*0337_01 तदर्थं जीवितं ते ऽस्तु मा तेभ्यो ऽप्रतिपालनम् 13*0337_02 अनर्थो ब्राह्मणस्यैष यद् वित्तनिचयो महान् 13*0337_03 श्रिया ह्य् अभीक्ष्णं संवासो दर्पयेत् संप्रमोहयेत् 13*0337_04 ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद् ध्रुवम् 13*0337_05 धर्मप्रणाशे भूतानाम् अभावः स्यान् न संशयः 13*0337_06 यो रक्षिभ्यः संप्रदाय राजा राष्ट्रं विलुम्पति 13*0337_07 यक्ष्ये राष्ट्राद् धनं तस्माद् आनयध्वम् इति ब्रुवन् 13*0337_08 यच् चादाय तद् आज्ञप्तं भीतं दत्तं सुदारुणम् 13*0337_09 यजेद् राजा न तं यज्ञं प्रशंसन्त्य् अस्य साधवः 13*0337_10 अपीडिताः सुसंवृद्धा ये ददत्य् अनुकूलतः 13*0337_11 तादृशेनाभ्युपायेन यष्टव्यं नोद्यमाहृतैः 13*0337_12 यदा परिनिषिच्येत निहितो वै यथाविधि 13*0337_13 तदा राजा महायज्ञैर् यजेत बहुदक्षिणैः 13*0337_14 वृद्धबालधनं रक्ष्यम् अन्धस्य कृपणस्य च 13*0337_15 न खातपूर्वं कुर्वीत न रुदन्तीधनं हरेत् 13*0337_16 हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृपश्रियम् 13*0337_17 दद्याच् च महतो भोगान् क्षुद्भयं प्रणुदेत् सताम् 13*0337_18 येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः 13*0337_19 नाश्नन्ति विधिवत् तानि किं नु पापतरं ततः 13*0337_20 यदि ते तादृशो राष्ट्रे विद्वान् सीदेत् क्षुधा द्विजः 13*0337_21 भ्रूणहत्यां च गच्छेथाः कृत्वा पापम् इवोत्तमम् 13*0337_22 धिक् तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति 13*0337_23 द्विजो ऽन्यो वा मनुष्यो ऽपि शिबिर् आह वचो यथा 13*0337_24 यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा 13*0337_25 अवृद्धिम् एति तद् राष्ट्रं विन्दते सह राजकम् 13*0337_26 क्रोशन्त्यो यस्य वै राष्ट्राद् ध्रियन्ते तरसा स्त्रियः 13*0337_27 क्रोशतां पतिपुत्राणां मृतो ऽसौ न स जीवति % 13.61.12 % After 12cd, N % (D4 after 11) ins.: 13*0338_01 ya एतां विदुषे दद्यात् पृथिवीं पृथिवीपतिः 13*0338_02 पृथिव्याम् एतद् इष्टं स राज्याद् राज्यम् इति व्रजेत् 13*0338_03 पुनश् च जननं प्राप्य राजैव स्यान् न संशयः % 13.61.14 % After 14, D10 S ins.: 13*0339_01 एकाहारकरीं दत्त्वा षष्टिसाहस्रम् ऊर्ध्वगः 13*0339_02 तावत्य् आहरणे हृत्वा नरकं द्विगुणोत्तरम् % 13.61.16 % After 16, D10 इन्स्.: 13*0340_01 दशहस्तेन वंशेन दशवंशान् समन्ततः 13*0340_02 पञ्चहस्ताधिकं दद्याद् एतद् गोचर्म उच्यते % 13.61.47 % After 47, D10 T2.3 G4 इन्स्.: 13*0341_01 सौवर्णा यत्र प्रासादा वसोर् धाराश् च कामदाः 13*0341_02 गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति भूमिदाः % 13.61.52 % After % 52ab, D10 S (except T1) ins.: 13*0342_01 विद्यादानं च कन्यानां दानं पापहरं param % 13.61.53 % D10 T G ins. after 53: % M after 55: 13*0343_01 brAhmaNArthe गवार्थे वा राष्ट्रघाते ऽथ स्वामिनः 13*0343_02 कुलस्त्रीणां परिभवे मृतास् ते भूमिदैः सह % 13.61.65 % After 65, G1.3 इन्स्.: 13*0344_01 स्वनिर्जितां स्वयंक्रीतां भृतां च वार्पयेन् नृप % While M ins. after 65: G1.3 after 77: 13*0345_01 सुनिर्मितां सुविक्रीतां सुभृतां वापि यन् नृपः % 13.61.77 % After 77, G1.3 ins. 345*; while M1.2.4 % ins. after 77: 13*0346_01 हृते क्षेत्रे दरिद्राणाम् अश्रुपातः सुदारुणः 13*0346_02 इष्टापूर्तं नरस्यास्य हन्यात् त्रिपुरुषं कुलम् % 13.61.78 % After 78ab, M1-3 इन्स्.: 13*0347_01 कदलीवनसाम्राद्यैः सुपूर्णां स्पर्शयेन् महीम् % After 78, S ins.: 13*0348_01 विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते % 13.61.85 % After 85c, N ins.: 13*0349_01 brahmaloke धराप्रदम् 13*0349_02 उपतिष्ठन्ति भूतानि % 13.62.18 % After 18, D4.6.7.9 इन्स्.: 13*0350_01 आशयाभ्यागतं विप्रं भोजनार्थम् उपस्थितम् % 13.63.12 % After 12ab, D7 % इन्स्.: 13*0351_01 ताम्राणि तिलपात्राणि त्रिंशत्पलमितानि तु % 13.65.37 % After % 37, V1 B2-4 Dn3 इन्स्.: 13*0352_01 तां प्राप्नुवन्ति गां दत्त्वा विमुक्ताः सर्वकिल्बिषैः % 13.65.49 % After % 49, D10 T2.3 G2.4 इन्स्.: 13*0353_01 गोरसानां न विक्रेतुर् अपञ्चयजनस्य ca % 13.67.17 % V1 B Dn D1-3.5.10 % ins. after 17: D8 after 16: 13*0354_01 वैशाख्यां पौर्णमास्यां तु तिलान् दद्याद् द्विजातिषु % D8 cont.: 13*0355_01 तेषां माघ्यां प्रदानेन सर्वान् कामान् अवाप्नुयात् % 13.67.26 % After 26ab, D10 T2.3 G इन्स्.: 13*0356_01 पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दद्यात् त्वरान्वितः 13*0356_02 वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम् 13*0356_03 गवां लोमप्रमाणेन स्वर्गभोगम् उपाश्नुते 13*0356_04 जले बिन्दुप्रमाणेन तद् एतान्य् upavartaya % 13.68.7 % After 7ab, N ins.: 13*0357_01 संताड्या न तु पादेन गवां madhye ca na vrajet % 13.68.16 % T G M4 subst. for 16ab: D10 % ins. after 16ab: 13*0358_01 juhoti yad bhojayati yad ददाति गवां रसैः % After 16, % D1.2 इन्स्.: 13*0359_01 अर्थस्य दशभाग् दाता तन् निवृत्तप्रवृत्तये % 13.68.21 % After 21, % D2 इन्स्.: 13*0360=00 युधिष्ठिर उवाच 13*0360_01 ब्राह्मणस्वापहारेण कियान् दोषो भवत्य् उत 13*0360_02 ब्राह्मस्वम् उच्यते किं वा तन् मे ब्रूहि पितामह % While d10 S ins. after 21: 13*0361_01 विप्रदारे परहृते विप्रस्वनिचये तथा 13*0361_02 परित्रायन्ति शक्तास् तु नमस् तेभ्यो मृतास् तु वा 13*0361_03 न पालयन्ति निहता ये तान् वैवस्वतो यमः 13*0361_04 दण्डयन् भर्त्सयन् नित्यं निरयेभ्यो न मुञ्चति 13*0361_05 तथा गवां परित्राणे पीडने च शुभाशुभे 13*0361_06 विप्रगोषु विशेषेण रक्षितेषु गृहेषु vA % After line 2, T2 ins.: 13*0362_01 na मृतः स्वर्गम् आप्नोति पुत्रपौत्रसमन्वितः % 13.70.26 % For 26ab, B1.3 D6.7 M1 subst.: 13*0363_01 क्षीरस्रवा वै सरितो गिरींश् च सर्पिषां तथा 13*0363_02 विमलं चैव तोयं च सर्वं स्वादु तथैव च % 13.70.35 % After % 35, D5-9 इन्स्.: 13*0364_01 गा वै दद्यान् न्यायभूता द्विजेभ्यो 13*0364_02 यो यातुम् आकाङ्क्षति देवलोकम् % 13.72.31 % After 31, D1-3 इन्स्.: 13*0365_01 राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः % 13.72.44 % D4-7.9 ins. after % 44cd: D8 after 44: 13*0366_01 कान्तारं यः प्रपन्नस् तु गां द्विजाय प्रयच्छति 13*0366_02 क्षेमेण प्रतिमुच्येत तम् अध्वानं न संशयः 13*0366_03 यानपात्रं समारोहन् यश् च गां संप्रयच्छति 13*0366_04 तीर्त्वा समुद्रं क्षेमेण प्रत्यायाति गृहं गृही % D4-7.9 ins. % after 44: D8 cont. after 366*: 13*0367_01 मृत्युकाले सहस्राक्ष यश् च गां संप्रयच्छति 13*0367_02 मृत्युं सुखं स लभते लोकांश् चाप्नोत्य् अनुत्तमान् 13*0367_03 क्षत्रियो यश् च वै कश् चिद् यात्राकाले प्रयच्छति 13*0367_04 गोभिश् च समनुध्यातो जित्वा शत्रून् महीयते 13*0367_05 यः कश् चित् कर्म यत् किं चित् कर्तुम् आरभते नृषु 13*0367_06 गावो दत्त्वा स तत् सर्वं सुखोपायेन विन्दति 13*0367_07 यं यं कामं समुद्दिश्य गां द्विजाय प्रयच्छति 13*0367_08 तस्य संपत्स्यते कामः परत्र च शुभां gatim % 13.74.14 % After 14ab, N ins.: 13*0368_01 दानाद् दमो विशिष्टो हि दानं किं चिद् द्विजातये % 13.74.15 % T2.3 % G M1.3.4 ins. after 15: T1 after 15ab: 13*0369_01 विद्यादानात् परं नास्ति वेदविद्या महाफला % 13.74.22 % For 22cd, T1 subst.: 13*0370_01 शूराणां चापि निर्दिष्टं फलं च नियतं शृणु % 13.76.14 % After 14, D10 S ins.: 13*0371_01 ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः 13*0371_02 प्रजापतिम् उपाधावन् vinizcitya caturmukham % 13.76.17 % After 17ab, D10 S ins.: 13*0372_01 मुखजा सासृजद् धातुः सुरभिं लोकमातरम् % 13.77.1 % For 1ab, T1 subst.: 13*0373_01 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13*0373_02 वसिष्ठस्य च संवादं सौदासस्य महात्मनः % 13.77.3 % For 3ab, T1 subst.: 13*0374_01 lokatraye munizreSTha bhagava&l lokabhAvana % 13.77.7 % After 7, V1 B Dn % D5.10 ins.: 13*0375_01 गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः % 13.78.6 % After 6ab, V1 B Dn D5.10 ins.: 13*0376_01 प्रातर् नमस्यास् ता गावस् ततः पुष्टिम् अवाप्नुयात् % 13.79.9 % For 9cd, T1 % subst.: 13*0377_01 लोकान् अनन्तान् समवाप्य धीरः 13*0377_02 प्रमोदते सुकृती स्वर्गलोके % 13.80.6 % After % 6, D2.3 इन्स्.: 13*0378_01 सौरभ्यः पुण्यकर्माणः पावकाः शुभदर्शनाः 13*0378_02 यदर्थं गोशताश् चैव सौरभ्यः सुरसत्तम 13*0378_03 तच् च मे शृणु कार्त्स्न्येन वदतो ह्य् अरिसूदन 13*0378_04 पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु % 13.80.13 % D4-7.9 ins. after 13ab: D8 % after 16: 13*0379_01 ताः किल शृङ्गम् आकाङ्क्षन् वर्षातपनिवारणम् 13*0379_02 मानुषीं च त्वचं गुर्वीं शीतवातातपासहाम् 13*0379_03 वस्त्रावरणगोचर्मम् अविरोधः परस्परम् 13*0379_04 ततो ब्रह्मा ददौ तासां मनसा धारितां पराम् % 13.80.14 % D4.6.7.9 ins. after 14: D5 after % 16: D8 after the first occurrence of 14cd: 13*0380_01 आहूय मनुजं प्राह गोषु स्वां तनुम् आदधः 13*0380_02 आच्छादनं चावरणं यूयं गृह्णीत मानवाः 13*0380_03 शीतवातातपं येन धारयन्ति प्रजार्थिनः 13*0380_04 सुकुमारत्वचं यूयं वस्त्रैर् आच्छादयिष्यथ 13*0380_05 एवम् अस्त्व् इति ताः प्रादात् त्वचं स्वां carma eva ca % 13.80.18 % For 18cd, D4-9 subst.: 13*0381_01 फलानि च रसाढ्यानि मृदूनि रुचिराणि च % 13.80.29 % After 29, % D1-3 इन्स्.: 13*0382_01 अप्सरोभिश् च सहितो भाति वै गोप्रदो नरः % 13.81.6 % After % 6, V1 B (except B2) Dn D1.5.8 T2 ins.: 13*0383_01 मयाभिपन्ना देवाश् च मोदन्ते शाश्वतीः समाः % 13.82.39 % V1 B Dn D2.4.5.7.10 ins. after 39: D1 after 38: 13*0384_01 brahmacaryeNa tapasA satyena ca damena ca % 13.83.1 % Before the ref., T2 ins.: 13*0385_01 नमः सर्वसहाभ्यश् चेत्य् अभिधाय दिने दिने 13*0385_02 नमस्करोति गोभ्यो यः स सुखं याति tatpatham % While M1-3 ins. before the ref.: 13*0386=00 वैशंपायन उवाच 13*0386_01 एवं श्रुत्वा परं पुण्यं गवां दानम् अनुत्तमम् 13*0386_02 धर्मराजः प्रहृष्टात्मा कौरवं पुनर् अब्रवीत् % 13.83.4 % For 4cd, D2 % subst.: 13*0387_01 निदर्शितं पूर्वम् एव ऋषिणा नासिकेतुना % 13.83.35 % For 35ef, S subst.: 13*0388_01 प्रत्युवाच ततस् तेषां वसिष्ठो भगवान् ऋषिः % V1 B Dn D1.2.4.6-9 ins. after 35: D5 after 3: % D10 after 34ab: 13*0389_01 राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात् 13*0389_02 भूयश् च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति 13*0389_03 ते यद् ब्रूयुर् महाप्राज्ञास् तच् चैव समुदाचर 13*0389_04 ततो वसिष्ठं देवर्षिम् अगस्त्यम् अथ कश्यपम् 13*0389_05 तम् एवार्थं महातेजाः पप्रच्छ भृगुनन्दनः 13*0389_06 जाता मतिर् मे विप्रेन्द्राः कथं पूयेयम् इत्य् उत 13*0389_07 केन वा कर्मयोगेन प्रदानेनेह केन वा 13*0389_08 यदि वो ऽनुग्रहकृता बुद्धिर् मां प्रति सत्तमाः 13*0389_09 प्रब्रूत पावनं किं मे भवेद् इति तपोधनाः 13*0389=09 ऋषय ऊचुः 13*0389_10 गाश् च वित्तं च भूमिं च दत्त्वेह भृगुनन्दन 13*0389_11 पापकृन् मुच्यते मर्त्य इति भार्गव शुश्रुम 13*0389_12 अन्यद् दानं तु विप्रर्षे श्रूयतां पावनं महत् 13*0389_13 दिव्यम् अत्यद्भुताकारम् अपत्यं जातवेदसः 13*0389_14 दग्ध्वा लोकान् पुरा वीर्यात् संभूतम् इह शुश्रुम 13*0389_15 सुवर्णम् इति विख्यातं तद् ददत् सिद्धिम् एष्यसि 13*0389_16 ततो ऽब्रवीद् वसिष्ठस् तं भगवान् संशितव्रतः 13*0389_17 शृणु राम यथोत्पन्नं सुवर्णम् अनलप्रभम् 13*0389_18 यत् फलं चास्य विहितं दाने परम् इहोच्यते 13*0389_19 सुवर्णं येन यस्माच् च यथा च गुणवत्तरम् 13*0389_20 तन् निबोध महाबाहो सर्वं निगदतो मम 13*0389_21 अग्नीषोमात्मकम् इदं सुवर्णं विद्धि निश्चये 13*0389_22 अजो ऽग्निर् वरुणो मेषः सूर्यो ऽश्व इति दर्शनम् 13*0389_23 कुञ्जराश् च स्मृता नागा महिषाश् चासुरा इति 13*0389_24 कुक्कुटाश् च वराहाश् च राक्षसा भृगुनन्दन 13*0389_25 इडा गावः पयः सोमो भूमिर् इत्य् एव च श्रुतिः 13*0389_26 जगत् सर्वं विनिर्मथ्य तेजोराशिः समुत्थितः 13*0389_27 सुवर्णम् एभ्यो विप्रर्षे रत्नं परमम् उत्तमम् 13*0389_28 एतस्मात् कारणाद् देवा गन्धर्वोरगराक्षसाः 13*0389_29 मनुष्याश् च पिशाचाश् च प्रयता धारयन्ति तत् 13*0389_30 मुकुटैर् अङ्गदयुतैर् अलंकारैः पृथग्विधैः 13*0389_31 सुवर्णविकृतैस् तत्र विराजन्ते भृगूत्तम 13*0389_32 तस्मात् सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् 13*0389_33 भूमेर् गोभ्यो ऽथ रत्नेभ्यस् तद् विद्धि भरतर्षभ 13*0389_34 पृथिवीं गाश् च दत्त्वेह यच् चान्यद् अपि किं चन 13*0389_35 विशिष्यते सुवर्णस्य दानं परमकं विभो 13*0389_36 अक्षयं पावनं चैव सुवर्णम् अमरद्युते 13*0389_37 प्रयच्छ द्विजमुख्येभ्यः पावनं ह्य् एतद् उत्तमम् 13*0389_38 सुवर्णम् एव सर्वासु दक्षिणासु विधीयते 13*0389_39 सुवर्णं ये प्रयच्छन्ति सर्वदास् te bhavanty uta % 13.83.45 % After 45e, N (D3 % missing) ins.: 13*0390_01 तेजः परमकं विभो 13*0390_02 त्रैलोक्यसारौ हि युवां लोकं संतापयिष्यथ 13*0390_03 तद् अपत्यं हि युवयोर् देवान् अभिभवेद् ध्रुवम् 13*0390_04 न हि ते पृथिवी देवी न च द्यौर् न दिवं प्रभो 13*0390_05 वीर्यं धारयितुं शक्ताः समस्ता इति नो मतिः 13*0390_06 तेजःप्रभावान् निर्दग्धं न स्यात् सर्वम् इदं जगत् 13*0390_07 तस्मात् प्रसादं भगवन् कर्तुम् अर्हसि नः प्रभो 13*0390_08 न देव्याः संभवेत् पुत्रो भवतः सुरसत्तम 13*0390_09 धैर्याद् एव निगृह्णीष्व % 13.83.57 % After % 57, T1 इन्स्.: 13*0391_01 वरेण्यं वरदं देवं stotum Arebhire prabhum % 13.84.35 % D5.6.9 % ins. after 35: D8 after 35ab: 13*0392_01 viveza कीचकानन्तः प्रविशन्न् एव सूचितः 13*0392_02 ऊष्मायां चित्तलैर् वंशैस् तांस् त्यक्त्वा प्राविशच् छमीम् % 13.84.41 % D7-9 ins. after 41ab: D4 after 31cd: 13*0393_01 क्रियमाणा च ते वाणी भविष्यति narair bhuvi % 13.85.4 % For 4, T1 subst.: 13*0394_01 Rgvedaz चागमत् तत्र सामानि च यजूंषि ca % 13.85.6 % After 6, N (except D6.7; D3 missing) ins.: 13*0395_01 यज्ञं च शोभयाम् आस बहुरूपं पिनाकधृक् 13*0395_02 द्यौर् नभः पृथिवी खं च तथा चैवैष भूपतिः 13*0395_03 सर्वविद्येश्वरः श्रीमान् एष चापि विभावसुः 13*0395_04 एष ब्रह्मा शिवो रुद्रो वरुणो ऽग्निः प्रजापतिः 13*0395_05 कीर्त्यते भगवान् देवः सर्वभूतपतिः शिवः 13*0395_06 तस्य यज्ञः पशुपतेस् तपः क्रतव एव च 13*0395_07 दीक्षा दीप्तव्रता देवी दिशश् च सदिगीश्वराः % After line 3, D4.8.9 ins.: 13*0396_01 दृष्ट्वा देवी तु तत् स्कन्नं रेतः शूलास्त्रधारिणः % 13.85.49 % For 49cd, S subst.: 13*0397_01 अनन्तं ब्रह्म सत्यं च तपश् च परमं bhuvi % 13.85.52 % After 52, N (D3 missing) % ins.: 13*0398_01 ity उक्तः स तदा तैस् तु ब्रह्मा लोकपितामहः 13*0398_02 तथेत्य् एवाब्रवीत् प्रीतस् ते ऽपि जग्मुर् यथागतम् % 13.85.56 % After 56ab, N % (D3 missing) ins.: 13*0399_01 वल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे 13*0399_02 शकटोर्व्यां परस्याप्सु ब्राह्मणस्य kare 'pi vA % 13.85.58 % After % 58ab, S (except M4) ins.: 13*0400_01 सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा % 13.85.67 % After 67, N (D3 missing) ins.: 13*0401_01 एषा सुवर्णस्योत्पत्तिः कथिता ते मयानघ 13*0401_02 कार्त्तिकेयस्य च विभो तद् विद्धि भृगुनन्दन 13*0401_03 कार्त्तिकेयस् तु संवृद्धः कालेन महता तदा 13*0401_04 देवैः सेनापतित्वेन वृतः सेन्द्रैर् भृगूद्वह 13*0401_05 जघान तारकं चापि दैत्यम् अन्यांस् तथासुरान् 13*0401_06 त्रिदशेन्द्राज्ञया ब्रह्म&l लोकानां हितकाम्यया 13*0401_07 सुवर्णदाने च मया कथितास् ते गुणा विभो 13*0401_08 तस्मात् सुवर्णं विप्रेभ्यः प्रयच्छ ददतां vara % 13.85.70 % For % 68-70, S subst.: 13*0402_01 evam etan महाराज सुवर्णस्य महात्मनः 13*0402_02 जन्म ते कथितं पुण्यं प्रदानं च युधिष्ठिर 13*0402_03 इति रामम् उवाचेदं वसिष्ठः श्रेष्ठवाग् ऋषिः 13*0402_04 सुवर्णदाने माहात्म्यं तत् कुरुष्व युधिष्ठिर % 13.86.25 % After 25, D4.6-8 इन्स्.: 13*0403_01 तस्मै प्रददुर् अग्र्याणि वाहनानि धनानि ca % 13.87.7 % After 7ab, D10 S (except T2) ins.: 13*0404_01 पिण्डान् वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् 13*0404_02 पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् 13*0404_03 पिण्डानां मासिकं श्राद्धम् अन्वाहार्यं विदुर् बुधाः 13*0404_04 तदामिषेण कुर्वीत प्रथमः प्राञ्जलिः शुचिः % 13.87.17 % For 17ab, D1.2 subst.: 13*0405_01 चतुर्दशीं प्रकुर्वाणः सुखभागी भवेन् नरः % 13.88.14 % After % 14ab, B5 T1 ins.: 13*0406_01 yajed vA azvamedhena नीलं वा वृषम् उत्सृजेत् % 13.89.7 % For 6a-7b % D1.2 subst.: 13*0407_01 फल्गुनीषु ददच् छ्राद्धं लभेद् रूपवतः सुतान् 13*0407_02 उत्तरासु ददच् छ्राद्धं रूपवान् अभिजायते 13*0407_03 हस्ते चैव ददच् छ्राद्धं सुखम् अत्यन्तम् अश्नुते 13*0407_04 चित्रासु च ददच् छ्राद्धं नानाफलम् अवाप्नुयात् % 13.89.12 % For 11c-12d, T G subst.: 13*0408_01 श्रवणे श्रुतिसंपत्तिर् धनिष्ठासु धनं भवेत् 13*0408_02 तथा शतभिषग्योगे व्याधिमोक्षो बलं तथा % 13.90.10 % After 10, V1 B Dn D5. % 8.10 ins.: 13*0409_01 ईदृशैर् ब्राह्मणैर् भुक्तम् अपाङ्क्तेयैर् युधिष्ठिर 13*0409_02 रक्षांसि गच्छते हव्यम् इत्य् आहुर् ब्रह्मवादिनः 13*0409_03 श्राद्धं भुक्त्वा त्व् अधीयीत वृषलीतल्पगश् च यः 13*0409_04 पुरीषे तस्य तं मासं पितरस् तस्य शेरते 13*0409_05 सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् 13*0409_06 नष्टं देवलके दत्तम् अप्रतिष्ठं च वार्धुषे 13*0409_07 यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत् 13*0409_08 भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे 13*0409_09 ये तु धर्मव्यपेतेषु चारित्रापगतेषु च 13*0409_10 हव्यं कव्यं प्रयच्छन्ति तेषां तत् प्रेत्य नश्यति 13*0409_11 ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्य् अल्पबुद्धयः 13*0409_12 पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः % 13.90.16 % For 16ab, V1 B Dn D5.10 subst.: 13*0410_01 tilair विरहितं श्राद्धं कृतं क्रोधवशेन च % 13.90.19 % After % 19ab, B1 Dn1.n2 D5.8 इन्स्.: 13*0411_01 सदाचारपराश् चैव विज्ञेयाः सर्वपावनाः % 13.90.25 % After 25, S ins.: 13*0412_01 पञ्चरात्रविदो मुख्यास् तथा भागवताः परे 13*0412_02 वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः % 13.90.32 % For 32ab, D4-9 subst.: 13*0413_01 atharvavedavit सर्वं पङ्क्तिदोषं व्यपानुदेत् 13*0413_02 वेदशास्त्रविदं विप्रं सर्वदोषैर् vivarjitam % 13.91.16 % T2.3 G M ins. after 16ab: T1 after 15: 13*0414_01 बुद्ध्वात्रिं मनसा दध्यौ भगवन्तं समाहितः % 13.91.27 % D4.6-9 ins. after 27: D5 after 28ab: 13*0415_01 सोमपाश् च हविष्मन्तस् तथा बर्हिषदा अपि % 13.91.35 % After 35ab, T1 इन्स्.: 13*0416_01 अजो मरीचिर् इत्य् एव विश्वेदेवाः सनातनाः % 13.93.10 % For 10cd, T1 subst.: 13*0417_01 yo na भुङ्क्ते स भवति उपवासी सदा द्विजः % 13.94.4 % For 4, T3 subst.: 13*0418_01 काश्यपो ऽत्रिर् भरद्वाजो विश्वामित्रो ऽथ गौतमः 13*0418_02 जमदग्निर् वसिष्ठश् च साध्वी चैवाप्य् अरुन्धती % 13.94.12 % After 12, T3 इन्स्.: 13*0419_01 प्रतिग्रहनिमित्तं वै प्रत्युवाच स तान् नृपः % 13.94.13 % After 13ab, T3 इन्स्.: 13*0420_01 तस्माद् ददामि वो वित्तं तद् गृह्णीध्वं तपोधनाः % 13.94.14 % After 14ab, D10 T G इन्स्.: 13*0421_01 धेनूनां ददाम्य् अयुतं समग्रम् % After 14, D10 % T2.3 G1.3.4 इन्स्.: 13*0422_01 मनोजवान् प्रददाम्य् अर्बुदानि % 13.94.17 % After 17, D10 T G इन्स्.: 13*0423_01 दशसूनासमश् चक्री दशचक्रिसमो ध्वजी 13*0423_02 दशध्वजिसमा वेश्या दशवेश्यासमो नृपः 13*0423_03 दशसूनासहस्राणि यो वाहयति सैनिकः 13*0423_04 तेन तुल्यो भवेद् राजा घोरस् तस्य प्रतिग्रहः % 13.94.19 % For 19ab, D4.5 (second % time). 6-10 subst.: 13*0424_01 yad अहोभिः सुबहुभिः संचितं परमं तपः % 13.94.23 % For 23cd, D10 S subst.: 13*0425_01 दृष्ट्वा फलानि मुनयस् ते ग्रहीतुम् उपाद्रवन् % 13.94.30 % After 30, T G इन्स्.: 13*0426=00 अत्रिः 13*0426_01 न जातु कामः कामानाम् उपभोगेन शाम्यति 13*0426_02 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते % 13.94.34 % After the ref., T3 ins.: 13*0427_01 यथा चरन्ति विद्वांसस् तथा धर्मपरायणाः 13*0427_02 तद् एव विदुषा कार्यम् आत्मनो हितम् इच्छता % 13.94.35 % After % the ref., Dn2 D10 ins.: 13*0428_01 yasya स्याद् विभवोत्कण्ठा तृष्णा यस्याधिका भवेत् 13*0428_02 विनयात् स समृद्धार्थान् समुपासीत यत्नतः % For 35ab, T2 G M subst.: 13*0429_01 कश्मलाधमदानाय प्रतियत्नाः प्रजाधमाः % 13.94.36 % After 36, T1.2 G इन्स्.: 13*0430_01 अथ ते मन्त्रिणः सर्वे राजानम् idam abruvan % 13.95.33 % For 33ab, % V1 B Dn1.n3 Cnp subst.: 13*0431_01 gobhis tamo mama dhvastaM jAtamAtrasya dehataH % 13.95.41 % For 41, V1 B2-4 Dn D8.10 % (second time) subst.: 13*0432_01 vaktraikadeze गण्डेति धातुम् एतं प्रचक्षते 13*0432_02 तेनोन्नतेन गण्डेति विद्धि मानलसंभवे % 13.95.66 % For 66, T1 subst.: 13*0433_01 उदपाने श्लेष्ममूत्रे चोत्सृजेद् वृषलीपतिः 13*0433_02 यातु पापीयसां लोकं बिसस्तैन्यं करोति यः % 13.95.70 % For 70ab, M1-3 % subst.: 13*0434_01 श्वश्र्वा विवादं वदतु भर्तृहीना च जीवतु % 13.96.36 % After 36, T3 इन्स्.: 13*0435=00 शुकः 13*0435_01 शूद्रयोनौ द्विजातिस् तु रेतो मुञ्चतु कामतः 13*0435_02 संन्यासी मैथुनं गच्छेद् यस् ते हरति पुष्करम् 13*0435=02 यमः 13*0435_03 औपासनविहीनस् तु देवब्राह्मणनिन्दकः 13*0435_04 देवसत्राधिकार्यस् तु यस् ते हरति पुष्करम् % 13.96.38 % After 38, T1 इन्स्.: 13*0436=00 शुनकः 13*0436_01 वासुदेवं परित्यज्य सो ऽन्यं देवम् उपासतु % While T3 ins. after 38: 13*0437=00 भरद्वाजः 13*0437_01 सदा वसतु संन्यासी ग्रामे वा नगरे ऽपि वा 13*0437_02 बन्धुभिः सह वासो ऽस्तु यस् ते हरति पुष्करम् % 13.96.45 % After 45, T1 इन्स्.: 13*0438_01 वासुदेवं जगद्योनिं सर्वाधारम् अनामकम् 13*0438_02 पराणां परमं यातु यस् ते हरति पुष्करम् % 13.96.49 % After 49, T1 इन्स्.: 13*0439_01 त्वया लोकहितार्थाय पीतो वै लवणाम्बुधिः 13*0439_02 विन्ध्यो निवारितो येन वातापिश् च निषूदितः 13*0439_03 नहुषः सर्पतां नीतो भवता यद् द्विजोत्तम 13*0439_04 जिज्ञासमानेन मया कृतं तत् क्षन्तुम् arhasi % 13.96.51 % For 51cd, T1 subst.: 13*0440_01 पुण्यतीर्थेषु गात्राणि प्लावयाम् आसुर् अञ्जसा % 13.97.2 % After 2ab, V1 B Dn D1.2.6.8.10 ins.: 13*0441_01 बहुष्व् अपि निमित्तेषु पुण्यम् आश्रित्य दीयते % 13.98.20 % For 20ab, % S subst.: 13*0442_01 उपानहौ च यो दद्याच् श्लक्ष्णौ स्नेहसमन्वितौ % 13.98.22 % After 22, D2 इन्स्.: 13*0443_01 मया भारतशार्दूल किं भूयः zrotum icchasi % 13.99.14 % D1.2.6 subst. for 14ab: % D4.5.7.9 ins. after 14ab: 13*0444_01 वसन्तकाले पानीयं तडागे यस्य तिष्ठति % 13.99.22 % After 22ab, T2 इन्स्.: 13*0445_01 एकाहम् अपि कौन्तेय भूमिस्थम् उदकं कुरु 13*0445_02 कुलं तारयते janma sapta sapta ca sapta ca % 13.99.24 % T3 G1.3.4 M4 ins. after 24ab: % T1 after 24: M1-3 after 23: 13*0446_01 पनसाम्रादयो वृक्षा गुल्मा मन्दारपूर्वकाः 13*0446_02 नागिका मरिचा वल्ल्यो मालतीत्यादिका लताः 13*0446_03 वेणुक्रमुकत्वक्साराः सस्यानि तृणजातयः % T1 cont.: 13*0447_01 सस्यानि रोपणाद् एषां तृप्तिर् भवति शाश्वती % 13.99.26 % After 26ab, B2.5 इन्स्.: 13*0448_01 शतावराञ् शतपरान् मातापितृपितामहान् % After 26, V1 B2 इन्स्.: 13*0449_01 रोपयित्वा तु यो वृक्षान् काले शुश्रूषते नगान् % 13.99.28 % For 28cd, T1 subst.: 13*0450_01 पूजयन्ति क्षितिरुहाश् छायया ह्य् अतिथीन् सदा % 13.101.9 % For 9ab, T G M4 subst.: 13*0451_01 sumanogandhadhUpAdyair ijyante daivatAni ca % 13.101.15 % T1 om. 15a-15b (with the ref.). After the % ref., Dn3 repeats 14cdef. D10 T2.3 G M ins. after % the ref.: 13*0452_01 अग्निषोमादिसृष्टौ तु विष्णोः सर्वात्मनः prabho % 13.101.19 % For 19ab, S (T1 om.) subst.: 13*0453_01 अमृतं मनो ह्लादयति श्रियं चैव ददाति ha % 13.101.20 % For % 20cd, V1 B Dn D5.8.10 subst.: 13*0454_01 tasya तुष्यन्ति वै देवास् तुष्टाः पुष्टिं dadaty api % While, T G M4 subst. for 20cd: 13*0455_01 tasmai sumanaso देवास् तस्मात् सुमनसः स्मृताः % 13.101.27 % After 27, D10 T G M4 इन्स्.: 13*0456_01 पद्मं च तुलसीजातिर् अपि सर्वेषु पूजिताः % 13.101.52 % M4 om. 52 (cf. v 1.42). For 52ab, S % (M4 om.) subst.: 13*0457_01 देवालये सभायां च गिरौ चैत्ये चतुष्पथे 13*0457_02 गोब्राह्मणालये दुर्गे दीपो भूतिप्रदः शुचिः % 13.102.1 % For 1cd, G2 subst.: 13*0458_01 फलं प्रदानेन च तद् भूयो वक्तुं tvam arhasi % 13.102.29 % After 29, S ins.: 13*0459_01 तथा चकार तत् सर्वं पपात नहुषो यथा % 13.103.8 % After 8abcd, N (D3 missing) ins.: 13*0460_01 pitaraz ca महाभागा ऋषयश् च तपोधनाः % 13.103.13 % After 13, T G % M4 इन्स्.: 13*0461_01 सुरेन्द्रपातनायेति स च नेत्रे न्यमीलयत् % 13.103.19 % After 19, S and % Madras ed. ins.: 13*0462_01 श्रुतिस्मृती प्रमाणं वा नेति वादे स देवराट् % 13.103.37 % After 37, T1 G2.4 इन्स्.: 13*0463_01 य इदं शृणुयाद् वापि पठते यो द्विजोत्तमः 13*0463_02 ब्रह्मलोकम् अवाप्नोति स च नैवात्र संशयः % 13.104.2 % D2 om. 2 (cf. v.l. 1). After the ref., S % ins.: 13*0464_01 पातकानां परं ह्य् एतद् ब्रह्मस्वहरणं बलात् 13*0464_02 सान्वयास् ते विनश्यन्ति चण्डालाः pretya ceha ca % 13.104.5 % After 5, S (except % G4) ins.: 13*0465_01 भृत्यानाम् अपि राज्ञां तु रजसा ध्वंसितं मखे 13*0465_02 तत्पानाच् च द्विजाः सर्वे क्षिप्रं नरकम् आविशन् % 13.104.11 % After 11ab, T1.2 G M इन्स्.: 13*0466_01 न पश्येन् नानुमोदेच् च न हर्तुं किं cid Acaret % 13.104.12 % After 12ab, S (except % T1) ins.: 13*0467_01 etad dhi dhanam utkRSTaM dvijAnAm avizeSataH % 13.104.14 % After 14, S (except M1) ins.: 13*0468_01 ब्रह्मस्वहारी नरकान् यातनाश् चानुभूय तु 13*0468_02 मलेषु च कृमिर् भूत्वा श्वविष्ठाम् उपजीवति % 13.104.18 % After 18, D10 S ins.: 13*0469_01 so ऽहं वै विदितः सर्वैर् दूरगो मलिनो वने 13*0469_02 साधूनां परिभावेप्सुर् विप्राणां गर्वितो धनैः % 13.105.62 % After 62, Dn1.n2 and Bom. ed. % Calcutta ed. Kumbh. ed. ins.: 13*0470_01 ya इदं शृणुयान् नित्यं यः पठेद् वा जितेन्द्रियः 13*0470_02 स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा % 13.106.34 % After 34, Dn2 D10 S (except T1) % ins.: 13*0471_01 शम्याक्षेपेण पृथिवीं त्रिधा पर्यचरं yajan % 13.106.38 % D10 T2.3 G M ins. after 38: T1 % after 37: 13*0472_01 brAhmaNArthAya karmANi raNaM caiva karomi yat % 13.106.39 % After % 39ab, Dn2 D10 S ins.: 13*0473_01 पूजितैर् ब्राह्मणैर् नित्यं वचनेनाहम् आगतः % 13.106.42 % After 42, Dn1.n2 S ins.: 13*0474_01 तस्माद् अनशनैर् युक्तो विप्रान् पूजय नित्यदा 13*0474_02 विप्राणां वचनात् सर्वं परत्रेह च सिध्यति 13*0474_03 वासोभिर् अन्नैर् गोभिश् च शुभैर् नैवेशिकैर् अपि 13*0474_04 शुभैः सुरक्षणैश् चापि तोष्या एव द्विजास् त्वया 13*0474_05 एतद् एव परं गुह्यम् अलोभेन समाचर % 13.107.6 % After % 6ab, D5-10 इन्स्.: 13*0475_01 आचाराद् धनम् अक्षय्यम् आचारो हन्ति किल्बिषम् % 13.107.15 % After 15, % Dn2 D1.2 इन्स्.: 13*0476_01 स विनाशं व्रजत्य् आशु सूदको 'zucir eva ca % 13.107.17 % For 16c-17b, D1.2 subst.: 13*0477_01 उत्थायावश्यकं कृत्वा कृतशौचः समाहितः % After 17, V1 B Dn D5.8.10 ins.: 13*0478_01 नोपसृष्टं न वारिस्थं न मध्यं nabhaso gatam % 13.107.18 % After 18ab, D10 S (except T1) ins.: 13*0479_01 sa दर्भपाणिस् तत् कुर्वन् वाग्यतस् तन्मनाः शुचिः % 13.107.20 % After % 20, Dn1.n2 D4-10 इन्स्.: 13*0480_01 यावंतो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः 13*0480_02 तावद् वर्षसहस्राणि नरकं पर्युपासते % On the other hand, T1 G1.3 ins. after 20: 13*0481_01 तादृशं विद्यते किं चिद् अनायुष्यं नृणाम् iha % While T2.3 G2.4 ins. after 20: 13*0482_01 तादृशं पुरुषस्येह धनायुष्यहरं नृणाम् % 13.107.23 % V1 B Dn D2. % 4-6.8-10 ins. after 23: D1 after 22: D7 after % 22ab: 13*0483_01 अन्नं बुभुक्षमाणस् तु त्रिर् मुखेन स्पृशेद् अपः 13*0483_02 भुक्त्वा चान्नं तथैव त्रिर् द्विः पुनः परिमार्जयेत् % On the other hand, T2.3 G ins. after 23: T1 % M after 23ab: D10 after 27: 13*0484_01 देवालये ऽथ गोवृन्दे चैत्ये सस्येषु विश्रमे 13*0484_02 भोक्ष्यन् भुक्त्वा क्षुते ऽध्वानं गत्वा मूत्रपुरीषयोः 13*0484_03 द्विर् आचामेद् यथान्यायं हृद्गतं तु पिबन्न् अपः % 13.107.24 % For 24cd, T1 subst.: 13*0485_01 तत्राचान्तः स्पृशेद् अग्निं तथा मृदुगतिर् vrajet % 13.107.25 % V1 B Dn D1.4-10 ins. after 25: % D2 after 25ab: 13*0486_01 agnim Alabhya toyena सर्वान् प्राणान् उपस्पृशेत् 13*0486_02 गात्राणि चैव सर्वाणि नाभिं पाणितलेन tu % While, S (except T1) ins. after 25: 13*0487_01 अग्रासनो जितक्रोधी बालपूर्वस् त्व् अलंकृतः 13*0487_02 घृताहुतिविशुद्धान्नं हुताग्निश् चाक्षिपन् graset % 13.107.40 % After 40cd, V1 B Dn D5.8.10 ins.: 13*0488_01 tasya वेदः प्रणश्येत आयुश् च परिहीयते % While M1-3 ins. after 40cd: 13*0489_01 na zUdrapatitAbhyAze caNDAlazravaNena ca % 13.107.58 % After 58, V1 B Dn D5.8.10 % ins.: 13*0490_01 karNinAlIkanArAcAn nirharanti शरीरतः 13*0490_02 वाक्शल्यस् तु न निर्हर्तुं शक्यो हृदिशयो हि सः % 13.107.62 % T2.3 G M % ins. after 62: T1 after 62ab: 13*0491_01 अमावास्याम् ऋते नित्यं दन्तधावनम् आचरेत् 13*0491_02 इतिहासपुराणानि दानं वेदं च नित्यशः 13*0491_03 गायत्रीमननं नित्यं कुर्यात् संध्यां समाहितः % 13.107.66 % For 66cd, S subst.: 13*0492_01 दन्तकाष्ठे च संध्यायां मलोत्सर्गे च मौनगः % T1 cont.: 13*0493_01 japtavyasyAnusaMdhAne snAne maunaM prazasyate % For 66ef, T G M4 subst.: 13*0494_01 na संध्यायां स्वपेन् नित्यं स्नायाच् छुद्धः सदा bhavet % 13.107.67 % After 67abc, T1 ins.: 13*0495_01 भूमाव् एकेन पाणिना 13*0495_02 गुरून् दृष्ट्वा समुत्तिष्ठेत् % 13.107.69 % After 69, V1 B1.4 Dn D1.2.8 ins.: 13*0496_01 अकृत्वा देवपूजां च नाचरेद् दन्तधावनम् % 13.107.71 % T2.3 G M ins. after 71: T1 % after 70ab: 13*0497_01 दारसंग्रहणात् पूर्वं नाचरेन् मैथुनं बुधः 13*0497_02 अन्यथा त्व् अवकीर्णः स्यात् प्रायश्चित्तं समाचरेत् 13*0497_03 नोदीक्षेत् परदारांश् च रहस्य् एकासनो भवेत् 13*0497_04 इन्द्रियाणि सदा यच्छेत् स्वप्ने शुद्धमना bhavet % 13.107.73 % After 73, V1 B Dn D5.8.10 ins.: 13*0498_01 na चापि गच्छेत् कार्येण समयाद् वापि नास्तिके % V1 B Dn D5.8.10 cont.: D1.2.4.6.7.9 ins. after % 73: 13*0499_01 आसनं तु पदाकृष्य न प्रसज्जेत् तथा नरः % 13.107.74 % For 73c-74d, % S subst.: 13*0500_01 तिर्यङ् न च शयेन् नित्यं नान्तर्धानेन संयुतः 13*0500_02 न निशायां पुनः स्नायाद् आपद्य् अग्निद्विजान्तिके 13*0500_03 स्नाने निर्माल्यकं वर्जेत् स्नात्वा नाङ्गानि मार्जयेत् % 13.107.81 % After 81ab, % S (except T1) ins.: 13*0501_01 नोपवासं वृथा कुर्याद् धनं नापहरेद् iha % 13.107.82 % For % 82ab, D10 S subst.: 13*0502_01 नावलीढम् अवज्ञातम् आघ्रातं भक्षयेद् अपि % 13.107.85 % After % 85, T1 इन्स्.: 13*0503_01 शुष्कम् अन्नं न भुञ्जीत शूद्रान्नं ca vivarjayet % 13.107.86 % For 86cd, S subst.: 13*0504_01 dadhisaktu na दोषायां पिबेन् मधु च नित्यशः % 13.107.90 % After 90ab, T1 इन्स्.: 13*0505_01 निःशब्देन तु भुञ्जीत मित्रं भुञ्जीत नाहितम् % T1 cont.: M1-3 ins. after 90ab: 13*0506_01 yo ऽतिथीनाम् अदत्त्वा च बालानां जरठैः saha % 13.107.104 % After 104, D10 S ins.: 13*0507_01 निष्ठीवने मैथुने च क्षुते कक्ष्याविमोचने 13*0507_02 उदक्यादर्शने तद्वन् नग्नस्याचमनं स्मृतम् 13*0507_03 स्पृशेत् कर्णं सप्रणवं सूर्यम् ईक्षेत् सदा तदा % 13.107.105 % After 105ab, D10 S ins.: 13*0508_01 कुलीनः पण्डित इति रक्ष्या निःस्वाः स्वशक्तितः % 13.107.106 % After 106ab, D10 S ins.: 13*0509_01 देवताः प्रतिमादर्शाश् चन्दनाः पुष्पवल्लिकाः 13*0509_02 शुद्धं जलं सुवर्णं च रजतं गृहमङ्गलम् % 13.107.115 % T2.3 G % ins. after 115ab: M1-3 after 114: 13*0510_01 na भुक्त्वा मैथुनं गच्छेन् न धावेन् नातिहासकम् % 13.107.119 %After 119ab, S ins.: 13*0511_01 तैलाभ्यञ्जनम् अष्टम्यां चतुर्दश्यां च पर्वसु % 13.107.121 % After % 121, D10 T G इन्स्.: 13*0512_01 सामुद्रेणाम्भसा स्नानं क्षौरं श्राद्धेषु भोजनम् 13*0512_02 अन्तर्वत्नीपतिः कुर्वन् न पुत्रफलम् अश्नुते 13*0512_03 सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः % 13.107.126 % G1.3 ins. after 126: % T1 after 126ab: 13*0513_01 varjayed अतिदुष्टां च व्याधिनीं व्यङ्गिकां तथा 13*0513_02 सरोमशाम् अतिस्थूलां कन्यां मातृपितृस्थिताम् 13*0513_03 अलज्जां भ्रातृजां दुष्टां वर्जयेद् रक्तकेशिनीम् % 13.107.132 % For 132cd, % D4-10 subst.: 13*0514_01 yatno vai bhojane कार्यो अत्याशं च विवर्जयेत् % 13.107.133 % After 133ab, D8 इन्स्.: 13*0515_01 आत्मानं शुचि मन्येत ब्राह्मणान् न च पस्पशेत् 13*0515_02 तं ब्रूयाद् ब्राह्मणघ्नं च तस्य चायुर् विनश्यति 13*0515_03 ब्राह्मणा हि सदा पूज्या नरेण भूतिम् इच्छता % 13.107.134 % For % 134ab, T1 subst.: 13*0516_01 समावृत्तः शुचीन् विप्रान् देवान् अथ गुरून् नमेत् 13*0516_02 कुर्याद् व्याहृतिहोमादीन् अर्घ्यार्हश् च सदा bhavet % 13.107.136 % D10 T2.3 G % M ins. after 136ab: T1 after 135ab: 13*0517_01 नानापदि परस्यान्नम् अनिमन्त्रितम् आहरेत् 13*0517_02 एकोद्दिष्टं न भुञ्जीत प्रथमं तु विशेषतः 13*0517_03 सपिण्डीकरणं वर्ज्यं सविधानं च मासिकम् % 13.107.137 % D10 T2.3 G M ins. % after 137: T1 after 136: 13*0518_01 क्षत्रियस् तु विशेषेण धनुर्वेदं समभ्यसेत् % 13.107.141 % After 141, D10 T G इन्स्.: 13*0519_01 मान्यानां माननं कुर्यान् निन्द्यानां निन्दनं तथा 13*0519_02 गोब्राह्मणार्थे युध्येत प्राणान् अपि परित्यजेत् 13*0519_03 न स्त्रीषु सज्जेद् द्रष्टव्यं शक्त्या दानरुचिर् भवेत् 13*0519_04 न ब्राह्मणान् परिभवेत् कार्पण्यं ब्राह्मणैर् वृतम् 13*0519_05 पतितान् नाभिभाषेत नाह्वयेत रजस्वलाम् % 13.107.143 % D9 om. 143 (cf. v.l. 142). After 143ab, % D10 S ins.: 13*0520_01 A षोडशाद् ऋतुर् मुख्यः पुत्रजन्मनि शब्दितः % 13.107.148 % T3 % G1.3 ins. after 148: T1 after 148ab: 13*0521_01 ya इदं शृणुयान् नित्यं यश् चापि परिकीर्तयेत् 13*0521_02 स शुभान् प्राप्नुयाल् लोकान् सदाचारपरो नृप % 13.108.5 % T2.3 G M1.2.4 % ins. after 5: Madras ed. after 5ab: 13*0522_01 श्रियाभितप्तास् तद्भेदान् न भिन्नाः स्युः समाहिताः % 13.108.10 % After 10ab, S (M3 om.) ins.: 13*0523_01 ज्येष्ठो ऽपि दुर्विनीतस् तु कनिष्ठस् तु विशेषतः % 13.108.13 % After 13ab, D10 S (M3 om.) ins.: 13*0524_01 गुरूणाम् अपराधो हि शक्यः क्षन्तव्य eva ca % After 13, D10 S (M3 om.) ins.: 13*0525_01 same tu ज्येष्ठतन्त्राः स्युः किं चिद् ऊने ऽपि नित्यशः % 13.109.14 % After 14ab, V1 % B Dn D5.8.10 ins.: 13*0526_01 उपोष्य एकभक्तेन नियतात्मा जितेन्द्रियः % 13.109.26 % After 26ab, T G इन्स्.: 13*0527_01 रूपद्रविणसंपन्नः सुखी भवति नित्यशः % For 26cd, M1-3 subst.: 13*0528_01 धनवान् कीर्तिमांश् चैव कुले महति जायते % 13.109.36 % After 36ab, V1 B Dn D5.8.10 ins.: 13*0529_01 ramate स्त्रीसहस्राढ्ये सुकृती विरजा नरः % 13.109.56 % For 56cd, S (T1 % om.) subst.: 13*0530_01 na caitad rocate तेषां ये धनैः सुखमेधिनः % 13.110.12 % V1 B1-4 Dn % D5.10 ins. after 12: B5 after 20: D1.2.4.6-8 after % 13: 13*0531_01 अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः 13*0531_02 अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 13*0531_03 हंससारसयुक्तं च विमानं लभते नरः 13*0531_04 इन्द्रलोके च वसते वरस्त्रीभिः समावृतः % 13.110.21 % After 21ab, T1 % इन्स्.: 13*0532_01 अतिरात्रफलं प्राप्य अप्सरोभिः pramodate % 13.110.51 % After 51abc, D10 T1.3 G ins.: 13*0533_01 जुह्वानो जातवेदसम् 13*0533_02 नियमेन समायुक्तः % 13.110.54 % After 54, T1 इन्स्.: 13*0534_01 विमानम् अधिरुह्याशु ब्रह्मलोके महीयते % 13.110.56 % After 56ab, T1 इन्स्.: 13*0535_01 तत्र गत्वा समुत्थितो देवकन्याभिर् आवृतः % 13.110.125 % After 125, D4-10 इन्स्.: 13*0536_01 नानाविधसुगंधाभिर् नानावेषाभिर् एव च % 13.110.128 % After 128ab, T2.3 G इन्स्.: 13*0537_01 तावद् ब्रह्मादिका लोका वर्षधाराप्रमाणतः % 13.110.135 % After 135abcd, T1 ins.: 13*0538_01 वैष्णवीं वाथ रौद्रीं वा पञ्चमीं ब्रह्मचारिणः 13*0538_02 संवत्सरव्रतं कृत्वा kramante lokam uttamam % 13.111.6 % For 6ab, T G subst.: M1-3 ins. after 6ab: 13*0539_01 नारायणे ऽथ रुद्रे वा भक्तिस् तीर्थं परं मतम् % 13.112.23 % After % 23a, B2.4.5 Dn1.n3 D5 इन्स्.: 13*0540_01 प्राप्नुते जीव एव हि 13*0540_02 ततो ऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् 13*0540_03 देवताः पञ्चभूतस्थाः किं भूयः zrotum icchasi % 13.112.32 % D6.7 om. 32a (cf. v.l. 31). D10 om. the % ref. After the ref., S ins.: 13*0541_01 भोगवश्यं कर्मवश्यं यातनावश्यम् इत्य् अपि 13*0541_02 एतत् त्रयाणाम् आसाद्य कर्मतः so 'znute phalam % 13.112.36 % After 36abc, D7 ins.: 13*0542_01 दुःखस्यानन्तरं सुखम् 13*0542_02 एतद् द्वयं ध्रुवं बद्धः % 13.112.39 % For 39, S (G1 om.) subst.: 13*0543_01 yad etad ucyate nityam अकृत्वा पुरुषः सदा 13*0543_02 कृमियोनिम् अवाप्नोति बहुशः पतितस् तथा % After 39, N (D3 missing) ins.: 13*0544_01 iha स्थानानि पुण्यानि देवतुल्यानि भूतले 13*0544_02 तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः 13*0544_03 यमस्य विषये पुण्ये ब्रह्मलोकसमे गुणैः 13*0544_04 कर्मभिर् नियतैर् बद्धो जन्तुर् दुःखान्य् उपाश्नुते 13*0544_05 येन येन तु पापेन कर्मणा पुरुषो गतिम् 13*0544_06 प्रयाति नरकं घोरं तत् ते वक्ष्याम्य् अतः param % 13.112.44 % After 44abcd, N (D3 missing) % ins.: 13*0545_01 कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः % 13.112.51 % After 51, N (D3 missing) ins.: 13*0546_01 गर्दभत्वं तु संप्राप्य दश वर्षाणि जीवति 13*0546_02 संवत्सरं तु कुम्भीरस् ततो जायति मानवः 13*0546_03 पुत्रस्य मातापितरौ यस्य रुष्टाव् उभाव् अपि 13*0546_04 गुर्वपध्यानतः सो ऽपि मृतो जायति गर्दभः % 13.112.56 % For 56, T1 subst.: 13*0547_01 मृतो वानरयोनौ स्यात् ततो भवति सूकरः 13*0547_02 ततः श्वा चापि भवति ततो भवति मानुषः % 13.112.59 % For % 59ab, T2.3 G M subst.: 13*0548_01 असूयकः कुत्सितश् च चण्डालो दुःखम् aznute % 13.112.63 % For % 63cd, T1 subst.: 13*0549_01 मूषको जायते पश्चात् सूकरो जायते ततः % 13.112.68 % After 68, T1 इन्स्.: 13*0550_01 श्वा बिडालः कुक्कुटश् च जायेतापि पिपीलिकाः % 13.112.69 % After % 69ab, T2.3 G M इन्स्.: 13*0551_01 विलाळः पञ्च वर्षाणि पञ्च वर्षाणि कुक्कुटः % 13.112.71 % After 71, T3 इन्स्.: 13*0552_01 देवालयाधिपत्यं हि कुर्यात् तद् द्रव्यभक्षकः 13*0552_02 श्वा भूत्वा सप्त जन्मानि ततो जायति मानवः 13*0552_03 द्विजग्रामाधिपत्यं हि कृत्वा ब्रह्मस्वभक्षकः 13*0552_04 श्वानयोनिशतं प्राप्य चण्डालः पुष्कलस् ततः % While M1-3 ins. after 71: 13*0553_01 वर्षात् पञ्चदशात् पूर्वं क्रमाद् भवति मानुषः % 13.112.74 % For 74cd, D1.2.4-7.8 (first % time).9.10 subst.: 13*0554_01 tato nidhanam Apanno mAnuSatvam upAznute % 13.112.82 % M1-3 ins. after 82ab: T1 after 81b: M4 after % 81: 13*0555_01 अन्याश् च यातनाः प्राप्य कृमियोनौ प्रजायते % After % 82, V1 B Dn2.n3 D1.2.4-10 ins.: 13*0556_01 tato हतः कृतघ्नः स तत्रोग्रैर् भरतर्षभ % 13.112.88 % For 88ab, T1 subst.: 13*0557_01 मृगो भूत्वा ततः शस्त्रैर् वध्यते भृशदारुणम् % 13.112.94 % After 94, V1 B Dn % D5.8.10 G2 ins.: 13*0558_01 dazan vai मानुषान् नित्यं पापात्मा स विशां पते 13*0558_02 घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते 13*0558_03 मत्स्यमांसम् अथो हृत्वा काको जायति दुर्मतिः % 13.112.96 % After 96abc, N (D3 missing) ins.: 13*0559_01 naro मोहसमन्वितः 13*0559_02 सो ऽपि राजन् मृतो jantus % 13.112.98 % For 98cd, S subst.: 13*0560_01 फलानि वानरो हृत्वापूपं हृत्वा पिपीलिकः % V1 B1.2.4.5 Dn ins. after 98: B3 after 98ab: % D1.2.4.7-10 after 97ab: 13*0561_01 चोरयित्वा तु निष्पावं जायते हलगोलकः % 13.112.100 % V1 % B Dn D1.2.6 ins. after 100ab: D4.5.8-10 after 100cd: % D7 after 101: 13*0562_01 पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति 13*0562_02 कौशिकं तु ततो हृत्वा नरो जायति वर्तकः 13*0562_03 अंशुकं चोरयित्वा तु शुको जायति मानवः 13*0562_04 चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते % For 100cd, T G M4 subst.: 13*0563_01 सर्पः कार्पासकं हृत्वा क्षौमं हृत्वा zazo bhavet % T G M4 cont.: 13*0564_01 छागश् चाप्य् आविकं हृत्वा कूर्मश् चर्मापहारकः % 13.112.103 % After 103, % V1 B Dn ins.: 13*0565_01 tatra जीवति वर्षाणि ततो दश च पञ्च च 13*0565_02 अधर्मस्य क्षयं गत्वा ततो जायति मानुषः % 13.112.109 % For 109ab, D8 subst.: 13*0566_01 जन्मप्रभृति पापानि वर्जयन्ति च ये नराः % 13.113.1 % V1 % B1-4 Dn ins. after 1: D5 after 1cd:: 13*0567_01 कर्मणा च कृतेनेह केन यान्ति शुभां gatim % 13.113.3 % After 3, N (D3 % missing) ins.: 13*0568_01 यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हते 13*0568_02 तथा तथा शरीरं तु तेनाधर्मेण मुच्यते 13*0568_03 यदि व्याहरते राजन् विप्राणां धर्मवादिनाम् 13*0568_04 ततो ऽधर्मकृतात् क्षिप्रम् अपवादात् pramucyate % 13.113.13 % T G % M4 ins. after 13ab: M1-3 after 13: 13*0569_01 सुवर्णदानात् पापानि नश्यन्ति सुबहून्य् अपि 13*0569_02 दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते 13*0569_03 पारायणैश् च वेदानां मुच्यते पातकैर् द्विजः 13*0569_04 गायत्र्याश् चैव लक्षेण गोसहस्रस्य तर्पणात् 13*0569_05 वेदार्थं ज्ञापयित्वा तु शुद्धान् विप्रान् यथार्थतः 13*0569_06 सर्वत्यागादिभिश् चापि मुच्यते पातकैर् द्विजः 13*0569_07 सर्वातिथ्यं परं ह्य् एषां तस्माद् अन्नं परं स्मृतम् % 13.113.20 % After % 20ab, S (except T1) ins,: 13*0570_01 शूद्रान्नं नैव भोक्तव्यं विप्रैर् धर्मपरायणैः 13*0570_02 आपद्य् एव स्वदासानां भोक्तव्यं svayam udyatam % 13.115.8 % After 8ab, N (D3 missing) M4 ins.: 13*0571_01 na भक्षयेत यो मांसं त्रिविधं sa vimucyate % 13.115.9 % For % 8a-9b, S subst.: 13*0572_01 हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा 13*0572_02 काये मनसि वाक्ये च दोषा ह्य् एते प्रकीर्तिताः % 13.115.10 % After 10, N (D3 % missing) ins.: 13*0573_01 मांसं मोहसमाविष्टः पुरुषः सो ऽधमः स्मृतः % 13.115.11 % After 11ab, N (D3 missing) % ins.: 13*0574_01 हिंसां कृत्वावशः पापो भूयिष्ठं जायते तथा % 13.115.13 % After 13, D10 % T2.3 G M4 इन्स्.: 13*0575_01 परेषां धनधान्यानां हिंसकाः स्तावकास् तथा 13*0575_02 प्रशंसकाश् च मांसस्य नित्यं स्वर्गे बहिष्कृताः % 13.115.14 % After 14, T2.3 G M4 इन्स्.: 13*0576_01 भस्म विष्ठा कृमिर् वापि निष्ठा यस्येदृशी ध्रुवा 13*0576_02 स कायः परपीडाभिः कथं धार्यो विपश्चिता % 13.116.14 % For 14cd, T G M4 subst.: 13*0577_01 अविश्वास्यो ऽवसीदेत् स इति होवाच नारदः % 13.116.18 % T2.3 % G ins. after 18: T1 after 18ab: 13*0578_01 भक्षयित्वा निमित्ते ऽपि दुष्करं कुरुते तपः % 13.116.22 % T G2.4 इन्स्. after 22ab: % M after 22: 13*0579_01 विकीर्णकण्टकेनापि तृणप्रस्पन्दने bhayam % 13.116.24 % For 24, D10 T G2.4 % subst.: M1-3 ins. after 23: 13*0580_01 मृत्युतो भयम् अस्तीति शङ्कायां दुःखम् उत्तरम् 13*0580_02 धर्मस्यायतनं तस्मान् मांसस्य parivarjanam % 13.116.27 % For 27cd, S subst.: 13*0581_01 rAkSasendrabhayAn muktAH sarvabhUtaparAyaNAH % 13.116.28 % After % 28cd, V1 B1-4 Dn D1.2.5-10 Bom. ed. ins.: 13*0582_01 उद्यतेषु च शस्त्रेषु मृगव्यालभयेषु ca % After 28, V1 B % Dn D1.2.4-7.9.10 ins.: 13*0583_01 शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु 13*0583_02 अनुद्वेगकरो लोके न चाप्य् उद्विजते सदा % 13.116.36 % T1 cont.: 13*0584=00 भीष्मः 13*0584_01 मार्कण्डेयेन यच् चोक्तं शृणु मे परमं वचः 13*0584_02 युधिष्ठिर महाबाहो ये दोषा मांसभक्षणे % 13.116.51 % For 51cd, M1-3 subst.: 13*0585_01 विधिनाप्य् अवैदिकेनेति दान्तानाम् इह निश्चयः % 13.116.56 % After 56, T1 इन्स्.: 13*0586_01 कृतो हि मनसो यज्ञस् तेन देवाश् च तर्पिताः % 13.116.66 % After 66, N (D3 missing) ins.: 13*0587_01 mucukundena मान्धात्रा हरिश्चन्द्रेण चाभिभो 13*0587_02 सत्यं वदत मासत्यं सत्यं धर्मः सनातनः 13*0587_03 harizcandraz carati vai divi satyena candravat % 13.116.67 % After 67, Dn2 D8 (first occurrence) % M1 ins.: 13*0588_01 etaiz चान्यैश् च राजेन्द्र कृपेण bharatena ca % 13.116.68 % For 68ab, D4-6.8 (second occurrence).9.10 % subst.: 13*0589_01 दुःषन्तेन च राजेन्द्र कुशेन च लवेन च 13*0589_02 विरूपाक्षेण कुरूषेण नृगालर्कनरैस् तथा % 13.116.69 % After 69, D8 repeats 67-68. V1 B Dn D1.4-7. % 9.10 ins. after 69: D2 after 68ab: D8 after the % repetition of 68: 13*0590_01 ajena धुन्धुना चैव तथैव च सुबाहुना 13*0590_02 हर्यश्वेन च राजेन्द्र क्षुपेण bharatena ca % 13.116.73 % After 73, N (D3 missing) % ins.: 13*0591_01 इमं धर्मम् अमांसादं यश् चरेच् छ्रावयेत वा 13*0591_02 अपि चेत् सुदुराचारो न जातु निरयं व्रजेत् 13*0591_03 पठेद् वा य इदं राजञ् शृणुयाद् वाप्य् अभीक्ष्णशः 13*0591_04 अमांसभक्षणविधिं पवित्रम् ऋषिपूजितम् 13*0591_05 विमुक्तः सर्वपापेभ्यः सर्वकामैर् महीयते % After 73, T G इन्स्.: 13*0592_01 अहिंस्रो दानशीलश् च मधुमांसविवर्जितः % 13.117.5 % After 5, N (D3 missing) ins.: 13*0593_01 yathaitad यादृशं चैतद् गुणा ये चास्य वर्जने 13*0593_02 दोषा भक्षयतो ये च तन् मे ब्रूहि पितामह % 13.117.8 % After 8ab, T2.3 G % M इन्स्.: 13*0594_01 नाशो भक्षणदोषस्य दानम् एव सतां मतम् 13*0594_02 क्षुधितानां द्विजानां च सर्वेषां चैव जीवनम् 13*0594_03 दत्त्वा भवति पूतात्मा श्रद्धया लोभवर्जितः 13*0594_04 शिक्षयन्ति न याचन्ते दर्शयन्तः स्वमूर्तिभिः 13*0594_05 अवस्थेयम् अदानस्य मा भूद् एवं भवान् इति 13*0594_06 दानाद्यैः सुशुचिर् मांसं पुनर् नैव स भक्षयेत् % 13.117.17 % After 17, S ins.: 13*0595_01 रक्षणार्थाय भूतानां हिंस्रान् हन्यान् मृगान् पुनः % 13.117.40 % After 40, D5.10 इन्स्.: 13*0596_01 अगस्त्येन पुरा राजन् मांसभक्षं तु जाङ्गले % 13.118.22 % For % 22cd, S subst.: 13*0597_01 त्यक्त्वाकस्मान् निशायां च न दत्तम् अभयं मया % 13.118.25 % After 25ab, T1 इन्स्.: 13*0598_01 तेनैषा कृमिता प्राप्ता भयस्य जननी सदा % 13.119.8 % Dn1.n2 D4-9 % ins. after 8ab: D10 after 8cd: 13*0599_01 शकटव्रजश् च सुमहान् आगतश् च यदृच्छया 13*0599_02 चक्राक्रमेण भिन्नश् च कीटः प्राणान् मुमोच ह 13*0599_03 संभूतः क्षत्रियकुले प्रसादाद् अमितौजसः % D5-9 % ins. after 8: D4 after 9: D10 after the second occur- % rence of 8cd: 13*0600_01 dadarza ca mahArAja saMprAptaM rAjaputratAm % 13.119.9 % After 9, D4 ins. 600* % and D5.10 read line 3 of 599*; while D8 ins. % after 9: 13*0601_01 एतास्व् एव क्रमेणैव योनिष्व् आस स्वकर्मणा % 13.119.10 % After 10, T1 % इन्स्.: 13*0602_01 पर्यायेण ततः प्राप्य क्षात्रं स्थानम् अनुत्तमम् % 13.120.9 % After 9ab, T1 इन्स्.: 13*0603_01 पालनाच् च विशिष्टानां सुयुद्धमरणेन च 13*0603_02 शिष्टसंसेवनाच् चैव स गतिं परमां गतः 13*0603_03 ततः स परराष्ट्रेण राजानं पीडिताः प्रजाः 13*0603_04 हृते च तद्धने तात युद्धाय समुपागतः 13*0603_05 हत्वा तं निहतो युद्धे तस्माद् विप्रत्वम् आगतः 13*0603_06 आजगाम ततः प्राज्ञः कृष्णद्वैपायनस् तदा 13*0603_07 पाराशर्यं महाप्राज्ञम् उपयान्तं दयापरम् 13*0603_08 नित्यं प्रसन्नवदनं नभःस्निग्धाम्बुदप्रभम् 13*0603_09 अज्ञानतिमिरादित्यं नित्यं व्यासं नमाम्य् अहम् 13*0603_10 इत्य् उक्त्वा पतितं पद्भ्यां प्रीत्या प्राह महामुनिः 13*0603_11 ब्राह्मणान् पूजयस्वेह जपसत्यपरायणः 13*0603_12 क्रमाद् ब्रह्म प्राप्स्यसि त्वं विष्णुध्यानेन nirmalam % 13.120.11 % After 11ab, T1 % ins.: 13*0604_01 ity उक्त्वा समनुज्ञातस् तथा चक्रे द्विजोत्तमः % 13.120.13 % After 13, D1.2.4-10 इन्स्.: 13*0605_01 श्रुत्वैतद् राजशार्दूल सत्कर्मपरमो भव % 13.121.7 % After 7, T G इन्स्.: 13*0606_01 तपोभाग्यान् महाभाग सुखभाग्यात् tathaiva ca % 13.121.10 % V1 B2-5 Dn % D1.5-10 ins. after 10: D2.4 after 9: 13*0607_01 iti vedoktam RSibhiH purastAt parikalpitam % 13.121.14 % V1 B2-5 Dn D1.2 ins. after 14abc: % D7.10 after 22ab: 13*0608_01 dAnam eva paraM dvija 13*0608_02 no cet sarvapavitrebhyo % 13.121.22 % B2-5 Dn D1.2.4.7.10 ins. after 22: % D6.8.9 after 22ab: 13*0609_01 यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः 13*0609_02 ये ऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः 13*0609_03 द्रव्याण्य् आददते चैव दुःखं यान्ति पतन्ति च 13*0609_04 ततो ऽन्यत् कर्म यत् किं चिन् न पुण्यं न च पातकम् % While S ins. after 22: 13*0610_01 नित्यं चाकृपणो भुङ्क्ते स्वजनैर् देहि याचितः 13*0610_02 भाग्यक्षयेण क्षीयन्ते नोपभोगेन संचयाः % 13.122.8 % After 8, N (B1 om.; D3 missing) % ins.: 13*0611_01 अन्धं स्यात् तम एवेदं न प्रज्ञायेत किं चन 13*0611_02 चातुर्वर्ण्यं न वर्तेत धर्माधर्माव् ऋतानृते % D10 cont.: S ins. after 8: 13*0612_01 असंस्कारात् क्षत्रवैश्यौ नश्येते ब्राह्मणाद् ऋते 13*0612_02 शूद्रो नश्यत्य् अशुश्रूषुर् आश्रमाणां यथार्हतः % 13.122.12 % D10 T2.3 G2.4 % M ins. after 12: T1 after 12ab: 13*0613_01 prabhur hy अनुपभोगी स्याद् अदत्त्वान्नम् असंशयः 13*0613_02 यस् तारयति वै विद्वान् pitqn देवान् समादृतान् % 13.123.4 % After 4ab, T1 इन्स्.: 13*0614_01 तत् तद् बहुगुणं दानं श्रद्धया स्वगुणैर् api % 13.123.17 % T2.3 G1.3.4 M ins. after 17c: T1 % after 12: G2 after 15ab: 13*0615_01 विष्णोर् अभ्यर्चनेन च 13*0615_02 ब्राह्मणः स महाभाग तरेत् संसारसागरात् 13*0615_03 स्वकर्मशुद्धसत्त्वानां तपोभिर् निर्मलात्मनाम् 13*0615_04 विद्यया गतमोहानां तारणाय हरिः स्मृतः 13*0615_05 तदर्चनपरो नित्यं तद्भक्तस् तं नमस्कुरु 13*0615_06 तद्भक्ता न विनश्यन्ति ह्य् अष्टाक्षरपरायणाः 13*0615_07 प्रणवोपासनपराः परमार्थपरास् त्व् इह 13*0615_08 एतैः पावय चात्मानं % 13.123.19 % After % 19b, T1 इन्स्.: 13*0616=00 भीष्मः 13*0616_01 कृष्णद्वैपायनो राजन् मैत्रेयं dvijasattamam % 13.124.15 % After 15, D10 S ins.: 13*0617_01 अग्निसंरक्षणपरा गृहशुद्धिं च कारये 13*0617_02 पात्राणां धनधान्यानां शयनासनवस्तुनाम् 13*0617_03 कुमारान् पालये नित्यं कुमारीः परिशिक्षये 13*0617_04 आत्मप्रियाणि हित्वापि गर्भसंरक्षणे रता 13*0617_05 बालानां वर्जये नित्यं शापं कोपं प्रतापनम् 13*0617_06 अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे 13*0617_07 रत्नवत् स्पृहये गेहे गावः सयवसोदकाः 13*0617_08 समुद्गम्य च शुद्धाहं भिक्षां दद्यां द्विजातिषु % 13.124.18 % M1-3 subst. for 18ab: D10 T2 G ins. % after 18ab: 13*0618_01 नोत्थापये सुखं सुप्तं ह्य् आतुरं पालये patim % 13.124.19 % After 19, D4-9 ins.: 13*0619_01 बन्धकीं वर्जयाम्य् एव कुहकामूलकर्म च % 13.125.18 % After 18, % D1.2 इन्स्.: 13*0620_01 नूनं शक्त्या समारम्भान् विहितान् सुमहोदयान् 13*0620_02 विपन्नार्थान् विजानासि तेनासि हरिणः कृशः 13*0620_03 एकद्रव्यनिविष्टेन तुल्यार्थश्रुतसंपदा 13*0620_04 परिभूतो ऽसि नूनं त्वं तेनासि हरिणः कृशः % 13.125.21 % After % 21, V1 B2-6 Dn D5.8 ins.: 13*0621_01 इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः 13*0621_02 युवा सुललितः कामी तेनासि हरिणः कृशः % While D10 T G M2-4 ins. after 21: M1 after 19: 13*0622_01 सुदुर्विनीतः पुत्रो वा जामाता वा प्रमार्जकः 13*0622_02 दारा वा प्रतिकूलास् ते तेनासि हरिणः कृशः 13*0622_03 भ्रातरो ऽतीव विषमाः पिता वा क्षुत्क्षतो मृतः 13*0622_04 माता ज्येष्ठो गुरुर् वापि तेनासि हरिणः कृशः 13*0622_05 ब्राह्मणो वा हतो गौर् वा ब्रह्मस्वं वा हृतं पुरा 13*0622_06 देवस्वं वाधिकं काले तेनासि हरिणः कृशः 13*0622_07 हृतदारो ऽथ वृद्धो वा लोके द्विष्टो ऽथ वा नरैः 13*0622_08 अविज्ञातेन वा वृद्धस् तेनासि हरिणः कृशः 13*0622_09 वार्धक्यार्थं धनं दृष्ट्वा स्वा श्रीर् वापि परैर् हृता 13*0622_10 वृत्तिर् वा दुर्जनापेक्षा तेनासि हरिणः कृशः 13*0622_11 संपत्काले न ते धर्मः क्षीणस् तात सुहृद्ब्रुवैः 13*0622_12 असंन्यासम् अतस् तत्र तेनासि हरिणः कृशः % 13.125.24 % After 24, the % sequence in D5 is: 33, 26, 29, 27, 28, 30, 31, 32, 34 % and 25. D6-8 read 33 after 24 and D9 after 24ab, % all repeating it in its proper place. While D10 % T2.3 G1.3.4 M4 ins. after 24: M1-3 after 16: 13*0623_01 परोक्षवादिभिर् मिथ्या दोषस् ते संप्रदर्शितः % 13.125.28 % G1.3.4 M ins. after 28ab: T1 after 22: T2.3 G2 % cont. after 623*: 13*0624_01 alam arthayase हीनांस् तेनासि हरिणः कृशः % 13.127.24 % For 24ab, D4-9 subst.: 13*0625_01 बिभ्रती परमं रूपं सर्वभूतमनोहरम् % 13.130.3 % For 3cd, D4-9 subst.: 13*0627_01 vAnaprasthoJchavRttInAM tapovistRtacetasAm % 13.134.1 % Before the ref., Dn2 ins.: 13*0628=00 नारद उवाच 13*0628_01 एवम् उक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः 13*0628_02 अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत % 13.134.7 % After 7e, V1 B Dn ins.: 13*0629_01 गुणवान् स भविष्यति 13*0629_02 लोके चैव तथा devi % 13.134.33 % V1 B Dn3 ins. % after 33: Dn1 D8 after the first occurrence of 34: 13*0630_01 दंपत्योर् एष वै धर्मः सहधर्मकृतः शुभः % 13.135.14 % Before 14, ... % D5 [इन्स्.:] 13*0631_01 विष्णोर् नामसहस्रस्य वेदव्यासो महान् ऋषिः 13*0631_02 छन्दो ऽनुष्टुप् तथा देवो भगवान् विश्वरूपधृक् % D10 T G M1-3 [इन्स्.:] 13*0632_01 ऋषिर् नाम्नां सहस्रस्य वेदव्यासो महामुनिः 13*0632_02 छन्दो ऽनुष्टुप् तथा देवो भगवान् देवकीसुतः 13*0632_03 अमृतांशूद्भवो बीजं शक्तिर् देवकीनन्दनः 13*0632_04 त्रिसामा हृदयं तस्य शान्त्यर्थे viniyujyate % T1 cont.: 13*0633_01 विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् 13*0633_02 अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् % 13.135.141 % For 141, D7 subst.: 13*0634_01 etat स्तोत्रं भगवता व्यासेन परिकीर्तितम् 13*0634_02 यः पठेच् छृणुयाद् वापि श्रेयः प्राप्नोत्य् anuttamam % 13.135.142 % T2.3 % G2.3 read 142d twice. After 142, Dn1.n2 D5-10 % S (except M4) ins.: 13*0635=00 arjuna उवाच 13*0635_01 पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम 13*0635_02 भक्तानाम् अनुरक्तानां त्राता भव जनार्दन 13*0635=02 श्रीभगवान् उवाच 13*0635_03 यो मां नामसहस्रेण स्तोतुम् इच्छति पाण्डव 13*0635_04 सो ऽहम् एकेन श्लोकेन स्तुत एव न संशयः 13*0635_05 नमो ऽस्त्व् अनन्ताय सहस्रमूर्तये 13*0635_06 सहस्रपादाक्षिशिरोरुबाहवे 13*0635_07 सहस्रनाम्ने पुरुषाय शाश्वते 13*0635_08 सहस्रकोटीयुगधारिणे नमः % D10 T2.3 G % ins. after line 4: D5 after line 8: 13*0636=00 arjuna उवाच 13*0636_01 वासनाद् वासुदेवस्य वासितं ते जगत्त्रयम् 13*0636_02 सर्वभूतनिवासो ऽसि वासुदेव namo 'stu te % G1.3 read line 8 twice. % D5 cont.: 13*0637_01 namo 'stu te व्यास विशालबुद्धे 13*0637_02 फुल्लारविन्दायतपत्रनेत्र 13*0637_03 येन त्वया भारततैलपूर्णः 13*0637_04 प्रज्वालितो ज्ञानमयः प्रदीपः 13*0637_05 एष निष्कण्टकः पन्था यत्र संपूज्यते हरिः 13*0637_06 कुपथं तं विजानीयाद् गोविन्दरहितागमम् 13*0637=06 रुद्र उवाच 13*0637_07 राम रामेति रामेति रमे रामे मनोरमे 13*0637_08 श्रीसहस्रनामतत्तुल्यं रामनाम वरानने % T3 cont.: 13*0638_01 iti स्तुत्वा हृषीकेशं पार्थस् तूष्णीं स्थितस् ततः % While M1-3 cont.: 13*0639_01 namo ब्रह्मण्यदेवाय गोब्राह्मणहिताय च 13*0639_02 जगद्धिताय कृष्णाय गोविन्दाय नमो नमः 13*0639_03 आकाशात् पतितं तोयं यथा गच्छति सागरम् 13*0639_04 सर्वदेवनमस्कारः केशवं प्रति गच्छति 13*0639_05 सर्ववेदेषु यत् पुण्यं सर्ववेदेषु यत् फलम् 13*0639_06 तत् फलं पुरुष आप्नोति स्तुत्वा देवं जनार्दनम् % After the colophon, M1-3 ins.: 13*0640_01 जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन 13*0640_02 नमस् ते ऽस्तु हृषीकेश महापुरुषपूर्वज % 13.136.6 % For 6ab, T1 subst.: 13*0641_01 महात्मनां ज्ञानविदां तप एव धनं param % 13.136.19 % For % 19ab, D10 T2.3 G M4 subst.: 13*0642_01 तेषां वृद्धाश् च बालाश् च सर्वे सन्मार्गदर्शिनः % 13.139.11 % For 11cd, V1 B Dn D5 subst.: 13*0643_01 उतथ्यार्थे तु चार्वङ्गी परं नियमम् आस्थिता % 13.139.19 % After 19c, V1 B Dn ins.: 13*0644_01 कस्मात् त्वं हतवान् असि 13*0644_02 इति श्रुत्वा वचस् तस्य % 13.139.29 % After 29ab, % T1 इन्स्.: 13*0645_01 अस्पृश्यो ऽपानयोग्यश् च क्षिप्रम् एव भविष्यति % After 29, D6-9 ins.: 13*0646_01 muktas tvam आयुःशेषेण मा भैर् गच्छ जलेश्वर 13*0646_02 मावमंस्थाः पुनर् मोहान् मा त्वां निन्युर् यमक्षयम् % 13.140.15 % After 15, D10 S ins.: 13*0647_01 vaikhAnasavidhAnena gaGgAtIraM samAzritAH % 13.141.14 % For 14, T1 subst.: 13*0648_01 evam atrer महाराज कथितं कर्म चाद्भुतम् % 13.141.16 % For 15c-16d, T1 subst.: 13*0649_01 cyavanasya महाराज शृणु माहात्म्यम् उत्तमम् 13*0649_02 इष्ट्वा यज्ञं महाभाग च्यवनः सुमहातपाः 13*0649_03 नासत्यौ बलिनौ राजंश् चक्रे वै सोमपीथिनौ % 13.141.18 % After 18ab % V1 B Dn D1.2.4-9 ins.: 13*0650_01 yad anyad वक्ष्यसे विप्र तत् करिष्याम ते वचः 13*0650=01 च्यवन उवाच 13*0650_02 पिबेताम् अश्विनौ सोमं भवद्भिः सहिताव् इमौ 13*0650_03 उभाव् एताव् अपि सुरौ सूर्यपुत्रौ सुरेश्वर 13*0650_04 क्रियतां मद्वचो देवा यथा वै समुदाहृतम् 13*0650_05 एतद् वः कुर्वतां श्रेयो भवेन् नैतद् अकुर्वताम् 13*0650=05 इन्द्र उवाच 13*0650_06 अश्विभ्यां सह सोमं वै न पास्यामि dvijottama % 13.141.27 % For 27ab, % T1 subst.: 13*0651_01 tatheti zakras तस्याथ प्रणामम् अकरोन् नृप % 13.142.12 % After 12ab, D10 S (except T1) ins.: 13*0652_01 सुगतिं चैव गच्छन्ति तथैव शुभकर्मिणः % After 12c, D10 S ins.: 13*0653_01 गर्भिणीवत्सकादिषु 13*0653_02 पूर्वाह्णेषु न दीव्यन्ति % 13.142.17 % After 17cd, V1 B Dn D1.2.4-9 ins.: 13*0654_01 हत्वा वै दानवान् देवाः सर्वे संभूय संयुगे 13*0654_02 ते नाभ्यजानन् हि तदा ब्राह्मणैर् निहतान् कपान् 13*0654_03 अथागम्य महातेजा नारदो ऽकथयद् विभो 13*0654_04 यथा हता महाभागैस् तेजसा ब्राह्मणैः कपाः 13*0654_05 नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः % 13.143.7 % After 7a, V1 B Dn D1.2 ins.: 13*0655_01 कृष्णस्य देहान् मेदिनी संबभूव % While D4-9 ins. after 7a: 13*0656_01 कृत्स्नम् एतत् स्थावरं जंगमं ca % After 7b, V1 B Dn D1.2.4-9 ins.: 13*0657_01 sa parvatAn vyasRjad vai dizaz ca % 13.143.13 % For 13ab, D10 T2.3 G M subst.: 13*0658_01 शतक्रतुं जित्य स विश्वकर्मा 13*0658_02 स विश्वसृक् पार्थ स विश्वरूपः 13*0658_03 स विश्वभुग् विश्वधृग् vizvajic ca % 13.143.16 % V1 B Dn1.n2 (second time).n3 D1.2.4-9 % ins. after 16: Dn2 (first time) after 15: 13*0659_01 तं घोषार्थे गीर्भिर् इन्द्राः स्तुवन्ति 13*0659_02 स चापीशो भारतैकः पशूनाम् % 13.143.22 % For 22c, D10 S subst.: 13*0660_01 हिरण्मयः सप्तगूढः ससंविच् 13*0660_02 चतुर्बाहुः पद्मगः पद्मनाभः % 13.143.26 % For 26d, D10 S subst.: 13*0661_01 tam ऋक्सहस्रैः पुरुषं पुराणं 13*0661_02 सुपर्णम् आदौ चयनैः स्तुवन्ति % 13.143.34 % After 34, D10 T G1.3.4 इन्स्.: 13*0662_01 वशे स्थितं तस्य समस्तयोनेः % 13.143.36 % For 36ab, D10 S subst.: 13*0663_01 ऋतून् मासान् विविधं कार्यजातं 13*0663_02 विद्युत्संघैर् आपतन्तश् च मेघाः % 13.143.39 % After 39ab, T1 इन्स्.: 13*0664_01 सृष्ट्वा विश्वं विश्वयोनिर् महात्मा 13*0664_02 तत्रातिष्ठद् विश्वरूपो हि योगात् % 13.143.44 % For 44, D10 S % subst.: 13*0665_01 तादृशः केशवो देवो भूयो नारायणः परः 13*0665_02 आदिर् अन्तश् च मध्यं च देशतः कालतो हरिः 13*0665_03 जगतां तस्थुषां चैव भूतानां प्रभवाप्ययः % 13.144.1 % Before the ref., T3 ins.: 13*0666=00 वैशंपायनः 13*0666_01 पितामहवचः श्रुत्वा राजंस् ते प्रपितामहः 13*0666_02 प्रणम्य पुण्डरीकाक्षम् इदं वचनम् अब्रवीत् % 13.144.2 % After 2, V1 B Dn D1.2.4-9 ins.: 13*0667_01 द्वारवत्यां समासीनं पुरा मां kurunandana % 13.144.6 % T2.3 % G1.3.4 M ins. after 6ab: T1 after 5: Bom. ed. % after 9: 13*0668_01 trivarge चापवर्गे च यशःश्रीरोगशान्तिषु 13*0668_02 देवतापितृपूजासु संतोष्या एव नो द्विजाः % 13.144.14 % After 14ab, D1.2 इन्स्.: 13*0669_01 रोषणं सर्वभूतानां सूक्ष्मे ऽप्य् अपकृते कृते % 13.144.18 % For 18cd, D10 S (G2 % om.) subst.: 13*0670_01 adahat sa mahAtejAs tataz चाभ्यपतत् स्वयम् % 13.145.4 % After 4, D10 T2.3 G M इन्स्.: 13*0671_01 शिवः सर्वगतो रुद्रः स्रष्टा यस् तं शृणुष्व me % 13.145.10 % After 10ab, D4-9 ins.: 13*0672_01 तत्क्षणाद् एव कुर्यात् स भस्म वह्निशिखा यथा % 13.145.24 % Before 24, T1 इन्स्.: 13*0673=00 युधिष्ठिरः 13*0673_01 त्रिपुराणि महाबाहो जितवान् स महेश्वरः 13*0673_02 आचक्ष्व मे यथातत्त्वं सर्वज्ञ मधुसूदन 13*0673=02 वासुदेवः 13*0673_03 शृणु मे गदतस् तात यथा दग्धं puratrayam % 13.145.26 % For 26cd, T1 subst.: 13*0674_01 रुद्रं तं रौद्रकर्माणि सर्वास्त्रकुशलं प्रभुम् % 13.145.29 % After 29, % D4-7.9 इन्स्.: 13*0675_01 हतानि पेतुः सहसा विपुले सागराम्भसि % 13.145.36 % After 36, V1 B % Dn D1.2.4-9 ins.: 13*0676_01 sa vai रुद्रः स च शिवः सो ऽग्निः शर्वः sa sarvajit % 13.146.15 % For 15cd, D4-9 subst.: 13*0677_01 arcayanti ca ye लोकाः प्रियास् तस्य महात्मनः % While, D10 T2.3 G1.3.4 M subst. for 15cd: 13*0678_01 भक्तानुग्रहणार्थाय गूढलिङ्गस् ततः स्मृतः % 13.146.18 % After 18c, D4-9 इन्स्.: 13*0679_01 प्रहृष्टश् चैव शंकरः 13*0679_02 सुखं वित्तं परं loke % 13.147.7 % For 7cd, D10 S subst.: 13*0680_01 हेतुनामन्त्रिते वापि धर्मशास्त्रेण चोत्तमम् % 13.147.15 % After 15ab, D10 T G % इन्स्.: 13*0681_01 मूलाचारस् तु साधूनां यज्ञस्वाध्यायवृत्ततः % 13.147.25 % After 25ab, T3 इन्स्.: 13*0682_01 ये धर्मम् अभ्यसूयन्ते ते धर्मं पर्युपासते % 13.148.8 % After 8c, T1 इन्स्.: 13*0683_01 सत्यार्जवपरायणाः 13*0683_02 एतेषां धर्मशीलानां % 13.148.13 % After 13ab, D10 S ins.: 13*0684_01 सामान्यं भोजनं कुर्यात् स्वयं नाग्र्याशनं व्रजेत् 13*0684_02 न सत्यार्जवधर्मस्य तुल्यम् अन्यच् च विद्यते 13*0684_03 बहुला नाम गौस् तेन गतिम् अग्र्यां गता किल 13*0684_04 मुनिशापाद् द्विजः कश् चिद् व्याघ्रतां समुपागतः 13*0684_05 बहुलां भक्षणरुचिम् आस्वाद्य शपथेन तु 13*0684_06 विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम् 13*0684_07 जगाम लोकान् अमलान् सा स्वराष्ट्रं तथा पुनः 13*0684_08 तस्मात् सत्यार्जवरतो राजा राष्ट्रं समानवम् 13*0684_09 तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ % 13.148.23 % After 23, D1.2 इन्स्.: 13*0685_01 दानागारे गवां चैव ब्राह्मणानां च संनिधौ % 13.148.33 % After 33, D10 S (T1 % om.) ins.: 13*0686_01 tad धर्मसाधनं नित्यं संकल्पाद् धनम् आर्जयेत् % 13.149.1 % After 1, T1 इन्स्.: 13*0687_01 तत् कथं लभते केन तन् मे त्वं vaktum arhasi % 13.149.2 % For 2ef, T1 subst.: 13*0688_01 सदा प्रयत्नं कृत्वैव दृश्यते ह्य् अधनो नरः % After 2, V1 B1-4 Dn ins.: 13*0689_01 अयत्नेनैधमानाश् च दृश्यन्ते बहवो जनाः % 13.150.5 % D10 T2.3 G1.2.4 M1-3 ins. after 5: M4 after 5ab: % T1 after 13.149.2: 13*0690_01 भावशुद्धिस् तु तपसा देवतानां च पूजया 13*0690_02 सनातनेन शुद्ध्या च श्रुतदानजपैर् api % 13.150.9 % After 9abc, D10 S ins.: 13*0691_01 प्राप्नुयात् परम् अच्युतम् 13*0691_02 विश्वास eva kartavyo % After 9, V1 B Dn D1.2.4-9 ins.: 13*0692_01 शूद्रो ऽहं नाधिकारो मे चातुराश्रम्यसेवने 13*0692_02 इति विज्ञानम् अपरे नात्मन्य् उपदधत्य् उत 13*0692_03 विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः 13*0692_04 पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम् 13*0692_05 लोकधर्मे च धर्मे च विशेषकरणं कृतम् 13*0692_06 यत्रैकत्वं पुनर् यान्ति प्राणिनस् तत्र विस्तरः 13*0692_07 अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः 13*0692_08 यत्र कालो ध्रुवस् तात तत्र धर्मः सनातनः 13*0692_09 सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम् 13*0692_10 कालो धर्मेण संयुक्तः शेष एव सुसंग्रहः 13*0692_11 एवं सति न दोषो ऽस्ति भूतानां धर्मसेवने 13*0692_12 तिर्यग्योनाव् अपि सतां लोक एव मतो गुरुः % While, D10 S ins. after 9: 13*0693_01 पालय त्वं प्रजाः सर्वाः शान्तात्मा चानुशासितः 13*0693_02 द्वैपायनस् त्व् अयं चक्षुः कृष्णस् ते ऽस्तु परायणम् 13*0693_03 इत्य् उक्त्वोपासनार्थाय विरराम महामतिः % 13.151.1 % Before the ref., V1 B Dn D1.2.4-8 ins.: 13*0694=00 वैशंपायन उवाच 13*0694_01 शरतल्पगतं भीष्मं पाण्डवो ऽथ कुरूद्वहः 13*0694_02 युधिष्ठिरो हितप्रेप्सुर् अपृच्छत् कल्मषापहम् % After 1, V1 B Dn D1.2. % 4-8 ins.: 13*0695_01 tasmai शुश्रूषमाणाय भूयः शांतनवस् तदा 13*0695_02 देववंशं यथान्यायम् आचष्ट पुरुषर्षभ % 13.151.2 % For 1-2, T2.3 G1.3.4 M and Madras ed. subst.: 13*0696=00 युधिष्ठिरः 13*0696_01 सर्वशान्तिकरं जप्यं दारिद्र्यातुरदुःखिनाम् 13*0696_02 तुष्टिपुष्टिप्रदं नित्यं पितामह वदस्व मे 13*0696=02 भीष्मः 13*0696_03 अयं शस्तो महाजप्यो देवराजर्षिसंयुतः 13*0696_04 सेवन् नरो न दुःखेन bhayena ca vimuhyati % After 2, V1 B Dn D1.2.4-8 and Bom. ed. ins.: 13*0697_01 yad अह्ना कुरुते पापम् इन्द्रियैः पुरुषश् चरन् 13*0697_02 बुद्धिपूर्वम् अबुद्धिर् वा रात्रौ यश् चापि संध्ययोः 13*0697_03 मुच्यते सर्वपापेभ्यः कीर्तयन् वै शुचिः सदा 13*0697_04 नान्धो न बधिरः काले कुरुते स्वस्तिमान् सदा 13*0697_05 तिर्यग्योनिं न गच्छेच् च नरकं संकराणि च 13*0697_06 न च दुःखभयं तस्य मरणे न स मुह्यति % 13.151.4 % After 4, T3 इन्स्.: 13*0698_01 विष्णोर् नाभिसरोजातो ब्रह्मा भुवनपावनः % 13.151.13 % After 13, D1.2.4-8 % इन्स्.: 13*0699_01 अनन्तो नागराजश् च वासुकिस् तक्षकस् तथा 13*0699_02 महापद्मश् च विख्यातः कर्कोटकधनंजयौ % 13.151.22 % For 22ab, % V1 B Dn subst.: 13*0700_01 चर्मण्वती नदी पुण्या कौशिकी यमुना तथा % 13.151.24 % After 24, D1.2 इन्स्.: 13*0701_01 एताः पापहराः सर्वा देवनद्यः प्रकीर्तिताः % 13.151.43 % T2 G3 ins. after 43: G1 M4 after 43ab: G4 % after 35: 13*0702_01 राजा रथंतरश् चैव भार्गवश् च्यवनस् तथा % 13.151.45 % For % 45ab, D4-8 subst.: 13*0703_01 udarkaz caiva mAndhAtA tathaivoDo mahodayaH % 13.151.46 % V1 B1 (second % time). 2-5 Dn D5 ins. after 46ab: B1 (first time) % after 42: D1.2 cont. after 710*: D4.6-8 after % 709*: 13*0704_01 कुरुः संवरणश् चैव मान्धाता सत्यविक्रमः % After 46c, V1 B Dn ins.: 13*0705_01 jahnur जाह्नविसेवितः 13*0705_02 आदिराजः पृथुर् वैन्यो % 13.151.48 % After 48, D1.2 इन्स्.: 13*0706_01 पृथुस् तथोपरिचरः केकयश् च महायशाः % 13.151.50 % For 50ab, B1 subst.: 13*0707_01 पृषध्रुश् च प्रतीपश् च शंतनुश् च तथा नृपः 13*0707_02 हविध्रश् च अजश् चैव रन्तिदेवः पुरूरवाः % After 50ab, V1 B Dn D1.4-8 ins.: 13*0708_01 अजः प्राचीनबर्हिश् च तथेक्ष्वाकुर् महायशाः 13*0708_02 अनरण्यो नरपतिर् जानुजङ्घस् tathaiva ca % D1.4-8 cont.: 13*0709_01 suhotraH sRJjayaz caiva rantidevas tathaiva ca % After the above, D4.6-8 ins. 704*. % D1 cont. after 709*: D2 ins. after 49c: 13*0710_01 rambhodbhavaz ca rAjarSir mAndhAtA rAjasattamaH % After 50, V1 B Dn D1.2.4-8 % ins.: 13*0711_01 kalyam उत्थाय यो नित्यं संध्ये द्वे ऽस्तमयोदये 13*0711_02 पठेच् छुचिर् अनावृत्तः स धर्मफलभाग् भवेत् 13*0711_03 देवा देवर्षयश् चैव स्तुता राजर्षयस् तथा 13*0711_04 पुष्टिम् आयुर् यशः स्वर्गं विधास्यन्ति ममेश्वराः % 13.151.51 % For 51, S (T1 G2 om.) subst.: 13*0712_01 namas tebhyo namas tebhyo mA ca me परिपन्थिनः 13*0712_02 परात् परतरा चैव गतिः स्याद् इति तत् पठेत् % After % line 11, T2 ins. om namo narayanaya | om namah, while % T3 ins. after line 11: 13*0713_01 अविकाराय शुद्धाय नित्याय परमात्मने 13*0713_02 सदैकरूपरूपाय विष्णवे प्रभविष्णवे % 13.152.1 % Before 1, V1 B Dn D1.2.4-9 ins.: 13*0714=00 janamejaya उवाच 13*0714_01 शरतल्पगते भीष्मे कौरवाणां धुरंधरे 13*0714_02 शयाने वीरशयने पाण्डवैः समुपस्थिते 13*0714_03 युधिष्ठिरो महाप्राज्ञो मम पूर्वपितामहः 13*0714_04 धर्माणाम् आगमं श्रुत्वा विदित्वा धर्मसंशयान् 13*0714_05 दानानां च विधिं श्रुत्वा छिन्नधर्मार्थसंशयः 13*0714_06 यद् अन्यद् अकरोद् विप्र तन् मे शंसितुम् अर्हसि 13*0714=06 वैशंपायन उवाच 13*0714_07 अभून् मुहूर्तं स्तिमितं सर्वं तद् राजमण्डलम् % 13.153.5 % After 5, T1 इन्स्.: 13*0715_01 ततश् च पुण्डरीकाक्षम् आह धर्मभृतां वरः 13*0715_02 भगवन् योगयुक्तो ऽसि तूष्णीं ध्यायसि शत्रुहन् 13*0715_03 ब्रूहि मां पुरुषश्रेष्ठ आज्ञाप्यो भवता ह्य् अहम् 13*0715_04 ध्यायस्व पुण्डरीकाक्ष श्रेयो मे परमं हितम् 13*0715=04 श्रीभगवान् 13*0715_05 शरतल्पगतो भीष्मः शाम्यन्न् इव हुताशनः 13*0715_06 मां ध्याति पुरुषव्याघ्रस् ततो मे तद्गतं मनः % 13.153.9 % For 9cd, T1 subst.: 13*0716_01 bhrAtqMz चैव पुरस्कृत्य मातरं च पृथाम् अपि % 13.153.15 % After 15ab, T1 इन्स्.: 13*0717_01 ध्यायन्तं परमात्मानं कृष्णधर्मं सनातनम् % 13.153.16 % For % 16cd, D10 S subst.: 13*0718_01 dvaipAyanaprabhRtibhir munibhiH pratinanditaH % 13.153.17 % After 17ab, B4 repeats % 16ab; while T1 ins. after 17ab: 13*0719_01 माधवेन महाराजः कृष्णेनाक्लिष्टकर्मणा % 13.153.37 % After 37, % D10 T G M4 इन्स्.: 13*0720_01 वासुदेवो हिरण्यात्मा पुरुषः सविता विराट् 13*0720_02 जीवभूतो ऽनुरूपस् त्वं परमात्मा सनातनः 13*0720_03 त्वद्भक्तं त्वद्गतस्वान्तम् अदारम् अपरिग्रहम् 13*0720_04 त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः % 13.153.39 % After 39ab, D5-9 इन्स्.: 13*0721_01 दुर्योधनं दुराचारं क्षत्रियान्तकरं रणे % 13.153.40 % After 40ab, T1 % इन्स्.: 13*0722_01 सुहृद्भिः सहितो राजन् भुङ्क्ष्व राज्यम् अकण्टकम् % 13.153.43 % After 43, V1 B Dn D5.8 % ins.: 13*0723_01 sa मां त्वम् अनुजानीहि कृष्ण मोक्ष्ये कलेवरम् 13*0723_02 त्वयाहं समनुज्ञातो गच्छेयं परमां गतिम् % 13.153.49 % After 49ab, % D10 T G M4 इन्स्.: 13*0724_01 धनं बहुविधं राजन् दत्त्वा नित्यं द्विजातिषु % 13.154.5 % After 5, D10 S % ins.: 13*0725_01 देवदुंदुभिनादश् च पुष्पवर्षैः सहाभवत् 13*0725_02 सिद्धा ब्रह्मर्षयश् चैव साधु साध्व् इति हर्षिताः % 13.154.8 % After 8ab, T1 इन्स्.: 13*0726_01 चन्दनानां च खण्डानि महार्घाणि बहूनि च % 13.154.10 % After 10, T G1.3.4 M1-3 % इन्स्.: 13*0727_01 युधिष्ठिरेण सहितौ धृतराष्ट्रस् तु पादतः % 13.154.34 % After 34, D4.5.7-9 इन्स्.: 13*0728_01 सर्वे ते दीनमनसः शोचमानाः पुनः पुनः 13*0728_02 हस्त्यश्वरथयानैश् च संप्राप्ता हस्तिनापुरम् % D5 cont.: 13*0729_01 ity etad बहुविस्तारम् आनुशासनिकं शुभम् 13*0729_02 यत्रोक्ताः सर्वधर्माश् च पर्वण्य् अस्मिंस् त्रयोदशे 13*0729_03 श्रुत्वा यान् स्वस्थताम् आप धर्मपुत्रो युधिष्ठिरः 13*0729_04 भीष्माद् भागीरथीपुत्रात् सर्वसंदेहहारिणः 13*0729_05 एतत् त्रयोदशं पर्व धर्मनिश्चयकारकम् 13*0729_06 अध्यायानां शतं चात्र षट्चत्वारिंशद् एव तु 13*0729_07 नव श्लोकसहस्राणि शतान्य् अष्टौ तथैव च 13*0729_08 व्यासेनोदारमतिना दृष्टो ग्रन्थो महात्मना 13*0729_09 आनुशासनिकं पर्व श्रुत्वा भक्तिसमन्वितः 13*0729_10 मुच्यते सर्वपापेभ्यः सर्वधर्मफलं लभेत् 13*0729_11 नारायणं पूजयित्वा भक्त्या परमया ततः 13*0729_12 भीष्मोद्देशेन कर्तव्यं ब्राह्मणानां च तर्पणम् 13*0729_13 व्यासरूपी हरिः साक्षात् पश्यताम् इति कीर्तयेत् 13*0729_14 दद्याद् धेनुहिरण्यादि वाचकाय विशेषतः 13*0729_15 सर्वकामान् अवाप्नोति दीर्घम् आयुश् च विन्दति 13*0729_16 द्वैपायनप्रसादेन नित्यम् उत्सववान् bhavet %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 13, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 13.8, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_001=0000 भीष्मः 13_001_0001 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13_001_0002 चतुर्णाम् अपि वेदानां संवादं पुत्र तच् छृणु 13_001=0002 ऋग्वेदः 13_001_0003 गृहान् आश्रयमाणस्य अग्निहोत्रं च जुह्वतः 13_001_0004 सर्वं सुकृतम् आदत्ते यः साये नुद्यते ऽतिथिः 13_001=0004 यजुर्वेदः 13_001_0005 न स्कन्दते न व्यथते नास्योर्ध्वं सर्पते रजः 13_001_0006 वरिष्ठम् अग्निहोत्राच् च ब्राह्मणस्य मुखे हुतम् 13_001=0006 सामवेदः 13_001_0007 न चेद् धन्ति पितरं मातरं वा 13_001_0008 न ब्राह्मणं नो ऽपवादं करोति 13_001_0009 यत् किं चिद् अन्यद् वृजिनं करोति 13_001_0010 प्रीतो ऽतिथिस् तद् उपहन्ति पापम् 13_001=0010 अथर्ववेदः 13_001_0011 यत् क्रोधनो यजते यद् ददाति 13_001_0012 यद् वा तपस् तप्यति यज् जुहोति 13_001_0013 वैवस्वतो हरते सर्वम् अस्य 13_001_0014 मोघं चेष्टं भवति क्रोधनस्य 13_001=0014 Colophon. 13_001=0014 भीष्मः 13_001_0015 भूयस् तु शृणु राजेन्द्र धर्मान् धर्मभृतां वर 13_001_0016 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13_001_0017 इन्द्राग्न्योः सूर्यशच्योश् च तन् मे निगदतः शृणु 13_001=0017 इन्द्रः 13_001_0018 राज्ये विप्रान् प्रपश्यामि कामक्रोधविवर्जितान् 13_001_0019 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13_001=0019 अग्निः 13_001_0020 यथाहं तत्र नाश्नामि यत्र नाश्नन्ति वै द्विजाः 13_001_0021 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13_001=0021 सूर्यः 13_001_0022 यथा गोब्राह्मणस्यार्थे न तपामि यथाबलम् 13_001_0023 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13_001=0023 शची 13_001_0024 कर्मणा मनसा वाचा नावमन्ये पुरंदरम् 13_001_0025 एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् 13_001=0025 Colophon. 13_001=0025 भीष्मः 13_001_0026 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13_001_0027 मद्रराजस्य संवादं व्यासस्य च महात्मनः 13_001_0028 वैताने कर्मणि तते कुन्तीपुत्र यथा पुरा 13_001_0029 उक्तो भगवान् यज्ञार्थे तथा तत्राशृणोद् भवान् 13_001=0029 मद्रराजः 13_001_0030 कानि तीर्थानि भगवन् फलार्थाश् चेह के ''श्रमाः 13_001_0031 क इज्यते कश् च यज्ञः को यूपः क्रमते च कः 13_001_0032 कश् चाध्वरे शस्यते गीतिशब्दैः 13_001_0033 कश् चाध्वरे गीयते वल्गुभाषैः 13_001_0034 को ब्रह्मशब्दैः स्तुतिभिः स्तूयते च 13_001_0035 कस्येह वै हविर् अध्वर्यवः कल्पयन्ति 13_001_0036 वर्णाश्रमे गोफले कश् च सोमे 13_001_0037 कश् चोंकारः कश् च वेदार्थमार्गः 13_001_0038 पृष्टस् तन् मे ब्रूहि सर्वं महर्षे 13_001_0039 लोकज्येष्ठं यस्य विज्ञानम् आहुः 13_001=0039 द्वैपायनः 13_001_0040 लोकज्येष्ठं यस्य विज्ञानम् आहुर् 13_001_0041 योनिज्येष्ठं यस्य वदन्ति जन्म 13_001_0042 पूतात्मानो ब्राह्मणा वेदमुख्या 13_001_0043 अस्मिन् प्रश्नो दीयतां केशवाय 13_001=0043 ब्राह्मणः 13_001_0044 बालो जात्या क्षत्रधर्मार्थशीलो 13_001_0045 जातो देवक्यां शूरपुत्रेण वीर 13_001_0046 वेत्तुं वेदान् अर्हते क्षत्रियो वै 13_001_0047 दाशार्हाणाम् उत्तमः पुष्कराक्षः 13_001=0047 वासुदेवः 13_001_0048 पाराशर्य ब्रूहि यद् ब्राह्मणेभ्यः 13_001_0049 प्रीतात्मा वै ब्रह्मकल्पः सुमेधाः 13_001_0050 पृष्टो यज्ञार्थं पाण्डवस्यातितेजा 13_001_0051 एतच् छ्रेयस् तस्य लोकस्य चैव 13_001=0051 व्यासः 13_001_0052 उक्तं वाक्यं यद् भवान् माम् अवोचत् 13_001_0053 प्रश्नं चित्रं नाहम् अत्रोत्सहे ऽद्य 13_001_0054 छेत्तुं विस्पष्टं तिष्ठति त्वद्विधे वै 13_001_0055 लोकज्येष्ठे विश्वरूपे सुनाभे 13_001=0055 वासुदेवः 13_001_0056 तत् त्वं वाक्यं ब्रूहि यत् त्वं महर्षे 13_001_0057 यस्मिन् कृष्णः प्रोच्यते वै यथावत् 13_001_0058 प्रीतस् ते ऽहं ज्ञानशक्त्या यथावत् 13_001_0059 तस्मान् निर्देशे कर्मणां ब्रूहि सिद्धिम् 13_001=0059 वैशंपायनः 13_001_0060 उक्तवाक्ये सत्तमे यादवानां 13_001_0061 कृष्णो व्यासः प्राञ्जलिर् वासुदेवम् 13_001_0062 विप्रैः सार्धं पूजयन् देवदेवं 13_001_0063 कृष्णं विष्णुं वासुदेवं बभाषे 13_001=0063 व्यासः 13_001_0064 आनन्त्यं ते विश्वकर्मंस् तवैवं 13_001_0065 रूपं पौराणं शाश्वतं च ध्रुवं च 13_001_0066 कस् ते बुध्येद् वेदवादेषु चैतल् 13_001_0067 लोके ह्य् अस्मिञ् शासकस् त्वं पितैव 13_001=0067 Colophon. 13_001=0067 भीष्मः 13_001_0068 द्वारकायां यथा प्राह पुरायं मुनिसत्तमः 13_001_0069 वेदविप्रमयत्वं तु वासुदेवस्य तच् छृणु 13_001_0070 यूपं विष्णुं वासुदेवं विजानन् 13_001_0071 सर्वान् विप्रान् बोधते तत्त्वदर्शी 13_001_0072 विष्णुं क्रान्तं वासुदेवं विजानन् 13_001_0073 विप्रो विप्रत्वं गच्छते तत्त्वदर्शी 13_001_0074 विष्णुर् यज्ञस् त्व् इज्यते चापि विष्णुः 13_001_0075 कृष्णो विष्णुर् यश् च कृत्स्नः प्रभुश् च 13_001_0076 कृष्णो वेदाङ्गं वेदवादाश् च कृष्ण 13_001_0077 एवं जानन् ब्राह्मणो ब्रह्म एति 13_001_0078 स्थानं सर्वं वैष्णवं यज्ञमार्गे 13_001_0079 चातुर्होत्रं वैष्णवं तत्र कृष्णः 13_001_0080 सर्वैर् भावैर् इज्यते सर्वकामैः 13_001_0081 पुण्या&l लोकान् ब्राह्मणाः प्राप्नुवन्ति 13_001_0082 सोमं सद्भावाद् ये च जातं पिबन्ति 13_001_0083 दीप्तं कर्म ये विदानाश् चरन्ति 13_001_0084 एकान्तम् इष्टौ चिन्तयन्तो दिविस्थास् 13_001_0085 ते वै स्थानं प्रप्नुवन्ति व्रतज्ञाः 13_001_0086 ओम् इत्य् एतद् ध्यायमानो न गच्छेद् 13_001_0087 दुर्गं पन्थानं पापकर्मापि विप्रः 13_001_0088 सर्वं कृष्णं वासुदेवं हि विप्राः 13_001_0089 कृत्वा ध्यानं दुर्गतिं न प्रयान्ति 13_001_0090 आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता 13_001_0091 इच्छा पत्नी पत्निशाला हवींषि 13_001_0092 इध्माः पुरोडाशः सर्वदा होतृकर्ता 13_001_0093 कृत्स्नं विष्णुं संविजानंस् तम् एति 13_001_0094 योगे योगे कर्मणां चाभिहारे 13_001_0095 युक्ते वैताने कर्मणि ब्राह्मणस्य 13_001_0096 पुष्ट्यर्थेषु प्राप्नुयात् कर्मसिद्धिं 13_001_0097 शान्त्यर्थेषु प्राप्नुयात् सर्वशान्तिम् 13_001=0097 Colophon. 13_001=0097 द्वैपायनः 13_001_0098 श्रद्धां त्यागं निर्वृतिं चापि पूजां 13_001_0099 सत्यं धर्मं यः कृतं चाभ्युपैति 13_001_0100 कामद्वेषौ त्यज्य सर्वेषु तुल्यः 13_001_0101 श्रद्धापूतः सर्वयज्ञेषु योग्यः 13_001_0102 यस्मिन् यज्ञे सर्वभूताः प्रहृष्टाः 13_001_0103 सर्वे चारम्भाः शास्त्रदृष्टाः प्रवृत्ताः 13_001_0104 धर्म्यैर् अर्थ्यैर् ये यजन्ते ध्रुवं ते 13_001_0105 पूतात्मानो धर्मम् एकं भजन्ते 13_001_0106 एकाक्षरं द्व्यक्षरम् एकम् एव 13_001_0107 सदा यजन्ते नियताः प्रतीताः 13_001_0108 दृष्ट्वा मनाग् अर्चयित्वा स्म विप्राः 13_001_0109 सतां मार्गं तं ध्रुवं संभजन्ते 13_001_0110 पापात्मानः क्रोधरागाभिभूताः 13_001_0111 कृष्णे भक्ता नाम संकीर्तयन्तः 13_001_0112 पूतात्मानो यज्ञशीलाः सुमेधा 13_001_0113 यज्ञस्यान्ते कीर्तिलोकान् भजन्ते 13_001_0114 एको वेदो ब्राह्मणानां बभूव 13_001_0115 चतुष्पादस् त्रैगुणो ब्रह्मशीर्षः 13_001_0116 पादं पादं ब्राह्मणा वेदम् आहुस् 13_001_0117 त्रेताकाले तं च तं विद्धि शीर्षम् 13_001=0117 Colophon. 13_001=0117 द्वैपायनः 13_001_0118 सर्वे वेदाः सर्ववेद्याः सशास्त्राः 13_001_0119 सर्वे यज्ञाः सर्व इज्याश् च कृष्णः 13_001_0120 विदुः कृष्णं ब्राह्मणास् तत्त्वतो ये 13_001_0121 तेषां राजन् सर्वयज्ञाः समाप्ताः 13_001_0122 ज्ञेयो योगी ब्राह्मणैर् वेदतत्त्वैर् 13_001_0123 आरण्यकैः सैष कृष्णः प्रभुत्वात् 13_001_0124 सर्वान् यज्ञान् ब्राह्मणान् ब्रह्म चैव 13_001_0125 व्याप्यातिष्ठद् देवदेवस् त्रिलोके 13_001_0126 स एष देवः शक्रम् ईशं यजानं 13_001_0127 प्रीत्या प्राह क्रतुयष्टारम् अग्र्यम् 13_001_0128 न मा शक्रो वेद वेदार्थतत्त्वाद् 13_001_0129 भक्तो भक्त्या शुद्धभावप्रधानः 13_001_0130 मां जानन्ते ब्रह्मशीर्षं वरिष्ठं 13_001_0131 विश्वे विश्वं ब्रह्मयोनिं ह्य् अयोनिम् 13_001_0132 सर्वत्राहं शाश्वतः शाश्वतेशः 13_001_0133 कृत्स्नो वेदो निर्गुणो ऽनन्ततेजाः 13_001_0134 सर्वे देवा वासुदेवं यजन्ते 13_001_0135 ततो बुद्ध्या मार्गमाणास् तनूनाम् 13_001_0136 सर्वान् कामान् प्राप्नुवन्ते विशालांस् 13_001_0137 त्रैलोक्ये ऽस्मिन् कृष्णनामाभिधानात् 13_001_0138 कृष्णो यज्ञैर् इज्यते यायजूकैः 13_001_0139 कृष्णो वीरैर् इज्यते विक्रमद्भिः 13_001_0140 कृष्णो वाक्यैर् इज्यते संमृशानैः 13_001_0141 कृष्णो मुक्तैर् इज्यते वीतमोहैः 13_001_0142 विद्यावन्तः सोमपा ये विपापा 13_001_0143 इष्ट्वा यज्ञैर् गोचरं प्रार्थयन्ते 13_001=0143 भगवान् 13_001_0144 सर्वं क्रान्तं देवलोकं विशालम् 13_001_0145 अन्ते गत्वा मर्त्यलोकं भजन्ते 13_001_0146 एवं सर्वे त्व् आश्रमाः सुव्रता ये 13_001_0147 मां जानन्तो यान्ति लोकान् अदीनान् 13_001_0148 यां यां दीक्षाम् उद्वहन्ते विपापा 13_001_0149 ज्योतिर् भूत्वा देवलोकं भजन्ते 13_001_0150 पूज्यन्ते मां पूजयन्तः प्रहृष्टा 13_001_0151 मां जानन्तः श्रद्धया वासुदेवम् 13_001_0152 भक्त्या तुष्टो ऽहं तस्य सत्त्वं प्रयच्छे 13_001_0153 सत्त्वस्पृष्टो वीतमोहो ऽयम् एति 13_001=0153 द्वैपायनः 13_001_0154 ज्योतींषि शुक्लानि च यानि लोके 13_001_0155 त्रयो लोका लोकपालास् त्रयी च 13_001_0156 त्रयो ऽग्नयश् चाहुतयश् च पञ्च 13_001_0157 सर्वे देवा देवकीपुत्र एव 13_001=0157 भीष्मः 13_001_0158 व्यासस्यैतद् वचः श्रुत्वा मद्रराजः सहर्षिभिः 13_001_0159 व्यासं कृष्णं च विधिवत् प्रीतात्मा प्रत्यपूजयत् 13_001=0159 वैशंपायनः 13_001_0160 कविप्रधानस् तु महर्षिपुत्रो 13_001_0161 द्वैपायनस् तद् वचनं निशम्य 13_001_0162 जगाम पृथ्वीं शिरसा महात्मा 13_001_0163 नमश् च कृष्णाय चकार भीष्मः 13_001=0163 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_001A=0000 युधिष्ठिरः 13_001A_0001 गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह 13_001A_0002 उक्तस् त्वया महाबाहो श्वेतवाहं प्रशंसता 13_001A_0003 अत्र कौतूहलं मे ऽस्ति श्रवणे जायते मतिः 13_001A_0004 कथं गरुत्मान् पक्षीणां श्रैष्ठ्यं प्राप्तः परंतप 13_001A_0005 सुपर्णो वैनतेयश् च केन शत्रुश् च भोगिनाम् 13_001A_0006 किंवीर्यः किंबलश् चासौ वक्तुम् अर्हसि भारत 13_001A=0006 भीष्मः 13_001A_0007 वासुदेव महाबाहो देवकी सुप्रजास् त्वया 13_001A_0008 श्रुतं ते धर्मराजस्य यदुहर्षविवर्धन 13_001A_0009 सुपर्णं शंस इत्य् एव माम् आह कुरुनन्दनः 13_001A_0010 अस्य प्रवक्तुम् इच्छामि त्वयाज्ञप्तो महाद्युते 13_001A_0011 त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा 13_001A_0012 अनादिनिधने काले गरुडश् चासि केशव 13_001A_0013 तस्मात् पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते 13_001A_0014 गरुडं पततां श्रेष्ठं वक्तुम् इच्छामि माधव 13_001A=0014 वासुदेवः 13_001A_0015 यथैव मा भवान् वेद तथा वेद युधिष्ठिरः 13_001A_0016 तथा च गरुडो राजंस् तथास्मै ब्रूहि तत्त्वतः 13_001A=0016 Colophon. 13_001A=0016 भीष्मः 13_001A_0017 युधिष्ठिर महाबाहो शृणु राजन् यथातथम् 13_001A_0018 गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम् 13_001A_0019 तथा च गरुडो राजन् सुपर्णश् च यथाभवत् 13_001A_0020 यथा च भुजगान् हन्ति तथा मे ब्रुवतः शृणु 13_001A_0021 पुराहं तात रामेण जामदग्न्येन धीमता 13_001A_0022 कैलासशिखरे रम्ये मृगान् निघ्नन् सहस्रशः 13_001A_0023 तम् अहं तात दृष्ट्वैव शस्त्राण्य् उत्सृज्य सर्वशः 13_001A_0024 अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान् 13_001A_0025 तम् अहं कथान्ते वरदं सुपर्णस्य बलौजसी 13_001A_0026 अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर 13_001A_0027 कद्रूश् च विनता चास्तां प्रजापतिसुते उभे 13_001A_0028 ते धर्मेणोपयेमे ऽथ मारीचः कश्यपः प्रभुः 13_001A_0029 प्रादात् ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः 13_001A_0030 तत्र कद्रूर् वरं वव्रे पुत्राणां दशतः शतम् 13_001A_0031 तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम् 13_001A_0032 विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम 13_001A_0033 कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ 13_001A_0034 स तु ताभ्यां वरं प्रादात् तथेत्य् उक्त्वा महातपाः 13_001A_0035 जनयाम् आस तान् पुत्रांस् ताभ्याम् आसीद् यथा पुरा 13_001A_0036 कद्रूः प्रजज्ञे त्व् अण्डानां तथैव दशतः शतम् 13_001A_0037 अण्डे द्वे विनता चैव दर्शनीयतरे शुभे 13_001A_0038 तानि त्व् अण्डानि तु तयोः कद्रूविनतयोर् द्वयोः 13_001A_0039 सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः 13_001A_0040 निःसरन्ति तदाण्डेभ्यः कद्रूपुत्रा भुजंगमाः 13_001A_0041 पञ्चवर्षशते काले दृष्टश्वासबलौजसः 13_001A_0042 विनता तेषु जातेषु पन्नगेषु महात्मसु 13_001A_0043 विपुत्रा पुत्रसंतापाद् अण्डम् एकं बिभेद ह 13_001A_0044 किम् अनेन करिष्ये ऽहम् इति वाक्यम् अभाषत 13_001A_0045 न हि पञ्चशते काले पुरा पुत्रौ ददर्श सा 13_001A_0046 सापश्यदण्डान् निष्क्रान्तं विना पत्रं मनस्विनम् 13_001A_0047 पूर्वकायोपसंपन्नं वियुक्तम् इतरेण ह 13_001A_0048 दृष्ट्वा तु तं तथारूपम् असमग्रशरीरिणम् 13_001A_0049 पुत्रदुःखान्विताशोचत् स च पक्षी तथा गतः 13_001A_0050 अब्रवीच् च मुदा युक्तः पर्यश्रुनयनस् तदा 13_001A_0051 मातरं चपलासीति हतो ऽहम् इति चासकृत् 13_001A_0052 न त्वया काङ्क्षितः कालो यावान् एवात्यगात् पुरा 13_001A_0053 आवां भवाव पुत्रौ ते श्वसनाद् बलवत्तरौ 13_001A_0054 ईर्ष्याक्रोधाभिभूतत्वाद् यो ऽहम् एवं कृतस् त्वया 13_001A_0055 तस्मात् त्वम् अपि मे मातर् दासीभावं गमिष्यसि 13_001A_0056 पञ्च वर्षशतानि त्वं स्पर्धसे वै यया सह 13_001A_0057 दासी तस्या भवित्रीति साश्रुपातम् उवाच ह 13_001A_0058 एष चैव महाभागे बली बलवतां वरः 13_001A_0059 मोक्षयिष्यति ते मातर् दासीभावान् ममानुजः 13_001A=0059 Colophon. 13_001A=0059 भीष्मः 13_001A_0060 विनता पुत्रशोकार्ता शापाद् भीता च भारत 13_001A_0061 प्रतीक्षते स्म तं कालं यः पुत्रोक्तस् तदाभवत् 13_001A_0062 ततो ऽप्य् अतीते पञ्चशते वर्षाणां कालसंयुगे 13_001A_0063 गरुडो ऽथ महावीर्यो जज्ञे भुजगभुग् बली 13_001A_0064 बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान् 13_001A_0065 रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः 13_001A_0066 यस् त्व् अण्डात् स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ 13_001A_0067 विनतापूर्वजः पुत्रः सो ऽरुणो दृश्यते दिवि 13_001A_0068 पूर्वां दिशम् अभिप्रेत्य सूर्यस्योदयनं प्रति 13_001A_0069 अरुणो ऽरुणसंकाशो नाम्ना चैवारुणः स्मृतः 13_001A_0070 जातमात्रस् तु विहगो गरुडः पन्नगाशनः 13_001A_0071 विहाय मातरं क्षिप्रम् अगमत् सर्वतोदिशम् 13_001A_0072 स तथा चातिववृधे सर्वकामैर् अथार्चितः 13_001A_0073 पितामहविसृष्टेन भोजनेन विशां पते 13_001A_0074 तस्मिंश् च विहगे तत्र यथाकामं विवर्धति 13_001A_0075 कद्रूश् च विनता चैव गच्छेतां सागरं प्रति 13_001A_0076 ददृशाते तु ते यान्तम् उच्चैःश्रवसम् अन्तिकात् 13_001A_0077 स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम् 13_001A_0078 ततः कद्रूर् हसन्त्य् एव विनताम् इदम् अब्रवीत् 13_001A_0079 हयस्य वर्णः को न्व् अत्र ब्रूहि यस् ते मतः शुभे 13_001A=0079 विनता 13_001A_0080 एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम 13_001A_0081 वर्णं वा कीदृशं तस्य मन्यसे त्वं मनस्विनि 13_001A=0081 कद्रूः 13_001A_0082 सर्वश्वेतो मतस् तुभ्यं य एष हयसत्तमः 13_001A_0083 ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि 13_001A=0083 विनता 13_001A_0084 यद्य् आर्ये दीव्यसि त्वं मे कः पणो नो भविष्यति 13_001A_0085 सा तज् ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया 13_001A=0085 कद्रूः 13_001A_0086 जिता दासी भवेर् मे त्वम् अहं चाप्य् असितेक्षणे 13_001A_0087 नैकवर्णैकवर्णत्वे विनते रोचते च ते 13_001A_0088 रोचते मे पणो राज्ञि दासीत्वेन न संशयः 13_001A_0089 सत्यम् आतिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्य् अहम् 13_001A=0089 Colophon. 13_001A=0089 भीष्मः 13_001A_0090 विनता तु तथेत्य् उक्त्वा कृतसंशयना पणे 13_001A_0091 कद्रूर् अपि तथेत्य् उक्त्वा पुत्रान् इदम् उवाच ह 13_001A_0092 मया कृतः पणः पुत्रा मिथो विनतया सह 13_001A_0093 उच्चैःश्रवसि गान्धर्वे तच् छृणुध्वं भुजंगमाः 13_001A_0094 अब्रवं नैकवर्णं तं सैकवर्णम् अथाब्रवीत् 13_001A_0095 जिता दासी भवेत् पुत्राः सा वाहं वा न संशयः 13_001A_0096 एकवर्णश् च वाजी स चन्द्रकोकनदप्रभः 13_001A_0097 साहं दासी भविष्यामि जिता पुत्रा न संशयः 13_001A_0098 ते यूयम् अश्वप्रवरम् आविशध्वम् अतन्द्रिताः 13_001A_0099 सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः 13_001A=0099 सर्पाः 13_001A_0100 निकृत्या न जयः श्रेयान् मातः सत्या गिरः शृणु 13_001A_0101 आयत्यां च तदात्वे च न च धर्मो ऽत्र विद्यते 13_001A_0102 सा त्वं धर्माद् अपेतं वै कुलस्यैवाहितं तव 13_001A_0103 निकृत्या विजयं मातर् मा स्म कार्षीः कथं चन 13_001A_0104 यद्य् अधर्मेण विजयं वयं काङ्क्षामहे क्व चित् 13_001A_0105 त्वया नाम निवार्याः स्म मा कुरुध्वम् इति ध्रुवम् 13_001A_0106 सा त्वम् अस्मान् अपि सतो विपापान् ऋजुबुद्धिनः 13_001A_0107 कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता 13_001A_0108 ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश 13_001A_0109 यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम् 13_001A_0110 गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः 13_001A_0111 उत्पथं प्रतिपन्नस्य परित्यागो विधीयते 13_001A=0111 कद्रूः 13_001A_0112 शृणोमि विविधा वाचो हेतुमत्यः समीरिताः 13_001A_0113 वक्रगा मन्निवृत्त्यर्थं तद् अहं वो न रोचये 13_001A_0114 न च तत् पणितं मन्दाः शक्यं जेतुम् अतो ऽन्यथा 13_001A_0115 जिते निकृत्या श्रुत्वैतत् क्षमं कुरुत पुत्रकाः 13_001A_0116 श्वो ऽहं प्रभातसमये जिता धर्मेण पुत्रकाः 13_001A_0117 शैलूषिणी भविष्यामि विनताया न संशयः 13_001A_0118 इह चामुत्र चार्थाय पुत्रान् इच्छन्ति मातरः 13_001A_0119 सेयम् ईहा विपन्ना मे युष्मान् आसाद्य संगताम् 13_001A_0120 इह वा तारयेत् पुत्रः प्रेत्य वा तारयेत् pitqn 13_001A_0121 नात्र चित्रं भवेत् किं चित् पुनातीति च पुत्रता 13_001A_0122 ते यूयं तारणार्थाय मम पुत्रा मनोजवाः 13_001A_0123 आविशध्वं हयश्रेष्ठं वाला भूत्वाञ्जनप्रभाः 13_001A_0124 जानाम्य् अधर्मं सकलं विजिता विनता भवेत् 13_001A_0125 निकृत्या दासभावस् तु युष्मान् अप्य् अवपीडयेत् 13_001A_0126 निकृत्या विजयो वेति दासत्वं वा पराजये 13_001A_0127 उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः 13_001A_0128 यद्य् अप्य् अधर्मो विजयो युष्मान् एव स्पृशेत् पुनः 13_001A_0129 गुरोर् वचनम् आस्थाय धर्मो वः स भविष्यति 13_001A=0129 Colophon. 13_001A=0129 भीष्मः 13_001A_0130 श्रुत्वा तु वचनं मातुः क्रुद्धायास् ते भुजंगमाः 13_001A_0131 कृच्छ्रेणैवान्वमोदन्त के चिद् धित्वा दिशो गताः 13_001A_0132 ये प्रतस्थुर् दिशस् तत्र क्रुद्धा तान् अशपद् भृशम् 13_001A_0133 भुजंगमानां मातासौ कद्रूर् वैरकरी तदा 13_001A=0133 कद्रूः 13_001A_0134 उत्पत्स्यति हि राजन्यः पाण्डवो जनमेजयः 13_001A_0135 चतुर्थो धन्विनां श्रेष्ठात् कुन्तीपुत्राद् धनंजयात् 13_001A_0136 स सर्पसत्रम् आहर्ता क्रुद्धः कुरुकुलोद्वहः 13_001A_0137 तस्मिन् सत्रे ऽग्निना युष्मान् पञ्चत्वम् उपनेष्यति 13_001A_0138 एवं क्रुद्धाशपन् माता पन्नगान् धर्मचारिणः 13_001A_0139 गुरोः परित्यागकृतं नैतद् अन्यद् भविष्यति 13_001A_0140 एवं शप्ता दिशः प्राप्ताः पन्नगा धर्मचारिणः 13_001A_0141 विहाय मातरं क्रुद्धा गता वैरकरीं तदा 13_001A_0142 तत्र ये वृजिनं तस्या अनापन्ना भुजंगमाः 13_001A_0143 ते तस्य वाजिनो वाला बभूवुर् असितप्रभाः 13_001A_0144 तान् दृष्ट्वा वालधिस्थांश् च पुत्रान् कद्रूर् अथाब्रवीत् 13_001A_0145 विनताम् अथ संहृष्टा हयो ऽसौ दृश्यताम् इति 13_001A_0146 एकवर्णो न वा भद्रे पणो नौ सुव्यवस्थितः 13_001A_0147 उदकाद् उत्तरन्तं तं हयं चैव च भामिनी 13_001A_0148 सा त्व् अवक्रमतिर् देवी विनता जिह्मगाभिनीम् 13_001A_0149 अब्रवीद् भगिनीं किं चिद् विहसन्तीव भारत 13_001A_0150 हन्त पश्याव गच्छावः सुकृतो नौ पणः शुभे 13_001A_0151 दासी वा ते भविष्यामि त्वं वा दासी भविष्यसि 13_001A_0152 एवं स्थिरं पणं कृत्वा हयं ते तु ददर्शतुः 13_001A_0153 कृत्वा साक्षिणम् आत्मानं भगिन्यौ कुरुसत्तम 13_001A_0154 सा दृष्ट्वैव हयं मन्दं विनता शोककर्शिता 13_001A_0155 श्वेतं चन्द्रांशुवालं तं कालवालं मनोजवम् 13_001A_0156 तत्र सा व्रीलिता वाक्यं विनता साश्रुबिन्दुका 13_001A_0157 उवाच कालवालो ऽयं तुरगो विजितं त्वया 13_001A_0158 दासी मां प्रेषयस्वार्ये यथाकामवशां शुभे 13_001A_0159 दास्यश् च कामकारा हि bhartqNAM नात्र संशयः 13_001A=0159 Colophon. 13_001A=0159 भीष्मः 13_001A_0160 ततः कद्रूर् हसन्तीव विनतां धर्मचारिणीम् 13_001A_0161 दासीवत् प्रेषयाम् आस सा च सर्वं चकार तत् 13_001A_0162 न विवर्णा न संक्षुब्धा न च क्रुद्धा न दुःखिता 13_001A_0163 प्रेष्यकर्म चकारास्या विनता कमलेक्षणा 13_001A_0164 इमा दिशश् चतस्रो ऽस्याः प्रेष्यभावेन वर्तिताः 13_001A_0165 अथ स्म वैनतेयं वै बलदर्पौ समीयतुः 13_001A_0166 तं दर्पवशम् आपन्नं परिधावन्तम् अन्तिकात् 13_001A_0167 ददर्श नारदो राजन् देवर्षिर् दर्पसंयुतम् 13_001A_0168 तम् अब्रवीच् च देवर्षिर् नारदः प्रहसन्न् इव 13_001A_0169 किं दर्पवशम् आपन्नो न वै पश्यसि मातरम् 13_001A_0170 बलेन दृप्तः सततम् अहंमानकृतः सदा 13_001A_0171 दासीं पन्नगराजस्य मातुर् अन्तर्गृहे सतीम् 13_001A_0172 तम् अब्रवीद् वैनतेयः कर्म किं तन् महामुने 13_001A_0173 जनयित्री मयि सुते जाता दासी तपस्विनी 13_001A_0174 अथाब्रवीद् ऋषिर् वाक्यं दीव्यती विजिता खग 13_001A_0175 निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह 13_001A=0175 गरुडः 13_001A_0176 कथं जिता निकृत्या सा भगवञ् जननी मम 13_001A_0177 ब्रूहि तन् मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम् 13_001A_0178 ततस् तस्य यथावृत्तं सर्वं तन् नारदस् तदा 13_001A_0179 आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः 13_001A_0180 तच् छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत् 13_001A_0181 जगर्हे पन्नगान् सर्वान् मात्रा सह परंतप 13_001A_0182 ततस् तु रोषाद् दुःखाच् च तूर्णम् उत्पत्य पक्षिराट् 13_001A_0183 जगाम यत्र मातास्य कृच्छ्रे महति वर्तते 13_001A_0184 तत्रापश्यत् ततो दीनां जटिलां मलिनां कृशाम् 13_001A_0185 तोयदेन प्रतिच्छन्नां सूर्याभाम् इव मातरम् 13_001A_0186 तस्य दुःखाच् च रोषाच् च नेत्राभ्याम् अश्रु चास्रवत् 13_001A_0187 प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः 13_001A_0188 अनुक्त्वा मातरं किं चित् पतत्रिवरपुंगवः 13_001A_0189 कद्रूम् एव स धर्मात्मा वचनं प्रत्यभाषत 13_001A_0190 यदि धर्मेण मे माता जिता यद्य् अप्य् अधर्मतः 13_001A_0191 ज्येष्ठा त्वम् असि मे माता धर्मः सर्वः स मे मतः 13_001A_0192 इयं तु मे स्यात् कृपणा मयि पुत्रे ऽम्ब दुःखिता 13_001A_0193 अनुजानीहि तां साधु मत्कृते धर्मदर्शिनी 13_001A_0194 कद्रूः श्रुत्वास्य तद् वाक्यं वैनतेयस्य धीमतः 13_001A_0195 उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्छिता 13_001A_0196 नाहं तव न ते मातुर् वैनतेय कथं चन 13_001A_0197 कुर्यां प्रियम् अनिष्टात्मा मां ब्रवीषि खग द्विज 13_001A_0198 तां तदा ब्रुवतीं वाक्यम् अनिष्टां क्रूरभाषिणीम् 13_001A_0199 दारुणां सूनृताभिस् ताम् अनुनेतुं प्रचक्रमे 13_001A=0199 गरुडः 13_001A_0200 ज्येष्ठा त्वम् असि कल्याणि मातुर् मे भामिनि प्रिया 13_001A_0201 सोदर्या मम चासि त्वं ज्येष्ठा माता न संशयः 13_001A=0201 कद्रूः 13_001A_0202 विहंगम यथाकामं गच्छ कामगम द्विज 13_001A_0203 सूनृताभिस् त्वया माता नादासी शक्यम् अण्डज 13_001A_0204 अमृतं यद्य् आहरेस् त्वं विहंग जननीं तव 13_001A_0205 अदासीं मम पश्येमां वैनतेय न संशयः 13_001A=0205 Colophon. 13_001A=0205 भीष्मः 13_001A_0206 तथेत्य् उक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः 13_001A_0207 अमृताहरणे वाचं ततः पितरम् अब्रवीत् 13_001A_0208 कामं वै सूनृता वाचो विसृज्य च मुहुर् मुहुः 13_001A_0209 यच् चाप्य् अनुज्ञां मातुर् वै न च सा ह्य् अनुमन्यते 13_001A_0210 सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै 13_001A_0211 भगवन् विनता दासी मम माता महाद्युते 13_001A_0212 कद्रूः प्रेषयते चैव दासीयम् इति चाब्रवीत् 13_001A_0213 आहरामृतम् इत्य् एव मोक्ष्यते विनता ततः 13_001A_0214 सो ऽहं मातुर् विमोक्षार्थम् आहरिष्य इति ब्रुवन् 13_001A_0215 अमृतं प्रार्थितस् तूर्णम् आहर्तुं प्रतिनन्द्य वै 13_001A=0215 कश्यपः 13_001A_0216 अमृतं तात दुष्प्रापं देवैर् अपि कुतस् त्वया 13_001A_0217 रक्ष्यते हि भृशं पुत्र रक्षिभिस् तन् निबोध मे 13_001A_0218 गुप्तम् अद्भिर् भृशं साधु सर्वतः परिवारितम् 13_001A_0219 अनन्तरम् अथो गुप्तं ज्वलता जातवेदसा 13_001A_0220 ततः शतसहस्राणि प्रयुतान्य् अर्बुदानि च 13_001A_0221 रक्षन्त्य् अमृतम् अत्यर्थं किंकरा नाम राक्षसाः 13_001A_0222 तेषां शक्त्यृष्टिशूलांश् च शतघ्न्यः पट्टसास् तथा 13_001A_0223 आयुधा रक्षिणां तात वज्रकल्पाः शिलास् तथा 13_001A_0224 ततो जालेन महता अवनद्धं समन्ततः 13_001A_0225 अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात् 13_001A_0226 तत् त्वम् एवंविधं तात कथं प्रार्थयसे ऽमृतम् 13_001A_0227 सुरक्षितं वज्रभृता वैनतेय विहंगम 13_001A_0228 इन्द्रेण देवैर् नागैश् च खड्गैर् गिरिजलादिभिः 13_001A=0228 गरुडः 13_001A_0229 पुत्रगृद्ध्या ब्रवीष्य् एतच् छृणु तात विनिश्चयम् 13_001A_0230 बलवान् उपायवान् अस्मि भूयः किं करवाणि ते 13_001A_0231 तम् अब्रवीत् पिता हृष्टः प्रहसन् वै पुनः पुनः 13_001A_0232 यदि तौ भक्षयेस् तात क्रूरौ कच्छपवारणौ 13_001A_0233 तथा बलम् अमेयं ते भविता तन् न संशयः 13_001A_0234 अमृतस्यैव चाहर्ता भविष्यसि न संशयः 13_001A=0234 गरुडः 13_001A_0235 क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ 13_001A_0236 भक्षयिष्याम्य् अहं तात बलस्याप्यायनं प्रति 13_001A=0236 कश्यपः 13_001A_0237 पर्वतो वै समुद्रान्ते नभः स्तब्ध्वेह तिष्ठति 13_001A_0238 उरगो नाम दुष्प्रापः पुरा देवगणैर् अपि 13_001A_0239 गोरुतानि स विस्तीर्णः पुष्पितद्रुमसानुमान् 13_001A_0240 तत्र पन्थाः कृतस् तात कुञ्जरेण बलीयसा 13_001A_0241 गोरुतान्य् उच्छ्रयस् तस्य नव सप्त च पुत्रक 13_001A_0242 गच्छतागच्छता चैव क्षपितः स महागिरिः 13_001A_0243 तावान् भूमिसमस् तात कृतः पन्थाः समुत्थितः 13_001A_0244 तेन गत्वा स मातंगः पिपासुर् युद्धम् इच्छति 13_001A_0245 तम् अतीत्य तु शैलेन्द्रं ह्रदः कोकनदायुतः 13_001A_0246 कनकेति च विख्यातस् तत्र कूर्मो महाबलः 13_001A_0247 गोरुतानि स विस्तीर्णः कच्छपः कुञ्जरश् च सः 13_001A_0248 आयामतश् चापि समौ तेजोबलसमन्वितौ 13_001A_0249 पुनरावृत्तिम् आपन्नौ ताव् एतौ मधुकैटभौ 13_001A_0250 जन्मान्तरे विप्रमूढौ परस्परवधैषिणौ 13_001A_0251 यदा स नागो व्रजति पिपासुस् तं जलाशयम् 13_001A_0252 तदैनं कच्छपो रोषात् प्रतियाति महाबलः 13_001A_0253 नखैश् च दशनैश् चापि निमज्योन्मज्य चासकृत् 13_001A_0254 विररादाग्रहस्तेन कुञ्जरं तं जलेचरः 13_001A_0255 नागराड् अपि तोयार्थी पिपासुश् चरणैर् अपि 13_001A_0256 अग्रहस्तेन दन्ताभ्यां निवारयति वारिजम् 13_001A_0257 स तु तोयाद् अनुत्तिष्ठन् वारिजो गजयूथपम् 13_001A_0258 नखैश् च दशनैश् चैव द्विरदं प्रतिषेधति 13_001A_0259 निवारितो गजश्रेष्ठः पुनर् गच्छति स्वं वनम् 13_001A_0260 पिपासुः क्लिन्नहस्ताग्रो रुधिरेण समुक्षितः 13_001A_0261 तौ गच्छ सहितौ पुत्र यदि शक्नोषि भक्षय 13_001A_0262 न तौ पृथक् त्वया शक्याव् अप्रमत्तौ बले स्थितौ 13_001A=0262 Colophon. 13_001A=0262 गरुडः 13_001A_0263 कथं तौ भगवञ् शक्यौ मया वारणकच्छपौ 13_001A_0264 युगपद् ग्रहीतुं तन् मे त्वम् उपायं वक्तुम् अर्हसि 13_001A=0264 कश्यपः 13_001A_0265 योद्धुकामे गजे तस्मिन् मुहूर्तं स जलेचरः 13_001A_0266 उत्तिष्ठति जलात् तूर्णं योद्धुकामः पुनः पुनः 13_001A_0267 जलजं निर्जलं तात प्रमत्तं चैव वारणम् 13_001A_0268 ग्रहीष्यसि पतंगेश नान्यो योगो ऽत्र विद्यते 13_001A=0268 भीष्मः 13_001A_0269 इत्य् एवम् उक्तो विहगस् तद् गत्वा वनम् उत्तमम् 13_001A_0270 ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम् 13_001A_0271 तां स नागो गिरेर् वीथिं संप्राप्त इव भारत 13_001A_0272 स तं दृष्ट्वा महाभागः संप्रहृष्टतनूरुहः 13_001A_0273 बिभक्षयिषतो राजन् दारुणस्य महात्मनः 13_001A_0274 मातंगं कच्छपं चैव प्रहर्षः सुमहान् अभूत् 13_001A_0275 अथ वेगेन महता खेचरः स महाबलः 13_001A_0276 संकुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत 13_001A_0277 तथा गत्वा तम् अध्वानं वारणप्रवरो बली 13_001A_0278 निशश्वास महाश्वासं श्रमाद् विश्रमणाय च 13_001A_0279 तस्य निःश्वासवातेन मदगन्धेन चैव ह 13_001A_0280 उदतिष्ठन् महाकूर्मो वारणप्रतिषेधकः 13_001A_0281 तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः 13_001A_0282 कच्छपेन्द्रद्विरदयोर् इन्द्रप्रह्रादयोर् इव 13_001A_0283 स्पृशन्तम् अग्रहस्तेन तोयं वारणयूथपम् 13_001A_0284 दन्तैर् नखैश् च जलजो वारयाम् आस भारत 13_001A_0285 जलजं वारणो ऽप्य् एवं चरणैः पुष्करेण च 13_001A_0286 प्रत्यषेधन् निमज्जन्तम् उन्मज्जन्तं तथैव च 13_001A_0287 मुहूर्तम् अभवद् युद्धं तयोर् भीमप्रदर्शनम् 13_001A_0288 अथ तस्माज् जलाद् राजन् कच्छपः स्थलम् आस्थितः 13_001A_0289 स तु नागः प्रभग्नो ऽपि पिपासुर् न न्यवर्तत 13_001A_0290 तोयगृध्नुः शनैस् तर्षाद् अपासर्पत पृष्ठतः 13_001A_0291 तं दृष्ट्वा जलजं तूर्णम् अपसर्पन्तम् आहवात् 13_001A_0292 अभिदुद्राव वेगेन वज्रपाणिर् इवासुरम् 13_001A_0293 तं रोषात् स्थलम् उत्तीर्णम् असंप्राप्तं गजोत्तमम् 13_001A_0294 उभाव् एव समस्तौ तु जग्राह विनतासुतः 13_001A_0295 चरणेन तु सव्येन जग्राह स गजोत्तमम् 13_001A_0296 प्रस्पन्दमानं बलवान् दक्षिणेन तु कच्छपम् 13_001A_0297 उत्पपात ततस् तूर्णं पन्नगेन्द्रनिषूदनः 13_001A_0298 दिवं खं च समावृत्य पक्षाभ्याम् अपराजितः 13_001A_0299 तेन चोत्पतता तूर्णं संगृहीतौ नखैर् भृशम् 13_001A_0300 वज्रगर्भैः सुनिशितैः प्राणांस् तूर्णं मुमोचतुः 13_001A_0301 तौ गृह्य बलवांस् तूर्णं स्रस्तपादशिरोधरौ 13_001A_0302 विवल्गन्न् इव खे क्रीडन् खेचरो ऽभिजगाम ह 13_001A_0303 अत्तुकामस् ततो वीरः पृथिव्यां पृथिवीपते 13_001A_0304 निरैक्षत न चापश्यद् द्रुमं पर्याप्तम् आसितुम् 13_001A_0305 नैमिषं त्व् अथ संप्राप्य देवारण्यं महाद्युतिः 13_001A_0306 अपश्यत द्रुमं कं चिच् छाखास्कन्धसमावृतम् 13_001A_0307 हिमवच्छिखरप्रख्यं योजनद्वयम् उच्छ्रितम् 13_001A_0308 परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः 13_001A_0309 तस्य शाखाभवत् का चिद् आयता पञ्चयोजनम् 13_001A_0310 दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता 13_001A_0311 तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ 13_001A_0312 अत्तुकामस् ततः शाखां तस्य वेगाद् अवापतत् 13_001A_0313 तां पतन्तीम् अभिप्रेक्ष्य प्रेक्ष्य चर्षिगणान् अथ 13_001A_0314 आसीनान् वसुभिः सार्धं सत्रेण जगतीपते 13_001A_0315 वैखानसान् नाम यतीन् वालखिल्यगणान् अपि 13_001A_0316 तस्य भीर् आविशत् तत्र पतगेन्द्रस्य भारत 13_001A_0317 तान् दृष्ट्वा स यतींस् तत्र समासीनान् सुरैः सह 13_001A_0318 तुण्डेन गृह्य तां शाखाम् उत्पपात खगेश्वरः 13_001A_0319 तौ च पक्षी भुजंगाशो व्योम्नि क्रीडन्न् इवाव्रजत् 13_001A_0320 तं दृष्ट्वा गुरुसंभारं प्रगृह्योत्पतितं खगम् 13_001A_0321 ऋषयस् ते ऽब्रुवन् सर्वे गरुडो ऽयम् इति स्म ह 13_001A_0322 न त्व् अन्यः क्षमते कश् चिद् यथायं वीर्यवान् खगः 13_001A_0323 असौ गच्छति धर्मात्मा गुरुभारसमन्वितः 13_001A_0324 अयं क्रीडन्न् इवाकाशे तस्माद् गरुड एव सः 13_001A_0325 एवं ते समयं सर्वे वसवश् च दिवौकसः 13_001A_0326 अकार्षुः पक्षिराजस्य गरुडेत्य् एव नाम ह 13_001A_0327 स पक्षी पृथिवीं सर्वां परिधावंस् ततस् ततः 13_001A_0328 मुमुक्षुः शाखिनः शाखां न स्म देशम् अपश्यत 13_001A_0329 स वाचम् अशृणोद् दिव्याम् उपर्य् उपरि जल्पतः 13_001A_0330 देवदूतस्य विस्पष्टम् आभाष्य गरुडेति च 13_001A_0331 वैनतेय कुविन्देषु समुद्रान्ते महाबल 13_001A_0332 पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयः 13_001A_0333 तच् छ्रुत्वा गरुडस् तूर्णं जगाम लवणाम्भसः 13_001A_0334 उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः 13_001A_0335 ततो गत्वा ततः शाखां मुमोच पततां वरः 13_001A_0336 तया हता जनपदास् तदा षट्त्रिंशतो नृप 13_001A_0337 स देशो राजशार्दूल ख्यातः परमदारुणः 13_001A_0338 शाखापतग इत्य् एव कुविन्दानां दुरात्मनाम् 13_001A=0338 Colophon. 13_001A=0338 भीष्मः 13_001A_0339 हत्वा तं पक्षिशार्दूलः कुविन्दानां जनव्रजम् 13_001A_0340 उपोपविश्य शैलाग्रे भक्षयाम् आस ताव् उभौ 13_001A_0341 वारणं कच्छपं चैव संहृष्टः स पतत्रिराट् 13_001A_0342 तयोः स रुधिरं पीत्वा मेदसी च परंतप 13_001A_0343 संहृष्टः पततां श्रेष्ठो लब्ध्वा बलम् अनुत्तमम् 13_001A_0344 जगाम देवराजस्य भवनं पन्नगाशनः 13_001A_0345 तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम् 13_001A_0346 रात्रिंदिवं प्रज्वलितं रक्षार्थम् अमृतस्य ह 13_001A_0347 तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रम् अथाविशत् 13_001A_0348 न तु तोयान् न रक्षोभ्यो भयम् अस्योपपद्यते 13_001A_0349 पक्षित्वम् आत्मनो दृष्ट्वा ज्वलन्तं च हुताशनम् 13_001A_0350 पितामहम् अथो गत्वा ददर्श भुजगाशनः 13_001A_0351 तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः 13_001A_0352 प्रोवाच तद् असंदिग्धं वचनं पतगेश्वरः 13_001A_0353 उद्यतं गुरुकृत्ये मां भगवन् धर्मनिश्चितम् 13_001A_0354 विमोक्षणार्थं मातुर् हि दासभावाद् अनिन्दितम् 13_001A_0355 कद्रूसकाशम् अमृतं मया हर्तव्यम् ईश्वर 13_001A_0356 तदा मे जननी देव दासभावात् प्रमोक्ष्यते 13_001A_0357 तत्रामृतं प्रज्वलितो नित्यम् ईश्वर रक्षति 13_001A_0358 हिरण्यरेता भगवान् पाकशासनशासनात् 13_001A_0359 तत्र मे देवदेवेश भयं तीव्रम् अथाविशत् 13_001A_0360 ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो 13_001A_0361 समतिक्रमितुं शक्यः कथं स्यात् पावको मया 13_001A_0362 तस्याभ्युपायं वरद वक्तुम् ईशो ऽसि मे प्रभो 13_001A_0363 तम् अब्रवीन् महाभाग तप्यमानं विहंगमम् 13_001A_0364 अग्नेः संशमनोपायम् उत्स्मयन् स पुनः पुनः 13_001A_0365 पयसा शाम्यते वत्स सर्पिषा च हुताशनः 13_001A_0366 शरीरस्थो ऽपि भूतानां किं पुनः प्रज्वलन् भुवि 13_001A_0367 नवनीतं पयो वापि पावके त्वं समादधेः 13_001A_0368 ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः 13_001A=0368 Colophon. 13_001A=0368 भीष्मः 13_001A_0369 पितामहवचः श्रुत्वा गरुडः पततां वरः 13_001A_0370 जगाम गोकुलं किं चिन् नवनीतजिहीर्षया 13_001A_0371 नवनीतं तथापश्यन् मथितं कलशे स्थितम् 13_001A_0372 तद् आदाय ततो ऽगच्छद् यतस् तद् रक्ष्यते ऽमृतम् 13_001A_0373 स तत्र गत्वा पतगस् तिर्यक् तोयं महाबलः 13_001A_0374 हुताशनम् अपक्रम्य नवनीतम् अपातयत् 13_001A_0375 सो ऽर्चिष्मान् मन्दवेगो ऽभूत् सर्पिषा तेन तर्पितः 13_001A_0376 धूमकेतुर् न जज्वाल धूमम् एव ससर्ज ह 13_001A_0377 तम् अतीत्याशु गरुडो हृष्टात्मा जातवेदसम् 13_001A_0378 रक्षांसि समतिक्रामत् पक्षवातेन पातयन् 13_001A_0379 ते पतन्ति शिरोभिश् च जानुभिश् चरणैस् तथा 13_001A_0380 उत्सृज्य शस्त्रावरणं पक्षिपक्षसमाहताः 13_001A_0381 उत्प्लुत्य चावृतान् नागान् हत्वा चक्रं व्यतीत्य च 13_001A_0382 अरान्तरेण शिरसा भित्त्वा जालं समाद्रवत् 13_001A_0383 स भित्त्वा शिरसा जालं वज्रवेगसमो बली 13_001A_0384 उज्जहार ततः शीघ्रम् अमृतं भुजगाशनः 13_001A_0385 तद् आदायाद्रवच् छीघ्रं गरुडः श्वसनो यथा 13_001A_0386 अथ संनाहम् अकरोद् वृत्रहा विबुधैः सह 13_001A_0387 ततो मातलिसंयुक्तं हरिभिः स्वर्णमालिभिः 13_001A_0388 आरुरोह रथं शीघ्रं सूर्याग्निसमतेजसम् 13_001A_0389 सो ऽभ्यद्रवत् पक्षिराजं वृत्रहा पाकशासनः 13_001A_0390 उद्यम्य निशितं वज्रं वज्रहस्तो महाबलः 13_001A_0391 तथैव गरुडो राजन् वज्रहस्तं समाद्रवत् 13_001A_0392 ततो वै मातलिं प्राह शीघ्रं वाहय वाजिनः 13_001A_0393 अथ दिव्यं महाघोरं गरुडाय ससर्ज ह 13_001A_0394 वज्रं सहस्रनयनस् तिग्मवेगपराक्रमः 13_001A_0395 उत्सिसृक्षन्तम् आज्ञाय वज्रं वै त्रिदशेश्वरम् 13_001A_0396 तूर्णं वेगतरो भूत्वा जगाम पततां वरः 13_001A_0397 पितामहनिसर्गेण ज्ञात्वा लब्धवरः खगः 13_001A_0398 आयुधानां वरं वज्रम् अथ शक्रम् उवाच ह 13_001A_0399 वृत्रहन्न् एष वज्रस् ते वरो लब्धः पितामहात् 13_001A_0400 अतः संमानम् आकाङ्क्षन् मुञ्चाम्य् एकं तनूरुहम् 13_001A_0401 एतेनायुधराजेन यदि शक्तो ऽसि वृत्रहन् 13_001A_0402 हन्यास् त्वं परया शक्त्या गच्छाम्य् अहम् अनामयः 13_001A_0403 तत् तु तूर्णं तदा वज्रं स्वेन वेगेन भारत 13_001A_0404 जघान परया शक्त्या न चैनम् अदहद् भृशम् 13_001A_0405 ततो देवर्षयो राजन् गच्छन्तो वै विहायसा 13_001A_0406 दृष्ट्वा वज्रं विषक्तं तं पक्षिपर्णे ऽब्रुवन् वचः 13_001A_0407 सुपर्णः पक्षिगरुडो यस्य पर्णे वरायुधम् 13_001A_0408 विषक्तं देवराजस्य वृत्रहन्तुः सनातनम् 13_001A_0409 एवं सुपर्णो विहगो वैनतेयः प्रतापवान् 13_001A_0410 ऋषयस् तं विजानन्ति चाग्नेयं वैष्णवं पुनः 13_001A_0411 वेदाभिष्टुतम् अत्यन्तं स्वर्गमार्गफलप्रदम् 13_001A_0412 तनु पर्णं सुपर्णस्य जगृहुर् बर्हिणस् तथा 13_001A_0413 मयूरा विस्मिताः सर्वे आद्रवन्ति स्म वज्रिणम् 13_001A=0413 Colophon. 13_001A=0413 भीष्मः 13_001A_0414 ततो वज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम् 13_001A_0415 ऋषींश् च दृष्ट्वा सहसा सुपर्णम् इदम् अब्रवीत् 13_001A_0416 न ते सुपर्ण पश्यामि प्रभावं तेन योधये 13_001A_0417 इत्य् उक्ते न मया रक्षा शक्या कर्तुम् अतो ऽन्यथा 13_001A_0418 इदं वज्रं मया सार्धं निवृत्तं हि यथागतम् 13_001A_0419 ततः सहस्रनयने निवृत्ते गरुडस् तथा 13_001A_0420 कद्रूम् अभ्यागमत् तूर्णम् अमृतं गृह्य भारत 13_001A=0420 गरुडः 13_001A_0421 तदाहृतं मया शीघ्रम् अमृतं जननीकृते 13_001A_0422 अदासी सा भवत्व् अद्य विनता धर्मचारिणी 13_001A=0422 कद्रूः 13_001A_0423 स्वागतं स्वाहृतं चेदम् अमृतं विनतात्मज 13_001A_0424 अदासी जननी ते ऽद्य पुत्र कामवशा शुभा 13_001A_0425 एवम् उक्ते तदा सा च संप्राप्ता विनता गृहम् 13_001A_0426 उपनीय यथान्यायं विहगो बलिनां वरः 13_001A_0427 स्मृत्वा निकृत्या विजयं मातुः संप्रतिपद्यत 13_001A_0428 वधं च भुजगेन्द्राणां ये वालास् तस्य वाजिनः 13_001A_0429 बभूवुर् असितप्रख्या निकृत्या वै जितं त्वया 13_001A_0430 ताम् उवाच ततो न्यायं विहगो बलिनां वरः 13_001A_0431 उज्जहारामृतं तूर्णम् उत्पपात च रंहसा 13_001A_0432 तद् गृहीत्वामृतं तूर्णं प्रयान्तम् अपराजितम् 13_001A_0433 कद्रूर् भुजंगजननी सुपर्णम् इदम् अब्रवीत् 13_001A_0434 किमर्थं वैनतेय त्वम् आहृत्यामृतम् उत्तमम् 13_001A_0435 पुनर् हरसि दुर्बुद्धे मा जातु वृजिनं कृथाः 13_001A=0435 सुपर्णः 13_001A_0436 अमृताहरणं मे ऽद्य यत् कृतं जननीकृते 13_001A_0437 भवत्या वचनाद् एतद् आहरामृतम् इत्य् उत 13_001A_0438 आहृतं तद् इदं शीघ्रं मुक्ता च जननी मम 13_001A_0439 हराम्य् एष पुनस् तत्र यत एतन् मयाहृतम् 13_001A_0440 यदि मां भवती ब्रूयाद् अमृतं मे च दीयताम् 13_001A_0441 तथा कुर्यां न वा कुर्यां न हि त्वम् अमृतक्षमा 13_001A_0442 मया धर्मेण सत्येन विनता च समुद्धृता 13_001A=0442 भीष्मः 13_001A_0443 ततो गत्वाथ गरुडः पुरंदरम् उवाच ह 13_001A_0444 इदं मया वृत्रहन्तर् हृतं ते ऽमृतम् उत्तमम् 13_001A_0445 मात्रर्थे हि तथैवेदं गृहाणामृतम् आहृतम् 13_001A_0446 माता च मम देवेश दासीत्वम् उपजग्मुषी 13_001A_0447 भुजंगमानां मातुर् वै सा मुक्तामृतदर्शनात् 13_001A_0448 एतच् छ्रुत्वा सहस्राक्षः सुपर्णम् अनुमन्यते 13_001A_0449 उवाच च मुदा युक्तो दिष्ट्या दिष्ट्येति वासवः 13_001A_0450 ऋषयो ये सहस्राक्षम् उपासन्ति सुरैः सह 13_001A_0451 ते सर्वे च मुदा युक्ता विश्वे देवास् तथैव च 13_001A_0452 ततस् तम् ऋषयः सर्वे देवाश् च भरतर्षभ 13_001A_0453 ऊचुः पुरंदरं हृष्टा गरुडो लभतां वरम् 13_001A_0454 ततः शचीपतिर् वाक्यम् उवाच प्रहसन्न् इव 13_001A_0455 जनिष्यति हृषीकेशः स्वयम् एवैष पक्षिराट् 13_001A_0456 केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि 13_001A_0457 स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः 13_001A_0458 एष ते पाण्डवश्रेष्ठ गरुडो ऽथ पतत्रिराट् 13_001A_0459 सुपर्णो वैनतेयश् च कीर्तितो भद्रम् अस्तु ते 13_001A_0460 तद् एतद् ददतां श्रेष्ठ मयाख्यानं प्रकीर्तितम् 13_001A_0461 सुपर्णस्य महाबाहो किं भूयः कथयामि te 13_001A=0461 Colophon. % After 13.11, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_002=0000 युधिष्ठिरः 13_002_0001 प्रायश्चित्तं कृतघ्नानां प्रतिब्रूहि पितामह 13_002_0002 mAtqH pitqn गुरूंश् चैव ये ऽवमन्यन्ति मोहिताः 13_002_0003 ये चाप्य् अन्ये परे तात कृतघ्ना निरपत्रपाः 13_002_0004 तेषां गतिं महाबाहो श्रोतुम् इच्छामि तत्त्वतः 13_002=0004 भीष्मः 13_002_0005 कृतघ्नानां गतिस् तात नरके शाश्वतीः समाः 13_002_0006 मातापितृगुरूणां च ये न तिष्ठन्त शासने 13_002_0007 कृमिकीटपिपीलेषु जायन्ते स्थावरेषु च 13_002_0008 दुर्लभो हि पुनस् तेषां मानुष्ये पुनरुद्भवः 13_002_0009 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13_002_0010 वत्सनाभो महाप्राज्ञो महर्षिः संशितव्रतः 13_002_0011 वल्मीकभूतो ब्रह्मर्षिस् तप्यते सुमहत् तपः 13_002_0012 तस्मिंश् च तप्यति तपो वासवो भरतर्षभ 13_002_0013 ववर्ष सुमहद् वर्षं सविद्युत् स्तनयित्नुमान् 13_002_0014 तत्र सप्ताहवर्षं तु मुमुचे पाकशासनः 13_002_0015 निमीलिताक्षस् तद् वर्षं प्रत्यगृह्णत वै द्विजः 13_002_0016 तस्मिन् पतति वर्षे तु शीतवातसमन्विते 13_002_0017 विशीर्णध्वस्तशिखरो वल्मीको ऽशनिताडितः 13_002_0018 ताड्यमाने ततस् तस्मिन् वत्सनाभे महात्मनि 13_002_0019 कारुण्यात् तस्य धर्मस् तु आनृशंस्यम् अथाकरोत् 13_002_0020 चिन्तयानस्य ब्रह्मर्षिं तपन्तम् अतिधार्मिकम् 13_002_0021 अनुरूपा मतिः क्षिप्रम् उपजाता स्वभावजा 13_002_0022 स्वं रूपं माहिषं कृत्वा सुमहान्तं मनोहरम् 13_002_0023 त्राणार्थं वत्सनाभस्य चतुष्पाद् उपरि स्थितः 13_002_0024 यदा त्व् अपगतं वर्षं वृष्टिवातसमन्वितम् 13_002_0025 ततो महिषरूपेण धर्मो धर्मभृतां वर 13_002_0026 शनैर् वल्मीकम् उत्सृज्य प्राद्रवद् भरतर्षभ 13_002_0027 स्थिते ऽस्मिन् वृष्टिसंपाते वीक्षते स्म महातपाः 13_002_0028 दिशश् च विपुलास् तत्र गिरीणां शिखराणि च 13_002_0029 दृष्ट्वा च पृथिवीं सर्वां सलिलेन परिप्लुताम् 13_002_0030 जलाशयान् स तान् दृष्ट्वा विप्रः प्रमुदितो ऽभवत् 13_002_0031 अचिन्तयद् विस्मितश् च वर्षात् केनास्मि रक्षितः 13_002_0032 सो ऽपश्यत् तत्र महिषम् अवस्थितम् अदूरतः 13_002_0033 तिर्यग्योनाव् अपि कथं दृश्यते धर्मवत्सलः 13_002_0034 अतो नु भद्रमहिषः शिलापट्टम् अवस्थितः 13_002_0035 पीवरश् चैव बल्यश् च बहुमांसो भवेद् अयम् 13_002_0036 तस्य बुद्धिर् इयं जाता धर्मसंसक्तजा मुनेः 13_002_0037 कृतघ्ना नरकं यान्ति ये च विश्वस्तघातिनः 13_002_0038 निष्कृतिं नेह पश्यामि कृतघ्नानां कथं चन 13_002_0039 ऋते प्राणपरित्यागाद् धर्मज्ञानां वचो यथा 13_002_0040 अकृत्वा भरणं पित्रोर् अदत्त्वा गुरुदक्षिणाम् 13_002_0041 कृतघ्नतां च संप्राप्य मरणान्ता च निष्कृतिः 13_002_0042 आकाङ्क्षायाम् उपेक्षायां चोपपातकम् उत्तमम् 13_002_0043 तस्मात् प्राणान् परित्यक्ष्ये प्रायश्चित्तार्थम् इत्य् उत 13_002_0044 स मेरुशिखरं गत्वा निःसङ्गेनान्तरात्मना 13_002_0045 प्रायश्चित्तं कर्तुकामः शरीरं त्यक्तुम् उद्यतः 13_002_0046 निगृहीतश् च धर्मात्मा हस्ते धर्मेण धर्मवित् 13_002=0046 धर्मः 13_002_0047 वत्सनाभ महाप्राज्ञ बहुवर्षशतायुष 13_002_0048 परितुष्टो ऽस्मि त्यागेन निःसङ्गेन तथात्मनः 13_002_0049 एवं धर्मभृतः सर्वे विमृशन्ति कृताकृतम् 13_002_0050 न कश् चिद् वत्सनाभस्य यस्य नोपहतं मनः 13_002_0051 यश् चानवद्यश् चरति शक्तो धर्मं च सर्वशः 13_002_0052 निवर्तस्व महाप्राज्ञ पूतात्मा ह्य् असि शाश्वतः 13_002=0052 Colophon. % After 13.13, D10 T G Kumbh. ed. and Madras % ed. ins.: 13_003=0000 युधिष्ठिरः 13_003_0001 चित्तं मे दूयते तात लोके परम् अविन्दतः 13_003_0002 अशाश्वतम् इदं सर्वं जगत् स्थावरजंगमम् 13_003_0003 ऋते नारायणं पुण्यं प्रतिभाति पितामह 13_003_0004 नारायणो हि विश्वात्मा पुरुषः पुष्करेक्षणः 13_003_0005 तस्यास्य देवकीसूनोः श्रुतं कृत्स्नं त्वयानघ 13_003=0005 भीष्मः 13_003_0006 युधिष्ठिर महाप्राज्ञ मया दृष्टं च संगरे 13_003=0006 युधिष्ठिरः 13_003_0007 त्वत्त एव तु राजेन्द्र राजधर्माश् च पुष्कलाः 13_003_0008 श्रुतं पुराणम् अखिलं नारदेन निवेदितम् 13_003_0009 गुह्यं नारायणाख्यानं त्रिविधक्लेशनाशनम् 13_003_0010 एकान्तधर्मनियमाः समासव्यासकल्पिताः 13_003_0011 कथिता वै महाभाग त्वया वै मदनुग्रहात् 13_003_0012 लोकरक्षणकर्तृत्वं तस्यैव हरिमेधसः 13_003_0013 आतिथेयविधिश् चैव तपांसि नियमाश् च ये 13_003_0014 वेदवादप्रसिद्धाश् च वाजपेयादयो मखाः 13_003_0015 यज्ञा द्रविणनिष्पाद्या अग्निहोत्रानुपालिताः 13_003_0016 जपयज्ञाश् च विविधा ब्राह्मणानां तपस्विनाम् 13_003_0017 एकादशविधाः प्रोक्ता हविर्यज्ञा द्विजातिनाम् 13_003_0018 तेषां फलविशेषाश् च उञ्छधर्मास् तथैव च 13_003_0019 अहन्य् अहनि ये प्रोक्ता महायज्ञा द्विजातिनाम् 13_003_0020 वेदश्रवणधर्माश् च ब्रह्मयज्ञफलं तथा 13_003_0021 वेदव्रतविधानं च नियमाश् चैव वैदिकाः 13_003_0022 स्वाहा स्वधा प्रणीते च इष्टापूर्तफलं तथा 13_003_0023 उत्तरोत्तरसेवायाम् आश्रमाणां च यत् फलम् 13_003_0024 प्रत्येकशश् च निष्ठायाम् आश्रमाणां महामते 13_003_0025 मासपक्षोपवासानां सम्यग् उक्तं फलं च यत् 13_003_0026 अनाशितानां ये लोका ये च पञ्चतपा नराः 13_003_0027 वीराध्वानं प्रपन्नानां या गतिश् चाग्निहोत्रिणाम् 13_003_0028 ग्रीष्मे पञ्चतपानां च शिशिरे जलचारिणाम् 13_003_0029 वर्षे स्थण्डिलशायीनां फलं यत् परिकीर्तितम् 13_003_0030 लोके चक्रचराणां च द्विजानां यत् फलं स्मृतम् 13_003_0031 अन्नादीनां च दानानां यत् फलं परिकीर्तितम् 13_003_0032 सर्वतीर्थाभिषिक्तानां नराणां च फलोदयः 13_003_0033 राज्ञां धर्माश् च ये लोके सम्यक् पालयतां प्रजाः 13_003_0034 ये च सत्यव्रता लोके ये च तीर्थे कृतश्रमाः 13_003_0035 मातापितृपरा ये च गुरुवृत्तीश् च संश्रिताः 13_003_0036 गोब्राह्मणपरित्राणे राष्ट्रातिक्रमणे तथा 13_003_0037 त्यजन्त्य् अभिमुखाः प्राणान् निर्भयाः सत्त्वम् आश्रिताः 13_003_0038 सहस्रदक्षिणानां च या गतिर् ददतां वर 13_003_0039 वे च संध्याम् उपासन्ते सम्यग् उक्ता महाव्रताः 13_003_0040 तथा योगविधानं च यद् ग्रन्थेष्व् अभिशब्दितम् 13_003_0041 वेदाद्याः श्रुतयश् चापि श्रुता मे कुरुसत्तम 13_003_0042 सिद्धान्तनिर्णयाश् चापि द्वैपायनमुखोद्गताः 13_003_0043 श्रुताः पञ्च महायागा येषु सर्वं प्रतिष्ठितम् 13_003_0044 तत्प्रभेदेषु ये धर्मास् ते ऽपि वै कृत्स्नशः श्रुताः 13_003_0045 न च दूषयितुं शक्याः सद्भिर् उक्ता हि ते तथा 13_003_0046 एतेषां किल धर्माणाम् उत्तमो वैष्णवो विधिः 13_003_0047 रक्षते भगवान् विष्णुर् भक्तम् आत्मशरीरवत् 13_003_0048 कर्मणो हि कृतस्येह कामितस्य द्विजोत्तमैः 13_003_0049 फलं ह्य् अवश्यं भोक्तव्यम् ऋषिर् द्वैपायनो ऽब्रवीत् 13_003_0050 भोगान्ते चापि पतनं गतिः पूर्वं प्रभाषिता 13_003_0051 न मे प्रीतिकरास् त्व् एते विषोदर्का हि मे मताः 13_003_0052 वधात् कष्टतरं मन्ये गर्भवासं महाद्युते 13_003_0053 दिष्टान्ते यानि दुःखानि पुरुषो विन्दते विभो 13_003_0054 ततः कष्टतराणीह गर्भवासे हि विन्दति 13_003_0055 ततश् चाभ्यधिकां तीव्रां वेदनां लभते नरः 13_003_0056 गर्भापक्रमणे तात कर्मणाम् उपसर्पणे 13_003_0057 तस्मान् मे निश्चयो जातो धर्मेष्व् एतेषु भारत 13_003_0058 तद् इच्छामि कुरुश्रेष्ठ त्वत्प्रसादान् महामते 13_003_0059 तं धर्मं चेह वेत्तुं वै यो जराजन्ममृत्युहा 13_003_0060 येनोष्णदा वैतरणी असिपत्रवनं च तत् 13_003_0061 कुण्डानि चाग्नितप्तानि क्षुरधारापथस् तथा 13_003_0062 शाल्मलीं च महाघोराम् आयसीं घोरकण्टकाम् 13_003_0063 मातापितृकृते चापि सुहृन्मित्रार्थकारणात् 13_003_0064 आत्महेतोश् च पापानि कृतानीह नरैश् च यैः 13_003_0065 तेषां फलोदयं कष्टम् ऋषिर् द्वैपायनो ऽब्रवीत् 13_003_0066 कुम्भीपाकप्रदीप्तानां शूलार्तानां च क्रन्दताम् 13_003_0067 रौरवे क्षिप्यमाणानां प्रहारैर् मथितात्मनाम् 13_003_0068 स्तनताम् अपकृत्तानां पिबताम् आत्मशोणितम् 13_003_0069 तेषाम् एव प्रवदतां कारुण्यं नास्ति यन्त्रतः 13_003_0070 तृष्णाशुष्कोष्ठकण्ठानां विह्वलानाम् अचेतसाम् 13_003_0071 सर्वदुःखाभितप्तानां रुजार्तानां च क्रोशताम् 13_003_0072 वेदनार्ता हि क्रन्दन्ति पूरयन्तो दिशो दश 13_003_0073 एकः करोति पापानि सहभोज्यानि बान्धवैः 13_003_0074 तेषाम् एकः फलं भुङ्क्ते कष्टे वैवस्वतक्षये 13_003_0075 येन नैतां गतिं गच्छेन् न विण्मूत्रास्थिपिच्छिले 13_003_0076 विष्ठामूत्रकृमीमध्ये बहुजन्तुनिषेविते 13_003_0077 को गर्भवासात् परतो नरको ऽन्यो विधीयते 13_003_0078 यत्र वासकृतो योगः कुक्षौ वासो विधीयते 13_003_0079 जातो विस्तीर्णदुःखः स्याद् भवते विगतज्वरः 13_003_0080 न चैष लभ्यते कामो जातमात्रं हि मानवम् 13_003_0081 आविशन्तीह दुःखानि मनोवाक्कायिकानि तु 13_003_0082 तैर् अस्वतन्त्रो भवति पीड्यमानो भयानकैः 13_003_0083 तैर् गर्भवासं गच्छति अवशो जायते तथा 13_003_0084 अवशश् चेहते जन्तुर् व्रजत्य् अवश एव हि 13_003_0085 जरसा रूपविध्वंसं प्राप्नोत्य् अवश एव तु 13_003_0086 शरीरभेदम् आप्नोति जीर्यत्य् अवश एव तु 13_003_0087 एवं ह्य् अनियतो मृत्युर् भवत्य् एव सदा नृषु 13_003_0088 गर्भेषु म्रियते कश् चिज् जायमानस् तथापरः 13_003_0089 जाता म्रियन्ते बहवो यौवनस्थास् तथापरे 13_003_0090 मध्यभावे तु नश्यन्ति स्थविरो मृत एव तु 13_003_0091 को जन्मनो नोद्विजते स्वयंभूर् अपि यो भवेत् 13_003_0092 कुतस् त्व् अस्मद्विधस् तात मरणस्य वशानुगः 13_003_0093 नित्याविष्टो भयेनाहं मनसा कुरुसत्तम 13_003_0094 मुहूर्तम् अप्य् अहं शर्म न विन्दामि महामते 13_003_0095 कालात्मनि तिरोभूतो नित्यं तद्गुणवर्जितः 13_003_0096 अन्नैर् बहुविधैः पुष्टं वस्त्रैर् नानाविधैर् वृतम् 13_003_0097 चन्दनागरुदिग्धाङ्गं मणिमुक्ताविभूषितम् 13_003_0098 यानैर् बहुविधैर् यातम् एकान्तेनैव लालितम् 13_003_0099 यौवनोद्धतरूपाभिर् मदविह्वलगामिभिः 13_003_0100 इष्टाभिर् अभिरामाभिर् वरस्त्रीभिर् अयन्त्रितम् 13_003_0101 रमितं सुचिरं कालं शरीरम् अमितप्रभम् 13_003_0102 अवितृप्ता गमिष्यन्ति हित्वा प्राणांस् तथापरे 13_003_0103 स्वर्गे ऽप्य् अनियता भूतिस् तथैवाकाशसंश्रये 13_003_0104 देवाप्य् अधिष्ठानवशास् तस्माद् देवं न कामये 13_003_0105 कामानां नास्त्य् अधिष्ठानम् अकामस् तु निवर्तते 13_003_0106 लोकसंग्रहधर्मास् तु सर्व एव न संशयः 13_003_0107 डोलासधर्मान् धर्मज्ञ ऋषिर् द्वैपायनो ऽब्रवीत् 13_003_0108 कस्मात् को विषमं दुःखम् आरोहेत विचक्षणः 13_003_0109 विद्यमाने समे मार्गे डोलाधर्मविवर्जिते 13_003_0110 को ह्य् आत्मानं प्रियं लोके डोलासाधर्म्यतां नयेत् 13_003_0111 चराचरैः सर्वभूतैर् गन्तव्यम् अविशङ्कया 13_003_0112 अस्माल् लोकात् परं लोकम् अपाथेयम् अदैशिकम् 13_003_0113 घोरं तमः प्रवेष्टव्यम् अत्रातारम् अबान्धवम् 13_003_0114 ये तु तं किल धर्मज्ञा धर्मं नारायणेरितम् 13_003_0115 अनन्यमनसो दान्ताः स्मरन्ति नियतव्रताः 13_003_0116 ततस् ते न च पश्यन्ति प्राप्नुवन्ति परं पदम् 13_003_0117 रक्षते भगवान् विष्णुर् भक्तान् आत्मशरीरवत् 13_003_0118 कुलालचक्रप्रतिमे भ्राम्यमाणेषु जन्तुषु 13_003_0119 मातापितृसहस्राणि संप्राप्तानि मया गुरो 13_003_0120 स्नेहापन्नेन पीतास् तु mAtqNAM विविधाः स्तनाः 13_003_0121 पुत्रदारसहस्राणि इष्टानिष्टशतानि च 13_003_0122 प्राप्तान्य् अधिष्ठानवशाद् अतीतानि तथैव च 13_003_0123 न क्व चिच् च सुखं प्राप्तं न क्व चिच् छाश्वती गतिः 13_003_0124 स्थानैर् महद्भिर् विभ्रंशो दुःखलब्धैः पुनः पुनः 13_003_0125 धननाशश् च संप्राप्तो लब्ध्वा दुःखेन तद् धनम् 13_003_0126 अध्वगानाम् इव पथि च्छायाम् आश्रित्य संगमः 13_003_0127 एवं कर्मवशो लोको ज्ञातीनां हितसंगमः 13_003_0128 विश्रम्य च पुनर् याति कर्मभिर् दर्शितां गतिम् 13_003_0129 एतद् ईदृशकं दृष्ट्वा ज्ञात्वा चैव समागमम् 13_003_0130 को न बिभ्येत् कुरुश्रेष्ठ विष्ठान्नस्येव भोजनात् 13_003_0131 बुद्धिश् च मे समुत्पन्ना वैष्णवे धर्मविस्तरे 13_003_0132 तद् एष शिरसा पादौ गतो ऽस्मि भगवंस् तव 13_003_0133 शरणं च प्रपन्नो ऽस्मि गन्तव्ये शरणे ध्रुवे 13_003_0134 जन्ममृत्युजराखिन्नस् त्रिभिर् दुःखैर् निपीडितः 13_003_0135 इच्छामि भवता त्रातुम् एभ्यस् त्वत्तो महामुने 13_003_0136 तस्याद्ययुगधर्मस्य श्रवणात् कुरुपुंगव 13_003_0137 एतद् आद्ययुगोद्भूतं त्रेतायां तत् तिरोहितम् 13_003_0138 स एव धर्मम् अखिलम् ऋषिर् द्वैपायनो ऽब्रवीत् 13_003=0138 Colophon. 13_003=0138 भीष्मः 13_003_0139 सदृशं राजशार्दूल वृत्तस्य च कुलस्य च 13_003_0140 को राज्यं विपुलं गृह्य स्फीताकारपुरं महत् 13_003_0141 निर्जितारातिसामन्तं देवराज्योपमं सुखम् 13_003_0142 राज्ये राज्यगुणा ये च तान् व्युदस्य नराधिप 13_003_0143 दोषं पश्यसि राजेन्द्र देहे ऽस्मिन् पाञ्चभौतिके 13_003_0144 अतिक्रान्तास् त्वया राजन् वृत्तेन प्रपितामहाः 13_003_0145 धर्मो विग्रहवान् धीरो विदुरश् च महायशाः 13_003_0146 संजयश् च महातेजा ये चान्ये दिव्यदर्शनाः 13_003_0147 प्रवृत्तज्ञानसंपन्नास् तत्त्वज्ञानविदो नृप 13_003_0148 ते ऽतिक्रान्ता महाराज ब्रह्माद्याः ससुरासुराः 13_003_0149 अनित्यं दुःखसंतप्तं जगद् एतन् न संशयः 13_003_0150 एवम् एतान् महाबाहो ब्रह्माद्यान् ससुरासुरान् 13_003_0151 अनित्यान् सततं पश्य मनुष्यादिषु का कथा 13_003_0152 नित्यां तु प्रकृतीम् आहुर् यासौ प्रसवधर्मिणी 13_003_0153 अरूपिणीम् अनिर्देश्याम् अकृतां पुरुषातिगाम् 13_003_0154 ताम् अत्यन्तसुखां सौख्यां निर्वाणम् इति संज्ञिताम् 13_003_0155 आहुर् ब्रह्मर्षयो ह्य् आद्यां भुवि चैव महर्षयः 13_003_0156 तया पुरुषरूपिण्या धर्मप्रकृतिको ऽनघ 13_003_0157 स यात्य् एव हि निर्वाणं यत् तत् प्रकृतिसंज्ञितम् 13_003_0158 स एष प्राकृतो धर्मो भ्राजत्य् आदियुगे नृप 13_003_0159 विकारधर्माः शेषेषु युगेषु भरतर्षभ 13_003_0160 भ्राजन्ते ऽभ्यधिकं वीर संसारपथगोचराः 13_003_0161 प्रकृतीनां च सर्वासाम् अकृता प्रकृतिः स्मृता 13_003_0162 एवं प्रकृतिधर्मा हि वरां प्रकृतिम् आश्रिताः 13_003_0163 पश्यन्ति परमां लोके दृष्टादृष्टानुदर्शिनीम् 13_003_0164 सत्त्वादियुगपर्यन्ते त्रेतायुगसमुद्भवे 13_003_0165 कामं कामयमानेषु ब्राह्मणेषु तिरोहितः 13_003_0166 कुपथेषु तु धर्मेषु प्रादुर्भूतेषु कौरव 13_003_0167 जातो मन्दप्रचारो हि धर्मः कलियुगे नृप 13_003_0168 नित्यस् तु पुरुषो ज्ञेयो विश्वरूपो निरञ्जनः 13_003_0169 ब्रह्माद्या अपि देवाश् च यं सदा पर्युपासते 13_003_0170 तं च नारायणं विद्धि परं ब्रह्मेति शाश्वतम् 13_003_0171 तत्कर्म कुरु कायेन ध्यायस्व मनसा च तम् 13_003_0172 कीर्तयस्व च तन्नाम वाचा सर्वत्र भूपते 13_003_0173 तत्पदं प्राप्नुहि प्राप्यं शाश्वतं चापुनर्भवम् 13_003_0174 इत्य् एतद् विष्णुम् आश्रित्य संसारग्रहमोक्षणम् 13_003_0175 कथितं ते महाबाहो किं भूयः श्रोतुम् इच्छसि 13_003=0175 Colophon. 13_003=0175 युधिष्ठिरः 13_003_0176 क्लिश्यमानेषु भूतेषु जातीमरणसागरे 13_003_0177 यत् प्राप्य क्लेशं नाप्नोति तन् मे ब्रूहि पितामह 13_003=0177 भीष्मः 13_003_0178 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13_003_0179 सनत्कुमारस्य सतः संवादं नारदस्य च 13_003_0180 सनत्कुमारो भगवान् ब्रह्मपुत्रो महायशाः 13_003_0181 पूर्वजातास् त्रयस् तस्य कथ्यन्ते ब्रह्मवादिनः 13_003_0182 सनकः सनन्दनश् चैव तृतीयश् च सनातनः 13_003_0183 जातमात्राश् च ते सर्वे प्रतिबुद्धा इति श्रुतिः 13_003_0184 चतुर्थश् चैव तेषां स भगवान् योगवित्तमः 13_003_0185 सनत्कुमार इति वै कथयन्ति महर्षयः 13_003_0186 हैरण्यगर्भः स मुनिर् वसिष्ठः पञ्चमः स्मृतः 13_003_0187 षष्ठः स्थाणुः स भगवान् अमेयात्मा त्रिशूलधृत् 13_003_0188 ततो ऽपरे समुत्पन्नाः पावका दारुणे क्रतौ 13_003_0189 मनसा स्वयंभुवो हीमे मरीचिप्रमुखास् तथा 13_003_0190 भृगुर् मरीचेर् अनुजो भृगोर् अप्य् अङ्गिरास् तथा 13_003_0191 अनुजो ऽङ्गिरसो ऽथात्रिः पुलस्त्यो ऽत्रेस् तथानुजः 13_003_0192 पुलस्त्यस्यानुजो विद्वान् पुलहो नु महाद्युतिः 13_003_0193 पठ्यन्ते ब्रह्मजा ह्य् एते विद्वद्भिर् अमितौजसः 13_003_0194 सर्वम् एतन् महाराज कुर्वन्न् आदिगुरुर् महान् 13_003_0195 प्रभुर् विभुर् अनन्तश्रीर् ब्रह्मा लोकपितामहः 13_003_0196 मूर्तिमन्तो ऽमृतीभूतास् तेजसातितपोन्विताः 13_003_0197 सनकप्रभृतयस् तत्र ये च प्राप्ताः परं पदम् 13_003_0198 कृत्स्नं क्षयम् अनुप्राप्य विमुक्ता मूर्तिबन्धनात् 13_003_0199 सनत्कुमारस् तु विभुर् योगम् आस्थाय योगवित् 13_003_0200 त्री&l लोकान् अचरच् छश्वद् ऐश्वर्येण परेण हि 13_003_0201 रुद्रश् चाप्य् अष्टगुणितं योगं प्राप्तो महायशाः 13_003_0202 सूक्ष्मम् अष्टगुणं राजन्न् इतरे नृपसत्तम 13_003_0203 मरीचिप्रमुखास् तात सर्वे सृष्ट्यर्थम् एव ते 13_003_0204 नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे 13_003_0205 सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः 13_003_0206 सर्वे वेदेषु चैवोक्ताः खिलेषु च न संशयः 13_003_0207 इतिहासपुराणे च श्रुतिर् एषा सनातनी 13_003_0208 ब्राह्मणा वरदान् एतान् प्राहुर् वेदान्तपारगाः 13_003_0209 एतेषां पितरस् तात पुत्रा इत्य् अनुचक्षते 13_003_0210 गणाः सप्त महाराज मूर्तयो ऽमूर्तयस् तथा 13_003_0211 pitqNAM चैव राजेन्द्र पुत्रा देवा इति श्रुतिः 13_003_0212 देवैर् व्याप्ता इमे लोका इत्य् एवम् अनुशुश्रुम 13_003_0213 कृष्णद्वैपायनाच् चैव देवस्थानात् तथैव च 13_003_0214 देवलाच् च नरश्रेष्ठ काश्यपाच् च मया श्रुतम् 13_003_0215 गौतमाद् अपि कौण्डिन्याद् भारद्वाजात् तथैव च 13_003_0216 मार्कण्डेयात् तथैवैतद् ऋषेर् देवमतात् तथा 13_003_0217 पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम् 13_003_0218 परं रहस्यं वेदान्तं प्रियं हि परमात्मनः 13_003_0219 अतः परं प्रवक्ष्यामि यन् मां पृच्छसि भारत 13_003_0220 तद् इहैकमनोबुद्धिः शृणुष्वावहितो नृप 13_003_0221 स्वायंभुवस्य संवादं नारदस्य च धीमतः 13_003_0222 सनत्कुमारो भगवान् दिव्यं जज्वाल तेजसा 13_003_0223 अङ्गुष्ठमात्रो भूत्वा वै विचचार महाद्युतिः 13_003_0224 स कदा चिन् महाभागो मेरुपृष्ठं समागमत् 13_003_0225 नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना 13_003_0226 जिज्ञासमानाव् अन्योन्यं सकाशे ब्रह्मणस् ततः 13_003_0227 ब्रह्मभावगतौ तात परमार्थार्थचिन्तकौ 13_003_0228 मतिमान् मतिमच्छ्रेष्ठं बुद्धिमान् बुद्धिमत्तरम् 13_003_0229 क्षेत्रवित् क्षेत्रविच्छ्रेष्ठं ज्ञानविज् ज्ञानवित्तमम् 13_003_0230 सनत्कुमारं तत्त्वज्ञं भगवन्तम् अरिंदम 13_003_0231 लोकविल् लोकविच्छ्रेष्ठम् आत्मविच् चात्मवित्तमम् 13_003_0232 सर्ववेदार्थकुशलं सर्वशास्त्रविशारदम् 13_003_0233 सांख्ययोगं च यो वेद पाणाव् आमलकं यथा 13_003_0234 नारदो ऽथ नरश्रेष्ठ तं पप्रच्छ महाद्युतिः 13_003=0234 नारदः 13_003_0235 त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने 13_003_0236 प्रभवं चाप्य् अयं चैव श्रोतुम् इच्छामि तत्त्वतः 13_003_0237 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 13_003_0238 कालसंख्यां च सर्गं च स्रष्टारं पुरुषं प्रभुम् 13_003_0239 यं विश्वम् उपजीवन्ति येन सर्वम् इदं ततम् 13_003_0240 यं प्राप्य न निवर्तन्ते तद् भवान् वक्तुम् अर्हति 13_003=0240 सनत्कुमारः 13_003_0241 यं विश्वम् उपजीवन्ति यम् आहुः पुरुषं परम् 13_003_0242 तं वै शृणु महाबुद्धे नारायणम् अनामयम् 13_003_0243 एष नारायणो नाम यं विश्वम् उपजीवति 13_003_0244 एष स्रष्टा विधाता च हर्ता पालयिता प्रभुः 13_003_0245 प्राप्यैनं न निवर्तन्ते यतयो ऽध्यात्मचिन्तकाः 13_003_0246 एतावद् एव वक्तव्यं मया नारद पृच्छते 13_003_0247 परं न वेद्मि तत् सर्गं यावांश् चायं यथाप्ययम् 13_003_0248 श्रूयताम् आनुपूर्व्येण नव सर्गाः प्रयत्नतः 13_003_0249 यथाकालपरीमाणं तत्त्वानाम् ऋषिसत्तम 13_003_0250 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 13_003_0251 कालसंख्यां च सर्गं च सर्वम् एव महामुने 13_003_0252 तमसः कुर्वतः सर्गं तामसो ह्य् अभिधीयते 13_003_0253 ब्रह्मविद्भिर् द्विजैर् नित्यं नित्यम् अध्यात्मचिन्तकैः 13_003_0254 पर्यायनामान्य् एतस्य कथयन्ति मनीषिणः 13_003_0255 तानि ते संप्रवक्ष्यामि तद् इहैकमनाः शृणु 13_003_0256 महार्णवो ऽर्णवश् चैव सलिलं च गुणास् तथा 13_003_0257 वेदास् तपश् च यज्ञाश् च धर्माश् च भगवान् विभुः 13_003_0258 प्राणः संवर्तको ऽग्निश् च व्योम कालस् तथैव च 13_003_0259 नामान्य् एतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै 13_003_0260 कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः 13_003_0261 चतुर्युगसहस्राणि चतुर्युगम् अरिंदम 13_003_0262 प्राहुः कल्पसहस्रं वै ब्राह्मणास् तत्त्वदर्शिनः 13_003_0263 दश कल्पसहस्राणि अव्ययस्य महानिशा 13_003_0264 तथैव दिवसं प्राहुर् योगाः सांख्याश् च तत्त्वतः 13_003_0265 निशासुप्तो ऽथ भगवान् क्षपान्ते प्रत्यबुध्यत 13_003_0266 पश्चाद् बुद्ध्वा ससर्जापस् तासु वीर्यम् अवासृजत् 13_003_0267 तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् 13_003_0268 अहंकृत्वा ततस् तस्मिन् ससर्ज प्रभुर् ईश्वरः 13_003_0269 हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलवन् मुनिम् 13_003_0270 भूतभव्यभविष्यस्य कर्तारम् अनघं विभुम् 13_003_0271 मूर्तिमन्तं महात्मानं विश्वशंभुं स्वयंभुवम् 13_003_0272 अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिषां वरम् 13_003_0273 चक्रे तिरोधां भगवान् एतत् कृत्वा महायशाः 13_003_0274 एतस्यापि निशाम् आहुर् वेदवेदाङ्गपारगाः 13_003_0275 पञ्च कल्पसहस्राणि अहर् एतावद् एव च 13_003_0276 स सर्गं कुरुते ब्रह्मा तामसस्यानुपूर्वशः 13_003_0277 सृजते ह त्व् अहंकारं परमेष्ठिनम् अव्ययम् 13_003_0278 अहंकारेण वै लोका व्याप्ताः साहंकृतेन वै 13_003_0279 येनाविष्टानि भूतानि मज्जन्त्य् अव्यक्तसागरे 13_003_0280 देवर्षिदानवनरा यक्षगन्धर्वकिंनराः 13_003_0281 उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस् तिर्यग् एव च 13_003_0282 एतस्यापि निशाम् आहुस् तृतीयाम् अथ कुर्वतः 13_003_0283 त्रीणि कल्पसहस्राणि अहर् एतावद् एव तु 13_003_0284 अहंकारस् तु सृजति महाभूतानि पञ्च वै 13_003_0285 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13_003_0286 एतेषां गुणतत्त्वानि पञ्च प्राहुर् द्विजातयः 13_003_0287 शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च 13_003_0288 गुणेष्व् एतेष्व् अभिरताः पङ्कलग्ना इव द्विपाः 13_003_0289 नोत्तिष्ठन्त्य् अवशीभूताः सक्ता अव्यक्तसागरे 13_003_0290 एतेषाम् इह वै सर्गं चतुर्थम् इह कुर्वतः 13_003_0291 चतुर्युगसहस्रे वै अहोरात्रास् तथैव च 13_003_0292 अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते 13_003_0293 इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् 13_003_0294 मनः सर्वम् इदं तात विश्वं सर्वम् इदं जगत् 13_003_0295 न तथान्यानि भूतानि बलवन्ति यथा मनः 13_003_0296 एतस्यापि ह वै सर्गं षष्ठम् आहुर् द्विजातयः 13_003_0297 अहः कल्पसहस्रं वै रात्रिर् एतावती तथा 13_003_0298 ऊर्ध्वस्रोतस् तु वै सर्गं सप्तमं ब्रह्मणो विदुः 13_003_0299 अष्टमं चाप्य् अधःस्रोतस् तिर्यक् तु नवमः स्मृतः 13_003_0300 एतानि नव सर्गाणि तत्त्वानि च महामुने 13_003_0301 चतुर्विंशति तत्त्वानि तत्त्वसंख्यानि ते ऽनघ 13_003_0302 सर्वस्य प्रभवः पूर्वम् उक्तो नारायणः प्रभुः 13_003_0303 अव्ययः प्रभवश् चैव अव्यक्तस्य महामुने 13_003_0304 प्रवक्ष्याम्य् अपरं तत्त्वं यस्य यस्येश्वरश् च यः 13_003_0305 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 13_003_0306 यथाश्रुतं यथादृष्टं तत्त्वतो वै निबोध मे 13_003=0306 Colophon. 13_003=0306 सनत्कुमारः 13_003_0307 अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि 13_003_0308 एताभ्याम् ईश्वरं विद्याद् ऊर्ध्वस्रोतस् तथैव च 13_003_0309 कर्मेन्द्रियाणां पञ्चानाम् ईश्वरो बुद्धिगोचरः 13_003_0310 बुद्धीन्द्रियाणाम् अथ तु ईश्वरो मन उच्यते 13_003_0311 मनसः पञ्च भूतानि सगुणान्य् आहुर् ईश्वरम् 13_003_0312 भूतानाम् ईश्वरं विद्याद् ब्रह्माणं परमेष्ठिनम् 13_003_0313 भवान् हि कुशलश् चैव धर्मेष्व् एषु परेषु वै 13_003_0314 कालाग्निर् अह्नः कल्पान्ते जगद् दहति चांशुभिः 13_003_0315 ततः सर्वाणि भूतानि स्थावराणि चराणि च 13_003_0316 महाभूतानि दग्धानि स्वयोनिं गमितानि वै 13_003_0317 कूर्मपृष्ठनिभा भूमिर् निर्दग्धकुशकण्टका 13_003_0318 निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा 13_003_0319 जगत् प्रलीनं जगति जगच् चाप्सु प्रलीयते 13_003_0320 नष्टगन्धा तदा सूक्ष्मा जलम् एवाभवत् तदा 13_003_0321 ततो मयूखजालेन सूर्यस् त्व् आपीयते जलम् 13_003_0322 रसात्मा लीयते चार्के तदा ब्राह्मणसत्तम 13_003_0323 अन्तरिक्षगतान् भूतान् प्रदहत्य् अनलस् तदा 13_003_0324 अग्निभूतं तदा व्योम भवतीत्य् अभिचक्षते 13_003_0325 तं तथा विस्फुरन्तं हि वायुर् जरयते महान् 13_003_0326 महता बलवेगेन आदत्ते तं हि भानुमान् 13_003_0327 वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा 13_003_0328 प्रशाम्यति ततो वायुः खं तु तिष्ठति नानदत् 13_003_0329 तस्य तं निनदं शब्दम् आदत्ते वै मनस् तदा 13_003_0330 स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस् तु वै 13_003_0331 भुङ्क्ते च स तदा व्योम मनस् तात दिगात्मकम् 13_003_0332 व्योमात्मनि विनष्टे तु संकल्पात्मा विवर्धते 13_003_0333 संकल्पात्मानम् आदत्ते चित्तं वै स्वेन तेजसा 13_003_0334 चित्तं ग्रसत्य् अहंकारस् तदा वै मुनिसत्तम 13_003_0335 विनष्टे च तदा चित्ते अहंकारो ऽभवन् महान् 13_003_0336 अहंकारं तदादत्ते महान् ब्रह्मा प्रजापतिः 13_003_0337 अभिमाने विनष्टे तु महान् ब्रह्मा विराजते 13_003_0338 तं तदा त्रिषु लोकेषु मूर्तिष्व् एवाग्रमूर्तिजम् 13_003_0339 येन विश्वम् इदं कृत्स्नं निर्मितं वै गुणार्थिना 13_003_0340 मूर्तिं जलेश्वरम् अपि व्यवसायगुणात्मकम् 13_003_0341 ग्रसिष्णुर् भगवान् ब्रह्मा व्यक्ताव्यक्तम् असंशयः 13_003_0342 एषो ऽव्ययस्य प्रलयो मया ते परिकीर्तितः 13_003_0343 अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम् 13_003_0344 आकाशं प्रथमं भूतं श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतं दिशो ऽधिदैवतम् ॥1॥ 13_003=0344 वायुर् द्वितीयं भूतं त्वग् अध्यात्मं स्पर्शो ऽधिभूतं विद्युद् 13_003=0344 अधिदैवतं स्यात् ॥2॥ ज्योतिस् तृतीयं भूतं चक्षुर् अध्यात्मं रूपम् 13_003=0344 अधिभूतं सूर्यो ऽधिदैवतं स्यात् ॥3॥ आपश् चतुर्थं भूतं जिह्वाध्यात्मं 13_003=0344 रसो ऽधिभूतं वरुणो ऽधिदैवतं स्यात् ॥4॥ पृथिवी पञ्चमं 13_003=0344 भूतं घ्राणम् अध्यात्मं गन्धो ऽधिभूतं वायुर् अधिदैवतं स्यात् ॥5॥ 13_003=0344 पाञ्चभौतिकम् एतच् चतुष्टयम् अनुवर्णितम् ॥6॥ 13_003_0345 अत ऊर्ध्वम् इन्द्रियम् अनुवर्णयिष्यामः ॥1॥ पादाव् अध्यात्मं 13_003=0345 गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतं स्यात् ॥2॥ हस्ताव् अध्यात्मं 13_003=0345 कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतं स्यात् ॥3॥ पायुर् अध्यात्मं विसर्गो 13_003=0345 'धिभूतं मित्रो ऽधिदैवतं स्यात् ॥4॥ उपस्थो ऽध्यात्मम् आनन्दो 13_003=0345 'धिभूतं प्रजापतिर् अधिदैवतं स्यात् ॥5॥ वाग् अध्यात्मं वक्तव्यम् अधिभूतम् 13_003=0345 अग्निर् अधिदैवतं स्यात् ॥6॥ मनो ऽध्यात्मं मन्तव्यम् अधिभूतं 13_003=0345 चन्द्रमा अधिदैवतं स्यात् ॥7॥ अहंकारो ऽध्यात्मम् अभिमानो 13_003=0345 'धिभूतं विरिञ्चो ऽधिदैवतं स्यात् ॥8॥ बुद्धिर् अध्यात्मं व्यवसायो 13_003=0345 'धिभूतं ब्रह्माधिदैवतं स्यात् ॥9॥ 13_003_0346 एवम् अव्यक्तो भगवान् सकृत् कृत्स्नान् कुरुते संहरते च । कस्मात् । 13_003=0346 क्रीडार्थम् ॥1॥ यथादित्यो ऽंशुजालं क्षिपति संहरते च एवम् अव्यक्तो 13_003=0346 गुणान् सृजति संहरते च ॥2॥ यथार्णवाद् ऊर्मिमालानिचयश् 13_003=0346 चोर्ध्वम् उत्तिष्ठते संहरते च ॥3॥ यथा चान्तरिक्षाद् अभ्रकोशम् उत्तिष्ठति 13_003=0346 स्तनितगर्जितोन्मिश्रं तद्वत् तत्रैव प्रणाशात् । एवम् अव्यक्तो 13_003=0346 गुणान् सृजति संहरते च ॥4॥ 13_003_0347 यथा कूर्मो ऽङ्गानि कामात् प्रसारयते पुनश् च प्रवेशयति एवम् अव्यक्तो 13_003=0347 लोकान् प्रकाशयते प्रवेशयते च ॥1॥ एवं चेतनश् च भगवान् पञ्चविंशकः 13_003=0347 शुचिः |तेनाधिष्ठिता प्रकृतिश् चेतयति नित्यं सहधर्मा 13_003=0347 च ॥2॥ भगवतो ऽव्यक्तस्य क्रियावतो ऽक्रियावतश् च प्रकृतिः । 13_003=0347 क्रियावान् अजरामरः क्षेत्रज्ञो नारायणः पुरुषः ॥3॥ 13_003=0347 भीष्मः 13_003_0348 इत्य् एतन् नारदायोक्तं कुमारेण च धीमता 13_003_0349 एतच् छ्रुत्वा द्विजो राजन् सर्वयज्ञफलं labhet 13_003=0349 Colophon. % D10 T G Cv cont.: M ins. after 13.11: 13_003A=0000 युधिष्ठिरः 13_003A_0001 आत्मन्य् अग्नीन् समाधाय य एते कुरुनन्दन 13_003A_0002 द्विजातयो व्रतोपेता जपयज्ञपरायणाः 13_003A_0003 यजन्त्य् आरम्भयज्ञैश् च मानसं यज्ञम् आस्थिताः 13_003A_0004 अग्निभ्यश् च परं नास्ति येषाम् एषा व्यवस्थितिः 13_003A_0005 तेषां गतिर् महाप्राज्ञ कीदृशी किंपराश् च ते 13_003A_0006 एतद् इच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह 13_003A=0006 भीष्मः 13_003A_0007 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 13_003A_0008 वैकुण्ठस्य च संवादं सुपर्णस्य च भारत 13_003A_0009 अमृतस्य समुत्पत्तौ देवानाम् असुरैः सह 13_003A_0010 षष्टिं वर्षसहस्राणि देवासुरम् अवर्तत 13_003A_0011 तत्र देवास् तु दैतेयैर् वध्यन्ते भृशदारुणैः 13_003A_0012 त्रातारं नाधिगच्छन्ति वध्यमाना महासुरैः 13_003A_0013 आर्तास् ते देवदेवेशं प्रपन्नाः शरणैषिणः 13_003A_0014 पितामहं महाप्राज्ञं वध्यमानाः सुरेतरैः 13_003A_0015 ता दृष्ट्वा देवता ब्रह्मा संभ्रान्तेन्द्रियमानसः 13_003A_0016 वैकुण्ठं शरणं देवं प्रतिपेदे च तैः सह 13_003A_0017 ततः स देवैः सहितः पद्मयोनिर् नरेश्वर 13_003A_0018 तुष्टाव प्राञ्जलिर् भूत्वा नारायणम् अनामयम् 13_003A_0019 त्वद्रूपचिन्तनान् नाम्नां स्मरणाद् अर्चनाद् अपि 13_003A_0020 तपोयोगादिभिश् चैव श्रेयो यान्ति मनीषिणः 13_003A_0021 भक्तवत्सल पद्माक्ष परमेश्वर पापहन् 13_003A_0022 परमात्माविकाराद् य नारायण नमो ऽस्तु ते 13_003A_0023 नमस् ते सर्वलोकादे सर्वात्मामितविक्रम 13_003A_0024 सर्वभूतभविष्येश सर्वभूतमहेश्वर 13_003A_0025 देवानाम् अपि देवस् त्वं सर्वविद्यापरायणः 13_003A_0026 जगद्बीजसमाहार जगतः परमो ह्य् असि 13_003A_0027 त्रायस्व देवता वीर दानवाद्यैः सुपीडिताः 13_003A_0028 लोकांश् च लोकपालांश् च ऋषींश् च जयतां वर 13_003A_0029 वेदाः साङ्गोपनिषदः सरहस्याः ससंग्रहाः 13_003A_0030 सोंकाराः सवषट्काराः प्राहुस् त्वां यज्ञम् उत्तमम् 13_003A_0031 पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् 13_003A_0032 तपस्विनां तपश् चैव दैवतं देवतास्व् अपि 13_003A_0033 एवमादिपुरस्कारैर् ऋक्सामयजुषां गणैः 13_003A_0034 वैकुण्ठं तुष्टुवुर् देवाः सर्वे ब्रह्मर्षिभिः सह 13_003A_0035 ततो ऽन्तरिक्षे वाग् आसीन् मेघगम्भीरनिस्वना 13_003A_0036 जेष्यध्वं दानवान् यूयं मयैव सह संगरे 13_003A_0037 ततो देवगणानां च दानवानां च युध्यताम् 13_003A_0038 प्रादुरासीन् महातेजाः शार्ङ्गचक्रगदाधरः 13_003A_0039 सुपर्णपृष्ठम् आस्थाय तेजसा प्रदहन्न् इव 13_003A_0040 व्यधमद् दानवान् सर्वान् बाहुद्रविणतेजसा 13_003A_0041 तं समासाद्य समरे दैत्यदानवपुंगवाः 13_003A_0042 व्यनश्यन्त महाराज पतंगा इव पावकम् 13_003A_0043 स विजित्यासुरान् सर्वान् दानवांश् च महामतिः 13_003A_0044 पश्यताम् एव देवानां तत्रैवान्तरधीयत 13_003A_0045 तं दृष्ट्वान्तर्हितं देवं विष्णुं देवामितद्युतिम् 13_003A_0046 विस्मयोत्फुल्लनयना ब्रह्माणम् इदम् अब्रुवन् 13_003A_0047 भगवन् सर्वलोकेश सर्वलोकपितामह 13_003A_0048 इदम् अत्यद्भुतं वृत्तं तन् नः शंसितुम् अर्हसि 13_003A_0049 देवासुरे ऽस्मिन् संग्रामे त्राता येन वयं प्रभो 13_003A_0050 एतद् विज्ञातुम् इच्छामः कुतो ऽसौ कश् च तत्त्वतः 13_003A_0051 को ऽयम् अस्मान् परित्राय तूष्णीम् एव यथागतम् 13_003A_0052 प्रतिप्रयातो दिव्यात्मा तं नः शंसितुम् अर्हसि 13_003A_0053 एवम् उक्तः सुरैः सर्वैर् वचनं वचनार्थवित् 13_003A_0054 उवाच पद्मनाभस्य पूर्वरूपं प्रति प्रभो 13_003A=0054 ब्रह्मा 13_003A_0055 न ह्य् एनं वेद तत्त्वेन भुवनं भुवनेश्वरम् 13_003A_0056 संख्यातुं नैव चात्मानं निर्गुणं गुणिनां वरम् 13_003A_0057 अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् 13_003A_0058 सुपर्णस्य च संवादम् RSINAM चापि देवताः 13_003A_0059 पुरा ब्रह्मर्षयश् चैव सिद्धाश् च भुवनेश्वरम् 13_003A_0060 आश्रित्य हिमवत्पृष्ठे चक्रिरे विविधाः कथाः 13_003A_0061 तेषां कथयतां तत्र कथान्ते पततां वरः 13_003A_0062 प्रादुरासीन् महातेजा वाहश् चक्रगदाभृतः 13_003A_0063 स तान् ऋषीन् समासाद्य विनयावनताननः 13_003A_0064 अवतीर्य महावीर्यस् तान् ऋषीन् अभिजग्मिवान् 13_003A_0065 अभ्यर्चितः स ऋषिभिः स्वागतेन महाबलः 13_003A_0066 उपाविशत तेजस्वी भूमौ वेगवतां वरः 13_003A_0067 तम् आसीनं महात्मानं वैनतेयं महाद्युतिम् 13_003A_0068 ऋषयः परिपप्रच्छुर् महात्मानस् तपस्विनः 13_003A_0069 कौतूहलं वैनतेय परं नो हृदि वर्तते 13_003A_0070 तस्य नान्यो ऽस्ति वक्तेह त्वाम् ऋते पन्नगाशन 13_003A_0071 तद् आख्यातुम् इहेच्छामो भवता प्रश्नम् उत्तमम् 13_003A_0072 एवम् उक्तः प्रत्युवाच प्राञ्जलिर् विनतासुतः 13_003A_0073 धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मां ब्रह्मर्षिसत्तमाः 13_003A_0074 प्रष्टव्यं प्रष्टुम् इच्छन्ति प्रीतिमन्तो ऽनसूयकाः 13_003A_0075 किं मया ब्रूत वक्तव्यं कार्यं च वदतां वराः 13_003A_0076 यूयं हि मां यथायुक्तं सर्वं वै प्रष्टुम् अर्हथ 13_003A_0077 नमस्कृत्वा ह्य् अनन्ताय ततस् ते ऋषिसत्तमाः 13_003A_0078 प्रष्टुं प्रचक्रमुस् तत्र वैनतेयं महाबलम् 13_003A_0079 देवदेवं महात्मानं नारायणम् अनामयम् 13_003A_0080 भवान् उपास्ते वरदं कुतो ऽसौ कश् च तत्त्वतः 13_003A_0081 प्रकृतिर् विकृतिर् वास्य कीदृशी क्व नु संस्थितिः 13_003A_0082 एतद् भवन्तं पृच्छामो देवो ऽयं क्व कृतालयः 13_003A_0083 एष भक्तप्रियो देवः प्रियभक्तस् तथैव च 13_003A_0084 त्वं प्रियश् चास्य भक्तश् च नान्यः काश्यप विद्यते 13_003A_0085 मुष्णन्न् इव मनश्चक्षूंष्य् अविभाव्यतनुर् विभुः 13_003A_0086 अनादिमध्यनिधनो न विद्मैनं कुतो ह्य् असौ 13_003A_0087 वेदेष्व् अपि च विश्वात्मा गीयते न च विद्महे 13_003A_0088 तत्त्वतस् तत्त्वभूतात्मा विभुर् नित्यः सनातनः 13_003A_0089 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13_003A_0090 गुणाश् चैषां यथासंख्यं भावाभावौ तथैव च 13_003A_0091 तमः सत्त्वं रजश् चैव भावाश् चैव तदात्मकाः 13_003A_0092 मनो बुद्धिश् च तेजश् च बुद्धिगम्यानि तत्त्वतः 13_003A_0093 जायन्ते तात कस्माद् धि तिष्ठते तेष्व् असौ विभुः 13_003A_0094 संचिन्त्य बहुधा बुद्ध्या नाध्यवस्यामहे परम् 13_003A_0095 तस्य देवस्य तत्त्वेन तन् नः शंस यथातथम् 13_003A_0096 एतम् एव परं प्रश्नं कौतूहलसमन्विताः 13_003A_0097 एवं भवन्तं पृच्छामस् तन् नः शंसितुम् अर्हसि 13_003A=0097 सुपर्णः 13_003A_0098 स्थूलतो यस् तु भगवांस् तेनैव स्वेन हेतुना 13_003A_0099 त्रैलोक्यस्य तु रक्षार्थं दृश्यते रूपम् आस्थितः 13_003A_0100 मया तु महद् आश्चर्यं पुरा दृष्टं सनातने 13_003A_0101 देवे श्रीवृक्षनिलये तच् छृणुध्वम् अशेषतः 13_003A_0102 न स्म शक्यो मया वेत्तुं न भवद्भिः कथं चन 13_003A_0103 यथा मां प्राह भगवांस् तथा तच् छ्रूयतां मम 13_003A_0104 मयामृतं देवतानां मिषताम् ऋषिसत्तमाः 13_003A_0105 हृतं विपाट्य तद् यन्त्रं विद्राव्यामृतरक्षिणः 13_003A_0106 देवता विमुखीकृत्य सेन्द्राः समरुतो मृधे 13_003A_0107 उन्मथ्याशु गिरींश् चैव विक्षोभ्य च महोदधिम् 13_003A_0108 तं दृष्ट्वा मम विक्रान्तं वाग् उवाचाशरीरिणी 13_003A_0109 प्रीतो ऽस्मि ते वैनतेय कर्मणानेन सुव्रत 13_003A_0110 अवृथा ते ऽस्तु मद्वाक्यं ब्रूहि किं करवाणि ते 13_003A_0111 ताम् एवंवादिनीं वाचम् अहं प्रत्युक्तवांस् तदा 13_003A_0112 ज्ञातुम् इच्छामि कस् त्वं हि ततो मे दास्यसे वरम् 13_003A_0113 प्रकृतिर् विकृतिर् वा त्वं देवो वा दानवो ऽपि वा 13_003A_0114 ततो जलदगम्भीरं प्रहस्य वदतां वरः 13_003A_0115 उवाच वरदः प्रीतः काले त्वं माभिवेत्स्यसि 13_003A_0116 वाहनं भव मे साधो वरं दद्मि तवोत्तमम् 13_003A_0117 न ते वीर्येण सदृशः कश् चिल् लोके भविष्यति 13_003A_0118 पतंग पततां श्रेष्ठ न देवो नापि दानवः 13_003A_0119 मत्सखित्वम् अनुप्राप्तो दुर्धर्षश् च भविष्यसि 13_003A_0120 तम् अब्रवं देवदेवं माम् एवंवादिनं परम् 13_003A_0121 प्रयतः प्राञ्जलिर् भूत्वा प्रणम्य शिरसा विभुम् 13_003A_0122 एवम् एतन् महाबाहो सर्वम् एतद् भविष्यति 13_003A_0123 वाहनं ते भविष्यामि यथा वदति मां भवान् 13_003A_0124 ममापि च महाबुद्धे निश्चयं श्रूयताम् इति 13_003A_0125 ध्वजस् ते ऽहं भविष्यामि रथस्थस्य न संशयः 13_003A_0126 तथास्त्व् इति स माम् उक्त्वा भूयः प्राह महामनाः 13_003A_0127 न ते गतिविघातो ऽद्य भविष्यत्य् अमृतं विना 13_003A_0128 एवं कृत्वा तु समयं देवदेवः सनातनः 13_003A_0129 माम् उक्त्वा साधयस्वेति यथाभिप्रायतो गतः 13_003A_0130 ततो ऽहं कृतसंवादो तेन केनापि सत्तमाः 13_003A_0131 कौतूहलसमाविष्टः पितरं काश्यपं गतः 13_003A_0132 सो ऽहं पितरम् आसाद्य प्रणिपत्याभिवाद्य च 13_003A_0133 सर्वम् एतद् यथातथ्यम् उक्तवान् पितुर् अन्तिके 13_003A_0134 श्रुत्वा तु भगवान् मह्यं ध्यानम् एवान्वपद्यत 13_003A_0135 स मुहूर्तम् इव ध्यात्वा माम् आह वदतां वरः 13_003A_0136 धन्यो ऽस्य् अनुगृहीतश् च यत् त्वं तेन महात्मना 13_003A_0137 संवादं कृतवांस् तात गुह्येन परमात्मना 13_003A_0138 स्थूलदृश्यः स भगवांस् तेन तेनैव हेतुना 13_003A_0139 दृश्यते ऽव्यक्तरूपस्थः प्रधानं प्रभवाप्ययः 13_003A_0140 मया हि स महातेजा नान्ययोगसमाधिना 13_003A_0141 तपसोग्रेण तेजस्वी तोषितस् तपसां निधिः 13_003A_0142 ततो मे दर्शयाम् आस तोषयन्न् इव पुत्रक 13_003A_0143 श्वेतपीतारुणनिभः कद्रूकपिलपिङ्गलः 13_003A_0144 रक्तनीलासितनिभः सहस्रोदरपाणिमान् 13_003A_0145 द्विसाहस्रमहावक्त्र एकाक्षः शतलोचनः 13_003A_0146 अनिष्पन्दा निराहाराः समानाः सूर्यतेजसा 13_003A_0147 तम् उपासन्ति परमं गुह्यम् अक्षरम् अव्ययम् 13_003A_0148 समासाद्य तु तं विश्वम् अहं मूर्ध्ना प्रणम्य च 13_003A_0149 ऋग्यजुःसामभिः स्तुत्वा शरण्यं शरणं गतः 13_003A_0150 महामेघौघधीरेण स्वरेण जयतां वरः 13_003A_0151 आभाष्य पुत्र पुत्रेति इदम् आह धृतं वचः 13_003A_0152 त्वयाभ्युदयकामेन तपश् चीर्णं महामुने 13_003A_0153 अमुक्तस् त्वं न मां सङ्गैर् अविमुक्तो ऽद्य पश्यसि 13_003A_0154 यदा सङ्गैर् विमुक्तश् च गतमोहो गतस्पृहः 13_003A_0155 भविष्यसि तदा ब्रह्मन् माम् अनुध्यास्यसे द्विज 13_003A_0156 एकान्तिकीं मतिं कृत्वा मद्भक्तो मत्परायणः 13_003A_0157 ज्ञास्यसे मां ततो ब्रह्मन् वीतमोहश् च तत्त्वतः 13_003A_0158 तेन त्वं कृतसंवादः स्वतः सर्वहितैषिणा 13_003A_0159 विश्वरूपेण देवेन पुरुषेण महात्मना 13_003A_0160 तम् एवाराधय क्षिप्रं तम् आराध्य न सीदसि 13_003A_0161 सो ऽहम् एवं भगवता पित्रा ब्रह्मर्षिसत्तमाः 13_003A_0162 अनुगीतो यथान्यायं स्वम् एव भवनं गतः 13_003A=0162 Colophon. 13_003A=0162 सुपर्णः 13_003A_0163 सो ऽहम् आमन्त्र्य पितरं तद्भावगतमानसः 13_003A_0164 स्वम् एवालयम् आसाद्य तम् एवार्थम् अचिन्तयम् 13_003A_0165 तद्भावगतभावात्मा तद्भूतगतमानसः 13_003A_0166 गोविन्दं चिन्तयन्न् आसे शाश्वतं परम् अव्ययम् 13_003A_0167 धृतं बभूव हृदयं नारायणदिदृक्षया 13_003A_0168 सो ऽहं वेगं समास्थाय मनोमारुतवेगवान् 13_003A_0169 रम्यां विशालां बदरीं गतो नारायणाश्रमम् 13_003A_0170 ततस् तत्र हरिं दृष्ट्वा जगतः प्रभवं विभुम् 13_003A_0171 गोविन्दं पुण्डरीकाक्षं प्रणतः शिरसा हरिम् 13_003A_0172 ऋग्यजुःसामभिश् चैनं तुष्टाव परया मुदा 13_003A_0173 अथापश्यं सुविपुलम् अश्वत्थं देवसंश्रयम् 13_003A_0174 चतुर्द्विगुणपीनांसः शङ्खचक्रगदाधरः 13_003A_0175 प्रादुर्बभूव पुरुषः पीतवासाः सनातनः 13_003A_0176 मध्याह्नार्कप्रतीकाशस् तेजसा भासयन् दिशः 13_003A_0177 संस्तुतः संविदं कृत्वा व्रजेति श्रेयसे रतः 13_003A_0178 प्रागुदीचीं दिशं देवः प्रतस्थे पुरुषोत्तमः 13_003A_0179 दिशश् च विदिशश् चैव भासयन् स्वेन तेजसा 13_003A_0180 तम् अहं पुरुषं दिव्यं व्रजन्तम् अमितौजसम् 13_003A_0181 अनुवव्राज वेगेन शनैर् गच्छन्तम् अव्ययम् 13_003A_0182 योजनानां सहस्राणि षष्टिम् अष्टौ तथा शतम् 13_003A_0183 तथा शतसहस्रं च शतं द्विगुणम् एव च 13_003A_0184 स गत्वा दीर्घम् अध्वानम् अपश्यम् अहम् अद्भुतम् 13_003A_0185 महान्तं पावकं दीप्तम् अर्चिष्मन्तम् अनिन्धनम् 13_003A_0186 शतयोजनविस्तीर्णं तस्माद् द्विगुणम् आयतम् 13_003A_0187 विवेश स महायोगी पावकं पावकद्युतिः 13_003A_0188 तत्र शंभुस् तपस् तेपे महादेवः सहोमया 13_003A_0189 स तेन संविदं कृत्वा पावकं समतिक्रमत् 13_003A_0190 श्रमाभिभूतेन मया कथं चिद् अनुगम्यते 13_003A_0191 गत्वा स दीर्घम् अध्वानं भास्करेणावभासितम् 13_003A_0192 अभास्करम् अमर्यादं विवेश सुमहत्तमः 13_003A_0193 अथ दृष्टिः प्रतिहता मम तत्र बभूव ह 13_003A_0194 यथास्वभावं भूतात्मा विवेश स महाद्युतिः 13_003A_0195 ततो ऽहम् अभवं मूढो जडान्धबधिरोपमः 13_003A_0196 दिशश् च विदिशश् चैव न विजज्ञे तमोवृतः 13_003A_0197 अविजानन्न् अहं किं चित् तस्मिंस् तमसि संवृते 13_003A_0198 सुसंभ्रान्तेन मनसा व्यथां परमिकां गतः 13_003A_0199 सो ऽहं प्रपन्नः शरणं देवदेवं सनातनम् 13_003A_0200 प्राञ्जलिर् मनसा भूत्वा वाक्यम् एतत् तदोक्तवान् 13_003A_0201 भगवन् भूतभव्येश भवद्भूतकृद् अव्यय 13_003A_0202 शरणं संप्रपन्नं मां त्रातुम् अर्हस्य् अरिंदम 13_003A_0203 अहं तु तत्त्वजिज्ञासुः को ऽसि कस्यासि कुत्र वा 13_003A_0204 संप्राप्तः पदवीं देव स मां संत्रातुम् अर्हसि 13_003A_0205 आविर्भूतः पुराणात्मा माम् एहीति सनातनः 13_003A_0206 ततो ऽपरान्ततो देवो विश्वस्य गतिर् आत्मवान् 13_003A_0207 मोहयाम् आस मां तत्र दुर्विभाव्यवपुर् विभुः 13_003A_0208 स्वभावम् आत्मनस् तत्र दर्शयन् स्वयम् आत्मना 13_003A_0209 श्रमं मे जनयाम् आस भयं चाभयदः प्रभुः 13_003A_0210 खिन्न इत्य् एव मां मत्वा भगवान् अव्ययो ऽच्युतः 13_003A_0211 शब्देनाश्वासयाम् आस जगाहे च तमो महत् 13_003A_0212 अहं तु खेदानुगतः श्रमाच् चलपदश् चरन् 13_003A_0213 मनसा देवदेवेशं ध्यातुं समुपचक्रमे 13_003A_0214 तथा गतं तु मां ज्ञात्वा भगवान् अमितद्युतिः 13_003A_0215 तमः प्रणाशयाम् आस ममानुग्रहकाङ्क्षया 13_003A_0216 ततः प्रनष्टे तमसि तम् अहं दीप्ततेजसम् 13_003A_0217 अपश्यं तेजसा व्याप्तं मध्याह्न इव भास्करम् 13_003A_0218 स्वयंप्रभांश् च पुरुषान् स्त्रियश् च परमाद्भुताः 13_003A_0219 अपश्यम् अहम् अव्यग्रं तस्मिन् देशे सहस्रशः 13_003A_0220 न तत्र द्योतते सूर्यो नक्षत्राणि तथैव च 13_003A_0221 न तत्र चन्द्रमा भाति न वायुर् वाति पांसुलः 13_003A_0222 तत्र तूर्याण्य् अनेकानि गीतानि मधुराणि च 13_003A_0223 अदृश्यानि मनोज्ञानि श्रूयन्ते सर्वतोदिशम् 13_003A_0224 स्रवन्ति वैडूर्यलताः पद्मोत्पलझषाकुलाः 13_003A_0225 मुक्तासिकतवप्राश् च सरितो निर्मलोदकाः 13_003A_0226 अगतिस् तत्र देवानाम् असुराणां तथैव च 13_003A_0227 गन्धर्वनागयक्षाणां राक्षसानां तथैव च 13_003A_0228 स्वयंप्रभास् तत्र नरा दृश्यन्ते ऽद्भुतदर्शनाः 13_003A_0229 येषां न देवतास् तुल्याः प्रभाभिर् भावितात्मनाम् 13_003A_0230 स च तान् अप्य् अतिक्रम्य दैवतैर् अपि पूजितः 13_003A_0231 विवेश ज्वलनं दीप्तम् अनिन्धनम् अनौपमम् 13_003A_0232 ज्वालाभिर् मां प्रविष्टं च ज्वलन्तं सर्वतोदिशम् 13_003A_0233 दैत्यदानवरक्षोभिर् दैवतैश् चापि दुःसहम् 13_003A_0234 ज्वालामालिनम् आसाद्य तम् अग्निम् अहम् अव्ययम् 13_003A_0235 अविषह्यतमं मत्वा मनसेदम् अचिन्तयम् 13_003A_0236 मया हि समरेष्व् अग्निर् अनेकेषु महाद्युतिः 13_003A_0237 प्रविष्टश् चापविद्धश् च न च मां दग्धवान् क्व चित् 13_003A_0238 अयं च दुःसहः शश्वत् तेजसातिहुताशनः 13_003A_0239 अत्यादित्यप्रकाशार्चिर् अनलो दीप्यते महान् 13_003A_0240 स तथा दह्यमानो ऽपि तेजसा दीप्तवर्चसा 13_003A_0241 प्रपन्नः शरणं देवं शङ्खचक्रगदाधरम् 13_003A_0242 भक्तश् चानुगतश् चेति त्रातुम् अर्हसि मां विभो 13_003A_0243 यथा मां न दहेद् अग्निः सद्यो देव तथा कुरु 13_003A_0244 एवं विलपमानस्य ज्ञात्वा मे वचनं प्रभुः 13_003A_0245 मा भैर् इति वचः प्राह मेघगम्भीरनिस्वनः 13_003A_0246 स माम् आश्वास्य वचनं प्राहेदं भगवान् विभुः 13_003A_0247 मम त्वं विदितः सौम्य यथावत् तत्त्वदर्शने 13_003A_0248 ज्ञापितश् चापि यत् पित्रा तच् चापि विदितं महत् 13_003A_0249 वैनतेय ममाप्य् एवम् अहं वेद्यः कथं चन 13_003A_0250 महद् एतत् स्वरूपं मे न ते वेद्यं कथं चन 13_003A_0251 मां हि विन्दन्ति विद्वांसो ये ज्ञाने परिनिष्ठिताः 13_003A_0252 निर्ममा निरहंकारा निराशीर्बन्धनायुताः 13_003A_0253 भवांस् तु सततं भक्तो मन्मनाः पक्षिसत्तम 13_003A_0254 स्थूलं मां वेत्स्यते तस्माज् जगतः कारणे स्थितम् 13_003A=0254 Colophon. 13_003A=0254 सुपर्णः 13_003A_0255 एवं दत्ताभयस् तेन ततो ऽहम् ऋषिसत्तमाः 13_003A_0256 नष्टखेदश्रमभयः क्षणेन ह्य् अभवं तदा 13_003A_0257 स शनैर् याति भगवान् गत्या लघुपराक्रमः 13_003A_0258 अहं तु सुमहावेगम् आस्थायानुव्रजामि तम् 13_003A_0259 स गत्वा दीर्घम् अध्वानम् आकाशम् अमितद्युतिः 13_003A_0260 मनसाप्य् अगमं देवम् आससादात्मतत्त्ववित् 13_003A_0261 अथ देवः समासाद्य मनसः सदृशं जवम् 13_003A_0262 मोहयित्वा च मां तत्र क्षणेनान्तरधीयत 13_003A_0263 तत्राम्बुधरधीरेण भोशब्देनानुनादिना 13_003A_0264 अयं भो ऽहम् इति प्राह वाक्यं वाक्यविशारदः 13_003A_0265 शब्दानुसारी तु ततस् तं देशम् अहम् आव्रजम् 13_003A_0266 तत्रापश्यं ततश् चाहं श्रीमद्धंसयुतं सरः 13_003A_0267 स तत् सरः समासाद्य भगवान् आत्मवित्तमः 13_003A_0268 भोशब्दप्रतिसृष्टेन स्वरेणाप्रतिवादिना 13_003A_0269 विवेश देवः स्वां योनिं माम् इदं चाभ्यभाषत 13_003A_0270 विशस्व सलिलं सौम्य सुखम् अत्र वसामहे 13_003A_0271 ततश् च प्राविशं तत्र सह तेन महात्मना 13_003A_0272 दृष्टवान् अद्भुततरं तस्मिन् सरसि भास्वताम् 13_003A_0273 अग्नीनाम् अप्रणीतानाम् इद्धानाम् इन्धनैर् विना 13_003A_0274 दीप्तानाम् आज्यसिक्तानां स्थानेष्व् अर्चिष्मतां सदा 13_003A_0275 दीप्तिस् तेषाम् अनाज्यानां प्राप्ताज्यानाम् इवाभवत् 13_003A_0276 अनिद्धानाम् इव सताम् इद्धानाम् इव भास्वताम् 13_003A_0277 अथाहं वरदं देवं नापश्यं तत्र संगतम् 13_003A_0278 ततः संमोहम् आपन्नो विषादम् अगमं परम् 13_003A_0279 अपश्यं चाग्निहोत्राणि शतशो ऽथ सहस्रशः 13_003A_0280 विधिना संप्रणीतानि धिष्ण्येष्व् आज्यवतां तदा 13_003A_0281 असंमृष्टतलाश् चैव वेदीः कुसुमसंस्तृताः 13_003A_0282 कुशपद्मोत्पलासङ्गान् कलशांश् च हिरण्मयान् 13_003A_0283 अग्निहोत्राणि चित्राणि शतशो ऽथ सहस्रशः 13_003A_0284 अग्निहोत्रोपयोग्यानि यानि द्रव्याणि कानि चित् 13_003A_0285 तानि चात्र समृद्धानि दृष्टवान् अस्म्य् अनेकशः 13_003A_0286 मनोहृद्यतमश् चात्र सुरभिः पुण्यलक्षणः 13_003A_0287 आज्यगन्धो मनोग्राही घ्राणचक्षुःसुखावहः 13_003A_0288 तेषां तत्राग्निहोत्राणाम् ईडितानां सहस्रशः 13_003A_0289 समीपे त्व् अद्भुततमम् अपश्यम् अहम् अव्ययम् 13_003A_0290 चन्द्रांशुकाशशुभ्राणां तुषारोद्भेदवर्चसाम् 13_003A_0291 विमलादित्यभासानां स्थण्डिलानि सहस्रशः 13_003A_0292 दृष्टान्य् अग्निसमीपेषु द्युतिमन्ति महान्ति च 13_003A_0293 एषु चाग्निसमीपेषु शुश्राव सुपदाक्षराः 13_003A_0294 प्रभावान्तरितानां तु प्रस्पष्टाक्षरभाषिणाम् 13_003A_0295 ऋग्यजुःसामगानां च मधुराः सुस्वरा गिरः 13_003A_0296 सुसंमृष्टतलैस् तैस् तु बृहद्भिर् दीप्ततेजसैः 13_003A_0297 पावकैः पावितात्माहम् अभवं लघुविक्रमः 13_003A_0298 ततो ऽहं तेषु धिष्ण्येषु ज्वलमानेषु यज्वनाम् 13_003A_0299 तं देशं प्रणमित्वाथ अन्वेष्टुम् उपचक्रमे 13_003A_0300 तान्य् अनेकसहस्राणि परीयंस् तु महाजवात् 13_003A_0301 अपश्यमानस् तं देवं ततो ऽहं व्यथितो ऽभवम् 13_003A_0302 ततस् तेष्व् अग्निहोत्रेषु ज्वलत्सु विमलार्चिषु 13_003A_0303 भानुमत्सु न पश्यामि देवदेवं सनातनम् 13_003A_0304 ततो ऽहं तानि दीप्तानि परीय व्यथितेन्द्रियः 13_003A_0305 नान्तं तेषां प्रपश्यामि खेदश् च सहसाभवत् 13_003A_0306 विहृत्य सर्वतो दृष्टिं भयमोहसमन्वितः 13_003A_0307 श्रमं परमम् आपन्नश् चिन्तयामि विचेतनः 13_003A_0308 तस्मिन् नु खलु वर्तामि लोके किं चैतद् ईदृशम् 13_003A_0309 ऋग्यजुःसामनिर्घोषः श्रूयते न च दृश्यते 13_003A_0310 न च पश्यामि तं देवं येनाहम् इह चोदितः 13_003A_0311 एवं चिन्तासमापन्नः प्रध्यातुम् उपचक्रमे 13_003A_0312 ततश् चिन्तयतो मह्यं मोहेनाविष्टचेतसः 13_003A_0313 महाञ् शब्दः प्रादुरासीत् सुभृशं मे व्यथाकरः 13_003A_0314 अथाहं सहसा तत्र शृणोमि विपुलध्वनिम् 13_003A_0315 अपश्यं च सुपर्णानां सहस्राण्य् अयुतानि च 13_003A_0316 अभ्यद्रवन्त माम् एव विपुलद्युतिरंहसः 13_003A_0317 तेषाम् अहं प्रभावेन सर्वथैवावरो ऽभवम् 13_003A_0318 सो ऽहं समन्ततः सर्वैः सुपर्णैर् अतितेजसैः 13_003A_0319 दृष्ट्वात्मानं परिगतं संभ्रमं परमं गतः 13_003A_0320 विनयावनतो भूत्वा नमश्चक्रे महात्मने 13_003A_0321 अनादिनिधनायैभिर् नामभिः परमात्मने 13_003A_0322 नारायणाय शुद्धाय शाश्वताय ध्रुवाय च 13_003A_0323 भूतभव्यभवेशाय शिवाय शिवमूर्तये 13_003A_0324 शिवयोनेः शिवाद्याय शिवपूज्यतमाय च 13_003A_0325 घोररूपाय महते युगान्तकरणाय च 13_003A_0326 विश्वाय विश्वदेवाय विश्वेशाय महात्मने 13_003A_0327 सहस्रोदरपादाय सहस्रनयनाय च 13_003A_0328 सहस्रबाहवे चैव सहस्रवदनाय च 13_003A_0329 शुचिश्रवाय महते ऋतुसंवत्सराय च 13_003A_0330 ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः 13_003A_0331 हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च 13_003A_0332 ब्रह्मोद्रेकाय तार्क्ष्याय वराहायैकशृङ्गिणे 13_003A_0333 शिपिविष्टाय सत्याय हरये ऽथ शिखण्डिने 13_003A_0334 हुतायोर्ध्वाय वक्राय रौद्रानीकाय साधवे 13_003A_0335 सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः 13_003A_0336 गरुत्मते त्रिनेत्राय सुधामाय वृषावृषे 13_003A_0337 सम्राडुग्रे संकृतये विरजे संभवे भवे 13_003A_0338 वृषाय वृषरूपाय विभवे भूर्भुवाय च 13_003A_0339 दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च 13_003A_0340 अच्युताय तुषाराय वीराय च समाय च 13_003A_0341 जिष्णवे पुरुहूताय वसिष्ठाय वराय च 13_003A_0342 सत्येशाय सुरेशाय हरये ऽथ शिखण्डिने 13_003A_0343 बर्हिषाय वरेण्याय वसवे विश्ववेधसे 13_003A_0344 किरीटिने सुकेशाय वासुदेवाय शुष्मिणे 13_003A_0345 बृहदुक्थे सुषेणाय युग्मे दुंदुभये तथा 13_003A_0346 भवे सखाय विभवे भरद्वाजाभयाय च 13_003A_0347 भास्कराय च चन्द्राय पद्मनाभाय भूरिणे 13_003A_0348 पुनर्वसुभृतत्वाय जीवप्रभविषाय च 13_003A_0349 वषट्काराय स्वाहाय स्वधाय निधनाय च 13_003A_0350 ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः 13_003A_0351 श्रीपद्मायाजसदृशे धरणे धारणे परे 13_003A_0352 सौम्याय सौम्यरूपाय सौम्ये सुमनसे नमः 13_003A_0353 विश्वाय च सुविश्वाय विश्वरूपधराय च 13_003A_0354 केशवाय सुकेशाय रश्मिकेशाय भूरिणे 13_003A_0355 हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे 13_003A_0356 नारायणाग्रवपुषे पुरुहूताय वज्रिणे 13_003A_0357 धर्मिणे वृषसेनाय धर्मसेनाय रोधसे 13_003A_0358 मुनये ज्वरमुक्ताय ज्वराधिपतये नमः 13_003A_0359 अनेत्राय त्रिनेत्राय पिङ्गलाय विधर्मिणे 13_003A_0360 तपोब्रह्मनिधानाय युगपर्यायिणे नमः 13_003A_0361 शरणाय शरण्याय शक्तेष्टशरणाय च 13_003A_0362 नमः सर्वभवेशाय भूतभव्यभवाय च 13_003A_0363 पाहि मां देवदेवेश को ऽप्य् अजो ऽसि सनातनः 13_003A_0364 एवं गतो ऽस्मि शरणं शरण्यं ब्रह्मयोनिनम् 13_003A_0365 स्तव्यं स्तवं स्तुतवतस् तत् तमो मे प्रणश्यतु 13_003A_0366 भयं च मे व्यपगतं पक्षिणो ऽन्तर्हिताभवन् 13_003A_0367 शृणोमि च गिरं दिव्याम् अन्तर्धानगतां शिवाम् 13_003A_0368 मा भैर् गरुत्मन् दान्तो ऽसि पुनः सेन्द्रा दिवौकसः 13_003A_0369 स्वं चैव भवनं गत्वा द्रक्ष्यसे पुत्रबान्धवान् 13_003A_0370 ततस् तस्मिन् क्षणेनैव सहसैव महाद्युतिः 13_003A_0371 प्रत्यदृश्यत तेजस्वी पुरस्तात् स ममान्तिके 13_003A_0372 समागम्य ततस् तेन शिवेन परमात्मना 13_003A_0373 अपश्यं चाहम् आयान्तं नरनारायणाश्रमे 13_003A_0374 चतुर्द्विगुणविन्यासं तं च देवं सनातनम् 13_003A_0375 यजतस् तान् ऋषीन् देवान् वदतो ध्यायतो मुनीन् 13_003A_0376 युक्तान् सिद्धान् नैष्ठिकांश् च जपतो यजतो गृहे 13_003A_0377 पुष्पपूरपरिक्षिप्तं धूपितं दीपितं हुतम् 13_003A_0378 वन्दितं सिक्तसंमृष्टं नरनारायणाश्रमम् 13_003A_0379 तद् अद्भुतम् अहं दृष्ट्वा विस्मितो ऽस्मि तदानघाः 13_003A_0380 जगाम शिरसा देवं प्रयतेनान्तरात्मना 13_003A_0381 तद् अत्यद्भुतसंकाशं किम् एतद् इति चिन्तयन् 13_003A_0382 नाध्यगच्छं परां दिव्यां तस्य सर्वभवात्मनः 13_003A_0383 प्रणिपत्य सुदुर्धर्षं पुनः पुनर् उदीक्ष्य च 13_003A_0384 शिरस्य् अञ्जलिम् आधाय विस्मयोत्फुल्ललोचनः 13_003A_0385 अवोचं तम् अदीनार्थं श्रेष्ठानां श्रेष्ठम् उत्तमम् 13_003A_0386 नमस् ते भगवन् देव भूतभव्यभवत्प्रभो 13_003A_0387 यद् एतद् अद्भुतं देव मया दृष्टं त्वदाश्रयम् 13_003A_0388 अनादिमध्यपर्यन्तं किं तच् छंसितुम् अर्हसि 13_003A_0389 यदि जानासि मां भक्तं यदि वानुग्रहो मयि 13_003A_0390 शंस सर्वम् अशेषेण श्रोतव्यं यदि चेन् मया 13_003A_0391 स्वभावस् तव दुर्ज्ञेयः प्रादुर्भावो भवस्य च 13_003A_0392 भवद्भूतभविष्येश सर्वथा गहनं भवान् 13_003A_0393 ब्रूहि सर्वम् अशेषेण तद् आश्चर्यं महामुने 13_003A_0394 किं तद् अत्यद्भुतं वृत्तं तेष्व् अग्निषु समन्ततः 13_003A_0395 कानि तान्य् अग्निहोत्राणि केषां शब्दः श्रुतो मया 13_003A_0396 शृण्वतां ब्रह्म सततम् अदृश्यानां महात्मनाम् 13_003A_0397 एतन् मे भगवन् कृष्ण ब्रूहि सर्वम् अशेषतः 13_003A_0398 गृणन्त्य् अग्निसमीपेषु के च ते ब्रह्मराशयः 13_003A=0398 Colophon. 13_003A=0398 भगवान् 13_003A_0399 मां न देवा न गन्धर्वा न पिशाचा न राक्षसाः 13_003A_0400 विदुस् तत्त्वेन तत्त्वस्थं सूक्ष्मात्मानम् अवस्थितम् 13_003A_0401 चतुर्धाहं विभक्तात्मा लोकानां हितकाम्यया 13_003A_0402 भूतभव्यभविष्यादिर् अनादिर् विश्वकृत्तमः 13_003A_0403 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 13_003A_0404 मनो बुद्धिश् च चेतश् च तमः सत्त्वं रजस् तथा 13_003A_0405 प्रकृतिर् विकृतिश् चेति विद्याविद्ये शुभाशुभे 13_003A_0406 मत्त एतानि जायन्ते नाहम् एभ्यः कथं चन 13_003A_0407 स किं चिच् छ्रेयसा युक्तः श्रेष्ठभावं व्यवस्यति 13_003A_0408 धर्मयुक्तं च पुण्यं च सो ऽहम् अस्मि निरामयः 13_003A_0409 यत् स्वभावात्मतत्त्वज्ञैः कारणैर् उपलक्ष्यते 13_003A_0410 अनादिमध्यनिधनः सो ऽन्तरात्मास्मि शाश्वतः 13_003A_0411 यत् तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः 13_003A_0412 गृह्यते सूक्ष्मभावज्ञैः सो ऽविभाव्यो ऽस्मि शाश्वतः 13_003A_0413 यत् तु मे परमं गुह्यं येन व्याप्तम् इदं जगत् 13_003A_0414 सो ऽहंगतः सर्वसत्त्वः सर्वस्य प्रभवो ऽव्ययः 13_003A_0415 मत्तो जातानि भूतानि मया धार्यन्त्य् अहर्निशम् 13_003A_0416 मय्य् एव विलयं यान्ति प्रलये पन्नगाशन 13_003A_0417 यो मां यथा वेदयति तस्य तस्यास्मि काश्यप 13_003A_0418 मनोबुद्धिगतः श्रेयो विदधामि विहंगम 13_003A_0419 मां तु ज्ञातुं कृता बुद्धिर् भवता पक्षिसत्तम 13_003A_0420 शृणु यो ऽहं यतश् चाहं यदर्थश् चाहम् उद्यतः 13_003A_0421 ये के चिन् नियतात्मानस् त्रेताग्निपरमार्चिताः 13_003A_0422 अग्निकार्यपरा नित्यं जपहोमपरायणाः 13_003A_0423 आत्मन्य् अग्नीन् समाधाय नियता नियतेन्द्रियाः 13_003A_0424 अनन्यमनसस् ते मां सर्वे वै समुपासते 13_003A_0425 यजन्तो जपयज्ञैर् मां मानसैश् च सुसंयताः 13_003A_0426 अग्नीन् अभ्युद्ययुः शश्वद् अग्निष्व् एवाभिसंस्थिताः 13_003A_0427 अनन्यकार्याः शुचयो नित्यम् अग्निपरायणाः 13_003A_0428 य एवंबुद्धयो धीरास् ते मां गच्छन्ति तादृशाः 13_003A_0429 अकामहतसंकल्पा ज्ञाने नित्यं समाहिताः 13_003A_0430 आत्मन्य् अग्नीन् समाधाय निराहारा निराशिषः 13_003A_0431 विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः 13_003A_0432 अनन्यमनसो धीराः स्वभावनियमान्विताः 13_003A_0433 यत् तद् वियति दृष्टं तत् सरः पद्मोत्पलायुतम् 13_003A_0434 तत्राग्नयः संनिहिता दीप्यन्ते स्म निरिन्धनाः 13_003A_0435 ज्ञानामलाशयास् तस्मिन् ये च चन्द्रांशुनिर्मलाः 13_003A_0436 उपासीना गृणन्तो ऽग्निं प्रस्पष्टाक्षरभाषिणः 13_003A_0437 आकाङ्क्षमाणाः शुचयस् तेष्व् अग्निषु विहंगम 13_003A_0438 ये मया भावितात्मानो मय्य् एवाभिरताः सदा 13_003A_0439 उपासते च माम् एव ज्योतिर्भूता निरामयाः 13_003A_0440 तैर् हि तत्रैव वस्तव्यं नीरागात्मभिर् अच्युतैः 13_003A_0441 निराहारा ह्य् अनिष्पन्दाश् चन्द्रांशुसदृशप्रभाः 13_003A_0442 निर्मला निरहंकारा निरालम्बा निराशिषः 13_003A_0443 मद्भक्ताः सततं ते वै भक्तास् तान् अपि चाप्य् अहम् 13_003A_0444 चतुर्धाहं विभक्तात्मा चरामि जगतो हितः 13_003A_0445 लोकानां धारणार्थाय विधानं विदधामि च 13_003A_0446 यथावत् तद् अशेषेण श्रोतुम् अर्हति मे भवान् 13_003A_0447 एका मूर्तिर् निर्गुणाख्या योगं परमम् आस्थिता 13_003A_0448 द्वितीया सृजते तात भूतग्रामं चराचरम् 13_003A_0449 सृष्टं संहरते चैका जगत् स्थावरजंगमम् 13_003A_0450 जातात्मनिष्ठा क्षपयन् मोहयन्न् इव मायया 13_003A_0451 क्षिपन्ती मोहयन्ती च आत्मनिष्ठा स्वमायया 13_003A_0452 चतुर्थी मे महामूर्तिर् जगद्वृद्धिं ददाति सा 13_003A_0453 रक्षते चापि नियता सो ऽहम् अस्मि नभश्चर 13_003A_0454 मया सर्वम् इदं व्याप्तं मयि सर्वं प्रतिष्ठितम् 13_003A_0455 अहं सर्वजगद्बीजं सर्वत्रगतिर् अव्ययः 13_003A_0456 यानि तान्य् अग्निहोत्राणि ये च चन्द्रांशुराशयः 13_003A_0457 गृणन्ति वेदं सततं तेष्व् अग्निषु विहंगम 13_003A_0458 क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः 13_003A_0459 तेषाम् अहं तपो दीप्तं तेजः सम्यक् समाहितम् 13_003A_0460 नित्यं ते मयि वर्तन्ते तेषु चाहम् अतन्द्रितः 13_003A_0461 सर्वतो मुक्तसङ्गेन मय्य् अनन्यसमाधिना 13_003A_0462 शक्यः समासादयितुम् अहं वै ज्ञानचक्षुषा 13_003A_0463 मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम् 13_003A_0464 मत्तश् च संप्रसूतान् वै विद्धि लोकान् सदैवतान् 13_003A_0465 मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्थितः 13_003A_0466 आत्मभूतो वासुदेवो ह्य् अनिरुद्धो मतौ स्थितः 13_003A_0467 संकर्षणो ऽहंकारे च प्रद्युम्नो मनसि स्थितः 13_003A_0468 अन्यथा च चतुर्धा यत् सम्यक् त्वं श्रोतुम् अर्हसि 13_003A_0469 हिरण्यगर्भः पद्माख्यो यत्र ब्रह्मा व्यजायत 13_003A_0470 ब्रह्मणश् चापि संभूतः शिव इत्य् अवधार्यताम् 13_003A_0471 शिवात् स्कन्दः संबभूव एतत् सृष्टिचतुष्टयम् 13_003A_0472 दैत्यदानवदर्पघ्नम् एवं मां विद्धि नित्यशः 13_003A_0473 दैत्यदानवरक्षोभिर् यदा धर्मः प्रपीड्यते 13_003A_0474 तदाहं धर्मवृद्ध्यर्थं मूर्तिमान् भविताशुग 13_003A_0475 वेदव्रतपरा ये तु धीरा निश्चितबुद्धयः 13_003A_0476 योगिनो योगयुक्ताश् च ते मां पश्यन्ति नान्यथा 13_003A_0477 पञ्चभिः संप्रयुक्तो ऽहं विप्रयुक्तश् च पञ्चभिः 13_003A_0478 वर्तमानश् च तेष्व् एवं निवृत्तश् चैव तेष्व् अहम् 13_003A_0479 ये विदुर् जातसंकल्पास् ते मां पश्यन्ति तादृशाः 13_003A_0480 खं वायुर् आपो ज्योतिश् च पृथिवी चेति पञ्चमम् 13_003A_0481 तदात्मको ऽस्मि विज्ञेयो न चान्यो ऽस्मीति निश्चितम् 13_003A_0482 वर्तमानम् अतीतं च पञ्चवर्गेषु निश्चलम् 13_003A_0483 शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्य् अहम् 13_003A_0484 रजस्तमोभ्याम् आविष्टा येषां बुद्धिर् अनिश्चिता 13_003A_0485 ते न पश्यन्ति मे तत्त्वं तपसा महता ह्य् अपि 13_003A_0486 नोपवासैर् न नियमैर् न व्रतैर् विविधैर् अपि 13_003A_0487 द्रष्टुं वा वेदितुं वापि न शक्या परमा गतिः 13_003A_0488 महामोहोत्थपङ्के तु निमग्नानां गतिर् हरिः 13_003A_0489 एकान्तिनो ध्यानपरा यतिभावाद् व्रजन्ति माम् 13_003A_0490 सत्त्वयुक्ता मतिर् येषां केवलात्मविनिश्चिता 13_003A_0491 ते पश्यन्ति स्वम् आत्मानं परमात्मानम् अव्ययम् 13_003A_0492 अहिंसा सर्वभूतेषु तेष्व् अवस्थितम् आर्जवम् 13_003A_0493 तेष्व् एव च समाधाय सम्यग् एति स माम् अजम् 13_003A_0494 यद् एतत् परमं गुह्यम् आख्यानं परमाद्भुतम् 13_003A_0495 यत्नेन तद् अशेषेण यथावच् छ्रोतुम् अर्हसि 13_003A_0496 ये त्व् अग्निहोत्रनियता जपयज्ञपरायणाः 13_003A_0497 ते माम् उपासते शश्वद् यांस् तांस् त्वं दृष्टवान् असि 13_003A_0498 शास्त्रदृष्टविधानज्ञा असक्ताः क्व चिद् अन्यथा 13_003A_0499 शक्यो ऽहं वेदितुं तैस् तु यन् मे परमम् अव्ययम् 13_003A_0500 ये तु सांख्यं च योगं च ज्ञात्वाप्य् अधृतनिश्चयाः 13_003A_0501 न ते गच्छन्त्य् अकुशलाः परां गतिम् अनुत्तमाम् 13_003A_0502 तस्माज् ज्ञानेन शुद्धेन प्रसन्नात्मात्मविच् छुचिः 13_003A_0503 आसादयति तद् ब्रह्म यत्र गत्वा न शोचति 13_003A_0504 शुद्धाभिजनसंपन्नाः श्रद्धायुक्तेन चेतसा 13_003A_0505 मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिम् 13_003A_0506 यद् गुह्यं परमं बुद्धेर् अलिङ्गग्रहणं च यत् 13_003A_0507 तत् सूक्ष्मं गृह्यते विप्रैर् यतिभिस् तत्त्वदर्शिभिः 13_003A_0508 न वायुः पवते तत्र न तस्मिञ् ज्योतिषां गतिः 13_003A_0509 न चापः पृथिवी नैव नाकाशं न मनोगतिः 13_003A_0510 तस्माच् चैतानि सर्वाणि प्रजायन्ते विहंगम 13_003A_0511 सर्वेभ्यश् च स तेभ्यश् च प्रभवत्य् अमलो विभुः 13_003A_0512 स्थूलदर्शनम् एतन् मे यद् दृष्टं भवतानघ 13_003A_0513 एतत् सूक्ष्मस्य च द्वारं कार्याणां कारणं त्व् अहम् 13_003A_0514 दृष्टो वै भवता तस्मात् सरस्य् अमितविक्रम 13_003A_0515 ब्रह्मणो यद् अहोरात्रं संख्यानज्ञैर् विभाव्यते 13_003A_0516 एष कालस् त्वया तत्र सरहस्यम् उपागतः 13_003A_0517 मां यज्ञम् आहुर् यज्ञज्ञा वेदं वेदविदो जनाः 13_003A_0518 मुनयश् चापि माम् एव जपयज्ञं प्रचक्षते 13_003A_0519 वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः 13_003A_0520 बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः 13_003A_0521 माम् इष्ट्वा स्वर्गम् आयान्ति तथा चाप्नुवते महत् 13_003A_0522 ज्ञात्वा माम् एव चैधन्ते निःसङ्गेनान्तरात्मना 13_003A_0523 अहं तेजो द्विजातीनां मम तेजो द्विजातयः 13_003A_0524 मम यस् तेजसा देहः सो ऽग्निर् इत्य् एव गम्यताम् 13_003A_0525 प्राणपालः शरीरे ऽहं योगिनाम् अहम् ईश्वरः 13_003A_0526 सांख्यानाम् इदम् एवाग्रे मयि सर्वम् इदं जगत् 13_003A_0527 धर्मम् अर्थं च कामं च मोक्षं चैवार्जवं जपम् 13_003A_0528 तमः सत्त्वं रजश् चैव कर्मजं च भवाप्ययम् 13_003A_0529 स तदाहं तथारूपस् त्वया दृष्टः सनातनः 13_003A_0530 ततस् त्व् अहं परतरः शक्यः कालेन वेदितुम् 13_003A_0531 मम यत् परमं गुह्यं शाश्वतं ध्रुवम् अव्ययम् 13_003A_0532 तद् एवं परमो गुह्यो देवो नारायणो हरिः 13_003A_0533 न तच् छक्यं भुजंगारे वेत्तुम् अभ्युदयान्वितैः 13_003A_0534 निरारम्भनमस्कारा निराशीर्बन्धनास् तथा 13_003A_0535 गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम् 13_003A_0536 स्थूलो ऽहम् एवं विहग त्वया दृष्टस् तथानघ 13_003A_0537 एतच् चापि न वेत्त्य् अन्यस् त्वाम् ऋते पन्नगाशन 13_003A_0538 मा मतिस् तव गान् नाशम् एषा गतिर् अनुत्तमा 13_003A_0539 मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम् 13_003A_0540 एतत् ते सर्वम् आख्यातं रहस्यं दिव्यमानुषम् 13_003A_0541 एतच् छ्रेयः परं चैतत् पन्थानं विद्धि मोक्षिणाम् 13_003A_0542 एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत 13_003A_0543 पश्यतो मे महायोगी जगामात्मगतिर् गतिम् 13_003A_0544 एतद् एवंविधं तस्य महिमानं महात्मनः 13_003A_0545 अच्युतस्याप्रमेयस्य दृष्टवान् अस्मि यत् पुरा 13_003A_0546 एतद् वः सर्वम् आख्यातं चेष्टितं तस्य धीमतः 13_003A_0547 मयानुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः 13_003A=0547 Colophon. 13_003A=0547 ऋषयः 13_003A_0548 अहो श्रावितम् आख्यानं भवतात्यद्भुतं महत् 13_003A_0549 पुण्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13_003A_0550 एतत् पवित्रं देवानाम् एतद् गुह्यं परंतप 13_003A_0551 एतज् ज्ञानवतां ज्ञेयम् एषा गतिर् अनुत्तमा 13_003A_0552 य इमां श्रावयेद् विद्वान् कथां पर्वसु पर्वसु 13_003A_0553 स लोकान् प्राप्नुयात् पुण्यान् देवर्षिभिर् अभिष्टुतान् 13_003A_0554 श्राद्धकाले च विप्राणां य इमां श्रावयेच् छुचिः 13_003A_0555 न तत्र रक्षसां भागो नासुराणां च विद्यते 13_003A_0556 अनसूयुर् जितक्रोधः सर्वसत्त्वहिते रतः 13_003A_0557 यः पठेत् सततं युक्तः स व्रजेत् तत् सलोकताम् 13_003A_0558 वेदान् पारयते विप्रो राजा विजयवान् भवेत् 13_003A_0559 वैश्यस् तु धनधान्याढ्यः शूद्रः सुखम् अवाप्नुयात् 13_003A=0559 भीष्मः 13_003A_0560 ततस् ते मुनयः सर्वे संपूज्य विनतासुतम् 13_003A_0561 स्वान् एव चाश्रमाञ् जग्मुर् बभूवुः शान्तितत्पराः 13_003A_0562 स्थूलदर्शिभिर् आकृष्टो दुर्ज्ञेयो ह्य् अकृतात्मभिः 13_003A_0563 एषा श्रुतिर् महाराज धर्म्या धर्मभृतां वर 13_003A_0564 सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परंतप 13_003A_0565 मयाप्य् एषा कथा तात कथिता मातुर् अन्तिके 13_003A_0566 वसुभिः सत्त्वसंपन्नैस् तवाप्य् एषा मयोच्यते 13_003A_0567 तद् अग्निहोत्रपरमा जपयज्ञपरायणाः 13_003A_0568 निराशीर्बन्धनाः सन्तः प्रयान्त्य् अक्षरसाम्यताम् 13_003A_0569 आरम्भयज्ञान् उत्सृज्य जपहोमपरायणाः 13_003A_0570 ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम् 13_003A_0571 तद् एव परमो मोक्षो मोक्षद्वारं च भारत 13_003A_0572 यथा विनिश्चितात्मानो गच्छन्ति परमां gatim 13_003A=0572 Colophon. % After 13.14.84, N Kumbh. ed. ins.: 13_004_0001 जनन्यास् तद् वचः श्रुत्वा तदाप्रभृति शत्रुहन् 13_004_0002 प्राञ्जलिः प्रणतो भूत्वा इदम् अम्बाम् अचोदयम् 13_004_0003 को ऽयम् अम्ब महादेवः स कथं च प्रसीदति 13_004_0004 कुत्र वा वसते देवो द्रष्टव्यो वा कथं च सः 13_004_0005 तुष्यते वा कथं शर्वो रूपं वा तस्य कीदृशम् 13_004_0006 कथं ज्ञेयः प्रसन्नो वा दर्शयेज् जननी मम 13_004_0007 एवम् उक्ता तदा कृष्ण माता मे सुतवत्सला 13_004_0008 मूर्धन्य् आघ्राय गोविन्द सबाष्पाकुललोचना 13_004_0009 प्रमार्जन्ती च गात्राणि मम वै मधुसूदन 13_004_0010 धैर्यम् आलम्ब्य जननी इदम् आह सुरोत्तम 13_004=0010 अम्बा 13_004_0011 दुर्विज्ञेयो महादेवो दुराराध्यो दुरन्तकः 13_004_0012 दुराधृष्यश् च दुर्ग्राह्यो दुर्दृश्यो ह्य् अकृतात्मभिः 13_004_0013 यस्य रूपाण्य् अनेकानि प्रवदन्ति मनीषिणः 13_004_0014 स्थानानि च विचित्राणि प्रसादाश् चाप्य् अनेकशः 13_004_0015 को हि तत्त्वेन तद् वेद ईशस्य चरितं शुभम् 13_004_0016 कृतवान् यानि रूपाणि देवदेवः पुरा किल 13_004_0017 क्रीडते च यथा शर्वः प्रसीदति यथा च वै 13_004_0018 हृदिस्थः सर्वभूतानां विश्वरूपो महेश्वरः 13_004_0019 भक्तानाम् अनुकम्पार्थं दर्शनं च यथाश्रुतम् 13_004_0020 मुनीनां ब्रुवतां दिव्याम् ईशानचरितां कथाम् 13_004_0021 कृतवान् यानि रूपाणि कथितानि दिवौकसैः 13_004_0022 अनुग्रहार्थं विप्राणां शृणु वत्स समासतः 13_004_0023 तानि ते कीर्तयिष्यामि यन् मां त्वं परिपृच्छसि 13_004_0024 ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनाम् अपि 13_004_0025 विश्वेषाम् अपि देवानां वपुर् धारयते भवः 13_004_0026 नराणां देवनारीणां तथा प्रेतपिशाचयोः 13_004_0027 किरातशबराणां च जलजानाम् अनेकशः 13_004_0028 करोति भगवान् रूपम् आटव्यशबराण्य् अपि 13_004_0029 कूर्मो मत्स्यस् तथा शङ्खः प्रवालाङ्कुरभूषणः 13_004_0030 यक्षराक्षससर्पाणां दैत्यदानवयोर् अपि 13_004_0031 वपुर् धारयते देवो भूयश् च बिलवासिनाम् 13_004_0032 व्याघ्रसिंहमृगाणां च तरक्ष्वृक्षपतत्रिणाम् 13_004_0033 उलूकश्वशृगालानां रूपाणि कुरुते ऽपि च 13_004_0034 हंसकाकमयूराणां कृकलासकसारसाम् 13_004_0035 रूपाणि च बलाकानां गृध्रचक्राङ्गयोर् अपि 13_004_0036 करोति वा स रूपाणि धारयत्य् अपि पर्वतम् 13_004_0037 गोरूपी च महादेवो हस्त्यश्वोष्ट्रखराकृतिः 13_004_0038 छागशार्दूलरूपश् च अनेकमृगरूपधृक् 13_004_0039 अण्डजानां च दिव्यानां वपुर् धारयते भवः 13_004_0040 दण्डी छत्री च कुण्डी च द्विजानां धारणस् तथा 13_004_0041 षण्मुखो वै बहुमुखस् त्रिनेत्रो बहुशीर्षकः 13_004_0042 अनेककटिपादश् च अनेकोदरवक्त्रधृक् 13_004_0043 अनेकपाणिपार्श्वश् च अनेकगणसंवृतः 13_004_0044 ऋषिगन्धर्वरूपश् च सिद्धचारणरूपधृक् 13_004_0045 भस्मपाण्डुरगात्रश् च चन्द्रार्धकृतभूषणः 13_004_0046 अनेकरावसंघुष्टश् चानेकस्तुतिसंस्तुतः 13_004_0047 सर्वभूतान्तकः सर्वः सर्वलोकप्रतिष्ठितः 13_004_0048 सर्वलोकान्तरात्मा च सर्वगः सर्ववाद्य् अपि 13_004_0049 सर्वत्र भगवाञ् ज्ञेयो हृदिस्थः सर्वदेहिनाम् 13_004_0050 यो हि यं कामयेत् कामं यस्मिन्न् अर्थे ऽर्च्यते पुनः 13_004_0051 तत् सर्वं वेत्ति देवेशस् तं प्रपद्य यदीच्छसि 13_004_0052 नन्दते कुप्यते चापि तथा हुंकारयत्य् अपि 13_004_0053 चक्री शूली गदापाणिर् मुसली खड्गपट्टिशी 13_004_0054 भूधरो नागमौञ्जी च नागकुण्डलकुण्डली 13_004_0055 नागयज्ञोपवीती च नागचर्मोत्तरच्छदः 13_004_0056 हसते गायते चैव नृत्यते सुमनोहरम् 13_004_0057 वादयत्य् अपि वाद्यानि विचित्राणि गणैर् वृतः 13_004_0058 वल्गते जृम्भते चैव रुदते रोदयत्य् अपि 13_004_0059 उन्मत्तमत्तरूपं च भाषते चापि सुस्वरः 13_004_0060 अतीव हसते रौद्रस् त्रासयन् नयनैर् जनम् 13_004_0061 जागर्ति चैव स्वपिति जृम्भते च यथासुखम् 13_004_0062 जपते जप्यते चैव तपते तप्यते पुनः 13_004_0063 ददाति प्रतिगृह्णाति युञ्जते ध्यायते ऽपि च 13_004_0064 वेदीमध्ये तथा यूपे गोष्ठमध्ये हुताशने 13_004_0065 दृश्यते दृश्यते चापि बालो वृद्धो युवा तथा 13_004_0066 क्रीडते ऋषिकन्याभिर् ऋषिपत्नीभिर् एव च 13_004_0067 ऊर्ध्वकेशो महाशेफो नग्नो विकृतलोचनः 13_004_0068 गौरः श्यामस् तथा कृष्णः पाण्डुरो धूमलोहितः 13_004_0069 विकृताक्षो विशालाक्षो दिग्वासाः सर्ववासकः 13_004_0070 अरूपस्याद्यरूपस्य अतिरूपाद्यरूपिणः 13_004_0071 अनाद्यन्तम् अजस्यान्तं वेत्स्यते को ऽस्य तत्त्वतः 13_004_0072 हृदि प्राणो मनो जीवो योगात्मा योगसंज्ञितः 13_004_0073 ध्यानं तत् परमात्मा च भावग्राह्यो महेश्वरः 13_004_0074 वादको गायनश् चैव सहस्रशतलोचनः 13_004_0075 एकवक्त्रो द्विवक्त्रश् च त्रिवक्त्रो ऽनेकवक्त्रकः 13_004_0076 तद्भक्तस् तद्गतो नित्यं तन्निष्ठस् तत्परायणः 13_004_0077 भज पुत्र महादेवं ततः प्राप्स्यसि cepsitam % After 13.14.99, N Kumbh. ed. ins.: 13_005=0000 उपमन्युः 13_005_0001 सद् असद् व्यक्तम् अव्यक्तं यम् आहुर् ब्रह्मवादिनः 13_005_0002 नित्यम् एकम् अनेकं च वरं तस्माद् वृणोम्य् अहम् 13_005_0003 अनादिमध्यपर्यन्तं ज्ञानैश्वर्यम् अचिन्तितम् 13_005_0004 आत्मानं परमं यस्माद् वरं तस्माद् वृणीमहे 13_005_0005 ऐश्वर्यं सकलं यस्माद् अनुत्पादितम् अव्ययम् 13_005_0006 अबीजाद् बीजसंभूतं वरं तस्माद् वृणीमहे 13_005_0007 तमसः परमं ज्योतिस् तपस् तद्वृत्तिनां परम् 13_005_0008 यं ज्ञात्वा नानुशोचन्ति वरं तस्माद् वृणीमहे 13_005_0009 भूतभावनभावज्ञं सर्वभूताभिभावनम् 13_005_0010 सर्वगं सर्वदं देवं पूजयामि पुरंदर 13_005_0011 हेतुवादैर् विनिर्मुक्तं सांख्ययोगार्थदं परम् 13_005_0012 यम् उपासन्ति तत्त्वज्ञा वरं तस्माद् वृणीमहे 13_005_0013 मघवन् मघवात्मानं यं वदन्ति सुरेश्वरम् 13_005_0014 सर्वभूतगुरुं देवं वरं तस्माद् वृणीमहे 13_005_0015 यः पूर्वम् असृजद् देवं ब्रह्माणं लोकभावनम् 13_005_0016 अण्डम् आकाशम् आपूर्य वरं तस्माद् वृणीमहे 13_005_0017 अग्निर् आपो ऽनिलः पृथ्वी खं बुद्धिश् च मनो महान् 13_005_0018 स्रष्टा चैषां भवेद् यो ऽन्यो ब्रूहि कः परमेश्वरात् 13_005_0019 मनो मतिर् अहंकारस् तन्मात्राणीन्द्रियाणि च 13_005_0020 ब्रूहि चैषां भवेच् छक्र को ऽन्यो ऽस्ति परमः शिवात् 13_005_0021 स्रष्टारं भुवनस्येह वदन्तीह पितामहम् 13_005_0022 आराध्य स तु देवेशम् अश्नुते महतीं श्रियम् 13_005_0023 भगवत्य् उत्तमैश्वर्यं ब्रह्मविष्णुपुरोगमम् 13_005_0024 विद्यते वै महादेवाद् ब्रूहि कः परमेश्वरात् 13_005_0025 दैत्यदानवमुख्यानाम् आधिपत्यारिमर्दनात् 13_005_0026 को ऽन्यः शक्नोति देवेशाद् ऋते संपादितुं सुतान् 13_005_0027 दिक्कालसूर्यतेजांसि ग्रहवाय्विन्दुतारकाः 13_005_0028 विद्धि त्व् एते महादेवाद् ब्रूहि कः परमेश्वरात् 13_005_0029 अथोत्पत्तिविनाशे वा यज्ञस्य त्रिपुरस्य वा 13_005_0030 दैत्यदानवमुख्यानाम् आधिपत्यारिमर्दनः 13_005_0031 किं चात्र बहुभिः सूक्तैर् हेतुवादैः पुरंदर 13_005_0032 सहस्रनयनं दृष्ट्वा त्वाम् एव सुरसत्तम 13_005_0033 पूजितं सिद्धगन्धर्वैर् देवैश् च ऋषिभिस् तथा 13_005_0034 देवदेवप्रसादेन तत् सर्वं कुशिकोत्तम 13_005_0035 अव्यक्तमुक्तकेशाय सर्वगस्येदम् आत्मकम् 13_005_0036 चेतनाचेतनाद्येषु शक्र विद्धि महेश्वरात् 13_005_0037 भुवाद्येषु महान्तेषु लोकालोकान्तरेषु च 13_005_0038 द्वीपस्थानेषु मेरोश् च विभवेष्व् अन्तरेषु च 13_005_0039 भगवन् मघवन् देवं वदन्ते तत्त्वदर्शिनः 13_005_0040 यदि देवाः सुराः शक्र पश्यन्त्य् अन्यां भवाकृतिम् 13_005_0041 किं न गच्छन्ति शरणं मर्दिताश् चासुरैः सुराः 13_005_0042 अभिघातेषु देवानां सयक्षोरगरक्षसाम् 13_005_0043 परस्परविनाशेषु स्वस्थानैश्वर्यदो भवः 13_005_0044 अन्धकस्याथ शुम्भस्य दुंदुभेर् महिषस्य च 13_005_0045 यक्षेन्द्रबलरक्षःसु निवातकवचेषु च 13_005_0046 वरदानावघाताय ब्रूहि को ऽन्यो महेश्वरात् 13_005_0047 सुरासुरगुरोर् वक्त्रे कस्य रेतः पुरा हुतम् 13_005_0048 कस्य वान्यस्य रेतस् तद् येन हैमो गिरिः कृतः 13_005_0049 दिग्वासाः कीर्त्यते को ऽन्यो लोके कश् चोर्ध्वरेतसः 13_005_0050 कस्य चार्धे स्थिता कान्ता अनङ्गः केन निर्जितः 13_005_0051 ब्रूहीन्द्र परमं स्थानं कस्य देवैः प्रशस्यते 13_005_0052 श्मशाने कस्य क्रीडार्थं नृत्ये वा को ऽभिभाष्यते 13_005_0053 कस्यैश्वर्यं समानं वा भूतैः को वापि क्रीडते 13_005_0054 कस्य तुल्यबला देवगणा ऐश्वर्यदर्पिताः 13_005_0055 घुष्यते ह्य् अचलं स्थानं कस्य त्रैलोक्यपूजितम् 13_005_0056 वर्षते तपते को ऽन्यो ज्वलते तेजसा च कः 13_005_0057 कस्माद् ओषधिसंपत्तिः को वा धारयते वसु 13_005_0058 प्रकामं क्रीडते को वा त्रैलोक्ये सचराचरे 13_005_0059 ज्ञानसिद्धिक्रियायोगैः सेव्यमानश् च योगिभिः 13_005_0060 ऋषिगन्धर्वसिद्धैश् च विहितं कारणं परम् 13_005_0061 कर्मयज्ञक्रियायोगैः सेव्यमानः सुरासुरैः 13_005_0062 नित्यं कर्मफलैर् हीनं तम् अहं कारणं वदे 13_005_0063 स्थूलं सूक्ष्मम् अनौपम्यम् अग्राह्यं गुणगोचरम् 13_005_0064 गुणहीनं गुणाध्यक्षं परं माहेश्वरं पदम् 13_005_0065 विश्वेशं कारणगुरुं लोकालोकान्तकारणम् 13_005_0066 भूताभूतभविष्यच् च जनकं सर्वकारणम् 13_005_0067 अक्षराक्षरम् अव्यक्तं विद्याविद्ये कृताकृते 13_005_0068 धर्माधर्मौ यतः शक्र तम् अहं कारणं वदे 13_005_0069 प्रत्यक्षम् इह देवेन्द्र पश्य लिङ्गं भगाङ्कितम् 13_005_0070 देवदेवेन रुद्रेण सृष्टिसंहारहेतुना 13_005_0071 मात्रा पूर्वं ममाख्यातं कारणं लोककारणम् 13_005_0072 नास्ति चेशात् परं शक्र तं प्रपद्य यदीच्छसि 13_005_0073 प्रत्यक्षं ननु ते सुरेश विदितं संयोगलिङ्गोद्भवं 13_005_0074 त्रैलोक्यं सविकारनिर्गुणगणं ब्रह्मादिरेतोद्भवम् 13_005_0075 यद् ब्रह्मेन्द्रमहेन्द्रविष्णुसहिता देवाश् च दैत्यासुरा 13_005_0076 नान्यं कामसहस्रकल्पितधियः शंसन्ति ईशात् परम् 13_005_0077 तं देवं सचराचरस्य जगतो व्याख्यातवेद्योत्तमं 13_005_0078 कामार्थी वरयामि संयतमना मोक्षाय शर्वं zivam % After 13.14.153, V1 B Dn D1.4-10 Kumbh. ed. % ins.: D2.3 ins. after 13.14.153ab: 13_006_0001 namo 'stu रक्तवर्णाय रक्ताम्बरधराय च 13_006_0002 रक्तध्वजपताकाय रक्तस्रगनुलेपिने 13_006_0003 नमो ऽस्तु पीतवर्णाय पीताम्बरधराय च 13_006_0004 पीतध्वजपताकाय पीतस्रगनुलेपिने 13_006_0005 नमो ऽस्तूच्छ्रितछत्राय किरीटवरधारिणे 13_006_0006 अर्धहारार्धकेयूरार्धकुण्डलकर्णिने 13_006_0007 नमः पवनवेगाय नमो देवाय वै नमः 13_006_0008 सुरेन्द्राय मुनीन्द्राय महेन्द्राय नमो ऽस्तु ते 13_006_0009 नमः पद्मार्धमालाय उत्पलैर् मिश्रिताय च 13_006_0010 अर्धचन्दनलिप्ताय अर्धस्रगनुलेपिने 13_006_0011 नम आदित्यवक्त्राय आदित्यनयनाय च 13_006_0012 नम आदित्यवर्णाय आदित्यप्रतिमाय च 13_006_0013 नमः सोमाय सौम्याय सौम्यवक्त्रधराय च 13_006_0014 सौम्यरूपाय मुख्याय सौम्यदंष्ट्राविभूषणे 13_006_0015 नमः श्यामाय गौराय अर्धपीतार्धपाण्डुरे 13_006_0016 नारीनरशरीराय स्त्रीपुंसाय नमो ऽस्तु ते 13_006_0017 नमो ऽस्तु वृषवाहाय गजेन्द्रगमनाय च 13_006_0018 दुर्गमाय नमस् तुभ्यम् अगम्यागमनाय च 13_006_0019 नमो ऽस्तु गणगीताय गणवृन्दरताय च 13_006_0020 गणानुयातमार्गाय गणनित्यव्रताय च 13_006_0021 नमः श्वेताभ्रवर्णाय संध्यारागप्रभाय च 13_006_0022 अनुद्दिष्टाभिधानाय स्वरूपाय नमो ऽस्तु ते 13_006_0023 नमो रक्ताग्रवासाय रक्तसूत्रधराय च 13_006_0024 रक्तमालाविचित्राय रक्ताम्बरधराय च 13_006_0025 मणिभूषितमूर्धाय नमश् चन्द्रार्धभूषिणे 13_006_0026 विचित्रमणिमूर्धाय कुसुमाष्टधराय च 13_006_0027 नमो ऽग्निमुखनेत्राय सहस्रशशिलोचने 13_006_0028 अग्निरूपाय कान्ताय नमो ऽस्तु गहनाय च 13_006_0029 खचराय नमस् तुभ्यं गोचराभिरताय च 13_006_0030 भूचराय भुवनाय अनन्ताय शिवाय च 13_006_0031 नमो दिग्वाससे नित्यम् अधिवाससुवाससे 13_006_0032 नमो जगन्निवासाय प्रतिपत्तिसुखाय च 13_006_0033 नित्यम् उद्बद्धमुकुटे महाकेयूरधारिणे 13_006_0034 सर्पकण्ठोपहाराय विचित्राभरणाय च 13_006_0035 नमस् त्रिनेत्रनेत्राय सहस्रशतलोचने 13_006_0036 स्त्रीपुंसाय नपुंसाय नमः सांख्याय योगिने 13_006_0037 शंयोर् अभिस्रवन्ताय अथर्वाय नमो नमः 13_006_0038 नमः सर्वार्तिनाशाय नमः शोकहराय च 13_006_0039 नमो मेघनिनादाय बहुमायाधराय च 13_006_0040 बीजक्षेत्राधिपालाय स्रष्टाराय नमो नमः 13_006_0041 नमः सुरासुरेशाय विश्वेशाय नमो नमः 13_006_0042 नमः पवनवेगाय नमः पवनरूपिणे 13_006_0043 नमः काञ्चनमालाय गिरिमालाय वै नमः 13_006_0044 नमः सुरारिमालाय चण्डवेगाय वै नमः 13_006_0045 ब्रह्मशिरोपहर्ताय महिषघ्नाय वै नमः 13_006_0046 नमः स्त्रीरूपधाराय सर्वरूपधराय च 13_006_0047 नमस् त्रिपुरहर्ताय यज्ञविध्वंसनाय च 13_006_0048 नमः कामाङ्गनाशाय कालदण्डधराय च 13_006_0049 नमः स्कन्दविशाखाय ब्रह्मदण्डाय वै नमः 13_006_0050 नमो भवाय शर्वाय विश्वरूपाय वै नमः 13_006_0051 ईशानाय भगघ्नाय नमो ऽस्त्व् अन्धकघातिने 13_006_0052 नमो विश्वाय मायाय चिन्त्याचिन्त्याय वै नमः % After 13.22, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_007=0000 युधिष्ठिरः 13_007_0001 वैश्ययोन्यां समुत्पन्नाः शूद्रयोन्यां तथैव च 13_007_0002 ब्रह्मर्षय इति प्रोक्ताः पुराणा द्विजसत्तमाः 13_007_0003 कथम् एतन् महाराज तत्त्वं शंसितुम् अर्हसि 13_007_0004 विरुद्धम् इह पश्यामि वियोनौ ब्राह्मणो भवेत् 13_007=0004 भीष्मः 13_007_0005 अलं कौतूहलेनात्र निबोध त्वं युधिष्ठिर 13_007_0006 शुभेतरं शुभं वापि न चिन्तयितुम् अर्हसि 13_007_0007 ईशन्त्य् आत्मन इत्य् एतद् गतिश् चैषां न सज्जते 13_007_0008 ब्रह्मभूयांस इत्य् एव ऋषयः श्रुतिचोदिताः 13_007_0009 निन्द्या न चैते राजेन्द्र प्रमाणं हि प्रमाणिनाम् 13_007_0010 लोको ऽनुमन्यते चैतान् प्रमाणं ह्य् अत्र वै तपः 13_007_0011 एवं महात्मभिस् तात तपोज्ञानसमन्वितैः 13_007_0012 प्रवर्तितानि कार्याणि प्रमाणान्य् एव सत्तम 13_007_0013 भार्याश् चतस्रो राजेन्द्र ब्राह्मणस्य स्वधर्मतः 13_007_0014 ब्राह्मणी क्षत्रिया वैश्या शूद्रा च भरतर्षभ 13_007_0015 राज्ञां तु क्षत्रिया वैश्या शूद्रा च भरतर्षभ 13_007_0016 वैश्यस्य वैश्या विहिता शूद्रा च भरतर्षभ 13_007_0017 शूद्रस्यैका स्मृता भार्या प्रतिलोमे तु संकरः 13_007_0018 शूद्रायास् तु नरश्रेष्ठ चत्वारः पतयः स्मृताः 13_007_0019 वर्णोत्तमायास् तु पतिः सवर्णस् त्व् एक एव सः 13_007_0020 द्वौ क्षत्रियाया विहितौ ब्राह्मणः क्षत्रियस् तथा 13_007_0021 वैश्यायास् तु नरश्रेष्ठ विहिताः पतयस् त्रयः 13_007_0022 सवर्णः क्षत्रियश् चैव ब्राह्मणश् च विशां पते 13_007_0023 एवं विधिम् अनुस्मृत्य ततस् ते ऋषिभिः पुरा 13_007_0024 उत्पादिता महात्मानः पुत्रा ब्रह्मर्षयः पुरा 13_007_0025 पुराणाभ्याम् ऋषिभ्यां तु मित्रेण वरुणेन च 13_007_0026 वसिष्ठो ऽथ तथागस्त्यो बर्हिषद्भिस् तथैव च 13_007_0027 कक्षीवान् आर्ष्टिषेणश् च पुरुषः कक्ष एव च 13_007_0028 मामतेयस्य वै पुत्रा गौतमस्यात्मजाः स्मृताः 13_007_0029 वत्सप्रियश् च भगवान् स्थूलरश्मिस् तथाक्षणिः 13_007_0030 गौतमस्यैव तनया ये दास्यां जनिता ह्य् उत 13_007_0031 कपिंजलादो ब्रह्मर्षिश् चण्डाल्याम् उदपद्यत 13_007_0032 वैनतेयस् तथा पक्षी तुर्यायां च वसिष्ठतः 13_007_0033 प्रसादाच् च वसिष्ठस्य शुल्काभ्युपगमेन च 13_007_0034 अदृश्यन्त्याः पिता वैश्यो नाम्ना चित्रमुखः पुरा 13_007_0035 ब्राह्मणत्वम् अनुप्राप्तो ब्रह्मर्षित्वं च कौरव 13_007_0036 वैश्यश् चित्रमुखः कन्यां वसिष्ठतनयस्य वै 13_007_0037 शुभां प्रादाद् यतो जातो ब्रह्मर्षिस् तु पराशरः 13_007_0038 तथैव दाशकन्यायां सत्यवत्यां महान् ऋषिः 13_007_0039 पराशरात् प्रसूतश् च व्यासो योगमयो मुनिः 13_007_0040 विभण्डकस्य मृग्यां च तपोयोगात्मको मुनिः 13_007_0041 ऋश्यशृङ्गः समुत्पन्नो ब्रह्मचारी महायशाः 13_007_0042 शाङ्गर्यां च मन्दपालस्य चत्वारो ब्रह्मवादिनः 13_007_0043 जाता ब्रह्मर्षयः पुण्या यैः स्तुतो हव्यवाहनः 13_007_0044 द्रोणश् च स्तम्बमित्रश् च शारिसृक्वश् च बुद्धिमान् 13_007_0045 जरितारिश् च विख्याताश् चत्वारः सूर्यसंनिभाः 13_007_0046 महर्षेः कालवृक्षस्य शकुन्त्याम् एव जज्ञिवान् 13_007_0047 हिरण्यहस्तो भगवान् महर्षिः काञ्चनप्रभः 13_007_0048 पावकात् तात संभूता मनसा च महर्षयः 13_007_0049 पितामहस्य राजेन्द्र पुलस्त्यपुलहादयः 13_007_0050 सवर्णश् चापि राजर्षिः सवर्णायाम् अजायत 13_007_0051 मृण्मय्यां भरतश्रेष्ठ आदित्येन विवस्वता 13_007_0052 शाण्डिल्यश् चाग्नितो जातः काश्यपस्यात्मजः प्रभुः 13_007_0053 शरद्वतः शरस्तम्बात् कृपश् च कृपया सह 13_007_0054 पद्माच् च जज्ञे राजेन्द्र सोमपस्य महात्मनः 13_007_0055 रेणुश् च रेणुका चैव राममाता यशस्विनी 13_007_0056 यमुनायां समुद्भूतः सोमकेन महात्मना 13_007_0057 अर्कदत्तो महान् ऋषिः प्रथितः पृथिवीतले 13_007_0058 अग्नेर् आहवनीयाच् च द्रुपदस्येन्द्रवर्चसः 13_007_0059 धृष्टद्युम्नश् च संभूतो वेद्यां कृष्णा च भारत 13_007_0060 व्याघ्रयोन्यां ततो जाता वसिष्ठस्य महात्मनः 13_007_0061 एकोनविंशतिः पुत्राः ख्याता व्याघ्रपदादयः 13_007_0062 मन्धश् च बादलोमश् च जाबालिश् च महान् ऋषिः 13_007_0063 मन्युश् चैवोपमन्युश् च सेतुकर्णस् तथैव च 13_007_0064 एते चान्ये च विख्याताः पृथिव्यां गोत्रतां गताः 13_007_0065 विश्वकाशस्य राजर्षेर् ऐक्ष्वाकोस् तु महात्मनः 13_007_0066 बालाश्वो नाम पुत्रो ऽभूच् छिखां भित्त्वा विनिःसृतः 13_007_0067 मान्धाता चैव राजर्षिर् युवनाश्वेन धीमता 13_007_0068 स्वयं धृतो ऽथ गर्भेण दिव्यास्त्रबलसंयुतः 13_007_0069 गौरिकश् चापि राजर्षिश् चक्रवर्ती महायशाः 13_007_0070 बाहुदायां समुत्पन्नो नद्यां राज्ञा सुबाहुना 13_007_0071 भूमेश् च पुत्रो नरकः संवर्तश् चैव पुष्कलः 13_007_0072 अद्भिश् चैव महातेजा ऋषिर् गार्ग्यो ह्य् अजायत 13_007_0073 एते चान्ये च बहवो राजन्या ब्राह्मणास् तथा 13_007_0074 प्रभावेनाभिसंभूता महर्षीणां महात्मनाम् 13_007_0075 नासाध्यं तपसा तेषां विद्ययात्मगुणैः परैः 13_007_0076 अस्मिन्न् अर्थे च मनुना गीतः श्लोको नराधिप 13_007_0077 धर्मं प्रणयता राजंस् तं निबोध युधिष्ठिर 13_007_0078 RSINAM च नदीनां च साधूनां च महात्मनाम् 13_007_0079 प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च 13_007_0080 तन् नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे 13_007_0081 यथा सर्वगतो ह्य् अग्निस् तथा तेजो महात्मसु 13_007=0081 Colophon. % After the above, S Kumbh. ed. Madras ed. and % Cv cont.: D10 ins. after 13.48: 13_007A=0000 युधिष्ठिरः 13_007A_0001 पुत्रैः कथं महाराज पुरुषस् तारितो भवेत् 13_007A_0002 यावन् न लब्धवान् पुत्रम् अफलः पुरुषो नृप 13_007A=0002 भीष्मः 13_007A_0003 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13_007A_0004 नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते 13_007A_0005 पर्वतं नारदं चैव असितं देवलं च तम् 13_007A_0006 आरणेयं च रैभ्यं च एतान् अत्रागतान् पुरा 13_007A_0007 गङ्गायमुनयोर् मध्ये भोगवत्याः समागमे 13_007A_0008 दृष्ट्वा पूर्वं समासीनान् मार्कण्डेयो ऽभ्यगच्छत 13_007A_0009 ऋषयस् तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः 13_007A_0010 अर्चयित्वार्हतो विप्रं किं कुर्म इति चाब्रुवन् 13_007A=0010 मार्कण्डेयः 13_007A_0011 अयं समागमः सद्भिर् यत्नेनासादितो मया 13_007A_0012 अत्र प्राप्स्यामि धर्माणाम् आचारस्य च निश्चयम् 13_007A_0013 ऋजुः कृतयुगे धर्मस् तस्मिन् क्षीणे विमुह्यति 13_007A_0014 युगे युगे महर्षिभ्यो धर्मम् इच्छामि वेदितुम् 13_007A_0015 ऋषिभिर् नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः 13_007A_0016 धर्माधर्मेषु तत्त्वज्ञ त्वं हि च्छेत्तासि संशयान् 13_007A_0017 ऋषिभ्यो ऽनुमतं वाक्यं नियोगान् नारदो ऽब्रवीत् 13_007A_0018 सर्वधर्मार्थतत्त्वज्ञं मार्कण्डेयं ततो ऽब्रवीत् 13_007A_0019 दीर्घायो तपसा दीप्त वेदवेदाङ्गतत्त्ववित् 13_007A_0020 यत्र ते संशयो ब्रह्मन् समुत्पन्नः स उच्यताम् 13_007A_0021 धर्मं लोकोपकारं वा यच् चान्यच् छ्रोतुम् इच्छसि 13_007A_0022 तद् अहं कथयिष्यामि ब्रूहि त्वं सुमहातपः 13_007A=0022 मार्कण्डेयः 13_007A_0023 युगे युगे व्यतीते ऽस्मिन् धर्मसेतुः प्रणश्यति 13_007A_0024 कथं धर्मच्छलेनाहं प्राप्नुयाम् इति मे मतिः 13_007A=0024 नारदः 13_007A_0025 आसीद् धर्मः पुरा विप्र चतुष्पादः कृते युगे 13_007A_0026 ततो ह्य् अधर्मः कालेन प्रसूतः किं चिद् उन्नतः 13_007A_0027 ततस् त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम् 13_007A_0028 तस्मिन् व्यतीते संप्राप्तं तृतीयं द्वापरं युगम् 13_007A_0029 तदा धर्मस्य द्वौ पादाव् अधर्मो नाशयिष्यति 13_007A_0030 द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते 13_007A_0031 लोकवृत्तं च धर्मं च उच्यमानं निबोध मे 13_007A_0032 चतुर्थं नन्दिकं नाम धर्मपादाव् अशेषतः 13_007A_0033 ततःप्रभृति जायन्ते क्षीणप्रज्ञायुषो नराः 13_007A_0034 क्षीणप्राणधना लोके धर्माचारबहिष्कृताः 13_007A=0034 मार्कण्डेयः 13_007A_0035 एवं विलुलिते धर्मे लोके चाधर्मसंयुते 13_007A_0036 चातुर्वर्ण्यस्य नियतं हव्यकव्यं नियच्छति 13_007A=0036 नारदः 13_007A_0037 मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति 13_007A_0038 प्रतिगृह्णन्ति तद् देवा दातुर् न्यायात् प्रयच्छतः 13_007A_0039 सत्त्वयुक्तं च दाता च सर्वान् कामान् अवाप्नुयात् 13_007A_0040 अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम् 13_007A=0040 मार्कण्डेयः 13_007A_0041 चत्वारो ह्य् अथ ये वर्णा हव्यकव्यं प्रदास्यते 13_007A_0042 मन्त्रहीनम् अपन्यायं तेषां दत्तं क्व गच्छति 13_007A=0042 नारदः 13_007A_0043 असुरान् गच्छते दत्तं विप्रइ रक्षांसि क्षत्रियैः 13_007A_0044 वैश्यैः प्रेतानि वै दत्तं शूद्रैर् भूतानि गच्छति 13_007A=0044 मार्कण्डेयः 13_007A_0045 अथ वर्णावरे जाताश् चातुर्वर्ण्यापदेशिनः 13_007A_0046 दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति 13_007A=0046 नारदः 13_007A_0047 वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम् 13_007A_0048 नैव देवा न पितरः प्रतिगृह्णन्ति तत् स्वयम् 13_007A_0049 यातुधानाः पिशाचाश् च भूता ये चापि नैरृताः 13_007A_0050 तेषां सा विहिता वृत्तिः पितृदैवतनिर्गता 13_007A_0051 तेषां sarvapradAtqNAM हव्यकव्यं समाहिताः 13_007A_0052 यत् प्रयच्छन्ति विधिवत् तद् वै भुञ्जन्ति देवताः 13_007A=0052 Colophon. 13_007A=0052 मार्कण्डेयः 13_007A_0053 श्रुतं वर्णावरे दत्तं हव्यं कव्यं च नारद 13_007A_0054 संप्रयोगे च पुत्राणां कन्यानां च ब्रवीहि मे 13_007A=0054 नारदः 13_007A_0055 कन्याप्रदानं पुत्राणां स्त्रीणां संयोगम् एव च 13_007A_0056 आनुपूर्व्यान् मया सम्यग् उच्यमानं निबोध मे 13_007A_0057 जातमात्रा तु दातव्या कन्यका सदृशे वरे 13_007A_0058 कालदत्तासु कन्यासु पिता धर्मेण युज्यते 13_007A_0059 यस् तु पुष्पवतीं कन्यां बान्धवो न प्रयच्छति 13_007A_0060 मासि मासि गते बन्धुस् तस्या भ्रौणघ्न्यम् आप्नुते 13_007A_0061 यस् तु कन्यां गृहे रुन्ध्याद् ग्राम्यैर् भोगैर् विवर्जिताम् 13_007A_0062 अवध्यातः स कन्याया बन्धुः प्राप्नोति भ्रूणहाम् 13_007A_0063 दूषिता पाणिमात्रेण मृते भर्तरि दारिका 13_007A_0064 संस्कारं लभते नारी द्वितीये सा पुनः पतौ 13_007A_0065 पुनर् भूर् नाम सा कन्या सपुत्रा हव्यकव्यदा 13_007A_0066 अदूष्या सा प्रसूतीषु प्रजानां दारकर्मणि 13_007A=0066 मार्कण्डेयः 13_007A_0067 या तु कन्या प्रसूयेत गर्भिणी या तु वा भवेत् 13_007A_0068 अथ दारक्रियां भूयः सा भजेद् ऋषिसत्तम 13_007A=0068 नारदः 13_007A_0069 तत्त्वार्थनिश्चितं शब्दं कन्यका नयते ऽग्नये 13_007A_0070 तस्मात् कुर्वन्ति वै भावं कुमार्यस् ता न कन्यकाः 13_007A_0071 ब्रह्महत्यात्रिभागेन गर्भाधानविशोधिताम् 13_007A_0072 गृह्णीयात् तां चतुर्भागं विशुद्धां सर्जनात् पुनः 13_007A=0072 मार्कण्डेयः 13_007A_0073 कथं कन्यासु ये जाता बन्धूनां दूषिताः सदा 13_007A_0074 कस्य ते हव्यकव्यानि प्रदास्यन्ति महामुने 13_007A=0074 नारदः 13_007A_0075 कन्यायास् तु पितुः पुत्राः कानीना हव्यकव्यदाः 13_007A_0076 अन्तर्वत्न्यास् तु यः पाणिं गृह्णीयात् स सहोढजः 13_007A=0076 मार्कण्डेयः 13_007A_0077 अथ येनाहितो गर्भः कन्यायां तत्र नारद 13_007A_0078 कथं पुत्रफलं तस्य भवेद् एतत् प्रचक्ष्व मे 13_007A=0078 नारदः 13_007A_0079 धर्माचारेषु ते नित्यं दूषकाः कृतशोधनाः 13_007A_0080 बीजं च नश्यते तेषां मोघचेष्टा भवन्ति ते 13_007A=0080 मार्कण्डेयः 13_007A_0081 अथ का चिद् भवेत् कन्या क्रीता दत्ता हृतापि वा 13_007A_0082 कथं पुत्रकृतं तस्यास् तद् भवेद् ऋषिसत्तम 13_007A=0082 नारदः 13_007A_0083 क्रीता दत्ता हृता चैव या कन्या पाणिवर्जिता 13_007A_0084 कौमारी नाम सा भार्या प्रसवेद् औरसान् सुतान् 13_007A_0085 न पत्यर्थे शुभा प्रोक्ता तत्कर्मण्य् अपराजिते 13_007A=0085 मार्कण्डेयः 13_007A_0086 केन मङ्गलकृत्येषु विनियुज्यन्ति कन्यकाः 13_007A_0087 एतद् इच्छामि विज्ञातुं तत्त्वेनेह महामुने 13_007A=0087 नारदः 13_007A_0088 नित्यं निवसते लक्ष्मीः कन्यकासु प्रतिष्ठिता 13_007A_0089 शोभना शुभयोग्या च पूज्या मङ्गलकर्मसु 13_007A_0090 आकरस्थं यथा रत्नं सर्वकामफलोपगम् 13_007A_0091 तथा कन्या महालक्ष्मीः सर्वलोकस्य मङ्गलम् 13_007A_0092 एवं कन्या परा लक्ष्मी रतिस् तोषश् च देहिनाम् 13_007A_0093 महाकुलानां चारित्रं वृत्तेन निकषोपलम् 13_007A_0094 आनयित्वा स्वकाद् वर्णात् कन्यकां यो भजेन् नरः 13_007A_0095 दातारं हव्यकव्यानां पुत्रकं सा प्रसूयते 13_007A_0096 साध्वी कुलं वर्धयति साध्वी पुष्टिर् गृहे परा 13_007A_0097 साध्वी लक्ष्मी रतिः साक्षात् प्रतिष्ठा संततिस् तथा 13_007A=0097 Colophon. 13_007A=0097 मार्कण्डेयः 13_007A_0098 श्रुतं बहुविधं वृत्तं कन्यकानां महामते 13_007A_0099 इच्छामि योषितां श्रोतुं धर्माधर्मं परिग्रहे 13_007A=0099 नारदः 13_007A_0100 अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि 13_007A_0101 प्रेत्येह च हिता यास् तु सपुत्रा हव्यकव्यदाः 13_007A_0102 साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता 13_007A_0103 भ्रातृभार्या स्वभार्येति प्रसूयेत् पुत्रम् औरसम् 13_007A=0103 मार्कण्डेयः 13_007A_0104 त्रयो भार्यागमा ज्ञाता यत्र धर्मो न नश्यति 13_007A_0105 पञ्चान्याः पश्चिमा ब्रूहि भार्यास् तासां च ये सुताः 13_007A=0105 नारदः 13_007A_0106 सगोत्रभार्या क्रीता च परभार्या च कारिता 13_007A_0107 गतागता च या भार्या आश्रमाद् आहृता च या 13_007A_0108 एते भार्यागमाः पञ्च पुनर् भार्या भवन्ति याः 13_007A_0109 एता भार्या नृणां गम्यास् तत्पुत्रा हव्यकव्यदाः 13_007A=0109 Colophon. 13_007A=0109 मार्कण्डेयः 13_007A_0110 श्रुता भार्याश् च पुत्राश् च विस्तरेण महामुने 13_007A_0111 आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि मे 13_007A=0111 नारदः 13_007A_0112 आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति 13_007A_0113 नष्टवंश्या भवन्त्य् एता बन्धूनाम् अथ भर्तृणाम् 13_007A_0114 परदारा मुक्तदोषास् ता नार्यो ''श्रमसंस्थिताः 13_007A_0115 स्वयम् ईशाः स्वदेहानां काम्यास् तद्गतमानसाः 13_007A_0116 एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु 13_007A_0117 धर्मपत्न्यो भवन्त्य् एताः सपुत्रा हव्यकव्यदाः 13_007A=0117 मार्कण्डेयः 13_007A_0118 परस्य भार्या या पूर्वं मृते भर्तरि या पुनः 13_007A_0119 अन्यं भजति भर्तारं ससुता असुता कथम् 13_007A=0119 नारदः 13_007A_0120 असूता वा प्रसूता वा गृहस्थानां परस्त्रियः 13_007A_0121 परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः 13_007A_0122 न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः 13_007A_0123 यस् तासु जनयेत् पुत्रान् न तैः पुत्रम् अवाप्नुयात् 13_007A=0123 मार्कण्डेयः 13_007A_0124 परक्षेत्रेषु यो बीजं चापल्याद् विसृजेन् नरः 13_007A_0125 कथं पुत्रफलं तस्य भवेत् तद् ऋषिसत्तम 13_007A=0125 नारदः 13_007A_0126 अस्वामिके परक्षेत्रे यो नरो बीजम् उत्सृजेत् 13_007A_0127 स्वयंवृत्तो ''श्रमस्थायां तद् बीजं न विनश्यति 13_007A_0128 परक्षेत्रेषु यो बीजं नरो दर्पात् समुत्सृजेत् 13_007A_0129 क्षेत्रिकस्यैव तद् बीजं न बीजी लभते फलम् 13_007A_0130 नातः परम् अधर्म्यं चाप्य् अयशस्यं तथोत्तरम् 13_007A_0131 गर्भादीनां च बहुभिस् ताश् च त्याज्याः समेष्व् अपि 13_007A=0131 मार्कण्डेयः 13_007A_0132 अथ ये परदारेषु पुत्रा जायन्ति नारद 13_007A_0133 कस्य ते बन्धुदायादा भवन्ति परमद्युते 13_007A=0133 नारदः 13_007A_0134 परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ 13_007A_0135 जीवत्य् अथ पतौ कुण्डो मृते भर्तरि गोलकः 13_007A_0136 ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च 13_007A_0137 दत्तानि हव्यकव्यानि नाशयन्त्य् अथ दातृणाम् 13_007A_0138 पितुर् हि नरकायैते गोलकस् तु विशेषतः 13_007A_0139 चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः 13_007A=0139 मार्कण्डेयः 13_007A_0140 कस्य ते गर्हिताः पुत्राः pitqNAM हव्यकव्यदाः 13_007A_0141 यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ् जनयेत् सुतान् 13_007A=0141 नारदः 13_007A_0142 क्षेत्रिकश् चैव बीजी च द्वाव् एतौ निरयं गतौ 13_007A_0143 न रक्षति हि यो दारान् परदारांश् च गच्छति 13_007A_0144 गर्हितास् ते नरा नित्यं धर्माचारबहिष्कृताः 13_007A_0145 कुण्डो भोक्ता च भोजी च कुत्सिताः पितृदैवतैः 13_007A=0145 मार्कण्डेयः 13_007A_0146 तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद 13_007A_0147 कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलम् 13_007A=0147 नारदः 13_007A_0148 यातुधानाः पिशाचाश् च प्रतिगृह्णन्ति तैर् हुतम् 13_007A_0149 हव्यं कव्यं च तैर् दत्तं ये च भूता निशाचराः 13_007A=0149 मार्कण्डेयः 13_007A_0150 अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम् 13_007A_0151 किं वा धर्मफलं तेषां भवेत् तद् ऋषिसत्तम 13_007A=0151 नारदः 13_007A_0152 न दत्तं नश्यते किं चित् सर्वभूतेषु दातृणाम् 13_007A_0153 प्रेत्य चेह च तां पुष्टिम् उपाश्नन्ति प्रदायिनः 13_007A=0153 मार्कण्डेयः 13_007A_0154 अथ गोलककुण्डाभ्यां संततिर् या भविष्यति 13_007A_0155 तयोर् ये बान्धवाः के चित् प्रदास्यन्ति कथं नु तत् 13_007A=0155 नारदः 13_007A_0156 साध्वीजाताः सुतास् तेषां तां वृत्तिम् अनुतिष्ठताम् 13_007A_0157 प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः 13_007A_0158 एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः 13_007A_0159 हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः 13_007A=0159 Colophon. 13_007A=0159 मार्कण्डेयः 13_007A_0160 श्रुतं नराणां चापल्यं परस्त्रीषु प्रजायताम् 13_007A_0161 प्रमदानां तु चापल्ये दोषम् इच्छामि वेदितुम् 13_007A=0161 नारदः 13_007A_0162 एकवर्णे ऽपि दोषं तु गमनं पूर्वकालिकम् 13_007A_0163 धाता च समनुज्ञातो विष्णुना तत् तथाकरोत् 13_007A_0164 भगलिङ्गे महाप्राज्ञ पूर्वम् एव प्रजापतिः 13_007A_0165 ससर्ज ताभ्यां संयोगम् अनुज्ञातश् चकार सः 13_007A_0166 अथ विष्णुप्रसादेन भगो दत्तवरः किल 13_007A_0167 तेन चैव प्रसादेन सर्वा&l लोकान् उपाश्नुते 13_007A_0168 तस्मात् तु पुरुषे दोषो ह्य् अधिको नात्र संशयः 13_007A_0169 विना गर्भं सवर्णेषु न त्याज्या गमनात् स्त्रियः 13_007A_0170 प्रायश्चित्तं यथान्यायं दण्डं कुर्यात् स पण्डितः 13_007A_0171 श्वभिर् वा दशनं स्नानं सवनत्रितयं निशि 13_007A_0172 भूमौ च भस्मशयनं दानं भोगविवर्जितम् 13_007A_0173 दोषगौरवतः कालो द्रव्यगौरवम् एव च 13_007A_0174 मर्यादा स्थापिता पूर्वम् इति तीर्थान्तरं गते 13_007A_0175 तद् योषितां तु दीर्घायो नास्ति दोषो व्यतिक्रमे 13_007A_0176 भगस्तीर्थान्तरे शुद्धो विष्णोस् तु वचनाद् इह 13_007A_0177 रक्ष्याश् चैवान्यसंवादैर् अन्यगेहाद् विमोक्षणैः 13_007A_0178 आसां शुद्धौ विशेषेण कर्मणां फलम् अश्नुते 13_007A_0179 नैता वाच्या न वै वध्या न क्लेश्याः शुभम् इच्छता 13_007A_0180 विष्णुप्रसादाद् इत्य् एव भगस्तीर्थान्तरं गतः 13_007A_0181 मासि मासि रजस् तासां दुष्कृतान्य् अपकर्षति 13_007A_0182 स्त्रियस् तोषकरा nqNAM स्त्रियस् तुष्टिप्रदाः सदा 13_007A_0183 पुत्रसेतुप्रतिष्ठाश् च स्त्रियो लोके महाद्युते 13_007A=0183 Colophon. 13_007A=0183 मार्कण्डेयः 13_007A_0184 श्रुतं बलं प्रभावश् च योषितां मुनिसत्तम 13_007A_0185 एकस्य बहुभार्यस्य धर्मम् इच्छामि वेदितुम् 13_007A=0185 नारदः 13_007A_0186 बहुभार्यासु सक्तस्य नारीभोगेषु देहिनः 13_007A_0187 ऋतौ विमुच्यमानस्य सांनिध्ये भ्रूणहा स्मृतः 13_007A_0188 वृद्धां वन्ध्यां सुव्रतां च मृतापत्याम् अपुष्पिणीम् 13_007A_0189 कन्यां च बहुपुत्रां च वर्जयन् मुच्यते भयात् 13_007A_0190 व्याधितो बन्धनस्थो वा प्रवासेष्व् अथ पर्वसु 13_007A_0191 ऋतुकालेषु नारीणां भ्रूणहत्यां प्रमुञ्चति 13_007A=0191 मार्कण्डेयः 13_007A_0192 वेशनारीषु वै जाताः परप्रेष्यासु वा सुताः 13_007A_0193 कस्य ते बन्धुदायादा भवन्ति हि महामुने 13_007A=0193 नारदः 13_007A_0194 पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः 13_007A_0195 क्रयाच् च कृत्रिमाः पुत्राः प्रदानाच् चैव दत्रिमाः 13_007A=0195 मार्कण्डेयः 13_007A_0196 पण्यनारीष्व् अनियतः पुंसो ऽर्थो वर्तते ध्रुवम् 13_007A_0197 अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम् 13_007A=0197 नारदः 13_007A_0198 तीर्थभूतासु नारीषु ज्ञायते यो ऽभिगच्छति 13_007A_0199 ऋतौ तस्य भवेद् गर्भो यं वा नारी न शङ्कते 13_007A=0199 मार्कण्डेयः 13_007A_0200 नराणां त्यजतां भार्यां कामक्रोधाद् गुणान्विताम् 13_007A_0201 अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम् 13_007A=0201 नारदः 13_007A_0202 अपापां त्यजमानस्य साध्वीं मत्वैवम् आदितः 13_007A_0203 आत्मवंशः स्वधर्मो वा त्यजतो निष्कृतिर् न तु 13_007A_0204 यो नरस् त्यजते भार्यां पुष्पिणीम् अप्रसूतिकाम् 13_007A_0205 स नष्टवंशः पितृभिर् युक्तस् त्यज्येत दैवतैः 13_007A_0206 भार्याम् अपत्यसंजातां प्रसूतां पुत्रपौत्रिणीम् 13_007A_0207 पुत्रदारपरित्यागी न संप्राप्नोति निष्कृतिम् 13_007A_0208 एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः 13_007A_0209 नार्हन्ति प्रमदास् त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः 13_007A=0209 मार्कण्डेयः 13_007A_0210 कीदृशीं संत्यजन् भार्यां नरो दोषैर् न लिप्यते 13_007A_0211 एतद् इच्छामि तत्त्वेन विज्ञातुम् ऋषिसत्तम 13_007A=0211 नारदः 13_007A_0212 मोक्षधर्मस्थितानां तु अन्योन्यम् अनुजानताम् 13_007A_0213 भार्यापतीनां मुक्तानाम् अधर्मो न विधीयते 13_007A_0214 अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम् 13_007A_0215 परीक्ष्य त्यजमानानां नराणां नास्ति पातकम् 13_007A_0216 पातके ऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा 13_007A=0216 मार्कण्डेयः 13_007A_0217 भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा 13_007A_0218 कथं धर्मो ऽप्य् अधर्मो वा भवतीह महामते 13_007A=0218 नारदः 13_007A_0219 अनृते ऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत् 13_007A_0220 अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा 13_007A_0221 अपत्यहेतोर् या नारी भर्तारम् अतिलङ्घयेत् 13_007A_0222 लोलेन्द्रियेति सा रक्ष्या न संत्याज्या कथं चन 13_007A_0223 नद्यश् च नार्यश् च समस्वभावा 13_007A_0224 नैताः प्रदुष्यन्ति नरावगाढाः 13_007A_0225 स्रोतांसि नद्या वहते निपातं 13_007A_0226 नारी रजोभिः पुनर् एति शौचम् 13_007A_0227 एवं नार्यो न दुष्यन्ति व्यभिचारे ऽपि भर्तृणाम् 13_007A_0228 मासि मासि भवेत् त्यागस् ततः शुद्धा भवन्त्य् उत 13_007A=0228 मार्कण्डेयः 13_007A_0229 कानि तीर्थानि भगवन् नृणां देहाश्रितानि वै 13_007A_0230 तानि वै शंस भगवन् याथातथ्येन पृच्छतः 13_007A_0231 सर्वतीर्थेषु तीर्थज्ञ किं तीर्थं परमं नृणाम् 13_007A_0232 यत्रोपस्पृश्य पूतात्मा नरो भवति नित्यशः 13_007A=0232 नारदः 13_007A_0233 देवर्षिपितृतीर्थानि ब्राह्मं मध्ये ऽथ वैष्णवम् 13_007A_0234 नृणां तीर्थानि पञ्चाहुः पाणौ संनिहितानि वै 13_007A_0235 आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते 13_007A_0236 यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम् 13_007A_0237 पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च 13_007A=0237 मार्कण्डेयः 13_007A_0238 नराणां कामवृत्तानां या नार्यो निरवग्रहाः 13_007A_0239 यासाम् अभिग्रहो नास्ति ता मे कथय नारद 13_007A=0239 नारदः 13_007A_0240 वागुर् वेश्या नटी गोपी तान्तुकी तुन्नवायिकी 13_007A_0241 नारी किराती शबरी नर्तकी चानभिग्रहा 13_007A=0241 मार्कण्डेयः 13_007A_0242 एतासु जाता नारीषु सर्ववर्णेषु ये सुताः 13_007A_0243 तेषु के बन्धुदायादा भवन्ति ऋषिसत्तम 13_007A=0243 नारदः 13_007A_0244 य एताः परिगृह्णन्ति तेषाम् एव हि ते सुताः 13_007A_0245 सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम् 13_007A=0245 मार्कण्डेयः 13_007A_0246 सर्वस्त्रीषु प्रवृत्ताश् च साधुवेदविवर्जिताः 13_007A_0247 मानवाः काण्डपृष्ठाश् च वेदमन्त्रबहिष्कृताः 13_007A_0248 नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत् 13_007A=0248 नारदः 13_007A_0249 नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः 13_007A_0250 व्रात्येष्व् अन्नप्रदानं तद् यथा शूद्रेषु वै तथा 13_007A=0250 मार्कण्डेयः 13_007A_0251 धर्मेष्व् अधिकृतानां तु नराणां मुह्यते मनः 13_007A_0252 कथं नु विघ्नो भवति एतद् इच्छामि वेदितुम् 13_007A=0252 नारदः 13_007A_0253 अर्थाश् च नार्यश् च समानम् एतच् 13_007A_0254 छ्रेयांसि पुंसाम् इह मोहयन्ति 13_007A_0255 रतिप्रमोदात् प्रमदा हरन्ति 13_007A_0256 भोगैर् धनं चाप्य् उपहन्ति धर्मान् 13_007A_0257 हव्यं कव्यं च धर्मात्मा सर्वं तच् छ्रोत्रियो ऽर्हति 13_007A_0258 दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाव् इवाहुतिः 13_007A=0258 मार्कण्डेयः 13_007A_0259 श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम् 13_007A_0260 हित्वा कस्मात् त्रयीं विद्यां वार्तां वृत्तिम् उपाश्रिताः 13_007A=0260 नारदः 13_007A_0261 चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु 13_007A_0262 तस्माद् वर्णैः संविभज्या वृत्तिः संकरवर्जिता 13_007A_0263 ये चान्ये श्रोत्रियाज् जाताः संस्कृताः पुत्रगृध्नुभिः 13_007A_0264 पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिम् उपाश्रिताः 13_007A=0264 मार्कण्डेयः 13_007A_0265 असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिनः कथम् 13_007A=0265 नारदः 13_007A_0266 असंस्कारो वैदिकश् च न मान्यः श्रोत्रियात्मजः 13_007A_0267 शुद्धान्वयः श्रोत्रियस् तु स विद्वद्भिः समो ऽन्यथा 13_007A_0268 अनधीयानपुत्राश् च वेदसंस्कारवर्जिताः 13_007A_0269 तस्मात् ते वेदविज्ञापि विप्राः श्रुतिनिकारिणः 13_007A_0270 ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः 13_007A_0271 तस्मात् तेष्व् एव ते जाताः साधवः कुलधारिणः 13_007A=0271 मार्कण्डेयः 13_007A_0272 स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः 13_007A_0273 कस्य नार्यः सुताश् चैव भवन्ति ऋषिसत्तम 13_007A=0273 नारदः 13_007A_0274 स्वदास्यां यो नरो मोहात् प्रसूयेत स पापकृत् 13_007A_0275 इहापि निन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत् 13_007A_0276 सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास् तु ते 13_007A_0277 तस्या ये बान्धवाः के चिद् विषक्ताः प्रेष्यतां गताः 13_007A_0278 सर्वे तस्यास् तु संबन्धान् मुच्यन्ते प्रेष्यकर्मसु 13_007A_0279 एतत् ते कथितं सर्वं यद् अभिव्याहृतं त्वया 13_007A_0280 अथ वा संशयः कश् चिद् भूयः संप्रष्टुम् अर्हसि 13_007A=0280 मार्कण्डेयः 13_007A_0281 अमिथ्यादर्शनो लोके नारदः सर्वकोविदः 13_007A_0282 प्रत्यक्षदर्शी लोकानां स्वयंभूर् इव सत्तमः 13_007A=0282 भीष्मः 13_007A_0283 इति संभाष्य ऋषिभिर् मार्कण्डेयो महातपाः 13_007A_0284 नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः 13_007A_0285 आमन्त्रयित्वा ऋषिभिः प्रययाव् आश्रमं मुनिः 13_007A_0286 ऋषयश् चापि तीर्थानां परिचर्यां प्रचक्रमुः 13_007A_0287 सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मचर्यया 13_007A_0288 नित्यनैमित्तिकात् स्नातो मनःशुद्ध्या ca zudhyati 13_007A=0288 Colophon. % After 13.32, V1 B Dn D5.8.10 ins.: 13_008=0000 युधिष्ठिरः 13_008_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13_008_0002 त्वत्तो ऽहं श्रोतुम् इच्छामि धर्मं भरतसत्तम 13_008_0003 शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम् 13_008_0004 किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः 13_008=0004 भीष्मः 13_008_0005 इदं शृणु महाराज धर्मपुत्र महायशः 13_008_0006 इतिहासं पुरावृत्तं शरणार्थं महाफलम् 13_008_0007 प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः 13_008_0008 वृषदर्भं महाभागं नरेन्द्रं शरणं गतः 13_008_0009 स तं दृष्ट्वा विशुद्धात्मा त्रासाद् अङ्कम् उपागतम् 13_008_0010 आश्वास्याश्वसिहीत्य् आह न ते ऽस्ति भयम् अण्डज 13_008_0011 भयं ते सुमहत् कस्मात् कुत्र किं वा कृतं त्वया 13_008_0012 येन त्वम् इह संप्राप्तो विसंज्ञो भ्रान्तचेतनः 13_008_0013 नवनीलोत्पलापीड चारुवर्ण सुदर्शन 13_008_0014 दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव 13_008_0015 मत्सकाशम् अनुप्राप्तं न त्वां कश् चित् समुत्सहेत् 13_008_0016 मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम् 13_008_0017 काशिराज्यं तवाद्येदं त्वदर्थं जीवितं तथा 13_008_0018 त्यजेयं भव विश्रब्धः कपोत न भयं तव 13_008=0018 श्येनः 13_008_0019 ममैतद् विहितं भक्ष्यं न राजंस् त्रातुम् अर्हसि 13_008_0020 अतिक्रान्तं च प्राप्तं च प्रयत्नाच् चोपपादितम् 13_008_0021 मांसं च रुधिरं चास्य मज्जा मेदश् च मे हितम् 13_008_0022 परितोषकरो ह्य् एष मम मास्याग्रतो भव 13_008_0023 तृष्णा मे बाधते ऽत्युग्रा क्षुधा निर्दहतीव माम् 13_008_0024 मुञ्चैनं न हि शक्ष्यामि राजन् मन्दयितुं क्षुधाम् 13_008_0025 मया ह्य् अनुसृतो ह्य् एष मत्पक्षनखविक्षतः 13_008_0026 किं चिद् उच्छ्वासनिःश्वासं न राजन् गोप्तुम् अर्हसि 13_008_0027 यदि स्वविषये राजन् प्रभुस् त्वं रक्षणे नृणाम् 13_008_0028 खेचरस्य तृषार्तस्य न त्वं प्रभुर् अथो मम 13_008_0029 यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः 13_008_0030 विषयेष्व् इन्द्रियाणां च आकाशे मा पराक्रम 13_008_0031 प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते 13_008_0032 यदि त्वम् इह धर्मार्थी माम् अपि द्रष्टुम् अर्हसि 13_008=0032 भीष्मः 13_008_0033 श्रुत्वा श्येनस्य तद् वाक्यं राजर्षिर् विस्मयं गतः 13_008_0034 संभाव्य चैनं तद् वाक्यं तदर्थी प्रत्यभाषत 13_008_0035 गोवृषो वा वराहो वा मृगो वा महिषो ऽपि वा 13_008_0036 त्वदर्थम् अद्य क्रियतां क्षुधाप्रशमनाय ते 13_008_0037 शरणागतं न त्यजेयम् इति मे व्रतम् आहितम् 13_008_0038 न मुञ्चति ममाङ्गानि द्विजो ऽयं पश्य वै द्विज 13_008=0038 श्येनः 13_008_0039 न वराहं न चोक्षाणं न चान्यान् विविधान् द्विजान् 13_008_0040 भक्षयामि महाराज किम् अन्नाद्येन तेन मे 13_008_0041 यस् तु मे विहितो भक्षः स्वयं देवैः सनातनः 13_008_0042 श्येनाः कपोतान् खादन्ति स्थितिर् एषा सनातनी 13_008_0043 उशीनर कपोते तु यदि स्नेहस् तवानघ 13_008_0044 ततस् त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम् 13_008=0044 राजा 13_008_0045 महान् अनुग्रहो मे ऽद्य यस् त्वम् एवम् इहात्थ माम् 13_008_0046 बाढम् एवं करिष्यामीत्य् उक्त्वासौ राजसत्तमः 13_008_0047 उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत् 13_008_0048 अन्तःपुरे ततस् तस्य स्त्रियो रत्नविभूषिताः 13_008_0049 हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः 13_008_0050 तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च 13_008_0051 बभूव सुमहान् नादो मेघगम्भीरनिस्वनः 13_008_0052 निरुद्धं गगनं सर्वं शुभ्रं मेघैः समन्ततः 13_008_0053 मही प्रचलिता चासीत् तस्य सत्येन कर्मणा 13_008_0054 स राजा पार्श्वतश् चैव बाहुभ्याम् ऊरुतश् च यत् 13_008_0055 तानि मांसानि संछिद्य तुलां पूरयते शनैः 13_008_0056 तथापि न समस् तेन कपोतेन बभूव ह 13_008_0057 अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः 13_008_0058 तुलां ततः समारूढः स्वं मांसक्षयम् उत्सृजन् 13_008_0059 ततः सेन्द्रास् त्रयो लोकास् तं नरेन्द्रम् उपस्थिताः 13_008_0060 भेर्यश् चाकाशगैस् तत्र वादिता देवदुंदुभिः 13_008_0061 अमृतेनावसिक्तश् च वृषदर्भो नरेश्वरः 13_008_0062 दिव्यैश् च सुसुखैर् माल्यैर् अभिवृष्टः पुनः पुनः 13_008_0063 देवगन्धर्वसंघातैर् अप्सरोभिश् च सर्वतः 13_008_0064 नृत्तश् चैवोपगीतश् च पितामह इव प्रभुः 13_008_0065 हेमप्रासादसंबाधं मणिकाञ्चनतोरणम् 13_008_0066 स वैदूर्यमणिस्तम्भं विमानं समधिष्ठितः 13_008_0067 स राजर्षिर् गतः स्वर्गं कर्मणा तेन शाश्वतम् 13_008_0068 शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर 13_008_0069 भक्तानाम् अनुरक्तानाम् आश्रितानां च रक्षिता 13_008_0070 दयावान् सर्वभूतेषु परत्र सुखम् एधते 13_008_0071 साधुवृत्तो हि यो राजा सद्वृत्तम् अनुतिष्ठति 13_008_0072 किं न प्राप्तं भवेत् तेन स्वव्याजेनेह कर्मणा 13_008_0073 स राजर्षिर् विशुद्धात्मा धीरः सत्यपराक्रमः 13_008_0074 काशीनाम् ईश्वरः ख्यातस् त्रिषु लोकेषु कर्मणा 13_008_0075 यो ऽप्य् अन्यः कारयेद् एवं शरणागतरक्षणम् 13_008_0076 सो ऽपि गच्छेत ताम् एव गतिं भरतसत्तम 13_008_0077 इदं वृत्तं हि राजर्षेर् वृषदर्भस्य कीर्तयन् 13_008_0078 पूतात्मा वै भवेल् लोके शृणुयाद् यश् च नित्यशः 13_008=0078 Colophon. % After 13.80, D10 S Kumbh. ed. Madras ed. and % Cv ins.:- 13_009=0000 युधिष्ठिरः 13_009_0001 सुराणाम् असुराणां च भूतानां च पितामह 13_009_0002 प्रभुः स्रष्टा च भगवान् मुनिभिः स्तूयते विभुः 13_009_0003 तस्योपरि कथं ह्य् एष गोलोकः स्थानतां गतः 13_009_0004 संशयो मे महान् एष तन् मे व्याख्यातुम् अर्हसि 13_009=0004 भीष्मः 13_009_0005 मनोवाग्बुद्धयस् तावद् एकस्थाः कुरुसत्तम 13_009_0006 ततो मे शृणु कार्त्स्न्येन गोमहाभाग्यम् उत्तमम् 13_009_0007 पुण्यं यशस्यम् आयुष्यं तथा स्वस्त्ययनं महत् 13_009_0008 कीर्तिर् विहरतां लोके गवां योगेषु भक्तिमान् 13_009_0009 श्रूयते हि पुराणेषु महर्षीणां महात्मनाम् 13_009_0010 संस्थाने सर्वलोकानां देवानां चापि संभवे 13_009_0011 देवतार्थे ऽमृतार्थे च यज्ञार्थे चैव भारत 13_009_0012 सुरभिर् नाम विख्याता रोहिणी कामरूपिणी 13_009_0013 संकल्प्य मनसा पूर्वं रोहिणी ह्य् अमृतानना 13_009_0014 घोरं तपः समास्थाय निर्मिता विश्वकर्मणा 13_009_0015 पुरुषं चासृजद् भूयस् तेजसा तपसा च ह 13_009_0016 देदीप्यमानं वपुषा समिद्धम् इव पावकम् 13_009_0017 सो ऽपश्यद् दिव्यरूपां तां सुरभिं रोहिणीं तदा 13_009_0018 दृष्ट्वैव चातिविमनाः सो ऽभवत् काममोहितः 13_009_0019 तं कामार्तम् अथो ज्ञात्वा स्वयंभूर् लोकभावनः 13_009_0020 मार्तो भव तथा चैष भगवान् अभ्यभाषत 13_009_0021 ततः स भगवांस् तत्र मार्ताण्ड इति विश्रुतः 13_009_0022 चकार नाम तं दृष्ट्वा तस्यार्तीभावम् उत्तमम् 13_009_0023 सो ऽददाद् भगवांस् तस्मै मार्ताण्डाय महात्मने 13_009_0024 सुरूपां सुरभिं कन्यां तपस् तेजोमयीं शुभाम् 13_009_0025 यथा मयैष चोद्भूतस् त्वं चैवेषा च रोहिणी 13_009_0026 मैथुनं गतवन्तौ च तथा चोत्पत्स्यति प्रजा 13_009_0027 प्रजा भविष्यते पुण्या पवित्रं परमं च वाम् 13_009_0028 न चाप्य् अगम्यागमनाद् दोषं प्राप्स्यसि कर्हि चित् 13_009_0029 त्वत्प्रजासंभवं क्षीरं भविष्यति परं हविः 13_009_0030 यज्ञेषु चाज्यभागानां त्वत्प्रजामूलजो विधिः 13_009_0031 प्रजाशुश्रूषवश् चैव ये भविष्यन्ति रोहिणि 13_009_0032 तव तेनैव पुण्येन गोलोकं यान्तु मानवाः 13_009_0033 इदं पवित्रं परमम् ऋषभं नाम कर्हि चित् 13_009_0034 यद् वै ज्ञात्वा द्विजा लोके मोक्ष्यन्ते योनिसंकरात् 13_009_0035 एतत्क्रियाः प्रपत्स्यन्ते मन्त्रब्राह्मणसंस्कृताः 13_009_0036 देवतानां pitqNAM च हव्यकव्यपुरोगमाः 13_009_0037 तत एतेन पुण्येन प्रजास् तव तु रोहिणि 13_009_0038 ऊर्ध्वं ममापि लोकस्य वत्स्यन्ते निरुपद्रवाः 13_009_0039 भद्रं तेभ्यश् च भद्रं ते ये प्रजासु भवन्ति वै 13_009_0040 युगंधराश् च ते पुत्राः सन्तु लोकस्य धारणे 13_009_0041 यान् यान् कामयसे लोकांस् ता&l लोकान् अनुयास्यसि 13_009_0042 सर्वदेवगणाश् चैव तव यास्यन्ति पुत्रताम् 13_009_0043 तव स्तनसमुद्भूतं पिबन्तो ऽमृतम् उत्तमम् 13_009_0044 एवम् एतान् वरान् सर्वान् अगृह्णात् सुरभिस् तदा 13_009_0045 ब्रुवतः सर्वलोकेशान् निर्वृतिं चागमत् पराम् 13_009_0046 सृष्ट्वा प्रजाश् च विपुला लोकसंधारणाय वै 13_009_0047 ब्रह्मणा समनुज्ञाता सुरभिर् लोकम् आविशत् 13_009_0048 एवं वरप्रदानेन स्वयंभोर् एव भारत 13_009_0049 उपरिष्टाद् गवां लोकं प्रोक्तं ते सर्वम् आदितः 13_009=0049 Colophon. 13_009=0049 युधिष्ठिरः 13_009_0050 सुरभेः काः प्रजाः पूर्वं मार्ताण्डाद् अभवन् पुरा 13_009_0051 एतन् मे शंस तत्त्वेन गोषु मे प्रीयते मनः 13_009=0051 भीष्मः 13_009_0052 शृणु नामानि दिव्यानि gomAtqNAM विशेषतः 13_009_0053 याभिर् व्याप्तास् त्रयो लोकाः कल्याणाभिर् जनाधिप 13_009_0054 सुरभ्यः प्रथमोद्भूता याश् च स्युः प्रथमाः प्रजाः 13_009_0055 मयोच्यमानाः शृणु ताः प्राप्स्यसे विपुलं यशः 13_009_0056 तप्त्वा तपो घोरतपाः सुरभिर् दीप्ततेजसी 13_009_0057 सुषावैकादश सुतान् रुद्रा ये छन्दसि स्तुताः 13_009_0058 अजैकपाद् अहिर्बुध्न्यस् त्र्यम्बकश् च महायशाः 13_009_0059 वृषाकपिश् च शंभुश् च कपाली रैवतस् तथा 13_009_0060 हरश् च बहुरूपश् च उग्र उग्रो ऽथ वीर्यवान् 13_009_0061 तस्य चैवात्मजः श्रीमान् विश्वरूपो महायशाः 13_009_0062 एकादशैते कथिता रुद्रास् ते नाम नामतः 13_009_0063 महात्मानो महायोगास् तेजोयुक्ता महाबलाः 13_009_0064 एते वरिष्ठजन्मानो देवानां ब्रह्मवादिनाम् 13_009_0065 विप्राणां प्रकृतिर् लोके एत एव हि विश्रुताः 13_009_0066 एत एकादश प्रोक्ता रुद्रास् त्रिभुवनेश्वराः 13_009_0067 शतं त्व् एतत् समाख्यातं शतरुद्रं महात्मनाम् 13_009_0068 सुषुवे प्रथमां कन्यां सुरभिः पृथिवीं तदा 13_009_0069 विश्वकामदुघा धेनुर् या धारयति देहिनः 13_009_0070 सुतं गोब्राह्मणं राजन्न् एकम् इत्य् अभिधीयते 13_009_0071 गोब्राह्मणस्य जननी सुरभिः परिकीर्त्यते 13_009_0072 सृष्ट्वा तु प्रथमं रुद्रान् वरदान् ब्रह्मसंभवान् 13_009_0073 पश्चात् प्रभुं ग्रहपतिं सुषुवे लोकसंमतम् 13_009_0074 सोमराजानम् अमृतं यज्ञसर्वस्वम् उत्तमम् 13_009_0075 ओषधीनां रसानां च देवानां जीवितस्य च 13_009_0076 ततः श्रियं च मेधां च कीर्तिं देवीं सरस्वतीम् 13_009_0077 चतस्रः सुषुवे कन्या योगेषु नियताः स्थिताः 13_009_0078 एताः सृष्ट्वा प्रजा एषा सुरभिः कामरूपिणी 13_009_0079 सुषुवे चरमं भूयो दिव्या गोमातरः शुभाः 13_009_0080 पुण्यां मायां मधुश्च्योतां शिवां शीघ्रां सरिद्वराम् 13_009_0081 हिरण्यवर्णां सुभगां गव्यां पृश्नीं कुथावतीम् 13_009_0082 अङ्गावतीं घृतवतीं दधिक्षीरपयोवतीम् 13_009_0083 अमोघां सुरसां सत्यां रेवतीं मारुतीं रसाम् 13_009_0084 अजां च सिकतां चैव शुद्धधूमाम् अधारिणीम् 13_009_0085 जीवां प्राणवतीं धन्यां शुद्धां धेनुं धनावहाम् 13_009_0086 इन्द्राम् ऋद्धिं च शान्तिं च शान्तपापां सरिद्वराम् 13_009_0087 चत्वारिंशतम् एकां च धन्यास् ता दिवि पूजिताः 13_009_0088 भूयो जज्ञे सुरभ्याश् च श्रीमांश् चन्द्रांशुसप्रभः 13_009_0089 वृषो दक्ष इति ख्यातः कण्ठे मणितलप्रभः 13_009_0090 स्रग्वी ककुद्मान् द्युतिमान् मृणालसदृशप्रभः 13_009_0091 सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस् तु सः 13_009_0092 सुरभ्यः कामरूपिण्यो गावः पुण्यार्थम् उत्तमाः 13_009_0093 आदित्येभ्यो वसुभ्यश् च विश्वेभ्यश् च ददुर् वरान् 13_009_0094 सुरभिस् तु तपस् तप्त्वा सुषुवे गास् ततः पुनः 13_009_0095 या दत्ता लोकपालानाम् इन्द्रादीनां युधिष्ठिर 13_009_0096 सुष्टुतां कपिलां चैव रोहिणीं च यशस्विनीम् 13_009_0097 सर्वकामदुघां चैव मरुतां कामरूपिणीम् 13_009_0098 गावो मृष्टदुघा ह्य् एताश् चतस्रो ऽमृतसंस्कृताः 13_009_0099 यासां भूत्वा पुरा वत्साः पिबन्त्य् अमृतम् उत्तमम् 13_009_0100 सुष्टुतां देवराजाय वासवाय महात्मने 13_009_0101 कपिलां धर्मराजाय वरुणाय च रोहिणीम् 13_009_0102 सर्वकामदुघां धेनुं राज्ञे वैश्रवणाय च 13_009_0103 इत्य् एता लोकम् अहिता विश्रुताः सुरभेः प्रजाः 13_009_0104 एतासां प्रजया पूर्णा पृथिवी मुनिपुंगव 13_009_0105 गोभ्यः प्रभवते सर्वं यत् किं चिद् इह शोभनम् 13_009_0106 सुरभ्यपत्यम् इत्य् एतन् नामतस् ते ऽनुपूर्वशः 13_009_0107 कीर्तितं ब्रूहि राजेन्द्र किं भूयः कथयामि ते 13_009=0107 Colophon. 13_009=0107 युधिष्ठिरः 13_009_0108 सुरभ्यास् तु तदा देव्याः कीर्तिर् लक्ष्मीः सरस्वती 13_009_0109 मेधा च प्रवरा देवी याश् चतस्रो ऽभिविश्रुताः 13_009_0110 पृथग् गोभ्यः किम् एताः स्युर् उताहो गोषु संश्रिताः 13_009_0111 देवाः के वाश्रिता गोषु तन् मे ब्रूहि पितामह 13_009=0111 भीष्मः 13_009_0112 यं देवं संश्रिता गावस् तं देवं देवसंज्ञितम् 13_009_0113 यद् यद् देवाश्रितं दैवं तत् तद् दैवं द्विजा विदुः 13_009_0114 सर्वेषाम् एव देवानां पूर्वं किल समुद्भवे 13_009_0115 अमृतार्थे सुरपतिः सुरभिं समुपस्थितः 13_009=0115 इन्द्रः 13_009_0116 इच्छेयम् अमृतं दत्तं त्वया देवि रसाधिकम् 13_009_0117 त्वत्प्रसादाच् छिवं मह्यम् अमरत्वं भवेद् इति 13_009=0117 सुरभिः 13_009_0118 वत्सो भूत्वा सुरपते पिबस्व प्रस्नवं मम 13_009_0119 ततो ऽमरत्वम् अपि तत् स्थानम् ऐन्द्रम् अवाप्स्यसि 13_009_0120 न च ते वृत्रहन् युद्धे व्यथारिभ्यो भविष्यति 13_009_0121 बलार्थम् आत्मनः शक्र प्रस्नवं पिब मे विभो 13_009=0121 भीष्मः 13_009_0122 ततो ऽधयत् स्तनं तस्याः सुरभ्याः सुरसत्तमः 13_009_0123 अमरत्वं सुरूपत्वं बलं च पदम् उत्तमम् 13_009_0124 पुरंदरो ऽमृतं पीत्वा प्रहृष्टः समुपस्थितः 13_009_0125 पुत्रो ऽहं तव भद्रं ते ब्रूहि किं करवाणि ते 13_009=0125 सुरभिः 13_009_0126 कृतं पुत्र त्वया सर्वम् उपयाहि त्रिविष्टपम् 13_009_0127 पालयस्व सुरान् सर्वाञ् जहि ये सुरशत्रवः 13_009_0128 न च गोब्राह्मणे ऽवज्ञा कार्या ते शान्तिम् इच्छता 13_009_0129 गोब्राह्मणस्य निःश्वासः शोषयेद् अपि देवताः 13_009_0130 गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दम् उदाहरन् 13_009_0131 पृथिव्याम् अन्तरिक्षे च नाकपृष्ठे च विक्रमेत् 13_009_0132 यच् च ते ऽन्यद् भवेत् कृत्यं तन् मे ब्रूयाः समासतः 13_009_0133 तत् ते सर्वं करिष्यामि सत्येनैतद् ब्रवीमि ते 13_009=0133 इन्द्रः 13_009_0134 इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते 13_009_0135 एभिः सुरगणैः सार्धं ममानुग्रहम् आचर 13_009=0135 सुरभिः 13_009_0136 गवां शरीरं प्रत्यक्षम् एतत् कौशिक लक्षये 13_009_0137 यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः 13_009_0138 सर्वं पवित्रं परमं गवां गात्रं सुपूजितम् 13_009_0139 तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे 13_009=0139 भीष्मः 13_009_0140 तस्यास् तद् वचनं श्रुत्वा सुरभ्याः सुरसत्तमः 13_009_0141 सह सर्वैः सुरगणैर् अभजत् सौरभीं प्रजाम् 13_009_0142 शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत् 13_009_0143 सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः 13_009_0144 ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः 13_009_0145 सरस्वती स्तनेष्व् अग्र्या श्रीः पुरीषे जगत्प्रिया 13_009_0146 मूत्रे कीर्तिः सुमहती मेधा पयसि शाश्वती 13_009_0147 वक्त्रे सोमश् च वै देवो हृदये भगवान् यमः 13_009_0148 धर्मः पुच्छे क्रिया लोम्नि भास्करश् चक्षुषी श्रितः 13_009_0149 सिद्धाः संधिषु सिद्धिश् च तपस् तेजश् च चेष्टने 13_009_0150 एवं सर्वे सुरगणा नियता गात्रवर्त्मसु 13_009_0151 महती देवता गावो ब्राह्मणैः परिसंस्कृताः 13_009_0152 गाम् आश्रयन्ति सहिता देवा हि प्रभविष्णवः 13_009_0153 किम् अन्यत् सर्वकामेन न विदध्याद् भवान् प्रियम् 13_009_0154 भावतः परया भक्त्या पूजयस्व नरेश्वर 13_009_0155 गावस् तु परमं लोके पवित्रं पावनं हविः 13_009_0156 निपात्य भक्षितः स्वर्गाद् भार्गवः फेनपः किल 13_009_0157 स च प्राणान् पुनर् लब्ध्वा ततो गोलोकम् आश्रितः 13_009=0157 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_009A=0000 युधिष्ठिरः 13_009A_0001 कः फेनपेति नाम्नासौ कथं वा भक्षितः पुरा 13_009A_0002 मृत उज्जीवितः कस्मात् कथं गोलोकम् आश्रितः 13_009A_0003 विरुद्धे मानुषे लोके तथा समयवर्त्मसु 13_009A_0004 ऋते दैवं हि दुष्प्रापं मानुषेषु विशेषतः 13_009A_0005 संशयो मे महान् अत्र तन् मे व्याख्यातुम् अर्हसि 13_009A=0005 भीष्मः 13_009A_0006 श्रूयते भार्गवे वंशे सुमित्रो नाम भारत 13_009A_0007 वेदाध्ययनसंपन्नो विपुले तपसि स्थितः 13_009A_0008 वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा 13_009A_0009 विनयाचारतत्त्वज्ञः सर्वधर्मार्थकोविदः 13_009A_0010 यत्तस् त्रिषवणस्नायी संध्योपासनतत्परः 13_009A_0011 अग्निहोत्ररतः क्षान्तो जपञ् जुह्वच् च नित्यदा 13_009A_0012 pitqn देवांश् च नियतम् अतिथींश् चैव पूजयन् 13_009A_0013 प्राणसंधारणार्थं च यत् किं चिद् उपहारयन् 13_009A_0014 गिरिस् त्रिशिखरो नाम यतः प्रभवते नदी 13_009A_0015 कुलहेति पुराणेषु विश्रुता रुद्रनिर्मिता 13_009A_0016 तस्यास् तीरे समे देशे पुष्पमालासमाकुले 13_009A_0017 वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते 13_009A_0018 व्यपेतदंशमशके ध्वाङ्क्षगृध्रैर् असेविते 13_009A_0019 कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि 13_009A_0020 सर्वोन्नतैः समैः श्यामैर् याज्ञीयैस् तरुभिर् वृते 13_009A_0021 तत्राश्रमपदं पुण्यं भृगूणाम् अभवत् पुरा 13_009A_0022 उवास तत्र नियतः सुमित्रो नाम भार्गवः 13_009A_0023 यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मनाम् 13_009A_0024 तस्मा आङ्गिरसः कश् चिद् ददौ गां शर्करीं शुभाम् 13_009A_0025 वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः 13_009A_0026 स तां लब्ध्वा धर्मशीलश् चिन्तयाम् आस तत्परः 13_009A_0027 सुमित्रः परया भक्त्या जननीम् इव मातरम् 13_009A_0028 तेन संधुक्ष्यमाणा सा रोहिणी कामचारिणी 13_009A_0029 विवृद्धिम् अगमच् छ्रेष्ठा प्राणतश् च सुदर्शना 13_009A_0030 सिराविमुक्तपार्श्वान्ता विपुलां कान्तिम् उद्वहत् 13_009A_0031 श्यामपार्श्वान्तपृष्ठान्ता सुरभिर् मधुपिङ्गला 13_009A_0032 बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा 13_009A_0033 कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा 13_009A_0034 पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना 13_009A_0035 दीर्घजिह्वा ह्रस्वशृङ्गी संपूर्णदशनान्तरा 13_009A_0036 मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना 13_009A_0037 नित्यं शमयुता स्निग्धा संपूर्णोदात्तनिस्वना 13_009A_0038 प्राजापत्यैर् गवां नित्यं प्रशस्तैर् लक्षणैर् युता 13_009A_0039 यौवनस्थेव वनिता शुशुभे रूपशोभया 13_009A_0040 वृषेणोपगता सा तु कल्या मधुरदर्शना 13_009A_0041 मिथुनं जनयाम् आस तुल्यरूपम् इवात्मनः 13_009A_0042 संवर्धयाम् आस स तां सवत्सां भार्गवो ऋषिः 13_009A_0043 तयोः प्रजाधिसंसर्गात् सहस्रं च गवाम् अभूत् 13_009A_0044 गवां जातिसहस्राणि संभूतानि परस्परम् 13_009A_0045 ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते 13_009A_0046 तैर् आश्रमपदं रम्यम् अरण्यं चैव सर्वशः 13_009A_0047 समाकुलं समभवन् मेघैर् इव नभःस्थलम् 13_009A_0048 कानि चित् पद्मवर्णानि किंशुकाभानि कानि चित् 13_009A_0049 रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च 13_009A_0050 तथा राजतवर्णानि कानि चिल् लोहितानि वै 13_009A_0051 नीललोहितताम्राणि कृष्णानि कपिलानि च 13_009A_0052 नानारागविचित्राणि यूथानि बहुलानि च 13_009A_0053 न च क्षीरं घृतं स्नेहाद् वत्सानाम् उपजीवति 13_009A_0054 भार्गवः केवलं चासीद् गवां प्राणायने रतः 13_009A_0055 तथा शुश्रूषतस् तस्य गवां हितम् अवेक्षतः 13_009A_0056 व्यतीयात् सुमहान् कालो वत्सोच्छिष्टेन वर्ततः 13_009A_0057 क्षुत्पिपासापरिश्रान्तः सततं प्रस्नवं गवाम् 13_009A_0058 वत्सैर् उच्छिष्टमुदितं बहुक्षीरतया बहु 13_009A_0059 पीतवांस् तेन नामास्य फेनपेत्य् अभिविश्रुतम् 13_009A_0060 गौतमस्याभिनिष्पन्नम् एवं नाम युधिष्ठिर 13_009A=0060 Colophon. 13_009A=0060 भीष्मः 13_009A_0061 कदा चित् कामरूपिण्यो गावः स्त्रीवेषम् आस्थिताः 13_009A_0062 ह्रदे क्रीडन्ति संहृष्टा गायन्त्यः पुण्यलक्षणाः 13_009A_0063 ददृशुस् तस्य गावो वै विस्मयोत्फुल्ललोचनाः 13_009A_0064 ऊचुश् च का यूयम् इति स्त्रियो मानुषया गिरा 13_009A=0064 स्त्रियः 13_009A_0065 गाव एव वयं सर्वाः कर्मभिः शोभनैर् युताः 13_009A_0066 सर्वाः स्त्रीवेषधारिण्यो यथाकामं चरामहे 13_009A=0066 गावः 13_009A_0067 गवां गावः परं दैवं गवां गावः परा गतिः 13_009A_0068 कथयध्वम् इहास्माकं केन वः सुकृतां गतिः 13_009A=0068 स्त्रियः 13_009A_0069 अस्माकं हविषा देवा ब्राह्मणास् तर्पितास् तथा 13_009A_0070 कव्येन पितरश् चैव हव्येनाग्निश् च तर्पितः 13_009A_0071 प्रजया च तथास्माकं कृषिर् अभ्युद्धृता सदा 13_009A_0072 शकटैश् चापि संयुक्ता दशवाहशतेन वै 13_009A_0073 तद् एतैः सुकृतैः स्फीतैर् वयं याश् चैव नः प्रजाः 13_009A_0074 गोलोकम् अनुसंप्राप्ता यः परः कामगोचरः 13_009A_0075 यूयं तु सर्वा रोहिण्यः सप्रजाः सहपुंगवाः 13_009A_0076 अधोगामिन्य इत्य् एव पश्यामो दिव्यचक्षुषा 13_009A=0076 गावः 13_009A_0077 एवं गवां परं दैवं गाव एव परायणम् 13_009A_0078 स्वपक्ष्यास् तारणीया वः शरणाय गता वयम् 13_009A_0079 किम् अस्माभिः करणीयं वर्तितव्यं कथं चन 13_009A_0080 प्राप्नुयाम च गोलोकं भवाम न च गर्हिताः 13_009A=0080 स्त्रियः 13_009A_0081 वर्तते रन्तिदेवस्य सत्रं वर्षसहस्रकम् 13_009A_0082 तत्र तस्य नृपस्याशु पशुत्वम् उपगच्छत 13_009A_0083 ततस् तस्योपयोगेन पशुत्वे यज्ञसंस्कृताः 13_009A_0084 गोलोकान् प्राप्स्यथ शुभांस् तेन पुण्येन संयुताः 13_009A=0084 भीष्मः 13_009A_0085 एतत् तासां वचः श्रुत्वा गवां संहृष्टमानसाः 13_009A_0086 गमनाय मनश् चक्रुर् औत्सुक्यं चागमन् परम् 13_009A_0087 न हि नो भार्गवो दाता पशुत्वेनोपयोजनम् 13_009A_0088 यज्ञस् तस्य नरेन्द्रस्य वर्तते धर्मतस् तथा 13_009A_0089 वयं न चाननुज्ञाताः शक्ता गन्तुं कथं चन 13_009A_0090 अवोचन्न् अथ तत्रत्या भार्गवो वध्यताम् अयम् 13_009A_0091 एतत् सर्वा रोचयत न हि शक्यम् अतो ऽन्यथा 13_009A_0092 लोकान् प्राप्तुं सहास्माभिर् निश्चयः क्रियताम् अयम् 13_009A_0093 न तु तासां समेतानां का चिद् घोरेण चक्षुषा 13_009A_0094 शक्नोति भार्गवं द्रष्टुं सत्कृतेनोपसंयुता 13_009A_0095 अथ पद्मसवर्णाभा भास्करांशुसमप्रभाः 13_009A_0096 जपालोहितताम्राक्ष्यो निर्मांसकठिनाननाः 13_009A_0097 रोहिण्यः कपिलाः प्राहुः सर्वासां वै समक्षतः 13_009A_0098 मेघस्तनितनिर्घोषास् तेजोभिर् अभिरञ्जिताः 13_009A_0099 वयं हि तं वधिष्यामः सुमित्रं नात्र संशयः 13_009A_0100 सुकृतं पृष्ठतः कृत्वा किं नः श्रेयो विधास्यथ 13_009A=0100 गावः 13_009A_0101 कपिलाः सर्ववर्णेषु प्रधानत्वम् अवाप्स्यथ 13_009A_0102 गवां शतफलाच् चैकां दत्त्वा फलम् अवाप्स्यति 13_009A=0102 भीष्मः 13_009A_0103 एतद् गवां वचः श्रुत्वा कपिला हृष्टमानसाः 13_009A_0104 चक्रुः सर्वा भार्गवस्य सुमित्रस्य वधे मतिम् 13_009A=0104 Colophon. 13_009A=0104 भीष्मः 13_009A_0105 यास् तु गोमातरस् तस्य कामचारिण्य आगताः 13_009A_0106 समीपं हि सुमित्रस्य कृतज्ञाः समुपस्थिताः 13_009A_0107 अभिप्रशस्य चैवाहुस् तम् ऋषिं पुण्यदर्शनाः 13_009A_0108 गोलोकाद् आगता वेद ऋषे गोमातरो वयम् 13_009A_0109 सुप्रीताः स्म वरं गृह्ण यम् इच्छसि महामुने 13_009A_0110 यद् धि गोषु परां बुद्धिं कृतवान् असि नित्यदा 13_009A=0110 सुमित्रः 13_009A_0111 प्रीतो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मां गोमातरः शुभाः 13_009A_0112 सुप्रीतमनसः सर्वास् तिष्ठन्ते च वरप्रदाः 13_009A_0113 भवेद् गोष्व् एव मे भक्तिर् यथैवाद्य तथा सदा 13_009A_0114 गोघ्नाश् चैवावसीदन्तु नरा ब्रह्मद्विषश् च ये 13_009A=0114 गोमातरः 13_009A_0115 एवम् एतद् ऋषिश्रेष्ठ हितं वदसि नः प्रियम् 13_009A_0116 एहि गच्छ सहास्माभिर् गोलोकम् ऋषिसत्तम 13_009A=0116 सुमित्रः 13_009A_0117 यूयम् इष्टां गतिं यान्तु न ह्य् अहं गन्तुम् उत्सहे 13_009A_0118 इमा गावः समुत्सृज्य तपस्विन्यो मम प्रियाः 13_009A=0118 भीष्मः 13_009A_0119 तास् तु तस्य वचः श्रुत्वा कपिलानां सुदारुणम् 13_009A_0120 निन्युस् तम् ऋषिम् उत्क्षिप्य भार्गवं नभ उद्वहन् 13_009A_0121 कलेवरं तु तत्रैव तस्य संन्यस्य मातरः 13_009A_0122 निष्कृष्य करणं योगाद् अनयन् भार्गवस्य वै 13_009A_0123 सर्वं चास्य तदाचख्युः कपिलानां विचेष्टितम् 13_009A_0124 यदर्थं हरणं गोभिर् गोलोकं लोकमातरः 13_009A_0125 ततस् तु कपिलास् तत्र तस्य दृष्ट्वा कलेवरम् 13_009A_0126 यथाप्रतिज्ञं शृङ्गैश् च खुरैश् चाप्य् अवचूर्णयन् 13_009A_0127 ततः संछिद्य बहुधा भार्गवं नृपसत्तम 13_009A_0128 ययुर् यत्रेतरा गावस् तच् च सर्वं न्यवेदयन् 13_009A_0129 अथ गोमातृभिः शप्तास् ता गावः पृथिवीचराः 13_009A_0130 अमेध्यवदनाः क्षिप्रं भवध्वं ब्रह्मघातकाः 13_009A_0131 एवं कृतज्ञा गावो हि यथा गोमातरो नृप 13_009A_0132 ऋषिश् च प्राप्तवा&l लोकं गावश् च परिमोक्षिताः 13_009A=0132 Colophon. 13_009A=0132 भीष्मः 13_009A_0133 ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः 13_009A_0134 आत्मानं ज्ञापयाम् आसुर् महर्षीणां समक्षतः 13_009A_0135 रन्तिदेवस् ततो राजा प्रयतः प्राञ्जलिः शुचिः 13_009A_0136 उवाच गावः प्रणतः किम् आगमनम् इत्य् अपि 13_009A=0136 गावः 13_009A_0137 इच्छामस् तव राजेन्द्र सत्रे ऽस्मिन् विनियोजनम् 13_009A_0138 पशुत्वम् उपसंप्राप्तुं प्रसादं कर्तुम् अर्हसि 13_009A=0138 रन्तिदेवः 13_009A_0139 नास्मि शक्तो गवां घातं कर्तुं शतसहस्रशः 13_009A_0140 घातयित्वा त्व् अहं युष्मान् कथम् आत्मानम् उद्धरे 13_009A_0141 यः पशुत्वेन संयोज्य युष्मान् स्वर्गं नयेद् इह 13_009A_0142 आत्मानं चैव तपसा गावः समुपगम्यताम् 13_009A=0142 गावः 13_009A_0143 अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः 13_009A_0144 श्रुतो ऽस्माभिर् भवान् राजंस् ततस् तु स्वयम् आगताः 13_009A=0144 रन्तिदेवः 13_009A_0145 मम सत्रे पशुत्वं वो यद्य् एवं हि मनीषितम् 13_009A_0146 समयेनाहम् एतेन जुहुयां वो हुताशने 13_009A_0147 कदा चिद् यदि वः का चिद् अकामा विनियुज्यते 13_009A_0148 तदा समाप्तिः सत्रस्य गवां स्याद् इति नैष्ठिकी 13_009A=0148 गावः 13_009A_0149 एवम् अस्तु महाराज यथा त्वं प्रब्रवीषि नः 13_009A_0150 अकामाः स्युर् यदा गावस् तदा सत्रं समाप्यताम् 13_009A=0150 भीष्मः 13_009A_0151 ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः 13_009A_0152 गोसहस्राण्य् अहरहर् नियुज्यन्ते शमितृभिः 13_009A_0153 एवं बहूनि वर्षाणि व्यतीतानि नराधिप 13_009A_0154 गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत 13_009A_0155 गवां चर्मसहस्रैस् तु राशयः पर्वतोपमाः 13_009A_0156 बभूवुः कुरुशार्दूल बहुधा मेघसंनिभाः 13_009A_0157 मेदःक्लेदवहा चैव प्रावर्तत महानदी 13_009A_0158 अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा 13_009A_0159 ततः कदा चित् स्वं वत्सं गौर् उपामन्त्र्य दुःखिता 13_009A_0160 एहि वत्स स्तनं पाहि मा त्वं पश्चात् क्षुधार्दितः 13_009A_0161 तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम् 13_009A_0162 एते ह्य् आयान्ति चण्डालाः सशस्त्रा मां जिघांसवः 13_009A_0163 अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम् 13_009A_0164 रन्तिदेवो महाराज ततस् तां समवारयत् 13_009A_0165 स्थापयाम् आस गोसत्रम् अथ तं पार्थिवर्षभ 13_009A_0166 सत्रोत्सृष्टाः परित्यक्ता गावो ऽन्याः समुपाश्रिताः 13_009A_0167 यास् तस्य राज्ञो निहता गावो यज्ञे महात्मनः 13_009A_0168 ता गोलोकम् उपाजग्मुः प्रोक्षिता ब्रह्मवादिभिः 13_009A_0169 रन्तिदेवो ऽपि राजर्षिर् इष्ट्वा यज्ञं यथाविधि 13_009A_0170 ततः सख्यं सुरपतेस् त्रिदिवं चाक्षयं ययौ 13_009A_0171 फेनपो दिवि गोलोके मुमुदे शाश्वतीः समाः 13_009A_0172 अवशिष्टाश् च या गावस् ता बभूवुर् वनेचराः 13_009A_0173 फेनपाख्यानम् एतत् ते गवां माहात्म्यम् एव च 13_009A_0174 कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम् 13_009A_0175 नारायणो ऽपि भगवान् दृष्ट्वा गोषु परं यशः 13_009A_0176 शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ 13_009A_0177 तस्मात् त्वम् अपि राजेन्द्र गा वै पूजय भारत 13_009A_0178 द्विजेभ्यश् चैव सततं prayaccha kurusattama 13_009A=0178 Colophon. % D10 S Kumbh. ed. Madras ed. and Cv cont.: 13_009B=0000 युधिष्ठिरः 13_009B_0001 पवित्राणां पवित्रं यच् छ्रेष्ठं लोकेषु पूजितम् 13_009B_0002 महाव्रतं महाभाग तन् मे ब्रूहि पितामह 13_009B=0002 भीष्मः 13_009B_0003 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13_009B_0004 पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च 13_009B_0005 ऋषीणाम् उत्तमं कृष्णं भावितात्मानम् अच्युतम् 13_009B_0006 पारंपर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् 13_009B_0007 कृतशौचः शुकस् तत्र कृतजप्यः कृताह्निकः 13_009B_0008 परं नियमम् आस्थाय परं धर्मम् उपाश्रितः 13_009B_0009 प्रणम्य शिरसा व्यासं सूक्ष्मतत्त्वार्थदर्शिनम् 13_009B_0010 शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः 13_009B_0011 बहुचित्राणि दानानि बहुशः शंससे मुने 13_009B_0012 महार्थं पावनं पुण्यं किं स्विद् दानं महाफलम् 13_009B_0013 केन दुर्गाणि तरति केन लोकान् अवाप्नुते 13_009B_0014 केन वा महद् आप्नोति इह लोके परत्र च 13_009B_0015 के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः 13_009B_0016 किं च यज्ञस्य यज्ञत्वं किं च यज्ञस्य भेषजम् 13_009B_0017 यज्ञानाम् उत्तमं किं च तद् भवान् प्रब्रवीतु मे 13_009B_0018 स तस्मै भजमानाय जातकौतूहलाय च 13_009B_0019 व्यासो व्रतनिधिः प्राह गवाम् इदम् अनुत्तमम् 13_009B_0020 धन्यं यशस्यम् आयुष्यं लोके श्रुतिसुखावहम् 13_009B_0021 यत् पवित्रं पवित्राणां मङ्गलानां च मङ्गलम् 13_009B_0022 सर्वपापप्रशमनं तत् समासेन मे शृणु 13_009B_0023 यद् इदं तिष्ठते लोके जगत् स्थावरजंगमम् 13_009B_0024 गावस् ताः प्राप्य तिष्ठन्ति गोलोके पुण्यदर्शनाः 13_009B_0025 मातरः सर्वभूतानां विश्वस्य जगतश् च ह 13_009B_0026 रुद्राणाम् अथ साध्यानां गाव एव तु मातरः 13_009B_0027 रुद्राणां मातरो ह्य् एता आदित्यानां स्वसा स्मृताः 13_009B_0028 वसूनां च दुहित्र्यस् ता ब्रह्मसंतानमूलजाः 13_009B_0029 यासाम् अधिपतिः पूषा मरुतो वालबन्धनाः 13_009B_0030 ऐश्वर्यं वरुणो राजा विश्वेदेवाः समाश्रिताः 13_009B_0031 य एवं वेद ता गावो मातरो देवपूजिताः 13_009B_0032 स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः 13_009B_0033 गावस् तु नावमन्येत कर्मणा मनसा गिरा 13_009B_0034 गवां स्थानं परं लोके प्रार्थयेद् यः परां गतिम् 13_009B_0035 न पद्भ्यां ताडयेद् गावो न दण्डेन न मुष्टिना 13_009B_0036 इमां विद्याम् उपाश्रित्य पावनीं ब्रह्मनिर्मिताम् 13_009B_0037 mAtqNAm अनुपाते च न गोमध्ये न गोव्रजे 13_009B_0038 नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद् विसर्जनम् 13_009B_0039 शुद्धाश् चन्दनशीताङ्ग्यश् चन्द्ररश्मिसमप्रभाः 13_009B_0040 सौम्याः सुरभ्यः सुभगा गावो गुग्गुलुगन्धयः 13_009B_0041 सर्वे देवाविशन् गावः समुद्रम् इव सिन्धवः 13_009B_0042 दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते 13_009B_0043 दधिना जुहुयाद् अग्निं दधिना स्वस्ति वाचयेत् 13_009B_0044 दधि दद्याच् च प्राशेत गवां व्युष्टिं समश्नुते 13_009B_0045 घृतेन जुहुयाद् अग्निं घृतेन स्वस्ति वाचयेत् 13_009B_0046 घृतम् आलभ्य प्राश्नीयाद् गवां व्युष्टिं समश्नुते 13_009B_0047 गावः संजीवना यास् तु गावो दानम् अनुत्तमम् 13_009B_0048 ताः पुण्यगोपाः सुफला भजमानं भजन्तु माम् 13_009B_0049 येन देवाः पवित्रेण स्वर्गलोकम् इतो गताः 13_009B_0050 तत् पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम् 13_009B_0051 वीणामृदङ्गपणवा गवां गात्रं प्रतिष्ठिताः 13_009B_0052 क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते 13_009B_0053 न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति 13_009B_0054 न यज्ञैर् इज्यते चात्र यत्र गौर् वै न दुह्यते 13_009B_0055 क्षीरं दधि घृतं यासां रसानाम् उत्तमो रसः 13_009B_0056 अमृतप्रभवा गावस् त्रैलोक्यं येन जीवति 13_009B_0057 इडाम् आहूय धेनुं च सवत्सां यज्ञमातरम् 13_009B_0058 उपाह्वयन्ति यं विप्रा गावो यज्ञहविष्कृताः 13_009B_0059 या मेध्या प्रथमं कर्म इयं धेनुः सरस्वती 13_009B_0060 पौर्णमासेन वत्सेन कामं कामगुणान्विता 13_009B_0061 यत्र सर्वम् इदं प्रोतं यत् किं चिज् जंगमं जगत् 13_009B_0062 सा गौर् वै प्रथमा पुण्या सर्वभूतहिते रता 13_009B_0063 धारणाः पावनाः पुण्या भावना भूतभावनाः 13_009B_0064 गावो माम् अभिरक्षन्तु इह लोके परत्र च 13_009B_0065 एष यज्ञः सहोपाङ्ग एष यज्ञः सनातनः 13_009B_0066 वेदाः सहोपनिषदो गवां रूपे प्रतिष्ठिताः 13_009B_0067 एतत् तात मया प्रोक्तं गवाम् इह परं मतम् 13_009B_0068 सर्वतः श्रावयेन् नित्यं प्रयतो ब्रह्मसंसदि 13_009B_0069 श्रुत्वा लभेत ता&l लोकान् ये मया परिकीर्तिताः 13_009B_0070 श्रावयित्वापि प्रीतात्मा लोकांस् तान् प्रतिपद्यते 13_009B_0071 धेनुम् एकां सदा दद्याद् अहन्य् अहनि पावनीम् 13_009B_0072 तत् तथा प्राप्नुयाद् विप्रः पठन् वै गोमतीं सदा 13_009B_0073 अथ धेनुर् न विद्येत तिलधेनुम् अनुत्तमाम् 13_009B_0074 दद्याद् गोमतिकल्पेन तां धेनुं सर्वपावनीम् 13_009B_0075 आह्निकं गोमतीं नित्यं यः पठेत सदा नरः 13_009B_0076 सर्वपापात् प्रमुच्येत प्रयतात्मा य आचरेत् 13_009B_0077 घृतं वा नित्यम् आलभ्य प्राश्य वा गोमतीं जपेत् 13_009B_0078 स्नात्वा वा गोकरीषेण पठन् पापात् प्रमुच्यते 13_009B_0079 मनसा गोमतीं जप्येद् गोमत्या नित्यम् आह्निकम् 13_009B_0080 न त्व् एव दिवसं कुर्याद् व्यर्थं गोमतिपाठकः 13_009B_0081 गोमतीं जपमाना हि देवा देवत्वम् आप्नुवन् 13_009B_0082 ऋषित्वम् ऋषयश् चापि गोमत्या सर्वम् आप्नुवन् 13_009B_0083 बद्धो बन्धात् प्रमुच्येत कृच्छ्रान् मुच्येत संकटात् 13_009B_0084 गोमतीं सेवते यस् तु लभते प्रियसंगमम् 13_009B_0085 एतत् पवित्रं कार्त्स्न्येन एतद् व्रतम् अनुत्तमम् 13_009B_0086 एतत् तु पृथिवीपाल पावनं शृण्वतां सदा 13_009B_0087 पुत्रकामाश् च ये के चिद् धनकामाश् च मानवाः 13_009B_0088 अध्वाने चोरवैरिभ्यो मुच्यते गोमतीं पठन् 13_009B_0089 पूर्ववैरानुबन्धेषु रणे चाप्य् आततायिनः 13_009B_0090 लभते जयम् एवाशु सदा गोमतिपाठकः 13_009B=0090 Colophon. 13_009B=0090 शुकः 13_009B_0091 क्षत्रियाश् चैव शूद्राश् च मन्त्रहीनाश् च ये द्विजाः 13_009B_0092 कपिलाम् उपजीवन्ति कथम् एतत् पितर् भवेत् 13_009B=0092 व्यासः 13_009B_0093 क्षत्रियाश् चैव शूद्राश् च मन्त्रहीनाश् च ये द्विजाः 13_009B_0094 कपिलाम् उपजीवन्ति तेषां वक्ष्यामि निर्णयम् 13_009B_0095 कपिलास् तूत्तमा लोके गोषु चैवोत्तमा मताः 13_009B_0096 तासां दाता लभेत् स्वर्गं विधिना यश् च सेवते 13_009B_0097 स्पृशेत कपिलां यस् तु दण्डेन चरणेन वा 13_009B_0098 स तेन स्पर्शमात्रेण नरकायोपपद्यते 13_009B_0099 मन्त्रेण युञ्ज्यात् कपिलां मन्त्रेणैव प्रमुच्यते 13_009B_0100 मन्त्रहीनं तु यो युञ्ज्यात् कृमियोनौ प्रसूयते 13_009B_0101 प्रहारहतमर्माङ्गा दुःखेन च जडीकृता 13_009B_0102 पदानि यावद् गच्छेत तावल् लोकान् कृमिर् भवेत् 13_009B_0103 यावच् च बिन्दवस् तस्याः शोणितस्य क्षितिं गताः 13_009B_0104 तावद् वर्षसहस्राणि नरकं प्रतिपद्यते 13_009B_0105 मन्त्रेण युञ्ज्यात् कपिलां मन्त्रेण विनियोजयेत् 13_009B_0106 मन्त्रहीनैर् अनुयुतो मज्जयेत् तमसि प्रभो 13_009B_0107 कपिलां ये ऽपि जीवन्ति बुद्धिमोहान्विता नराः 13_009B_0108 ते ऽपि वर्षसहस्राणि पतन्ति नरके नृप 13_009B_0109 अथ न्यायेन ये विप्राः कपिलाम् उपयुञ्जते 13_009B_0110 तस्मि&l लोके प्रमोदन्ते लोकाश् चैषाम् अनामयाः 13_009B_0111 विधिना ये न कुर्वन्ति शूद्रांस् तान् उपधारय 13_009B=0111 Colophon. 13_009B=0111 शुकः 13_009B_0112 नानावर्णैर् उपेतानां गवां किं मुनिसत्तम 13_009B_0113 कपिलाः सर्ववर्णेषु वरिष्ठत्वम् अवाप्नुवन् 13_009B=0113 व्यासः 13_009B_0114 शृणु पुत्र यथा गोषु वरिष्ठाः कपिलाः स्मृताः 13_009B_0115 कपिलत्वं च संप्राप्ताः पूज्याश् च सततं नृषु 13_009B_0116 अग्निः पुरापचक्राम देवेभ्य इति नः श्रुतम् 13_009B_0117 देवेभ्यो मां छादयत शरण्याः शरणं गतम् 13_009B_0118 ऊचुस् ताः सहितास् तत्र स्वागतं तव पावक 13_009B_0119 इह गुप्तस् त्वम् अस्माभिर् न देवैर् उपलप्स्यसे 13_009B_0120 अथ देवा विवित्सन्तः पावकं परिचक्रमुः 13_009B_0121 गोषु गुप्तं च विज्ञाय ताः क्षिप्रम् उपतस्थिरे 13_009B_0122 युष्मासु निवसत्य् अग्निर् इति गाः समचूचुदन् 13_009B_0123 प्रकाश्यतां हुतवहो लोकान् न च्छेत्तुम् अर्हथ 13_009B_0124 एवम् अस्त्व् इत्य् अनुज्ञाय पावकं समदर्शयन् 13_009B_0125 अधिगम्य पावकं तुष्टास् ते देवाः सद्य एव तु 13_009B_0126 अग्निं प्रचोदयाम् आसुः क्रियतां गोष्व् अनुग्रहः 13_009B_0127 गवां तु यासां गात्रेषु पावकः समवस्थितः 13_009B_0128 कपिलत्वम् अनुप्राप्ताः सर्वश्रेष्ठत्वम् एव च 13_009B_0129 महाफलत्वं लोके च ददौ तासां हुताशनः 13_009B_0130 तस्माद् धि सर्ववर्णानां कपिलां गां प्रदापय 13_009B_0131 श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे 13_009B_0132 यावन्ति रोमाणि भवन्ति धेन्वा 13_009B_0133 युगानि तावन्ति पुनाति dAtqn 13_009B_0134 pratigrahItqMz च पुनाति दत्ता 13_009B_0135 शिष्टे तु गौर् वै प्रतिपादनेन 13_009B=0135 Colophon. 13_009B=0135 शुकः 13_009B_0136 केन वर्णविभागेन विज्ञेया कपिला भवेत् 13_009B_0137 कति वा लक्षणान्य् अस्या दृष्टानि मुनिभिः पुरा 13_009B=0137 व्यासः 13_009B_0138 शृणु तात यथा गोषु विज्ञेया कपिला भवेत् 13_009B_0139 नेत्रयोः शृङ्गयोश् चैव खुरेषु वृषणेषु च 13_009B_0140 कर्णतो घ्राणतश् चापि षड्विधाः कपिलाः स्मृताः 13_009B_0141 एतेषां लक्षणानां तु यद्य् एकम् अपि दृश्यते 13_009B_0142 कपिलां तां विजानीयाद् एवम् आहुर् मनीषिणः 13_009B_0143 आग्नेयी नेत्रकपिला खुरैर् माहेश्वरी भवेत् 13_009B_0144 ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणाद् अजायत 13_009B_0145 कर्णतस् तु वसन्तेन स्वयोनिम् अभिजायते 13_009B_0146 गायत्र्याश् च वृषणयोर् उत्पत्तिः षड्गुणा स्मृता 13_009B_0147 एवं गावश् च विप्राश् च गायत्री सत्यम् एव च 13_009B_0148 वसन्तश् च सुपर्णश् च एकतः समजायत 13_009B_0149 नेत्रयोः कपिलां यस् तु वाहयेत दुहेत वा 13_009B_0150 स पापकर्मा नरके प्रतिष्ठां प्रतिपद्यते 13_009B_0151 नरकाद् विप्रमुक्तस् तु तिर्यग्योनिं निषेवते 13_009B_0152 यदा लभेत मानुष्यं जात्यन्धो जायते नरः 13_009B_0153 शृङ्गयोः कपिलां यस् तु वाहयेत दुहेत वा 13_009B_0154 तिर्यग्योनिं स लभते जायमानः पुनः पुनः 13_009B_0155 खुरेषु कपिलां यस् तु वाहयेत दुहेत वा 13_009B_0156 तमस्य् अपारे मज्जेत धनहीनो नराधमः 13_009B_0157 कपिलां वालधानेषु वाहयेत दुहेत वा 13_009B_0158 निराश्रयः सदा चैव जायते यदि चेत् कृमिः 13_009B_0159 वर्णेन कपिलां यस् तु जानन्न् अप्य् उपजीवति 13_009B_0160 सहस्रशः कृमिर् भूत्वा मानुष्यं प्राप्नुयाद् अथ 13_009B_0161 चण्डालः पापकर्मा वा जायते स नराधमः 13_009B_0162 घ्राणेन कपिलां यस् तु प्रमादाद् उपजीवति 13_009B_0163 सो ऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते 13_009B_0164 व्याधिग्रस्तो जडो रोगी भवेन् मानुष्यम् आगतः 13_009B_0165 मधुसर्पिःसुगन्धास् तु कपिलाः शास्त्रतः स्मृताः 13_009B_0166 एताः समुपजीवेत सो ऽपि तिर्यक्षु जायते 13_009B_0167 स्थावरत्वम् अनुप्राप्तो यदि मानुष्यतां लभेत् 13_009B_0168 अल्पायुः स भवेज् जातो हीनवर्णकुलोद्भवः 13_009B_0169 ये तु पापा ह्य् असूयन्ते कपिलां वाहयन्ति च 13_009B_0170 निरयेषु प्रतिष्ठन्ते यावद् आभूतसंप्लवम् 13_009B=0170 Colophon. % After 13.98, D10 S Kumbh. ed. Madras ed. and % Cv ins.: 13_010=0000 युधिष्ठिरः 13_010_0001 शूद्राणाम् इह शुश्रूषा नित्यम् एवानुवर्णिता 13_010_0002 कैः कारणैः कतिविधा शुश्रूषा समुदाहृता 13_010_0003 के च शुश्रूषया लोका विहिता भरतर्षभ 13_010_0004 शूद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम् 13_010=0004 भीष्मः 13_010_0005 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 13_010_0006 शूद्राणाम् अनुकम्पार्थं यद् उक्तं ब्रह्मवादिना 13_010_0007 वृद्धः पराशरः प्राह धर्मं शुभ्रम् अनामयम् 13_010_0008 अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम् 13_010_0009 धर्मोपदेशम् अखिलं यथावद् अनुपूर्वशः 13_010_0010 शिष्यान् अध्यापयाम् आस शास्त्रम् अर्थवद् अर्थवित् 13_010_0011 क्षान्तेन्द्रियेण मानेन शुचिनाचापलेन वै 13_010_0012 अदुर्बलेन धीरेण नोत्तरोत्तरवादिना 13_010_0013 अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना 13_010_0014 चारित्रतत्परेणैव सर्वभूतहितात्मना 13_010_0015 अरयः षड् विजेतव्या नित्यं स्वं देहम् आश्रिताः 13_010_0016 कामक्रोधौ च लोभश् च मानमोहौ मदस् तथा 13_010_0017 विधिना धृतिम् आस्थाय शुश्रूषुर् अनहंकृतः 13_010_0018 वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम् 13_010_0019 कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् 13_010_0020 आस्थाय नियमं धीमाञ् शान्तो दान्तो जितेन्द्रियः 13_010_0021 रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः 13_010_0022 वर्णत्रयान् मधु यथा भ्रमरो धर्मम् आचरेत् 13_010_0023 यदि शूद्रस् तपः कुर्याद् वेददृष्टेन कर्मणा 13_010_0024 इह चास्य परिक्लेशः प्रेत्य चास्याशुभा गतिः 13_010_0025 अधर्म्यम् अयशस्यं च तपः शूद्रे प्रतिष्ठितम् 13_010_0026 अमार्गेण तपस् तप्त्वा म्लेच्छेषु फलम् अश्नुते 13_010_0027 अन्यथा वर्तमानो हि न शूद्रो धर्मम् अर्हति 13_010_0028 अमार्गेण प्रयातानां प्रत्यक्षाद् उपलभ्यते 13_010_0029 चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः 13_010_0030 तथा ते हि शकाश् चीनाः काम्भोजाः पारदास् तथा 13_010_0031 शबराः पप्लवाश् चैव तुषारयवनास् तथा 13_010_0032 दार्वाश् च दरदाश् चैव उज्जिहानास् तथेतराः 13_010_0033 वेणाश् च कङ्कणाश् चैव सिंहला मद्रकास् तथा 13_010_0034 किष्किन्धकाः पुलिन्दाश् च कह्वाश् चान्ध्राः सनीरगाः 13_010_0035 गन्धिका द्रमिडाश् चैव बर्बराश् चूचुकास् तथा 13_010_0036 किराताः पार्वतेयाश् च कोलाश् चोलाः सखाषकाः 13_010_0037 आरुकाश् चैव दोहाश् च याश् चान्या म्लेच्छजातयः 13_010_0038 विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः 13_010_0039 अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः 13_010_0040 अमार्गोपार्जितस्यैतत् तपसो विदितं फलम् 13_010_0041 न नश्यति कृतं कर्म शुभं वा यदि वाशुभम् 13_010_0042 अत्राप्य् एते वसु प्राप्य विकर्मतपसार्जितम् 13_010_0043 पाषण्डान् अर्चयिष्यन्ति धर्मकामा वृथाश्रमाः 13_010_0044 एवं चतुर्णां वर्णानाम् आश्रमाणां च पार्थिव 13_010_0045 विपरीतं वर्तमाना म्लेच्छा जायन्त्य् अबुद्धयः 13_010_0046 अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम् 13_010_0047 वणिक् कृषिश् च वैश्यानां शूद्राणां परिचारिका 13_010_0048 व्युच्छेदात् तस्य धर्मस्य निरयायोपपद्यते 13_010_0049 ततो म्लेच्छा भवन्त्य् एते निर्घृणा धर्मवर्जिताः 13_010_0050 पुनश् च निरयस् तेषां तिर्यग्योनिश् च शाश्वती 13_010_0051 ये तु सत्पथम् आस्थाय वर्णाश्रमकृतं पुरा 13_010_0052 सर्वान् विमार्गान् उत्सृज्य स्वधर्मपथम् आश्रिताः 13_010_0053 सर्वभूतदयावन्तो दैवतद्विजपूजकाः 13_010_0054 शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः 13_010_0055 तेषां विधिं प्रवक्ष्यामि यथावद् अनुपूर्वशः 13_010_0056 उपादानविधिं कृत्स्नं शुश्रूषाधिगमं तथा 13_010_0057 शिष्टोपनयनं चैव मन्त्राणि विविधानि च 13_010_0058 तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात् 13_010_0059 प्रवक्ष्यामि यथातत्त्वं यथावद् अनुपूर्वशः 13_010_0060 शौचकृत्यस्य शौचार्थान् सर्वान् एव विशेषतः 13_010_0061 महाशौचप्रभृतयो दृष्टास् तत्त्वार्थदर्शिभिः 13_010_0062 तत्रापि शूद्रो भिक्षूणाम् इदं शेषं च कल्पयेत् 13_010_0063 भिक्षुभिः सुकृतप्रज्ञैः केवलं धर्मम् आश्रितैः 13_010_0064 सम्यग्दर्शनसंपन्नैर् गताध्वनि हितार्थिभिः 13_010_0065 अवकाशम् इमं मेध्यं निर्मितं कामवीरुधम् 13_010_0066 निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः 13_010_0067 सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम् 13_010_0068 परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः 13_010_0069 उदङ्मुखो दिवा कुर्याद् रात्रौ चेद् दक्षिणामुखः 13_010_0070 अन्तर्हितायां भूमौ तु अन्तर्हितशिरास् तथा 13_010_0071 असमाप्ते तथा शौचे न वाचं किं चिद् ईरयेत् 13_010_0072 कृतकृत्यस् तथाचम्य गच्छन् नोदीरयेद् वचः 13_010_0073 शौचार्थम् उपविष्टस् तु मृद्भाजनपुरस्कृतः 13_010_0074 स्थाप्यं कमण्डलुं गृह्य पार्श्वोरुभ्याम् अथान्तरे 13_010_0075 शौचं कुर्याच् छनैर् वीरो बुद्धिपूर्वम् असंकरम् 13_010_0076 पाणिना शुद्धम् उदकं संगृह्य विधिपूर्वकम् 13_010_0077 विप्रुषश् च यथा न स्युर् यथा चोरू न संस्पृशेत् 13_010_0078 अपाने मृत्तिकास् तिस्रः प्रदेयास् त्व् अनुपूर्वशः 13_010_0079 हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत् 13_010_0080 अपाने नव देयाः स्युर् इति वृद्धानुशासनम् 13_010_0081 मृत्तिका दीयमाना हि शोधयेद् देशम् अञ्जसा 13_010_0082 तस्मात् पाणितले देया मृत्तिकास् तु पुनः पुनः 13_010_0083 बुद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत् स्फिजौ 13_010_0084 यथा घातो हि न भवेद् क्लेदजः परिधानके 13_010_0085 तथा गुदं प्रमार्जेत शौचार्थं तु पुनः पुनः 13_010_0086 प्रतिपादं ततस् त्यक्त्वा शौचम् उत्थाय कारयेत् 13_010_0087 सव्ये द्वादश देयाः स्युस् तिस्रस् तिस्रः पुनः पुनः 13_010_0088 देयाः कूर्परके हस्ते पृष्ठबन्धे पुनः पुनः 13_010_0089 तथैवादर्शके दद्याच् चतस्रस् तूभयोर् अपि 13_010_0090 उभयोर् हस्तयोर् एकं सप्त सप्त प्रदापयेत् 13_010_0091 ततो ऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस् तयोः 13_010_0092 हस्तयोर् एवम् एतद् धि महाशौचं विधीयते 13_010_0093 ततो ऽन्यथा न कुर्वीत विधिर् एष सनातनः 13_010_0094 उपस्थे मूत्रशौचस्य अत ऊर्ध्वं विधीयते 13_010_0095 अतो ऽन्यथा तु यः कुर्यात् प्रायश्चित्तीयते तु सः 13_010_0096 मलोपहतचेलस्य द्विगुणं तु विधीयते 13_010_0097 सहपादम् अथोरुभ्यां हस्तशौचम् असंशयम् 13_010_0098 अवधीरयमाणस्य संदेह उपजायते 13_010_0099 यथा यथा विशुध्येत तत् तथा तद् उपक्रमे 13_010_0100 सकर्दमं तु वर्षासु गृहम् आविश्य संकटम् 13_010_0101 हस्तयोर् मृत्तिकास् तिस्रः पादयोः षट् प्रदापयेत् 13_010_0102 कामं दत्त्वा गुदे दद्यात् तिस्रः पद्भ्यां तथैव च 13_010_0103 हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस् तथा 13_010_0104 मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः 13_010_0105 नैष्ठिके स्थानशौचे तु महाशौचं विधीयते 13_010_0106 क्षारौषराभ्यां वस्त्रस्य कुर्याच् छौचं मृदा सह 13_010_0107 लेपगन्धापनयनम् अमेध्यस्य विधीयते 13_010_0108 स्नानशाट्यां मृदस् तिस्रो हस्ताभ्यां चानुपूर्वशः 13_010_0109 शौचं प्रयत्नतः कृत्वा कम्पयानः समुद्धरेत् 13_010_0110 देयाश् चतस्रस् तिस्रो वा द्विर् वाप्य् एका तथापदि 13_010_0111 कालम् आसाद्य देशं च शौचस्य गुरुलाघवम् 13_010_0112 विधिनानेन शौचं तु नित्यं कुर्याद् अतन्द्रितः 13_010_0113 अविप्रेक्षन्न् असंभ्रान्तः पादौ प्रक्षाल्य तत्परः 13_010_0114 अप्रक्षालितपादस् तु पाणिम् आ मणिबन्धनात् 13_010_0115 अधस्ताद् उपरिष्टाच् च ततः पाणिम् उपस्पृशेत् 13_010_0116 मनोगतास् तु निःशब्दा निःशब्दं त्रिर् अपः पिबेत् 13_010_0117 द्विर् मुखं परिमृज्याच् च खानि चोपस्पृशेद् बुधः 13_010_0118 ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेद् अपः 13_010_0119 द्वितीयं तु यजुर्वेदं तृतीयं साम एव च 13_010_0120 मृज्यते प्रथमं तेन अथर्वा प्रीतिम् आप्नुयात् 13_010_0121 द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः 13_010_0122 यच् चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत् 13_010_0123 प्रीणाति वायुं घ्राणं च दिशश् चाप्य् अथ श्रोत्रयोः 13_010_0124 ब्रह्माणं तेन प्रीणाति यन् मूर्धनि समापयेत् 13_010_0125 समुत्क्षिपति चापोर्ध्वम् आकाशं तेन प्रीणयेत् 13_010_0126 प्रीणाति विष्णुं पद्भ्यां तु सलिलं वै समादधत् 13_010_0127 प्राङ्मुखोदङ्मुखो वापि अन्तर्जानुर् उपस्पृशेत् 13_010_0128 सर्वत्र विधिर् इत्य् एष भोजनादिषु नित्यशः 13_010_0129 अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनर् आचमेत् 13_010_0130 विधिर् एष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम् 13_010_0131 शूद्रस्यैष विधिर् दृष्टो गृहान् निष्क्रमतः सतः 13_010_0132 नित्यं त्व् अलुप्तशौचेन वर्तितव्यं कृतात्मना 13_010_0133 यशस्कामेन भिक्षुभ्यः शूद्रेणात्महितार्थिना 13_010=0133 Colophon. 13_010=0133 पराशरः 13_010_0134 क्षत्रा आरम्भयज्ञास् तु वीर्ययज्ञा विशः स्मृताः 13_010_0135 शूद्राः परिचरायज्ञा जपयज्ञास् तु ब्राह्मणाः 13_010_0136 शुश्रूषाजीविनः शूद्रा वैश्या विपणिजीविनः 13_010_0137 अनिष्टनिग्रहाः क्षत्रा विप्राः स्वाध्यायजीविनः 13_010_0138 तपसा शोभते विप्रो राजन्यः पालनादिभिः 13_010_0139 आतिथ्येन तथा वैश्यः शूद्रो दास्येन शोभते 13_010_0140 यतात्मना तु शूद्रेण शुश्रूषा नित्यम् एव च 13_010_0141 कर्तव्या त्रिषु वर्णेषु प्रायेणाश्रमवासिषु 13_010_0142 अशक्तेन त्रिवर्गस्य सेव्या ह्य् आश्रमवासिनः 13_010_0143 यथाशक्यं यथाप्रज्ञं यथाधर्मं यथाश्रुतम् 13_010_0144 विशेषेणैव कर्तव्या शुश्रूषा भिक्षुकाश्रमे 13_010_0145 आश्रमाणां तु सर्वेषां चतुर्णां भिक्षुकाश्रमम् 13_010_0146 प्रधानम् इति वर्ण्यन्ते शिष्टाः शास्त्रविनिश्चये 13_010_0147 यच् चोपदिश्यते शिष्टैः श्रुतिस्मृतिविधानतः 13_010_0148 तथा स्थेयम् अशक्तेन स धर्म इति निश्चितः 13_010_0149 अतो ऽन्यथा तु कुर्वाणः श्रेयो नाप्नोति मानवः 13_010_0150 तस्माद् भिक्षुषु शूद्रेण कार्यम् आत्महितं सदा 13_010_0151 इह यत् कुरुते श्रेयस् तत् प्रेत्य समुपाश्नुते 13_010_0152 तच् चानसूयता कार्यं कर्तव्यं यद् धि मन्यते 13_010_0153 असूयता कृतस्येह फलं दुःखाद् अवाप्यते 13_010_0154 प्रियवादी जितक्रोधो वीततन्द्रिर् अमत्सरः 13_010_0155 क्षमावाञ् शीलसंपन्नः सत्यधर्मपरायणः 13_010_0156 आपद्भावेन कुर्याद् धि शुश्रूषां भिक्षुकाश्रमे 13_010_0157 अयं मे परमो धर्मस् त्व् अनेनेमं सुदुष्करम् 13_010_0158 संसारसागरं घोरं तरिष्यामि न संशयः 13_010_0159 विभयो देहम् उत्सृज्य यास्यामि परमां गतिम् 13_010_0160 नातः परं ममाप्य् अन्य एष धर्मः सनातनः 13_010_0161 एवं संचिन्त्य मनसा शूद्रो बुद्धिसमाधिना 13_010_0162 कुर्याद् अविमना नित्यं शुश्रूषाधर्मम् उत्तमम् 13_010_0163 शुश्रूषानियमेनेह भाव्यं शिष्टाशिना सदा 13_010_0164 शमान्वितेन दान्तेन कार्याकार्यविदा सदा 13_010_0165 सर्वकार्येषु कृत्यानि कृतान्य् एव तु दर्शयेत् 13_010_0166 यथा प्रियो भवेद् भिक्षुस् तथा कार्यं प्रसाधयेत् 13_010_0167 यद् अकल्पं भवेद् भिक्षोर् न तत् कार्यं समाचरेत् 13_010_0168 यदाश्रमस्याविरुद्धं धर्ममात्राभिसंहितम् 13_010_0169 तत् कार्यम् अविचारेण नित्यम् एव शुभार्थिना 13_010_0170 मनसा कर्मणा वाचा नित्यम् एव प्रसादयेत् 13_010_0171 स्थातव्यं तिष्ठमानेषु गच्छमानान् अनुव्रजेत् 13_010_0172 आसीनेष्व् आसितव्यं च नित्यम् एवानुवर्तता 13_010_0173 धर्मलब्धेन स्नेहेन पादौ संपीडयेत् सदा 13_010_0174 उद्वर्तनादींश् च तथा कुर्याद् अप्रतिचोदितः 13_010_0175 नैशकार्याणि कृत्वा तु नित्यं चैवानुचोदितः 13_010_0176 यथाविधिर् उपस्पृश्य संन्यस्य जलभाजनम् 13_010_0177 भिक्षूणां निलयं गत्वा प्रणम्य विधिपूर्वकम् 13_010_0178 ब्रह्मपूर्वान् गुरूंस् तत्र प्रणम्य नियतेन्द्रियः 13_010_0179 तथाचार्यपुरोगाणाम् अनुकुर्यान् नमस्क्रियाम् 13_010_0180 स्वधर्मचारिणां चापि सुखं पृष्ट्वाभिवाद्य च 13_010_0181 यो भवेत् पूर्वसंसिद्धस् तुल्यधर्मा भवेत् सदा 13_010_0182 तस्मै प्रणामः कर्तव्यो नेतरेषु कदा चन 13_010_0183 अनुक्त्वा तेषु चोत्थाय नित्यम् एव यतव्रतः 13_010_0184 संमार्जनम् अथो कृत्वा कृत्वा चाप्य् उपलेपनम् 13_010_0185 ततः पुष्पबलिं दद्यात् पुष्पाण्य् आदाय धर्मतः 13_010_0186 निष्क्रम्यावसथात् तूर्णम् अन्यत् कर्म समाचरेत् 13_010_0187 यथोपघातो न भवेत् स्वाध्याये ''श्रमिणां तथा 13_010_0188 उपघातं तु कुर्वाण एनसा संप्रयुज्यते 13_010_0189 तथात्मा प्रणिधातव्यो यथा ते प्रीतिम् आप्नुयुः 13_010_0190 परिचारको ऽहं वर्णानां त्रयाणां धर्मतः स्मृतः 13_010_0191 किम् उताश्रमवृद्धानां यथालब्धोपजीविनाम् 13_010_0192 भिक्षूणां गतरागाणां केवलं ज्ञानदर्शिनाम् 13_010_0193 विशेषेण मया कार्या शुश्रूषा नियतात्मना 13_010_0194 तेषां प्रसादात् तपसा प्राप्स्यामीष्टां शुभां गतिम् 13_010_0195 एवम् एतद् विनिश्चित्य यदि सेवेत भिक्षुकान् 13_010_0196 विधिना स्वोपदिष्टेन प्राप्नोति परमां गतिम् 13_010=0196 Colophon. 13_010=0196 पराशरः 13_010_0197 न तथा संप्रदानेन नोपवासादिभिस् तथा 13_010_0198 इष्टां गतिम् अवाप्नोति यथा शुश्रूषकर्मणा 13_010_0199 यादृशेन तु तोयेन शुद्धिं प्रकुरुते नरः 13_010_0200 तादृग् भवति तद् धौतम् उदकस्य स्वभावतः 13_010_0201 शूद्रो ऽप्य् एतेन मार्गेण यादृशं सेवते जनम् 13_010_0202 तादृग् भवति संसर्गाद् अचिरेण न संशयः 13_010_0203 तस्मात् प्रयत्नतः सेव्या भिक्षवो नियतात्मना 13_010_0204 उदकग्रहणाद्येन स्नपनोद्वर्तनैस् तथा 13_010_0205 अध्वना कर्शितानां च व्याधितानां तथैव च 13_010_0206 शुश्रूषां नियतं कुर्यात् तेषाम् आपदि यत्नतः 13_010_0207 दर्भाजिनान्य् अवेक्षेत भैक्षभाजनम् एव च 13_010_0208 यथाकामं च कार्याणि सर्वाण्य् एवोपसाधयेत् 13_010_0209 प्रायश्चित्तं यथा न स्यात् तथा सर्वं समाचरेत् 13_010_0210 व्याधितानां तु प्रयतश् चैलप्रक्षालनादिभिः 13_010_0211 प्रतिकर्मक्रिया कार्या भेषजानयनैस् तथा 13_010_0212 पिंषणालेपनं चूर्णं कषायम् अथ साधनम् 13_010_0213 नान्यस्य प्रतिचारेषु सुखार्थम् उपपादयेत् 13_010_0214 भिक्षाटनो ऽभिगच्छेत भिषजश् च विपश्चितः 13_010_0215 ततो विनिष्क्रयार्थानि द्रव्याणि समुपार्जयेत् 13_010_0216 यश् च प्रीतमना दद्याद् आदद्याद् भेषजं नरः 13_010_0217 अश्रद्धया हि दत्तानि तान्य् अभोज्यानि भिक्षुभिः 13_010_0218 श्रद्धया यद् उपादत्तं श्रद्धया चोपपादितम् 13_010_0219 तस्योपभोगाद् धर्मः स्याद् व्याधिभिश् च निवर्त्यते 13_010_0220 आ देहपतनाद् एवं शुश्रूषार्थम् अतन्द्रितैः 13_010_0221 न त्व् एव धर्मम् उत्सृज्य कुर्यात् तेषां प्रतिक्रियाम् 13_010_0222 स्वभावतो हि द्वंद्वानि विप्रयान्त्य् उपयान्ति च 13_010_0223 स्वभावतः सर्वभावा भवन्ति न भवन्ति च 13_010_0224 सागरस्योर्मिसदृशा विज्ञातव्या गुणात्मकाः 13_010_0225 विद्याद् एवं हि यो धीमांस् तत्त्ववित् तत्त्वदर्शनः 13_010_0226 न स लिप्येत पापेन पद्मपत्रम् इवाम्भसा 13_010=0226 Colophon. 13_010=0226 पराशरः 13_010_0227 एवं प्रयतितव्यं हि शुश्रूषार्थम् अतन्द्रितैः 13_010_0228 सर्वाभिर् उपसेवाभिस् तुष्यन्ति यतयो यथा 13_010_0229 नापराध्येत भिक्षोस् तु न चैनम् अवधीरयेत् 13_010_0230 उत्तरं च न संदद्यात् क्रुद्धं चैव प्रसादयेत् 13_010_0231 श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत् 13_010_0232 तूष्णींभावेन वै तत्र न क्रुद्धम् अभिसंवदेत् 13_010_0233 नाददीत परस्वानि न गृह्णीयाद् अयाचितम् 13_010_0234 लब्धालब्धेन जीवेत तथैव परितोषयेत् 13_010_0235 कोपिनं तु न याचेत ज्ञानविद्वेषकारितः 13_010_0236 स्थावरेषु दयां कुर्याज् जंगमेषु च प्राणिषु 13_010_0237 यथात्मनि तथान्येषु समां दृष्टिं निपातयेत् 13_010_0238 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 13_010_0239 संपश्यमानो विचरन् ब्रह्मभूयाय कल्पते 13_010_0240 हिंसां वा यदि वाहिंसां न कुर्याद् आत्मकारणात् 13_010_0241 यत्रेतरो भवेन् नित्यं दोषं तत्र न कारयेत् 13_010_0242 एवं स मुच्यते दोषात् परान् आश्रित्य वर्तयन् 13_010_0243 आत्माश्रयेण दोषेण लिप्यते ह्य् अल्पबुद्धिमान् 13_010_0244 जरायुजाण्डजाश् चैव उद्भिज्जाः स्वेदजाश् च ये 13_010_0245 अवध्याः सर्व एवैते बुधैः समनुवर्णिताः 13_010_0246 निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते 13_010_0247 हिंसा यथान्या विहिता तथा दोषं प्रयोजयेत् 13_010_0248 यथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम् 13_010_0249 न हि लोभः प्रभवति हिंसा वापि तदात्मिका 13_010_0250 शास्त्रदर्शनम् एतद् धि विहितं विश्वयोनिना 13_010_0251 यद्य् एतद् एवं मन्येत शूद्रो ह्य् अपि च बुद्धिमान् 13_010_0252 कृतं कृतवतां गच्छेत् किं पुनर् यो निषेवते 13_010_0253 न शूद्रः पतते कश् चिन् न च संस्कारम् अर्हति 13_010_0254 नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम् 13_010_0255 अनुग्रहार्थं मनुना सर्ववर्णेषु वर्णितम् 13_010_0256 यदापवादस् तु भवेत् स्त्रीकृतः परिचारके 13_010_0257 अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम् 13_010_0258 तेन तस्य भवेच् छान्तिस् ततो भूयो ऽप्य् उपाव्रजेत् 13_010_0259 सवर्णाया भवेद् एतद् धीनायास् त्व् अर्धम् अर्हति 13_010_0260 वर्षत्रयं तु वैश्यायाः क्षत्रियायास् तु षट् समाः 13_010_0261 ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः 13_010_0262 कटाग्निना वा दग्धव्यस् तस्मिन्न् एव क्षणे भवेत् 13_010_0263 शिश्नावपातनाद् वापि विशुद्धिं समवाप्नुयात् 13_010_0264 अनस्थिबन्धम् एकं तु यदि प्राणैर् वियोजयेत् 13_010_0265 उपोष्यैकाहम् आदद्यात् प्राणायामांस् तु द्वादश 13_010_0266 त्रिः स्नानम् उदके कृत्वा तस्मात् पापात् प्रमुच्यते 13_010_0267 अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते 13_010_0268 अनेन विधिना वापि स्थावरेषु न संशयः 13_010_0269 कायेन पद्भ्यां हस्ताभ्याम् अपराधात् तु मुच्यते 13_010_0270 अदुष्टं क्षपयेद् यस् तु सर्ववर्णेषु वाचयेत् 13_010_0271 तस्याप्य् अष्टगुणं विद्यात् प्रायश्चित्तं तद् एव तु 13_010_0272 चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते 13_010_0273 कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम् 13_010_0274 तस्माद् एतानि सर्वाणि विदित्वा न समाचरेत् 13_010_0275 सर्वभूतहितार्थं हि कुशलानि समाचरेत् 13_010_0276 एवं समाहितमनाः सेवते यदि सत्तमान् 13_010_0277 तद्गतिस् तत्समाचारस् तन्मनास् तत्परायणः 13_010_0278 नाभिनन्देत मरणं नाभिनन्देत जीवितम् 13_010_0279 कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा 13_010_0280 एवं प्रवर्तमानस् तु विनीतः प्रयतात्मवान् 13_010_0281 निर्णयं पुण्यपापाभ्याम् अचिरेणोपगच्छति 13_010=0281 Colophon. 13_010=0281 पराशरः 13_010_0282 शुश्रूषानिरतो नित्यम् अरिष्टान्य् उपलक्षयेत् 13_010_0283 त्रैवार्षिकं द्विवार्षिकं वा वार्षिकं वा समुत्थितम् 13_010_0284 षाण्मासिकं मासिकं वा सप्तरात्रिकम् एव वा 13_010_0285 सर्वांस् तदर्थान् वा विद्यात् तेषां चिह्नानि लक्षयेत् 13_010_0286 पुरुषं हिरण्मयं यस् तु तिष्ठन्तं दक्षिणामुखम् 13_010_0287 लक्षयेद् उत्तरेणैव मृत्युस् त्रैवार्षिको भवेत् 13_010_0288 शुद्धमण्डलम् आदित्यम् अरश्मिं संप्रपश्यतः 13_010_0289 संवत्सरद्वयेनैव तस्य मृत्युं समादिशेत् 13_010_0290 ज्योत्स्नायाम् आत्मनश् छायां सच्छिद्रां यः प्रपश्यति 13_010_0291 मृत्युं संवत्सरेणैव जानीयात् स विचक्षणः 13_010_0292 विशिरस्कां यदा छायां पश्येत् पुरुष आत्मनः 13_010_0293 जानीयाद् आत्मनो मृत्युं षण्मासेनेह बुद्धिमान् 13_010_0294 कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुते यदि 13_010_0295 जानीयाद् आत्मनो मृत्युं मासेनैव विचक्षणः 13_010_0296 शवगन्धम् उपाघ्राति अन्यद् वा सुरभिं नरः 13_010_0297 देवतायतनस्थो वै सप्तरात्रेण मृत्युभाक् 13_010_0298 कर्णनासापनयनं दन्तदृष्टिविरागता 13_010_0299 लुप्तसंज्ञं हि करणं सद्यो मृत्युं समादिशेत् 13_010_0300 एवम् एषाम् अरिष्टानां पश्येद् अन्यतमं यदि 13_010_0301 न तं कालं परीक्षेत यथारिष्टं प्रकल्पितम् 13_010_0302 अभ्याशेन तु कालस्य गच्छेत पुलिनं शुचि 13_010_0303 तत्र प्राणान् प्रमुञ्चेत तम् ईशानम् अनुस्मरन् 13_010_0304 ततो ऽन्यं देहम् आसाद्य गान्धर्वं स्थानम् आप्नुयात् 13_010_0305 तत्रस्थो वसते विंशत्पद्मानि स महाद्युतिः 13_010_0306 गन्धर्वैश् चित्रसेनाद्यैः सहितः सत्कृतस् तथा 13_010_0307 नीलवैडूर्यवर्णेन विमानेनावभासयन् 13_010_0308 नभःस्थलम् अदीनात्मा सार्धम् अप्सरसां गणैः 13_010_0309 छन्दकामानुसारी च तत्र तत्र महीयते 13_010_0310 मोदते ऽमरतुल्यात्मा सदामरगणैः सह 13_010_0311 पतितश् च क्षये काले क्षणेन विमलद्युतिः 13_010_0312 वैश्यस्य बहुवित्तस्य कुले ऽग्र्ये बहुगोधने 13_010_0313 अवाप्य तत्र वै जन्म स पूतो देवकर्मणा 13_010_0314 छन्दसा जागतेनैव प्राप्तोपनयनं ततः 13_010_0315 क्षौमवस्त्रोपकरणं द्विजत्वं समवाप्य तु 13_010_0316 अधीयमानो वेदार्थान् गुरुशुश्रूषणे रतः 13_010_0317 ब्रह्मचारी जितक्रोधस् तपस्वी जायते ततः 13_010_0318 अधीत्य दक्षिणां दत्त्वा गुरवे विधिपूर्वकम् 13_010_0319 कृतदारः समुपैति गृहस्थव्रतम् उत्तमम् 13_010_0320 ददाति यजते चैव यज्ञैर् विपुलदक्षिणैः 13_010_0321 अग्निहोत्रम् उपासन् वै जुह्वच् चैव यथाविधि 13_010_0322 धर्मं संचिनुते नित्यं मृदुगामी जितेन्द्रियः 13_010_0323 स कालपरिणामात् तु मृत्युना संप्रयुज्यते 13_010_0324 संस्कृतश् चाग्निहोत्रेण कृतपात्रोपधानवान् 13_010_0325 संस्कृतो देहम् उत्सृज्य मरुद्भिर् उपपद्यते 13_010_0326 मरुद्भिः सहितश् चापि तुल्यतेजा महाद्युतिः 13_010_0327 बालार्कसमवर्णेन विमानेन विराजता 13_010_0328 सुखं चरति तत्रस्थो गन्धर्वाप्सरसां गणैः 13_010_0329 विरजोम्बरसंवीतस् तप्तकाञ्चनभूषणः 13_010_0330 छन्दकामानुसारी च द्विगुणं कालम् आवसेत् 13_010_0331 संनिवर्तेत कालेन स्थानात् तस्मात् परिच्युतः 13_010_0332 अवितृप्तविहारार्थो दिव्यभोगान् विहाय तु 13_010_0333 स जायते नृपकुले गजाश्वरथसंकुले 13_010_0334 पार्थिवीं श्रियम् आपन्नः श्रीमान् धर्मपतिर् यथा 13_010_0335 जन्मप्रभृति संस्कारं चौलोपनयनानि च 13_010_0336 प्राप्य राजकुले तत्र यथावद् विधिपूर्वकम् 13_010_0337 छन्दसा त्रैष्टुभेनेह द्विजत्वम् उपनीयते 13_010_0338 अधीत्य वेदम् अखिलं धनुर्वेदं च मुख्यशः 13_010_0339 समावृत्तस् ततः पित्रा यौवराज्ये ऽभिषिच्यते 13_010_0340 कृतदारक्रियः श्रीमान् राज्यं संप्राप्य धर्मतः 13_010_0341 प्रजाः पालयते सम्यक् षड्भागकृतसंविधिः 13_010_0342 यज्ञैर् बहुभिर् ईजानः सम्यग् आप्तार्थदक्षिणैः 13_010_0343 प्रशासति महीं श्रीमान् राज्यम् इन्द्रसमद्युतिः 13_010_0344 स्वधर्मनिरतो नित्यं पुत्रपौत्रसहायवान् 13_010_0345 कालस्य वशम् आपन्नः प्राणांस् त्यजति संयुगे 13_010_0346 देवराजस्य भवनम् इन्द्रलोकम् अवाप्नुते 13_010_0347 संपूज्यमानस् त्रिदशैर् विचचार यथासुखम् 13_010_0348 राजर्षिभिः पुण्यकृद्भिर् यथा देवपतिस् तथा 13_010_0349 तैः स्तूयते बन्दिभिस् तु नानावाद्यैः प्रबोध्यते 13_010_0350 दिव्यजाम्बूनदमयं भ्राजमानं समन्ततः 13_010_0351 वराप्सरोभिः संपूर्णं देवगन्धर्वसेवितम् 13_010_0352 यानम् आरुह्य विचरेद् यथा शक्रः शचीपतिः 13_010_0353 स तत्र वसते षष्टिं पद्मानीह मुदान्वितः 13_010_0354 सर्वा&l लोकान् अनुचरन् महर्द्धिर् अवभासयन् 13_010_0355 अथ पुण्यक्षयात् तस्मात् स्थाप्यते भुवि भारत 13_010_0356 जायते च द्विजकुले वेदवेदाङ्गपारगे 13_010=0356 Colophon. 13_010=0356 पराशरः 13_010_0357 ततः श्रुतिसमापन्नः संस्कृतश् च यथाविधि 13_010_0358 चौलोपनयनं तस्य यथावत् क्रियते द्विजैः 13_010_0359 ततो ऽष्टमे स वर्षे तु व्रतोपनयनादिभिः 13_010_0360 क्रियाभिर् विधिदृष्टाभिर् ब्रह्मत्वम् उपनीयते 13_010_0361 गायत्रेण च्छन्दसा तु संस्कृतश् चरितव्रतः 13_010_0362 अधीयमानो मेधावी शुद्धात्मा नियतव्रतः 13_010_0363 अचिरेणैव कालेन साङ्गान् वेदान् अवाप्नुते 13_010_0364 समावृत्तः स धर्मात्मा समावृत्तक्रियस् तथा 13_010_0365 याजनाध्यापनरतः कुशले कर्मणि स्थितः 13_010_0366 अग्निहोत्रपरो नित्यं देवतातिथिपूजकः 13_010_0367 यजते विविधैर् यज्ञैर् जपयज्ञैस् तथैव च 13_010_0368 न्यायागतधनान्वेषी न्यायवृत्तस् तपोधनः 13_010_0369 सर्वभूतहितश् चैव सर्वशास्त्रविशारदः 13_010_0370 स्वदारपरितुष्टात्मा ऋतुगामी जितेन्द्रियः 13_010_0371 परापवादविरतः सत्यव्रतपरः सदा 13_010_0372 स कालपरिणामात् तु संयुक्तः कालधर्मणा 13_010_0373 संस्कृतश् चाग्निहोत्रेण यथावद् विधिपूर्वकम् 13_010_0374 सोमलोकम् अवाप्नोति देहन्यासान् न संशयः 13_010_0375 तत्र सोमप्रभैर् देवैर् अग्निष्व् आत्तैश् च भास्वरैः 13_010_0376 तथा बर्हिषदैश् चैव देवैर् आङ्गिरसैर् अपि 13_010_0377 विश्वेभिश् चैव देवैश् च तथा ब्रह्मर्षिभिः पुनः 13_010_0378 देवर्षिभिश् चाप्रतिमैस् तथैवाप्सरसां गणैः 13_010_0379 साध्यैः सिद्धैश् च सततं सत्कृतस् तत्र मोदते 13_010_0380 जातरूपमयं दिव्यम् अर्कतुल्यं मनोजवम् 13_010_0381 देवगन्धर्वसंकीर्णं विमानम् अधिरोहति 13_010_0382 सौम्यरूपा मनःकान्तास् तप्तकाञ्चनभूषणाः 13_010_0383 सोमकन्या विमानस्थं रमयन्ति मुदान्विताः 13_010_0384 स तत्र रमते प्रीतः सह देवैः सहर्षिभिः 13_010_0385 लोकान् सर्वान् अनुचरन् दीप्ततेजा मनोजवः 13_010_0386 सभां कामजवीं चापि नित्यम् एवाभिगच्छति 13_010_0387 सर्वलोकेश्वरम् ऋषिं नमस्कृत्य पितामहम् 13_010_0388 परमेष्ठिर् अनन्तश्रीर् लोकानां प्रभवाप्ययः 13_010_0389 यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 13_010_0390 स तत्र वर्तते श्रीमान् द्विशतं द्विजसत्तमः 13_010_0391 अथ कालक्षयात् तस्मात् स्थानाद् आवर्तते पुनः 13_010_0392 जातिधर्मांस् तथा सर्वान् सर्गाद् आवर्तनानि च 13_010_0393 अशाश्वतम् इदं सर्वम् इति चिन्त्योपलभ्य च 13_010_0394 शाश्वतं दिव्यम् अचलम् अदीनम् अपुनर्भवम् 13_010_0395 आस्थास्यत्य् अभयं नित्यं यत्रावृत्तिर् न विद्यते 13_010_0396 यत्र गत्वा न म्रियते जन्म चापि न विद्यते 13_010_0397 गर्भक्लेशा मया प्राप्ता जायता च पुनः पुनः 13_010_0398 कायक्लेशाश् च विविधा द्वंद्वानि विविधानि च 13_010_0399 शीतोष्णसुखदुःखानि ईर्ष्याद्वेषकृतानि च 13_010_0400 तत्रतत्रोपभुक्तानि न क्व चिच् छाश्वती स्थितिः 13_010_0401 एवं स निश्चयं कृत्वा निर्मुच्य ग्रहबन्धनात् 13_010_0402 छित्त्वा भार्यामयं पाशं तथैवापत्यसंभवम् 13_010_0403 यतिधर्मम् उपाश्रित्य गुरुशुश्रूषणे रतः 13_010_0404 अचिरेणैव कालेन श्रेयः समधिगच्छति 13_010_0405 योगशास्त्रं च सांख्यं च विदित्वा सो ऽर्थतत्त्वतः 13_010_0406 अनुज्ञातश् च गुरुणा यथाशास्त्रम् अवस्थितः 13_010_0407 पुण्यतीर्थानुसेवी च नदीनां पुलिनाश्रयः 13_010_0408 शून्यागारनिकेतश् च वनवृक्षगुहाशयः 13_010_0409 अरण्यानुचरो नित्यं देवारण्यनिकेतनः 13_010_0410 एकरात्रं द्विरात्रं वा न क्व चित् सज्जते द्विजः 13_010_0411 शीर्णपर्णपुटे चापि व्यह्ने चरति भिक्षुकः 13_010_0412 न भोगार्थम् अनुप्रेत्य यात्रामात्रं समश्नुते 13_010_0413 धर्मलब्धं समश्नाति न कामात् किं चिद् अश्नुते 13_010_0414 युगमात्रदृग् अध्वानं क्रोशाद् ऊर्ध्वं न गच्छति 13_010_0415 समो मानावमानाभ्यां समलोष्टाश्मकाञ्चनः 13_010_0416 सर्वभूताभयकरस् तथैवाभयदक्षिणः 13_010_0417 निर्द्वंद्वो निर्नमस्कारो निरानन्दपरिग्रहः 13_010_0418 निर्ममो निरहंकारः सर्वभूतनिराश्रयः 13_010_0419 परिसंख्यानतत्त्वज्ञस् तदा सत्यरतः सदा 13_010_0420 ऊर्ध्वं नाधो न तिर्यक् च न किं चिद् अभिकामयेत् 13_010_0421 एवं हि रममाणस् तु यतिधर्मं यथाविधि 13_010_0422 कालस्य परिमाणात् तु यथा पक्वफलं तथा 13_010_0423 स विसृज्य स्वकं देहं प्रविशेद् ब्रह्म शाश्वतम् 13_010_0424 निरामयम् अनाद्यन्तं गुणसौम्यम् अचेतनम् 13_010_0425 निरक्षरम् अबीजं च निरिन्द्रियम् अजं तथा 13_010_0426 अजय्यम् अक्षयं यत् तद् अभेद्यं सूक्ष्मम् एव च 13_010_0427 निर्गुणं च प्रकृतिमन् निर्विकारं च सर्वशः 13_010_0428 भूतभव्यभविष्यस्य कालस्य परमेश्वरम् 13_010_0429 अव्यक्तं पुरुषं क्षेत्रम् आनन्त्याय प्रपद्यते 13_010=0429 Colophon. 13_010=0429 पराशरः 13_010_0430 एवं स भिक्षुर् निर्वाणं प्राप्नुयाद् दग्धकिल्बिषः 13_010_0431 इहस्थो देहम् उत्सृज्य नीडं शकुनिवद् यथा 13_010_0432 सत्पथालम्बनाद् एव शूद्रः प्राप्नोति सद्गतिम् 13_010_0433 ब्रह्मणः स्थानम् अचलं स्थानात् स्थानम् अवाप्नुयात् 13_010_0434 यथा खनन् खनित्रेण जाङ्गले वारि विन्दति 13_010_0435 अनिर्वेदात् ततः स्थानम् ईप्सितं प्रतिपद्यते 13_010_0436 सैषा गतिर् अनाद्यन्ता सर्वैर् अप्य् उपधारिता 13_010_0437 तस्माच् छूद्रैर् अनिर्वेदाच् छ्रद्दधानैस् तु नित्यदा 13_010_0438 वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः 13_010_0439 यत् करोति तद् अश्नाति शुभं वा यदि वाशुभम् 13_010_0440 नाकृतं भुज्यते कर्म न कृतं नश्यते फलम् 13_010_0441 तथा शुभसमाचारः शुभम् एवाप्नुते फलम् 13_010_0442 तथाशुभसमाचारो ह्य् अशुभं समवाप्नुते 13_010_0443 तथा शुभसमाचारो ह्य् अशुभानि विवर्जयेत् 13_010_0444 शुभान्य् एव समादद्याद् य इच्छेद् भूतिम् आत्मनः 13_010_0445 भूतिश् च नान्यतः शक्या शूद्राणाम् इति निश्चयः 13_010_0446 ऋते यतीनां शुश्रूषाम् इति सन्तो व्यवस्थिताः 13_010_0447 तस्माद् आगमसंपन्नो भवेत् सुनियतेन्द्रियः 13_010_0448 शक्यते ह्य् आगमाद् एव गतिं प्राप्तुम् अनामयाम् 13_010_0449 परा चैषां गतिर् दृष्टा याम् अन्वेषन्ति साधवः 13_010_0450 यत्रामृतत्वं लभते त्यक्त्वा दुःखम् अनन्तकम् 13_010_0451 इमं हि धर्मम् आस्थाय ये ऽपि स्युः पापयोनयः 13_010_0452 स्त्रियो वैश्याश् च शूद्राश् च प्राप्नुयुः परमां गतिम् 13_010_0453 किं पुनर् ब्राह्मणो विद्वान् क्षत्रियो वा बहुश्रुतः 13_010_0454 न चाप्य् अक्षीणपापस्य ज्ञानं भवति देहिनः 13_010_0455 ज्ञानोपलब्धिर् भवति कृतकृत्यो यदा भवेत् 13_010_0456 उपलभ्य तु विज्ञानं ज्ञानं वाप्य् अनसूयकः 13_010_0457 tathaiva varted गुरुषु भूयांसं वा समाहितः 13_010_0458 अथावमन्येत गुरुं तथा तेषु प्रवर्तते 13_010_0459 व्यर्थम् अस्य श्रुतं भवति ज्ञानम् अज्ञानतां व्रजेत् 13_010_0460 गतिं चाप्य् अशुभां गच्छेन् निरयाय न संशयः 13_010_0461 प्रक्षीयते तस्य पुण्यं ज्ञानम् अस्य विरुध्यते 13_010_0462 अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः 13_010_0463 उत्सेकान् मोहम् आपद्य तत्त्वज्ञानम् अवाप्तवान् 13_010_0464 एवम् एव हि नोत्सेकः कर्तव्यो ज्ञानसंभवः 13_010_0465 फलं ज्ञानस्य हि शमः प्रशमाय यतेत् सदा 13_010_0466 उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा 13_010_0467 शुश्रूषा प्रतिपत्तव्या नित्यम् एवानसूयता 13_010_0468 धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा 13_010_0469 इन्द्रियार्थांश् च मनसा मनो बुद्धौ समादधेत् 13_010_0470 धृत्यासीत ततो गत्वा शुद्धदेशं सुसंवृतम् 13_010_0471 लब्ध्वासनं यथादृष्टं विधिपूर्वं समाचरेत् 13_010_0472 ज्ञानयुक्तस् तथा देवं हृदिस्थम् उपलक्षयेत् 13_010_0473 आदीप्यमानं वपुषा विधूमम् अनलं यथा 13_010_0474 रश्मिमन्तम् इवादित्यं वैद्युताग्निम् इवाम्बरे 13_010_0475 संस्थितं हृदये पश्येद् ईशं शाश्वतम् अव्ययम् 13_010_0476 न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः 13_010_0477 युक्तस् तु पश्यते बुद्ध्या संनिवेश्य मनो हृदि 13_010_0478 अथ त्व् एवं न शक्नोति कर्तुं हृदयधारणम् 13_010_0479 यथासांख्यम् उपासीत यथावद् योगम् आस्थितः 13_010_0480 पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाण्य् अपि 13_010_0481 पञ्चभूतविशेषाश् च मनश् चैव तु षोडश 13_010_0482 तन्मात्राण्य् अपि पञ्चैव मनो ऽहंकार एव च 13_010_0483 अष्टमं चाप्य् अथाव्यक्तम् एताः प्रकृतिसंज्ञिताः 13_010_0484 एताः प्रकृतयश् चाष्टौ विकाराश् चापि षोडश 13_010_0485 एवम् एतद् इहस्थेन विज्ञेयं तत्त्वबुद्धिना 13_010_0486 एवं वर्षं समुत्तीर्य तीर्णो भवति नान्यथा 13_010_0487 परिसंख्यानम् एवैतन् मन्तव्यं ज्ञानबुद्धिना 13_010_0488 अहन्य् अहनि शान्तात्मा पावनाय हिताय च 13_010_0489 एवम् एव प्रसंख्याय तत्त्वबुद्धिर् विमुच्यते 13_010_0490 निष्कलं केवलं भवति शुद्धतत्त्वार्थतत्त्ववित् 13_010_0491 भिक्षुकाश्रमम् आस्थाय शुश्रूषानिरतो बुधः 13_010_0492 शूद्रो निर्मुच्यते सत्त्वसंसर्गाद् एव नान्यथा 13_010_0493 सत्संनिकर्षे परिवर्तितव्यं 13_010_0494 विद्याधिकाश् चापि निषेवितव्याः 13_010_0495 सवर्णतां गच्छति संनिकर्षान् 13_010_0496 नीलः खगो मेरुम् इवाश्रयन् वै 13_010=0496 भीष्मः 13_010_0497 इत्य् एवम् आख्याय महामुनिस् तदा 13_010_0498 चतुर्थवर्णेषु विधानम् अर्थवित् 13_010_0499 शुश्रूषया वृत्तगतिं समाधिना 13_010_0500 समाधियुक्तः prayayau svam Azramam 13_010=0500 Colophon. % D10 S cont.: 13_010A=0000 युधिष्ठिरः 13_010A_0001 केषां देवा महाभागाः संनमन्ते महात्मनाम् 13_010A_0002 लोके ऽस्मिंस् तान् ऋषीन् सर्वाञ् श्रोतुम् इच्छामि सत्तम 13_010A=0002 भीष्मः 13_010A_0003 इतिहासम् इमं विप्राः कीर्तयन्ति पुराविदः 13_010A_0004 अस्मिन्न् अर्थे महाप्राज्ञास् तं निबोध युधिष्ठिर 13_010A_0005 वृत्रं हत्वाप्य् उपावृत्तं त्रिदशानां पुरस्कृतम् 13_010A_0006 महेन्द्रम् अनुसंप्राप्तं स्तूयमानं महर्षिभिः 13_010A_0007 श्रिया परमया युक्तं रथस्थं हरिवाहनम् 13_010A_0008 मातलिः प्राञ्जलिर् भूत्वा देवम् इन्द्रम् उवाच ह 13_010A_0009 नमस्कृतानां सर्वेषां भगवंस् त्वं पुरस्कृतः 13_010A_0010 येषां लोके नमस्कुर्यात् तान् ब्रवीतु भवान् मम 13_010A=0010 भीष्मः 13_010A_0011 तस्य तद् वचनं श्रुत्वा देवराजः शचीपतिः 13_010A_0012 यन्तारं परिपृच्छन्तं तम् इन्द्रः प्रत्युवाच सः 13_010A_0013 धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः 13_010A_0014 नाधर्मे वर्तते नित्यं तान् नमस्यामि मातले 13_010A_0015 ये रूपगुणसंपन्नाः प्रमदाहृदयंगमाः 13_010A_0016 निवृत्ताः कामभोगेषु तान् नमस्यामि मातले 13_010A_0017 स्वेषु भोगेषु संतुष्टाः सुवाचो वचनक्षमाः 13_010A_0018 अमानकामाश् चार्घ्यार्हास् तान् नमस्यामि मातले 13_010A_0019 धनं विद्यास् तथैश्वर्यं येषां न चलयेन् मतिम् 13_010A_0020 चलितां ये निगृह्णन्ति तान् नित्यं पूजयाम्य् अहम् 13_010A_0021 इष्टैर् दारैर् उपेतानां शुचीनाम् अग्निहोत्रिणाम् 13_010A_0022 चतुष्पादकुटुम्बानां मातले प्रणमाम्य् अहम् 13_010A_0023 महतस् तपसा प्राप्तौ धनस्य विपुलस्य च 13_010A_0024 त्यागस् तस्य न वै कार्यो यो ''त्मानं नावबुध्यते 13_010A_0025 येषाम् अर्थस् तथा कामो धर्ममूलविवर्धितः 13_010A_0026 धर्मार्थौ यस्य नियतौ तान् नमस्यामि मातले 13_010A_0027 धर्ममूलार्थकामानां ब्राह्मणानां गवाम् अपि 13_010A_0028 पतिव्रतानां नारीणां प्रणामं प्रकरोम्य् अहम् 13_010A_0029 ये भुक्त्वा मानुषान् भोगान् पूर्वे वयसि मातले 13_010A_0030 तपसा स्वर्गम् आयान्ति शश्वत् तान् पूजयाम्य् अहम् 13_010A_0031 असंभोगान् न चासक्तान् धर्मनित्याञ् जितेन्द्रियान् 13_010A_0032 संन्यस्तान् अचलप्रख्यान् मनसा पूजयामि तान् 13_010A_0033 ज्ञानप्रसन्नविद्यानां निरूढं धर्मम् इच्छताम् 13_010A_0034 परैः कीर्तितशौचानां मातले तान् नमाम्य् aham 13_010A=0034 Colophon. % After 13.110, D10 S ins.: 13_011=0000 युधिष्ठिरः 13_011_0001 पितामहेन कथिता दानधर्माश्रिताः कथाः 13_011_0002 मया श्रुता RSINAM तु संनिधौ केशवस्य च 13_011_0003 पुनः कौतूहलम् अभूत् ताम् एवाध्यात्मिकीं प्रति 13_011_0004 कथां कथय राजेन्द्र त्वद् अन्यः क उदाहरेत् 13_011_0005 एष यादवदायादस् तथानुज्ञातुम् अर्हति 13_011_0006 ज्ञाते तु यस्मिञ् ज्ञातव्यं ज्ञातं भवति भारत 13_011_0007 पश्चाच् छ्रोष्यामहे राज्ञां श्राव्यान् धर्मान् पितामह 13_011_0008 कौतूहलम् RSINAM तु च्छेत्तुम् अर्हसि सांप्रतम् 13_011=0008 भीष्मः 13_011_0009 13_011_0010 अत ऊर्ध्वं महाराज सांख्ययोगोभयशास्त्राधिगतयाथात्म्यदर्शनसंपन्नयोर् 13_011=0010 आचार्ययोः संवादम् अनुव्याख्यास्यामः । तद् यथा - 13_011=0010 भगवन्तं सनत्कुमारम् आसीनम् अङ्गुष्ठपर्वमात्रं महति विमानवरे योजनसहस्रमण्डले 13_011=0010 तरुणभास्करप्रतीकाशे शयनीये महति बद्धासनम् 13_011=0010 अनुध्यायन्तम् अमृतम् अनावर्तकरम् अमूर्तम् अक्षयजम् अथोपदिष्टम् उपससर्प 13_011=0010 भगवन्तम् आचार्यं भगवान् आचार्यो रुद्रस् तं प्रोवाच - स्वागतं महेश्वर 13_011=0010 ब्रह्मसुत । एतद् आसनम् आस्तां भगवान् ॥ 13_011_0011 इत्य् उक्ते चासीनो भगवान् अनन्तरूपो रुद्रस् तं प्रोवाच - भगवान् अपि 13_011=0011 ध्यानम् आवर्तयति । इत्य् उक्ते चाह भगवान् सनत्कुमारस् तथेति ॥ 13_011_0012 तथेत्य् उक्तश् च प्रोवाच भगवाञ् शंकरस् तदा 13_011_0013 परावरज्ञं सर्वस्य त्रैलोक्यस्य महामुनिम् 13_011_0014 किं वा ध्यानेन द्रष्टव्यं यद् भवान् अनुपश्यति 13_011_0015 यच् च ध्यात्वा न शोचन्ति यतयस् तत्त्वदर्शिनः 13_011_0016 कथय त्वम् इमं देवं देहिनां यतिसत्तम 13_011_0017 यच् च तत्पुरुषं शुद्धम् इत्य् उक्तं योगसांख्ययोः 13_011_0018 किम् अध्यात्माधिभूतं च तथा चाप्य् अधिदैवतम् 13_011_0019 कालसंख्या च का देव द्रष्टव्या तस्य ब्रह्मणः 13_011_0020 संख्या संख्यादनस्यैव या प्रोक्ता परमर्षिभिः 13_011_0021 शास्त्रदृष्टेन मार्गेण यथावद् यतिसत्तम 13_011_0022 यच् च तत्पुरुषं शुद्धं प्रबुद्धम् अजरं ध्रुवम् 13_011_0023 बुध्यमानाप्रबुद्धाभ्यां विद्यावेद्यं तथैव च 13_011_0024 विमोक्षं त्रिविधं चैव ब्रूहि मोक्षविदां वर 13_011_0025 परिसंख्यां च सांख्यानां ध्यानं योगेषु चार्थवत् 13_011_0026 एकत्वदर्शनं चैव तथा नानात्वदर्शनम् 13_011_0027 अरिष्टानि च तत्त्वेन तथैवोत्क्रमणानि च 13_011_0028 दैवतानि च सर्वाणि निखिलेनानुपूर्वशः 13_011_0029 यान्य् आश्रितानि देहेषु देहिनां यतिसत्तम 13_011_0030 सर्वम् एतद् यथातत्त्वम् आख्याहि मुनिसत्तम 13_011_0031 श्रेष्ठो भवान् हि सर्वेषां ब्रह्मज्ञानाम् अनिन्दित 13_011_0032 चतुर्थस् त्वं त्रयाणां तु ये गताः परमां गतिम् 13_011_0033 ज्ञानेन च प्राकृतेन निर्मुक्तो मृत्युबन्धनात् 13_011_0034 वयं तु वैकृतं मार्गम् आश्रिता वै क्षरं सदा 13_011_0035 परम् उत्सृज्य पन्थानम् अमृताक्षरम् एव तु 13_011_0036 न्यूने पथि निमग्नास् तु ऐश्वर्ये ऽष्टगुणे तथा 13_011_0037 महिमानं प्रगृह्येमं विचरामो यथासुखम् 13_011_0038 न चैतत् सुखम् अत्यन्तं न्यूनम् एतद् अनन्तरम् 13_011_0039 मूर्तिमत् परम् एतत् स्यात् त्व् इदम् एवं सुसत्तम 13_011_0040 पुनः पुनश् च पतनं मूर्तिमत्य् उपदिश्यते 13_011_0041 न पुनर् मृत्युर् इत्य् अन्यं निर्मुक्तानां तु मूर्तितः 13_011_0042 मृत्युदोषास् त्व् अनन्ता वै उत्पद्यन्ते कृतात्मनाम् 13_011_0043 मर्त्येषु नाकपृष्ठेषु निरयेषु महामुने 13_011_0044 तत्र मज्जन्ति पुरुषाः सुखदुःखेन चेष्टिताः 13_011_0045 सुखदुःखव्यपेतं च यद् आहुर् अमृतं पदम् 13_011_0046 तद् अहं श्रोतुम् इच्छामि यथावच् छ्रुतिदर्शनात् 13_011=0046 सनत्कुमारः 13_011_0047 यद् उक्तं भवता वाक्यं तत्त्वसंज्ञेति देहिनाम् 13_011_0048 चतुर्विंशतिम् एवात्र के चिद् आहुर् मनीषिणः 13_011_0049 के चिद् आहुस् त्रयोविंशं यथाश्रुतिनिदर्शनात् 13_011_0050 वयं तु पञ्चविंशं वै तद् अधिष्ठानसंज्ञितम् 13_011_0051 तत्त्वं समधिमन्यामः सर्वतन्त्रप्रलापनात् 13_011_0052 अव्ययश् चैव वै व्यक्ताव् उभाव् अपि पिनाकधृक् 13_011_0053 सह चैव विना चैव ताव् अन्योन्यं प्रतिष्ठितौ 13_011_0054 हिरण्मयीं प्रविश्यैष मूर्तिं मूर्तिमतां वर 13_011_0055 चकार पुरुषस् तात विकारपुरुषाव् उभौ 13_011_0056 अव्यक्ताद् एक एवैष महान् आत्मा प्रसूयते 13_011_0057 अहंकारेण लोकांश् च व्याप्य चाहंकृतेन वै 13_011_0058 विना सर्वं तद् अव्यक्ताद् अभिमन्यस्व शूलधृक् 13_011_0059 भूतसर्गम् अहंकारात् तृतीयं विद्धि वै क्रमात् 13_011_0060 अहंकाराच् च भूतेषु चतुर्थं विद्धि वैकृतम् 13_011_0061 अहंकाराच् च जातानि युगपद् विबुधेश्वर 13_011_0062 सविशेषाणि भूतानि पञ्च प्राहुर् मनीषिणः 13_011_0063 चतुर्विंशात् तु वै प्रोक्तात् पञ्चविंशो ऽधितिष्ठति 13_011_0064 एते सर्गा मया प्रोक्ताश् चत्वारः प्राकृतास् त्व् इह 13_011_0065 अहंकाराच् च जातानि युगपद् विबुधेश्वर 13_011_0066 अहंकाराच् च भूतेषु विविधार्थं व्यजायत 13_011_0067 इन्द्रियैर् युगपत् सर्वैः सो ऽनित्यश् च समीक्ष्यते 13_011_0068 मरुत्त्वं सत्त्वसर्गश् च तुष्टिः सिद्धिस् तथैव च 13_011_0069 वैकृतानि प्रवक्ष्यामि शृणु तानि महामते 13_011_0070 एषा तत्त्वचतुर्विंशन् मया शास्त्रानुमानतः 13_011_0071 वर्णिता तव देवेश पञ्चविंशसमन्विता 13_011_0072 पञ्चमो ऽनुग्रहश् चैव नवैते प्राकृतैः सह 13_011_0073 ऐन्द्रे ऽप्य् अहम् अथाप्य् अन्यन् ममात्मनि च भास्वरः 13_011_0074 यच् च देहमयं किं चित् त्रिषु लोकेषु विद्यते 13_011_0075 सर्वत्रैवाभिमन्तव्यं त्वया त्रिपुरसूदन 13_011_0076 अन्यथा ये तु पश्यन्ति ते न पश्यन्ति ब्रह्मज 13_011_0077 एतद् अव्यक्तविषयं पञ्चविंशसमन्वितम् 13_011_0078 अनेन कारणेनैव तत्त्वम् आहुर् मनीषिणः 13_011_0079 विकारमात्रम् एतत् तु तत्त्वम् आचक्षते परम् 13_011_0080 निस्तत्त्वश् चैष देवेश बोद्धव्यं तु न बुध्यते 13_011_0081 यदि बुध्येत् परं बुद्धं बुध्यमानः सुरर्षभ 13_011_0082 प्रबुद्धो ह्य् अभिमन्येत यो ऽयं नाहम् इति प्रभो 13_011=0082 Colophon. 13_011=0082 सनत्कुमारः 13_011_0083 तत्त्वसंख्या श्रुता चैषा येषां ब्रह्मविदां वर 13_011_0084 सर्गसंख्या मया प्रोक्ता नवानाम् अनुपूर्वशः 13_011_0085 प्रवक्ष्यामि तु ते ऽध्यात्मम् अधिभूताधिदैवतम् 13_011_0086 नैतद् युक्तैर् वेदविद्भिर् गृहस्थैर् 13_011_0087 मान्यैर् एभिस् तपसा वाभिपन्नैः 13_011_0088 यत्नेन दृष्टं परमात्मतत्त्वं 13_011_0089 तत्त्वेन प्राप्यं तु यथोक्तम् एतत् 13_011_0090 परं परेभ्यस् त्व् अमृतार्थतत्त्वं 13_011_0091 स्वभावसत्त्वस्थम् अनीशम् ईशम् 13_011_0092 कैवल्यतां प्राप्य महासुरोत्तम 13_011_0093 तवैतद् आख्यामि मुनीन्द्र वृत्त्या 13_011_0094 रहस्यम् एवान्यद् अवाप्य दिव्यं 13_011_0095 पवित्रपूतस् तव मृत्युजालम् 13_011_0096 पृथ्वीम् इमां यद्य् अपि रत्नपूर्णां 13_011_0097 दद्यान् न देयं त्व् अपरीक्षिताय 13_011_0098 नाश्रद्दधानाय न चान्यबुद्धेर् 13_011_0099 नाज्ञानयुक्ताय न विस्मिताय 13_011_0100 स्वाध्याययुक्ताय गुणान्विताय 13_011_0101 प्रदेयम् एतन् नियतेन्द्रियाय 13_011_0102 संक्षेपं चाप्य् अथैतेषां तत्त्वानां वृषभध्वज 13_011_0103 अनुलोमानुजातानां प्रतिलोमं प्रलीयताम् 13_011_0104 प्रवक्ष्यामि तम् अध्यात्मं साधिभूताधिदैवतम् 13_011_0105 यथांशुजालम् अर्कस्य तथैतत् प्रवदन्ति वै 13_011_0106 संक्षीणे ब्रह्मदिवसे जगज् जलधिम् आविशेत् 13_011_0107 प्रलीयते जले भूमिर् जलम् अग्नौ प्रलीयते 13_011_0108 लीयते ऽग्निस् तथा वायौ वायुर् आकाश एव तु 13_011_0109 मनसि प्रलीयते खं तु मनो ऽहंकार एव च 13_011_0110 अहंकारस् तथा तस्मिन् महति प्रविलीयते 13_011_0111 महान् अव्यक्त इत्य् आहुस् तद् एकत्वं प्रचक्षते 13_011_0112 अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्मणि 13_011_0113 एवम् अस्यासकृत् क्रीडाम् आहुस् तत्त्वविदो जनाः 13_011_0114 अध्यात्मम् अधिभूतं च तथैवाप्य् अधिदैवतम् 13_011_0115 यथावद् उदितं शास्त्रं योगे तु सुमहात्मभिः 13_011_0116 तथैव चेह सांख्ये तु परिसंख्यात्मचिन्तकैः 13_011_0117 प्रपञ्चितार्थम् एतावन् महादेव महात्मभिः 13_011_0118 ब्रह्मेति विद्याद् अध्यात्मं पुरुषं चाधिदैवतम् 13_011_0119 प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च 13_011_0120 अध्यात्मं प्राणम् इत्य् आहुः क्रतुम् अप्य् अधिदैवतम् 13_011_0121 रथं च यज्ञवाहो ऽत्र कर्माहंकार एव च 13_011_0122 अध्यात्मं तु मनो विद्याच् चन्द्रमाश् चाधिदैवतम् 13_011_0123 दैवं च प्रभवश् चैव कर्म व्याहृतयस् तथा 13_011_0124 विद्यात् तु श्रोत्रम् अध्यात्मम् आकाशम् अधिदैवतम् 13_011_0125 सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतम् 13_011_0126 त्वग् अध्यात्मम् अथो विद्याद् वायुर् अत्राधिदैवतम् 13_011_0127 संनिपातय विज्ञानं सर्वकर्म च तत्र ह 13_011_0128 अध्यात्मं चक्षुर् इत्य् आहुर् भास्करो ऽत्राधिदैवतम् 13_011_0129 ज्ञापनं सर्ववर्णानां रूपं कर्म सदा स्मृतम् 13_011_0130 जिह्वेति विद्याद् अध्यात्मम् आपश् चात्राधिदैवतम् 13_011_0131 पायुर् अध्यात्मम् इत्य् आहुर् यथावद् यतिसत्तमाः 13_011_0132 विसर्गम् अधिभूतं च मित्रं चाप्य् अधिदैवतम् 13_011_0133 उपस्थो ऽध्यात्मम् इत्य् आहुर् देवदेव पिनाकधृक् 13_011_0134 अनुभावो ऽधिभूतं तु दैवतं च प्रजापतिः 13_011_0135 पादाव् अध्यात्मम् इत्य् आहुस् त्रिशूलाङ्क मनीषिणः 13_011_0136 गन्तव्यम् अधिभूतं तु विष्णुस् तत्राधिदैवतम् 13_011_0137 वाग् अध्यात्मं तथैवाहुः पिनाकिंस् तत्त्वदर्शिनः 13_011_0138 वक्तव्यम् अधिभूतं तु वह्निस् तत्राधिदैवतम् 13_011_0139 एतद् अध्यात्मम् अतुलं साधिभूताधिदैवतम् 13_011_0140 मया तु वर्णितं सम्यग् देहिनाम् अमरर्षभ 13_011_0141 एतत् कीटपतंगे च श्वपाके शुनि हस्तिनि 13_011_0142 पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे 13_011_0143 सर्वम् एव हि द्रष्टव्यम् अन्यथा मा विचिन्तय 13_011_0144 अतो ऽन्यथा ये पश्यन्ति न सम्यक् तेषु दर्शनम् 13_011_0145 देवदानवगन्धर्वयक्षराक्षसकिंनराः 13_011_0146 यन् न जानन्ति को ह्य् एष कुतो वा भगवान् इति 13_011_0147 ओम् इत्य् एकाक्षरं ब्रह्म यत् तत् सदसतः परम् 13_011_0148 अनादिमध्यपर्यन्तं कूटस्थम् अचलं ध्रुवम् 13_011_0149 योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् 13_011_0150 अनादिनिधनं देवं देवदेवं सनातनम् 13_011_0151 अप्रमेयम् अविज्ञेयं हरिं नारायणं प्रभुम् 13_011_0152 कृताञ्जलिः शुचिर् भूत्वा प्रणम्य प्रयतो ऽर्चयेत् 13_011_0153 अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः 13_011_0154 एको ऽयं वेद भगवांस् त्राता नारायणो हरिः 13_011_0155 नारायणाद् ऋषिगणास् ततः सिद्धा महोरगाः 13_011_0156 देवा देवर्षयश् चैव यं विदुर् दुःखभेषजम् 13_011_0157 यम् आहुर् विजितक्लेशं यस्मिंश् च विहिताः प्रजाः 13_011_0158 यस्मि&l लोकाः स्फुरन्तीमे जाले शकुनयो यथा 13_011_0159 सप्तर्षयो मनः सप्त सांख्यास् तु मुनिदर्शनात् 13_011_0160 सप्तर्षयश् चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च 13_011_0161 श्रोत्रयोश् च दिशः प्राहुर् मनसि त्व् अथ चन्द्रमाः मनः षष्ठं बुद्धिः सप्तमी ह्य् आत्मनि स्थापितानि, शरीरेषु नात्मनि । [162] तस्य हि कारणानि भवन्ति । सर्वाण्य् अपि सर्वकर्मसु वा विषयेषु वा युञ्जन्ति यथात्मनि स्वानि कर्माणि प्रवृत्तानि । सप्तस्व् अपि विषयाणां व्यापकानि । [163] तान्य् एव स्वपतो भूतग्रामस्याजम् आत्मानं देवलोकस्थानसंमितं देहान्तरगामिनं मुमुक्षुं वानुप्रविशन्ति सूक्ष्माणि प्रलीयन्ते । [164] मोक्षकाले तम् एकं न कश् चिद् वेत्ति स्वापरम् । [165] एवं प्रविष्टेषु भूतेषु को जागर्तीत्य् उच्यते । निद्राप्रसुप्तेषु वात्र जाग्रत् स्वप्नशीलो ऽत्र सदने च देवद्योतनो भगवांश् चात्र क्षेत्रज्ञो बुद्धिर् वा । स हि सुप्तस्यापि स्वप्नदर्शनानि पश्यति । [166] अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते । [167] स एष प्राज्ञः । अथ तैजसः कायाग्निः । स हि सुप्तस्यात्मा वा । अविदुषो वाप्रतिबुध्यमानस्यान्नं पचतीत्य् अन्ते ऽवतिष्ठते । एतद् आत्मानम् अधिकृत्यानुज्ञातम् इति । [168] 13_011=0168 Colophon. 13_011=0168 सनत्कुमारः 13_011_0169 प्रभवश् चाप्ययस् तात वर्णितस् ते ऽनुपूर्वशः 13_011_0170 तथाध्यात्माधिभूतं च तथैवात्राधिदैवतम् 13_011_0171 निखिलेन तु वक्ष्यामि दैवतानीह देहिनाम् 13_011_0172 यान्य् आश्रितानि देहेषु यानि पृच्छसि शंकर 13_011_0173 वाच्य् अग्निस् त्व् अथ जिह्वायां सोमः प्राणे तु मारुतः 13_011_0174 रूपे चाप्य् अथ नक्षत्रं जिह्वायां चाप एव तु 13_011_0175 नाभ्यां समुद्रश् च विभुर् नखरोम तथैव च 13_011_0176 वनस्पतिवनौषध्यस् त्व् अङ्गेषु मरुतस् तथा 13_011_0177 संवत्सराः पर्वसु च आकाशे दैवमानुषे 13_011_0178 उदाने विद्युद् अभवद् व्याने पर्जन्य एव च 13_011_0179 स्तनयोर् एव चाकाशं बले चेन्द्रस् तथाभवत् 13_011_0180 मताव् अप्य् अथ चेशानस् त्व् अपाने रुद्र एव च 13_011_0181 गन्धर्वाप्सरसो व्याने सत्ये मित्रश् च शंकर 13_011_0182 प्रज्ञायां वरुणश् चैव चक्षुष्य् आदित्य एव च 13_011_0183 शरीरे पृथिवी चैव पादयोर् विष्णुर् एव च 13_011_0184 पायौ मित्रस् तथोपस्थे प्रजापतिर् अरिंदम 13_011_0185 मूर्ध्नि चैव दिशः प्राहुर् बुद्धौ ब्रह्मा प्रतिष्ठितः 13_011_0186 बुध्यमानो ''त्मनिष्ठः स्याद् अधिष्ठाता तु शंकर 13_011_0187 अबुद्धश् चाभवत् तस्माद् बुध्यमानान् न संशयः 13_011_0188 आभ्याम् अन्यः परो बुद्धो वेदवादेषु शंकर 13_011_0189 यदाश्रितानि देहेषु दैवतानि पृथक् पृथक् 13_011_0190 यो ऽग्नये यजते नित्यम् आत्मयाजी समाहितः 13_011_0191 य एवम् अनुपश्येत दैवतानि समाहितः 13_011_0192 सो ऽत्र योगी भवत्य् एव य एवम् अनुपश्यति 13_011_0193 स सर्वयज्ञयाजिभ्यो ह्य् आत्मयाजी विशिष्यते 13_011_0194 मुखे जुहोति यो नित्यं कृत्स्नं विश्वम् इदं जगत् 13_011_0195 सो ''त्मवित् प्रोच्यते तज्ज्ञैर् महादेव महात्मभिः 13_011_0196 सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो ह्य् आत्मयाजिना 13_011_0197 गन्तव्यं परम् आकाङ्क्षन् परम् एव विचिन्तयन् 13_011_0198 यथा संक्रमते देहाद् देही त्रिपुरसूदन 13_011_0199 तथास्य स्थानम् आख्यास्ये पृथक्त्वेनेह शंकर 13_011_0200 पादाभ्यां वैष्णवं स्थानम् आप्नोति विनियोजनात् 13_011_0201 पायुना मित्रम् आप्नोति उपस्थेन प्रजापतिम् 13_011_0202 नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भुवो लभेत् 13_011_0203 बाहुभ्यां वासवं स्थानं श्रोत्राभ्याम् आप्नुयाद् दिशः 13_011_0204 आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च 13_011_0205 अथ मूर्धसु यः प्राणान् धारयेत समाहितः 13_011_0206 बुद्ध्या मानम् अवाप्नोति द्रव्यावस्थं न संशयः 13_011_0207 अव्यक्तात् परमं शुद्धम् अप्रमेयम् अनामयम् 13_011_0208 तम् आहुः परमं नित्यं यद् यद् आप्नोति बुद्धिमान् 13_011_0209 बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते 13_011_0210 बुध्यमानम् अबुद्धश् च नित्यम् एवानुपश्यति 13_011_0211 विकारपुरुषस् त्व् एष बुध्यमान इति स्मृतः 13_011_0212 पञ्चविंशतितत्त्वं तत् प्रोच्यते तत्र संशयः 13_011_0213 स एष प्रकृतिस्थत्वात् तस्थुर् इत्य् उपदिश्यते 13_011_0214 महान् आत्मा महादेव महान् अत्राधितिष्ठति 13_011_0215 अधिष्ठानाद् अधिष्ठाता प्रोच्यते शास्त्रदर्शनात् 13_011_0216 एष चेतयते देव मोहजालम् अबुद्धिमान् 13_011_0217 अव्यक्तस्यैव साधर्म्यम् एतद् आहुर् मनीषिणः 13_011_0218 सो ऽहं सो ऽहम् अतो नित्याद् अज्ञानाद् इति मन्यते 13_011_0219 यदि बुध्यति चैवायं मन्येयम् इति भास्वरः 13_011_0220 न प्रबुद्धो न वर्तेत पानीयं मत्स्यको यथा 13_011_0221 देवता निखिलेनैताः प्रोक्तास् त्रिभुवनेश्वर 13_011_0222 योगकृत्यं तु तावन् मे त्वं निबोधानुपूर्वशः 13_011_0223 शून्यागारेष्व् अरण्येषु सागरे वा गुहासु वा 13_011_0224 विष्टम्भयित्वा त्रीन् दण्डान् अवाप्तो ह्य् अद्वयो भवेत् 13_011_0225 प्राङ्मुखोदङ्मुखो वापि तथा पश्चान्मुखो ऽपि वा 13_011_0226 दक्षिणावदनो वापि बद्ध्वा विधिवद् आसनम् 13_011_0227 स्वस्तिकेनोपसंविष्टः कायम् उन्नाम्य भास्वरम् 13_011_0228 यथोपदिष्टं गुरुणा तथा तद् ब्रह्म धारयेत् 13_011_0229 लघ्वाहारो यतो दान्तस् त्रिकालपरिवर्जकः 13_011_0230 मूत्रोत्सर्गपुरीषाभ्याम् आहारे च समाहितः 13_011_0231 शेषकालं तु युञ्जीत मनसा सुसमाहितः 13_011_0232 इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत् 13_011_0233 मनस् तथैव संगृह्य बुद्ध्या बुद्धिमतां वर 13_011_0234 विधावमानं धैर्येण विस्फुरन्तम् इतस् ततः 13_011_0235 निरुध्य सर्वसंकल्पांस् ततो वै स्थिरतां व्रजेत् 13_011_0236 एकाग्रस् तद् विजानीयात् सर्वं गुह्यतमं परम् 13_011_0237 निवातस्थ इवालोलो यथा दीपो ऽतिदीप्यते 13_011_0238 ऊर्ध्वम् एव न तिर्यक् च तथैव भ्राम्यते मनः 13_011_0239 हृदिस्थस् तिष्ठते यो ऽसौ तथैवाभिमुखो यदा 13_011_0240 मनो भवति देवेश पाषाणम् इव निश्चलम् 13_011_0241 स निर्जने विनिर्घोषे सघोषे चावसञ् जने 13_011_0242 युक्तो यो न विकम्पेत योगी योगविधिः श्रुतः 13_011_0243 ततः पश्यति तद् ब्रह्म ज्वलद् आत्मनि संस्थितम् 13_011_0244 विद्युद् अम्बुधरे यद्वत् तद्वद् एकम् अनाश्रयम् 13_011_0245 तमस्य् अगाधे तिष्ठन्तं निस्तमस्कम् अचेतनम् 13_011_0246 चेतयानम् अचेतं च दीप्यमानं स्वतेजसा 13_011_0247 अङ्गुष्ठपर्वमात्रं तन् नैःश्रेयसम् अनिन्दितम् 13_011_0248 महद् भूतम् अनन्तं च स्वतन्त्रं विगतज्वरम् 13_011_0249 ज्योतिषां ज्योतिषं देवं विष्णुम् अत्यन्तनिर्मलम् 13_011_0250 नारायणम् अणीयांसम् ईश्वराणाम् अधीश्वरम् 13_011_0251 विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम् 13_011_0252 अविज्ञाय निमज्जन्ति लोकाः संसारसागरे 13_011_0253 यं दृष्ट्वा यतयस् तात न शोचन्ति गतज्वराः 13_011_0254 जन्ममृत्युभयान् मुक्तास् तीर्णाः संसारसागरम् 13_011_0255 अणिमा लघिमा भूमा प्राप्तिः प्राकाम्यम् एव च 13_011_0256 ईशित्वं च वशित्वं च यत्रकामावसायिता 13_011_0257 एतद् अष्टगुणं योगं योगानाम् अभितः स्मृतम् 13_011_0258 दृष्ट्वात्मानं निरात्मानम् अप्रमेयं सनातनम् 13_011_0259 ते विशन्ति शरीराणि योगेनानेन भास्वरम् 13_011_0260 दैत्यदेवमनुष्याणां बलेन बलवत्तमाः 13_011_0261 एतत् तत्त्वम् अनाद्यन्तं यद् भवान् अनुपृच्छति 13_011_0262 नित्यं वयम् उपास्यामो योगधर्मं सनातनम् 13_011_0263 योगधर्मान् न धर्मो ऽस्ति गरीयान् सुरसत्तम 13_011_0264 एतद् धर्मं हि धर्माणाम् अपुनर्भवसंस्कृतम् 13_011_0265 तत्त्वतः परम् अस्तीति के चिद् आहुर् मनीषिणः 13_011_0266 के चिद् आहुः परं नास्ति ये ज्ञानफलम् आश्रिताः 13_011_0267 ज्ञानस्थः पुरुषस् त्व् एष विकृतः स्वेन वर्णितः 13_011_0268 यं ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः 13_011_0269 तम् एव पुरुषं देवं के चिद् एव महेश्वर 13_011_0270 नित्यम् अन्यतमाः प्राहुर् ज्ञानं परमकं स्मृतम् 13_011_0271 ज्ञानम् एव विनिर्मुक्ताः सांख्या गच्छन्ति केवलम् 13_011_0272 चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः 13_011_0273 उक्तम् एतावद् एतत् ते योगदर्शनम् उत्तमम् 13_011_0274 सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् 13_011=0274 Colophon. 13_011=0274 सनत्कुमारः 13_011_0275 इन्द्रियेभ्यो मनः पूर्वम् अहंकारस् ततः परम् 13_011_0276 अहंकारात् परा बुद्धिर् बुद्धेः परतरं महत् 13_011_0277 महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः 13_011_0278 एतावद् एतत् सांख्यानां दर्शनं देवसत्तम 13_011_0279 अव्यक्तं बुद्ध्यहंकारौ महाभूतानि पञ्च च 13_011_0280 मनस् तथा विशेषाश् च दश चैवेन्द्रियाणि च 13_011_0281 एषा तत्त्वचतुर्विंशन् महापुरुषसंमिता 13_011_0282 बुध्यमानेन देवेश चेतनेन महात्मना 13_011_0283 संयोगम् एतयोर् नित्यम् आहुर् अव्यक्तपुंसयोः 13_011_0284 एकत्वं च बहुत्वं च सर्गप्रलयकोटिशः 13_011_0285 तमःसंज्ञितम् एतद् धि प्रवदन्ति त्रिशूलधृक् 13_011_0286 समुत्पाट्य यथाव्यक्ताज् जीवा यान्ति पुनः पुनः 13_011_0287 आदिर् एष महान् आत्मा गुणानाम् इति नः प्रभो 13_011_0288 गुणस्थत्वाद् गुणं त्व् एनम् आहुर् अव्यक्तलक्षणम् 13_011_0289 एतेनाध्युषितो व्यक्तस् त्रिगुणं चेतयत्य् अथ 13_011_0290 अचेतनप्रकृत्यैष न चान्यम् अनुबुध्यते 13_011_0291 बुध्यमानो ह्य् अहंकारी नित्यं मानाप्रबोधनात् 13_011_0292 विमलस्य विशुद्धस्य नीरुजस्य महात्मनः 13_011_0293 विमलोदारशीलः स्याद् बुध्यमानाप्रबुद्धयोः 13_011_0294 द्रष्टा भवत्य् अभोक्ता च सत्त्वमूर्तिश् च निर्गुणः 13_011_0295 बुध्यमानाप्रबुद्धाभ्याम् अन्य एव तु निर्गुणः 13_011_0296 उपेक्षकः शुचिस् ताभ्याम् उभाभ्याम् अयुतस् तथा 13_011_0297 बुध्यमानो न बुध्येत बुद्धम् एवं सनातनम् 13_011_0298 स एव बुद्धेर् अव्यक्तस्वभावत्वाद् अचेतनः 13_011_0299 सो ऽहम् एव न मे ऽन्यो ऽस्ति य एवम् अभिमन्यते 13_011_0300 न मन्यते ममान्यो ऽस्ति येन चेतो ऽस्म्य् अचेतनः 13_011_0301 एवम् एवाभिमन्येत बुध्यमानो ऽप्य् अनात्मवान् 13_011_0302 अहम् एव न मे ऽन्यो ऽस्ति न प्रबुद्धवशानुगः 13_011_0303 अव्यक्तस्थो गुणान् एष नित्यम् एवाभिमन्यते 13_011_0304 तेनाधिष्ठिततत्त्वज्ञैर् महद्भिर् अभिधीयते 13_011_0305 अहंकारेण संयुक्तस् ततस् तम् अभिमन्यते 13_011_0306 क्षेत्रं प्रविश्य दुर्बुद्धिर् बुध्यमानो ह्य् अनात्मवान् 13_011_0307 अहम् एव सृजत्य् अन्यं द्वितीयं लोकसारथिः 13_011_0308 सर्वभावैर् अहंकारैस् तृतीयं सर्गसंज्ञितम् 13_011_0309 ततो भूतान्य् अहंकारम् अहंकारो मनो ऽसृजत् 13_011_0310 सर्वस्रोतस्य् अभिमुखं संप्रावर्तत बुद्धिमान् 13_011_0311 तथैव यज्ञे भूतेषु विषयार्थी पुनः पुनः 13_011_0312 इन्द्रियैः सह शूलाङ्क पञ्चपञ्चभिर् एव च 13_011_0313 मनो वेद न चात्मानम् अहंकारं प्रजापतिः 13_011_0314 न वेद वाप्य् अहंकारो बुद्धिं बुद्धिमतां वर 13_011_0315 एवम् एते महाभाग नेतरे नयवादिनः 13_011_0316 अहंकारेण संयुक्तः स्रोतस्य् अभिमुखः सदा 13_011_0317 एवम् एष विकारात्मा महापुरुषसंज्ञकः 13_011_0318 प्रतनोति जगत् कृत्स्नं पुनर् आददते ऽसकृत् 13_011_0319 संसक्तत्वाज् जगत् कृत्स्नम् अव्यक्तस्य हृदि स्थितम् 13_011_0320 संविशद् रजनीं कृत्स्नां निशान्ते दिवसागमे 13_011_0321 पुनर् आत्मा विजयते बहवो निर्गुणास् तथा 13_011_0322 अज्ञानेन समायुक्तः सो ऽव्यक्तेन तमोत्मना 13_011_0323 यदि ह्य् एषो नु मन्येत ममास्ति परतो ऽपरः 13_011_0324 स पुनः पुनर् आत्मानं न कुर्याद् आक्षिपेत च 13_011_0325 एतम् अव्यक्तविषयं सूक्ष्मं मन्येत बुद्धिमान् 13_011_0326 पञ्चविंशं महादेव महापुरुषवैकृतम् 13_011_0327 प्रबुद्धो बुद्धवान् एतत् सृजमानम् अबुद्धवान् 13_011_0328 गुणान् पुनश् च तान् एव सो ''त्मनात्मनि निक्षिपेत् 13_011_0329 अव्यक्तस्य वशीभूतो सो ऽज्ञानस्य तमोत्मनः 13_011_0330 बुध्यमानो ह्य् अबुद्धस्य बुद्धस् तद् अनुभुज्यते 13_011_0331 उपेक्षकः शुचिर् व्यग्रः सो ऽलिङ्गः सो ऽव्रणो ऽमलः 13_011_0332 षड्विंशो भगवान् आस्ते बुद्धः शुद्धो निरामयः 13_011_0333 अव्यक्तादि विशेषान्तम् एतद् वैद्या वदन्त्य् उत 13_011_0334 एतैर् एव विहीनं तु के चिद् आहुर् मनीषिणः 13_011_0335 निस्तत्त्वं बुध्यमानास् तु के चिद् आहुर् महामते 13_011_0336 के चिद् आहुर् महात्मानस् तत्त्वसंज्ञितम् एव तु 13_011_0337 तत्त्वस्य श्रवणाद् एनं तत्त्वम् एव वदन्ति वै 13_011_0338 तत्त्वसंश्रयणाच् चैव सत्त्ववन्तं महेश्वर 13_011_0339 एवम् एष विकारात्मा बुध्यमानो महाभुज 13_011_0340 अव्यक्तो भवते व्यक्तौ सत्त्वं सत्त्वं तथा गुणौ 13_011_0341 विद्या च भवते ऽविद्या भवते ग्रहसंज्ञितम् 13_011_0342 य एवम् अनुबुध्यन्ते योगसांख्याश् च तत्त्वतः 13_011_0343 ते ऽव्यक्तं शंकरागाढं मुञ्चन्ते शास्त्रबुद्धयः 13_011_0344 तेषाम् एवं तु वदतां शास्त्रार्थं सूक्ष्मदर्शिनाम् 13_011_0345 बुद्धिर् विस्तीर्यते सर्वं तैलबिन्दुर् इवाम्भसि 13_011_0346 विद्या तु सर्वविद्यानाम् अवबोध इति स्मृतः 13_011_0347 येन विद्याम् अविद्यां च विन्दन्ति यतिसत्तमाः 13_011_0348 सैषा त्रयी परा विद्या चतुर्थ्य् आन्वीक्षिकी स्मृता 13_011_0349 यां बुध्यमानो बुध्येत बुद्ध्यात्मनि समं गतः 13_011_0350 अप्रबुद्धम् अथाव्यक्तम् अविद्यासंज्ञकं स्मृतम् 13_011_0351 विमोहनं तु शोकेन केवलेन समन्वितम् 13_011_0352 एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् 13_011_0353 ये त्व् एतन् नावबुध्यन्ते ते प्रबुद्धवशानुगाः 13_011_0354 ते पुनः पुनर् अव्यक्ताज् जनिष्यन्त्य् अबुधात्मनः 13_011_0355 तम् एव तुलयिष्यन्ति अबुद्धवशवर्तिनः 13_011_0356 ये चाप्य् अन्ये तन्मनसस् ते ऽप्य् एतत्फलभागिनः 13_011_0357 विदित्वैतं न शोचन्ति योगोपेतार्थदर्शिनः 13_011_0358 स्वातन्त्र्यं प्रतिलप्स्यन्ते केवलत्वं च भास्वरम् 13_011_0359 अज्ञानबन्धनान् मुक्तास् तीर्णाः संसारबन्धनात् 13_011_0360 अज्ञानसागरं घोरम् अगाधं तम् असंज्ञकम् 13_011_0361 यत्र मज्जन्ति भूतानि पुनः पुनर् अरिंदम 13_011_0362 एषा विद्या तथाविद्या कथिता ते मयार्थतः 13_011_0363 यस्मिन् देयं च नो ग्राह्यं सांख्याः सांख्यं तथैव च 13_011_0364 तथा चैकत्वनानात्वम् अक्षरं क्षरम् एव च 13_011_0365 निगदिष्यामि देवेश विमोक्षं त्रिविधं च ते 13_011_0366 बुध्यमानाप्रबुद्धाभ्याम् अबुद्धस्य प्रपञ्चनम् 13_011_0367 भूय एव निबोध त्वं देवानां देवसत्तम 13_011_0368 यच् च किं चिच् छ्रुतं न स्याद् दृष्टं नैव च किं चन 13_011_0369 तच् च ते संप्रवक्ष्यामि एकाग्रः शृणु तत्परः 13_011=0369 Colophon. 13_011=0369 सनत्कुमारः 13_011_0370 अरिष्टानि प्रवक्ष्यामि तत्त्वेन शृणु तद् भवान् 13_011_0371 मध्य उत्तरतस् तात दक्षिणामुखनिष्ठितम् 13_011_0372 विद्युत्संस्थानपुरुषं यदि पश्येत मानवः 13_011_0373 वर्षत्रयेण जानीयाद् देहन्यासम् उपस्थितम् 13_011_0374 एतत् फलम् अरिष्टस्य शंकराहुर् मनीषिणः 13_011_0375 शुद्धमण्डलम् आदित्यम् अरश्मिम् अथ पश्यतः 13_011_0376 वर्षार्धकेन जानीयाद् देहन्यासम् उपस्थितम् 13_011_0377 छिद्रां चन्द्रमसश् छायां पादाव् अप्य् अनुपश्यतः 13_011_0378 संवत्सरेण जानीयाद् देहन्यासम् उपस्थितम् 13_011_0379 कनीनिकायाम् अशिरः पुरुषं यदि पश्यति 13_011_0380 जानीयात् षट्सु मासेषु देहन्यासम् उपस्थितम् 13_011_0381 कर्णौ पिधाय हस्ताभ्यां शब्दं न शृणुयाद् यदि 13_011_0382 विजानीयात् तु मासेन देहन्यासम् उपस्थितम् 13_011_0383 विस्रगन्धम् उपाघ्राति सुरभिं प्राप्य भास्वरम् 13_011_0384 देवतायतनस्थो ऽपि सप्तरात्रेण मृत्युभाक् 13_011_0385 सर्वाङ्गधारणावस्थां धारयेत समाहितः 13_011_0386 यथा स मृत्युं जयति नान्यथेह महेश्वर 13_011_0387 यदि जीवितुम् इच्छेत चिरकालं महामुने 13_011_0388 अथ नेच्छेच् चिरं कालं त्यजेद् आत्मानम् आत्मना 13_011_0389 केवलं चिन्तयानस् तु निष्कलं स निरामयम् 13_011_0390 अथ तं निर्विकारं तु प्रकृतेः परमं शुचिः 13_011_0391 पुरुषं तेन साधर्म्यं देहन्यासम् उपाश्नुयात् 13_011_0392 जाग्रतो हि मयोक्तानि तवारिष्टानि तत्त्वतः 13_011_0393 धारणाच् चैव सर्वाङ्गे मृत्युं जीयात् सुरर्षभ 13_011_0394 एकत्वदर्शनं भूयो नानात्वं च निबोध मे 13_011_0395 अक्षरं च क्षरं चैव चतुष्टयविधानतः 13_011_0396 अव्यक्तादीनि तत्त्वानि सर्वाण्य् एव महाद्युते 13_011_0397 आहुश् चतुर्विंशतिमं विकारं पुरुषान्वितम् 13_011_0398 एकत्वदर्शनं चैव नानात्वेनावरं स्मृतम् 13_011_0399 पञ्चविंशतिवर्गः स्याद् अपवर्गो ऽजरामरः 13_011_0400 स निर्विकारः पुरुषस् तत्त्वेनैवोपदिश्यते 13_011_0401 स एव पञ्चविंशस् तु विकारः पुरुषः स्मृतः 13_011_0402 यद्य् एष निर्विकारः स्यात् तत्त्वं न तु भवेद् भव 13_011_0403 विकारा विद्यमानास् तु तत्त्वसंज्ञक उच्यते 13_011_0404 यद्य् एषो ऽव्यक्ततां नैति व्यतिरेकान् न संशयः 13_011_0405 तथा भवति निस्तत्त्वस् तथा सत्त्वस् तथा गुणः 13_011_0406 विकारगुणसंत्यागात् प्रकृत्यन्यत्वतः शुचिः 13_011_0407 तदा नानात्वताम् एति सर्गहीनो ऽपवर्गभाक् 13_011_0408 बोध्यमानः प्रबुध्येत समो भवति बुद्धिमान् 13_011_0409 अक्षरश् च भवत्य् एष यथा वा च्युतवान् क्षणात् 13_011_0410 अव्यक्ता व्यक्तिर् उक्ता स्यान् निर्गुणस्य गुणाकरात् 13_011_0411 एतद् एकत्वनानात्वम् अक्षरः क्षर एव च 13_011_0412 व्याख्यातं तव शूलाङ्क तथारिष्टानि चैव हि 13_011_0413 विमोक्षलक्षणं शेषं तद् अपीह ब्रवीमि ते 13_011_0414 यं ज्ञात्वा यतयः प्राप्ताः केवलत्वम् अनामयम् 13_011_0415 सांख्याश् चाप्य् अथ योगाश् च दग्धपङ्का गतज्वराः 13_011_0416 अमूर्तित्वम् अनुप्राप्ता निर्गुणा निर्भया भव 13_011_0417 विपाप्मानो महादेव मुक्ताः संसारसागरात् 13_011_0418 सरणे प्रजनादाने गुणानां प्रकृतिः सदा 13_011_0419 परा प्रमत्ता सततम् एतावत् कार्यकारणम् 13_011_0420 असच् चैव च सच् चैव कुरुते स पुनः पुनः 13_011_0421 चैतन्येन पुराणेन चेतनाचेतनात् परः 13_011_0422 यस् तु चेतयते चेतो मनसा चैकबुद्धिकम् 13_011_0423 स नैव सन् न चैवासत् सदसन् न च संस्मृतः 13_011_0424 व्यतिरिक्तश् च शुद्धश् च सो ऽन्यश् चाप्रकृतिस् तथा 13_011_0425 उपेक्षकश् च प्रकृतेर् विकारपुरुषः स्मृतः 13_011_0426 विकारपुरुषेणैषा संयुक्ता सृजते जगत् 13_011_0427 पुनर् आददते चैव गुणानाम् अन्यथात्मनि 13_011_0428 मत्स्योदकात् स संज्ञातः प्रकृतेर् एव कर्मणः 13_011_0429 तद्वत् क्षेत्रसहस्राणि स एव प्रकरिष्यति 13_011_0430 क्षेत्रप्रलयतज्ज्ञस् तु क्षेत्रज्ञ इति चोच्यते 13_011_0431 संयोगो नित्य इत्य् आहुर् ये जनास् तत्त्वदर्शिनः 13_011_0432 एवम् एष ह्य् असत् सच् च विकारपुरुषः स्मृतः 13_011_0433 विकारापद्यमानं तु विकृतिं प्रवदन्ति नः 13_011_0434 यदा त्व् एष विकारस्य प्रकृतानीति मन्यते 13_011_0435 तदा विकारताम् एति विकारान्यत्वतां व्रजेत् 13_011_0436 प्रकृत्या च विकारैश् च व्यतिरिक्तो यदा भवेत् 13_011_0437 शुचि यत् परमं शुद्धं प्रतिबुद्धं सनातनम् 13_011_0438 अयुक्तं निष्कलं शुद्धम् अव्ययाजरम् अव्रणम् 13_011_0439 समेत्य तेन शुद्धेन बुध्यमानः स भास्वरः 13_011_0440 विमोक्षं भजते व्यक्ताद् अप्रबुद्धाद् अचेतनात् 13_011_0441 उदुम्बराद् वा मशकः प्रलयान् निर्गतो यथा 13_011_0442 तथाव्यक्तस्य संत्यागान् निर्ममः पञ्चविंशकः 13_011_0443 यथा पुष्करपर्णस्थो जलबिन्दुर् न संश्लिषेत् 13_011_0444 तथैवाव्यक्तविषये न लिप्येत् पञ्चविंशकः 13_011_0445 आकाश इव निःसङ्गस् तथासङ्गस् तथा वरः 13_011_0446 पञ्चविंशतितमो बुद्धो बुद्धेन समतां गतः 13_011_0447 एतद् धि प्रकृतं ज्ञानं तत्त्वतश् च समुत्थितम् 13_011_0448 पूर्वजेभ्यस् तथोत्पन्नं ब्रह्मजेभ्यस् ततो ऽनघ 13_011_0449 आदिसर्गो महाबाहो तामसेनावृतं परम् 13_011_0450 प्रविष्टावयवं देवम् अभेद्यम् अजरामरम् 13_011_0451 सनकः सनन्दनश् चैव तृतीयश् च सनातनः 13_011_0452 ते विदुः परमं धर्मम् अव्ययं व्ययधर्षणम् 13_011_0453 अव्यक्तात् परमात् सूक्ष्माद् अव्रणान् मूर्तिसंज्ञकात् 13_011_0454 क्षेत्रज्ञो भगवान् आस्ते नारायणपरायणः 13_011_0455 अस्माकं सहजातानाम् उत्पन्नं ज्ञानम् उत्तमम् 13_011_0456 एते हि मूर्तिमन्तो वै लोकान् प्रविचरामहे 13_011_0457 पुनः पुनः प्रजाता वै तत्र तत्र पिनाकधृक् 13_011_0458 द्वंद्वैर् विरज्यमानस्य ज्ञानम् उत्पन्नम् उत्तमम् 13_011_0459 कपिलान् मूलआचार्यात् तत्त्वबुद्धिविनिश्चयम् 13_011_0460 योगसांख्यम् अवाप्तं मे कार्त्स्न्येन मुनिसत्तमात् 13_011_0461 तेन संबोधिताः शिष्या बहवस् तत्त्वदर्शिनः 13_011_0462 तद् बुद्ध्वा बहवः शिष्या मयाप्य् एतन् निदर्शिताः 13_011_0463 जन्ममृत्युहरं तथ्यं ज्ञानं ज्ञेयं सनातनम् 13_011_0464 यज् ज्ञात्वा नानुशोचन्ति तत्त्वज्ञानान् निरिन्द्रियाः 13_011_0465 शुद्धबीजमलाश् चैव विपङ्का वै निरक्षराः 13_011_0466 स्वतन्त्रास् ते स्वतन्त्रेण संमिता निष्कलाः स्मृताः 13_011_0467 शाश्वताश् चाव्ययाश् चैव तमोग्राह्याश् च भास्वराः 13_011_0468 विपाप्मानस् तथा सर्वे सत्त्वस्थाश् चापि निर्व्रणाः 13_011_0469 विमुक्ताः केवलाश् चैव वीतमोहभयास् तथा 13_011_0470 अमूर्तास् ते महाभाग सर्वे च विगतज्वराः 13_011_0471 हिरण्यनाभस् त्रिशिरास् तथा प्रह्रादभास्करौ 13_011_0472 वसुर् विश्वावसुश् चैव सार्धं पञ्चशिखस् तथा 13_011_0473 गार्ग्यो ऽथासुरिर् आवन्त्यो गौतमो ऽव्रत एव च 13_011_0474 कात्यायनो ऽथ नमुचिर् हरिश् च दमनश् च ह 13_011_0475 एते चान्ये च बहवस् तत्त्वम् एवोपदर्शिताः 13_011_0476 के चिन् मुक्ताः स्थिताः के चिच् छन्दतश् चापरे मृताः 13_011_0477 दर्शितास् त्रिविधं बन्धं विमोक्षं त्रिविधं तथा 13_011_0478 अज्ञानं चैव रागश् च संयोगं प्राकृतं तथा 13_011_0479 एतेभ्यो बन्धनं प्रोक्तं विमोक्षम् अपि मे शृणु 13_011_0480 परितस् तावता सम्यक् संबन्धो यावता कृतः 13_011_0481 कृत्स्नक्षयपरित्यागाद् विमोक्ष इति नः श्रुतिः 13_011_0482 निवृत्तः सर्वसङ्गेभ्यः केवलः पुरुषो ऽमलः 13_011=0482 भीष्मः 13_011_0483 इत्य् एवम् उक्त्वा भगवान् ईश्वराय महात्मने 13_011_0484 सनत्कुमारः प्रययाव् आकाशं समुपाश्रितः 13_011=0484 Colophon. % V1 B Dn D1-7.9.10 ins. after 13.111: D8 % after 13.110: 13_012=0000 युधिष्ठिरः 13_012_0001 सर्वेषाम् उपवासानां यच् छ्रेयः सुमहत् फलम् 13_012_0002 यच् चाप्य् असंशयं लोके तन् मे त्वं वक्तुम् अर्हसि 13_012=0002 भीष्मः 13_012_0003 शृणु राजन् यथा गीतं स्वयम् एव स्वयंभुवा 13_012_0004 यत् कृत्वा निर्वृतो भूयात् पुरुषो नात्र संशयः 13_012_0005 द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम् 13_012_0006 अर्च्याश्वमेधम् आप्नोति दुष्कृतं चास्य नश्यति 13_012_0007 तथैव पौषमासे तु पूज्य नारायणेति च 13_012_0008 वाजपेयम् अवाप्नोति सिद्धिं च परमां व्रजेत् 13_012_0009 अहोरात्रेण द्वादश्यां माघमासे तु माधवम् 13_012_0010 राजसूयम् अवाप्नोति कुलं चैव समुद्धरेत् 13_012_0011 तथैव फाल्गुने मासि गोविन्देति च पूजयेत् 13_012_0012 अतिरात्रम् अवाप्नोति सोमलोकं च गच्छति 13_012_0013 अहोरात्रेण द्वादश्यां चैत्रे विष्णुर् इति स्मरन् 13_012_0014 पौण्डरीकम् अवाप्नोति देवलोकं च गच्छति 13_012_0015 वैशाखमासे द्वादश्यां पूजयन् मधुसूदनम् 13_012_0016 अग्निष्टोमम् अवाप्नोति सोमलोकं च गच्छति 13_012_0017 अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम् 13_012_0018 गवामयम् अवाप्नोति अप्सरोभिश् च मोदते 13_012_0019 आषाढे मासि द्वादश्यां वामनेति च पूजयेत् 13_012_0020 नरमेधम् अवाप्नोति पुण्यं च लभते महत् 13_012_0021 अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम् 13_012_0022 पञ्चयज्ञान् अवाप्नोति विमानस्थः स मोदते 13_012_0023 तथा भाद्रपदे मासि हृषीकेशेति पूजयन् 13_012_0024 सौत्रामणिम् अवाप्नोति पूतात्मा भवते च हि 13_012_0025 द्वादश्याम् आश्विने मासि पद्मनाभेति चार्चयन् 13_012_0026 गोसहस्रफलं पुण्यं प्राप्नुयान् नात्र संशयः 13_012_0027 द्वादश्यां कार्त्तिके मासि पूज्य दामोदरेति च 13_012_0028 गवां यज्ञम् अवाप्नोति पुमान् स्त्री वा न संशयः 13_012_0029 अभ्यर्च्य पुण्डरीकाक्षम् एवं संवत्सरं तु यः 13_012_0030 जातिस्मरत्वं प्राप्नोति विन्द्याद् बहु सुवर्णकम् 13_012_0031 अहन्य् अहनि तद्भावम् उपेन्द्रं यो ऽधिगच्छति 13_012_0032 समाप्ते भोजयेद् विप्रान् अथ वा दापयेद् धृतम् 13_012_0033 अतःपरं नोपवासो भवतीति विनिश्चयः 13_012_0034 उवाच भगवान् विष्णुः स्वयम् एव पुरातनम् 13_012=0034 Colophon. % V1 B2.4.5 Dn D5.10 cont.: D8 ins. after % 13.111: 13_012A=0000 वैशंपायनः 13_012A_0001 शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम् 13_012A_0002 उपगम्य महाप्राज्ञः पर्यपृच्छद् युधिष्ठिरः 13_012A=0002 युधिष्ठिरः 13_012A_0003 ज्ञानं रूपं च सौभाग्यं प्रियत्वं च कथं भवेत् 13_012A_0004 धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत् 13_012A=0004 भीष्मः 13_012A_0005 मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते 13_012A_0006 पादौ मूलेन राजेन्द्र जङ्घायाम् अथ रोहिणीम् 13_012A_0007 अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस् तथा 13_012A_0008 गुह्यं तु फाल्गुनी विद्यात् कृत्तिका कटिकास् तथा 13_012A_0009 नाभिं भाद्रपदे विद्याद् रेवत्याम् अक्षिमण्डलम् 13_012A_0010 पृष्ठम् एव धनिष्ठासु अनुराधोत्तरास् तथा 13_012A_0011 बाहुभ्यां तु विशाखासु हस्तौ हस्तेषु निर्दिशेत् 13_012A_0012 पुनर्वस्व् अङ्गुली राजन्न् आश्लेषासु नखास् तथा 13_012A_0013 ग्रीवा ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः 13_012A_0014 मुखं पुष्येण राजेन्द्र दन्तोष्ठौ स्वातिर् उच्यते 13_012A_0015 हस्तं शतभिषां चैव मघां चैवाथ नासिकाम् 13_012A_0016 नेत्रे मृगशिरो विद्याल् ललाटं मित्रम् एव तु 13_012A_0017 भरण्यां तु शिरो विद्यात् केशान् आर्द्रां नराधिप 13_012A_0018 समाप्ते तु घृतं दद्याद् ब्राह्मणे वेदपारगे 13_012A_0019 सुभगो दर्शनीयश् च ज्ञानी भोगी च जायते 13_012A_0020 जायते परिपूर्णाङ्गः पौर्णमास्याम् इवोडुराट् 13_012A=0020 Colophon. % After 13.124, D10 S Kumbh. ed. Madras ed. % and Cv ins.: 13_013=0000 युधिष्ठिरः 13_013_0001 यज् ज्ञेयं परमं कृत्यम् अनुष्ठेयं महात्मभिः 13_013_0002 सारं मे सर्वशास्त्राणां वक्तुम् अर्हस्य् अनुग्रहात् 13_013=0002 भीष्मः 13_013_0003 श्रूयताम् इदम् अत्यन्तं गूढं संसारमोचनम् 13_013_0004 श्रोतव्यं च त्वया सम्यग् ज्ञातव्यं च विशां पते 13_013_0005 पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः 13_013_0006 नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् 13_013_0007 नारदश् चाब्रवीद् एनं ब्रह्मणोक्तं महात्मना 13_013_0008 शृणुष्वावहितस् तात ज्ञानयोगम् अनुत्तमम् 13_013_0009 अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसारकम् 13_013_0010 यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः 13_013_0011 स एव सर्वभूतात्मा नर इत्य् अभिधीयते 13_013_0012 नराज् जातानि तत्त्वानि नाराणीति ततो विदुः 13_013_0013 तान्य् एव चायनं तस्य तेन नारायणः स्मृतः 13_013_0014 नारायणाज् जगत् सर्वं सर्गकाले प्रजायते 13_013_0015 तस्मिन्न् एव पुनस् तच् च प्रलये संप्रलीयते 13_013_0016 नारायणः परं ब्रह्म तत्त्वं नारायणः परः 13_013_0017 पराद् अपि परश् चासौ तस्मान् नास्ति परात् परम् 13_013_0018 वासुदेवं तथा विष्णुम् आत्मानं च तथा विदुः 13_013_0019 संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः 13_013_0020 आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः 13_013_0021 इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा 13_013_0022 तस्मात् त्वं गहनान् सर्वांस् त्यक्त्वा शास्त्रार्थविस्तरान् 13_013_0023 अनन्यचेता ध्यायस्व नारायणम् अजं विभुम् 13_013_0024 मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः 13_013_0025 सो ऽपि तद्गतिम् आप्नोति किं पुनस् तत्परायणः 13_013_0026 नमो नारायणायेति यो वेद ब्रह्म शाश्वतम् 13_013_0027 अन्तकाले जपन्न् एति तद् विष्णोः परमं पदम् 13_013_0028 श्रवणान् मननाच् चैव गीतिस्तुत्यर्चनादिभिः 13_013_0029 आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा 13_013_0030 लिप्यते न स पापेन नारायणपरायणः 13_013_0031 पुनाति सकलं लोकं सहस्रांशुर् इवोदितः 13_013_0032 ब्रह्मचारी गृहस्थो ऽपि वानप्रस्थो ऽथ भिक्षुकः 13_013_0033 केशवाराधनं हित्वा नैव याति परां गतिम् 13_013_0034 जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः 13_013_0035 तद् भक्तवत्सलं देवं समाराधय सुव्रत 13_013_0036 नारदेनैवम् उक्तस् तु स विप्रो ऽभ्यर्चयद् धरिम् 13_013_0037 स्वप्ने ऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम् 13_013_0038 किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम् 13_013_0039 तं दृष्ट्वा देवदेवेशं प्राणमत्संभ्रमान्वितः 13_013_0040 अथ कालेन महता तथा प्रत्यक्षतां गतः 13_013_0041 संस्तुतः स्तुतिभिर् वेदैर् देवगन्धर्वकिंनरैः 13_013_0042 अथ तेनैव भगवान् आत्मलोकम् अधोक्षजः 13_013_0043 गतः संपूजितः सर्वैः स योगिनिलयो हरिः 13_013_0044 तस्मात् त्वम् अपि राजेन्द्र तद्भक्तस् तत्परायणः 13_013_0045 अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम् 13_013_0046 अजरम् अमरम् एकं ध्येयम् आद्यन्तशून्यं 13_013_0047 सगुणम् अगुणम् आद्यं स्थूलम् अत्यन्तसूक्ष्मम् 13_013_0048 निरुपमम् उपमेयं योगिविज्ञानगम्यं 13_013_0049 त्रिभुवनगुरुम् ईशं त्वं प्रपद्यस्व विष्णुम् 13_013=0049 Colophon. % V1 B Dn D6-8 ins. after 13.125: D4.5 Cv % after 13.151: D9 after 13.151.39ab: 13_014=0000 युधिष्ठिरः 13_014_0001 जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम् 13_014_0002 श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह 13_014_0003 दानानाम् उत्तमं यच् च देयं यच् च यथा यथा 13_014_0004 मान्यान् पूज्यांश् च गाङ्गेय रहस्यं वक्तुम् अर्हसि 13_014=0004 वैशंपायनः 13_014_0005 एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना 13_014_0006 धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम् 13_014=0006 भीष्मः 13_014_0007 शृणुष्वावहितो राजन् धर्मगुह्यानि भारत 13_014_0008 यथा हि भगवान् व्यासः पुरा कथितवान् मयि 13_014_0009 देवगुह्यम् इदं राजन् यमेनाक्लिष्टकर्मणा 13_014_0010 नियमस्थेन युक्तेन तपसो महतः फलम् 13_014_0011 येन यः प्रीयते देवः प्रीयन्ते पितरस् तथा 13_014_0012 ऋषयः प्रमथाः श्रीश् च चित्रगुप्तो दिशां गजाः 13_014_0013 ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः 13_014_0014 महादानफलं चैव सर्वयज्ञफलं तथा 13_014_0015 यश् चैतद् एवं जानीयाज् ज्ञात्वा वा कुरुते ऽनघ 13_014_0016 स दोषो दोषवांश् चेह तैर् गुणैः सह युज्यते 13_014_0017 दशसूनासमं चक्रं दशचक्रसमो ध्वजः 13_014_0018 दशध्वजसमा वेश्या दशवेश्यासमो नृपः 13_014_0019 अर्धेनैतानि सर्वाणि नृपतिः कथ्यते ऽधिकः 13_014_0020 त्रिवर्गसहितं शास्त्रं पवित्रं पुण्यलक्षणम् 13_014_0021 धर्मव्याकरणं पुण्यं रहस्यश्रवणं महत् 13_014_0022 श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम् 13_014_0023 pitqNAM यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि 13_014_0024 देवतानां च सर्वेषां रहस्यं कथ्यते ऽखिलम् 13_014_0025 ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः 13_014_0026 महायज्ञफलं चैव सर्वदानफलं तथा 13_014_0027 ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति 13_014_0028 श्रुत्वा च फलम् आचष्टे स्वयं नारायणः प्रभुः 13_014_0029 गवां फलं तीर्थफलं यज्ञानां चैव यत् फलम् 13_014_0030 एतत् फलम् अवाप्नोति यो नरो ऽतिथिपूजकः 13_014_0031 श्रोतारः श्रद्दधानाश् च येषां शुद्धं च मानसम् 13_014_0032 तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना 13_014_0033 मुच्यते किल्बिषाच् चैव न स पापेन लिप्यते 13_014_0034 धर्मं च लभते नित्यं प्रेत्यलोकगतो नरः 13_014_0035 कस्य चित् त्व् अथ कालस्य देवदूतो यदृच्छया 13_014_0036 स्थितो ह्य् अन्तर्हितो भूत्वा पर्यभाषत वासवम् 13_014_0037 यौ तौ कामगुणोपेताव् अश्विनौ भिषजां वरौ 13_014_0038 आज्ञयाहं तयोः प्राप्तः सनरान् पितृदेवतान् 13_014_0039 कस्माद् धि मैथुनं श्राद्धे दातुर् भोक्तुश् च वर्जितम् 13_014_0040 किमर्थं च त्रयः पिण्डाः प्रविभक्ताः पृथक् पृथक् 13_014_0041 प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति 13_014_0042 उत्तरश् च स्मृतः कस्य एतद् इच्छामि वेदितुम् 13_014_0043 श्रद्दधानेन दूतेन भाषितं धर्मसंहितम् 13_014_0044 पूर्वस्थास् त्रिदशाः सर्वे पितरः पूज्य खेचरम् 13_014=0044 पितरः 13_014_0045 स्वागतं ते ऽस्तु भद्रं ते श्रूयतां खेचरोत्तम 13_014_0046 गूढार्थः परमः प्रश्नो भवता समुदीरितः 13_014_0047 श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत् 13_014_0048 पितरस् तस्य तं मासं तस्मिन् रेतसि शेरते 13_014_0049 प्रविभागं तु पिण्डानां प्रवक्ष्याम्य् अनुपूर्वशः 13_014_0050 पिण्डो ह्य् अधस्ताद् गच्छंस् तु अप आविश्य भावयेत् 13_014_0051 पिण्डं तु मध्यमं तत्र पत्नी त्व् एका समश्नुते 13_014_0052 पिण्डस् तृतीयो यस् तेषां तं दद्याज् जातवेदसि 13_014_0053 एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते 13_014_0054 पितरस् तस्य तुष्यन्ति प्रहृष्टमनसः सदा 13_014_0055 प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति 13_014=0055 देवदूतः 13_014_0056 आनुपूर्व्येण पिण्डानां प्रविभागः पृथक् पृथक् 13_014_0057 pitqNAM त्रिषु सर्वेषां निरुक्तं कथितं त्वया 13_014_0058 एकः समुद्धृतः पिण्डो ह्य् अधस्तात् कस्य गच्छति 13_014_0059 कं वा प्रीणयते देवं कथं तारयते pitqn 13_014_0060 मध्यमं तु तदा पत्नी भुङ्क्ते ऽनुज्ञातम् एव हि 13_014_0061 किमर्थं पितरस् तस्य कव्यम् एव च भुञ्जते 13_014_0062 अत्र यस् त्व् अन्तिमः पिण्डो गच्छते जातवेदसम् 13_014_0063 भवते का गतिस् तस्य कं वा समनुगच्छति 13_014_0064 एतद् इच्छाम्य् अहं श्रोतुं पिण्डेषु त्रिषु या गतिः 13_014_0065 फलं वृत्तिं च मार्गं च यश् चैनं प्रतिपद्यते 13_014=0065 पितरः 13_014_0066 सुमहान् एष प्रश्नो वै यस् त्वया समुदीरितः 13_014_0067 रहस्यम् अद्भुतं चापि पृष्टाः स्म गगनेचर 13_014_0068 एतद् एव प्रशंसन्ति देवाश् च मुनयस् तथा 13_014_0069 ते ऽप्य् एवं नाभिजानन्ति पितृकार्यविनिश्चयम् 13_014_0070 वर्जयित्वा महात्मानं चिरजीविनम् उत्तमम् 13_014_0071 पितृभक्तस् तु यो विप्रो वरलब्धो महायशाः 13_014_0072 त्रयाणाम् अपि पिण्डानां श्रुत्वा भगवतो गतिम् 13_014_0073 देवदूतेन यः पृष्टः श्राद्धस्य विधिनिश्चयः 13_014_0074 गतिस् त्रयाणां पिण्डानां शृणुष्वावहितो मम 13_014_0075 अपो गच्छति यो ह्य् अत्र शशिनं ह्य् एष प्रीणयेत् 13_014_0076 शशी प्रीणयते देवान् pitqMz चैव महामते 13_014_0077 भुङ्क्ते तु पत्नी यं चैषाम् अनुज्ञाता तु मध्यमम् 13_014_0078 पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः 13_014_0079 हव्यवाहे तु यः पिण्डो दीयते तन् निबोध मे 13_014_0080 पितरस् तेन तृप्यन्ति प्रीताः कामान् दिशन्ति च 13_014_0081 एतत् ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः 13_014_0082 ऋत्विग् यो यजमानस्य पितृत्वम् अनुगच्छति 13_014_0083 तस्मिन्न् अहनि मन्यन्ते परिहार्यं हि मैथुनम् 13_014_0084 शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम 13_014_0085 ये मया कथिता दोषास् ते तथा स्युर् न चान्यथा 13_014_0086 तस्मात् स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः 13_014_0087 प्रजा विवर्धते चास्य यश् चैवं संप्रयच्छति 13_014_0088 ततो विद्युत्प्रभो नाम ऋषिर् आह महातपाः 13_014_0089 आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते 13_014_0090 स च धर्मरहस्यानि श्रुत्वा शक्रम् अथाब्रवीत् 13_014_0091 तिर्यग्योनिगतान् सत्त्वान् मर्त्या हिंसन्ति मोहिताः 13_014_0092 कीटान् पिपीलिकान् सर्पान् मेषान् समृगपक्षिणः 13_014_0093 किल्बिषं सुबहु प्राप्ताः किं स्विद् एषां प्रतिक्रिया 13_014_0094 ततो देवगणाः सर्वे ऋषयश् च तपोधनाः 13_014_0095 पितरश् च महाभागाः पूजयन्ति स्म तं मुनिम् 13_014=0095 शक्रः 13_014_0096 कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च 13_014_0097 एतानि मनसा ध्यात्वा अवगाहेत् ततो जलम् 13_014_0098 तथा मुच्यति पापेन राहुणा चन्द्रमा यथा 13_014_0099 त्र्यहं स्नातः स भवति निराहारश् च वर्तते 13_014_0100 स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति 13_014_0101 ततो विद्युत्प्रभो वाक्यम् अभ्यभाषत वासवम् 13_014_0102 अयं सूक्ष्मतरो धर्मस् तं निबोध शतक्रतो 13_014_0103 घृष्टो वटकषायेण अनुलिप्तः प्रियङ्गुणा 13_014_0104 क्षीरेण षष्टिकान् भुक्त्वा सर्वपापैः प्रमुच्यते 13_014_0105 श्रूयतां चापरं गुह्यं रहस्यम् ऋषिचिन्तितम् 13_014_0106 श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः 13_014_0107 रुद्रेण सह देवेश तन् निबोध शचीपते 13_014_0108 पर्वतारोहणं कृत्वा एकपादो विभावसुम् 13_014_0109 निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः 13_014_0110 तपसा महता युक्त उपवासफलं लभेत् 13_014_0111 रश्मिभिस् तापितो ऽर्कस्य सर्वपापम् अपोहति 13_014_0112 ग्रीष्मकाले ऽथ वा शीते एवं पापम् अपोहति 13_014_0113 ततः पापात् प्रमुक्तस्य द्युतिर् भवति शाश्वती 13_014_0114 तेजसा सूर्यवद् दीप्तो भ्राजते सोमवत् पुनः 13_014_0115 मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः 13_014_0116 उवाच मधुरं वाक्यं बृहस्पतिम् अनुत्तमम् 13_014_0117 धर्मगुह्यं तु भगवान् मानुषाणां सुखावहम् 13_014_0118 सरहस्याश् च ये दोषास् तान् यथावद् उदीरय 13_014=0118 बृहस्पतिः 13_014_0119 प्रतिमेहन्ति ये सूर्यम् अनिलं द्विषते च ये 13_014_0120 हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति 13_014_0121 बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात् 13_014_0122 तेषां दोषान् प्रवक्ष्यामि तान् निबोध शचीपते 13_014_0123 भानुमान् अनिलश् चैव हव्यवाहश् च वासव 13_014_0124 लोकानां मातरश् चैव गावः सृष्टाः स्वयंभुवा 13_014_0125 लोकांस् तारयितुं शक्ता मर्त्येष्व् एतेषु देवताः 13_014_0126 सर्वे भवन्तः शृण्वन्तु एकैकं धर्मनिश्चयम् 13_014_0127 वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः 13_014_0128 स्त्रियः सर्वाश् च दुर्वृत्ताः प्रतिमेहन्ति या रविम् 13_014_0129 अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा 13_014_0130 हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति 13_014_0131 अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः 13_014_0132 क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः 13_014_0133 न तेषां क्षीरपाः के चिज् जायन्ते कुलवर्धनाः 13_014_0134 प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च 13_014_0135 एवम् एतत् पुरा दृष्टं कुलवृद्धैर् द्विजातिभिः 13_014_0136 तस्माद् वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः 13_014_0137 भूतिकामेन मर्त्येन सत्यम् एतद् ब्रवीमि ते 13_014_0138 ततः सर्वे महाभागा देवताः समरुद्गणाः 13_014_0139 ऋषयश् च महाभागाः पृच्छन्ति स्म pitqMs ततः 13_014_0140 पितरः केन तुष्यन्ति मर्त्यानाम् अल्पचेतसाम् 13_014_0141 अक्षयं च कथं दानं भवेच् चैवोर्ध्वदेहिकम् 13_014_0142 आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा 13_014_0143 एतद् इच्छामहे श्रोतुं परं कौतूहलं हि नः 13_014=0143 पितरः 13_014_0144 न्यायतो वै महाभागाः संशयः समुदाहृतः 13_014_0145 श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम् 13_014_0146 नीलषण्डप्रमोक्षेण अमावास्यां तिलोदकैः 13_014_0147 वर्षासु दीपकैश् चैव pitqNAm अनृणो भवेत् 13_014_0148 अक्षयं निर्व्यलीकं च दानम् एतन् महाफलम् 13_014_0149 अस्माकं परितोषश् च अक्षयः परिकीर्त्यते 13_014_0150 श्रद्दधानाश् च ये मर्त्या आहरिष्यन्ति संततिम् 13_014_0151 दुर्गात् ते तारयिष्यन्ति नरकात् प्रपितामहान् 13_014_0152 pitqNAM भाषितं श्रुत्वा हृष्टरोमा तपोधनः 13_014_0153 वृद्धगार्ग्यो महातेजास् तान् एवं वाक्यम् अब्रवीत् 13_014_0154 के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः 13_014_0155 वर्षासु दीपदानेन तथैव च तिलोदकैः 13_014=0155 पितरः 13_014_0156 नीलषण्डस्य लाङ्गूलं तोयम् अभ्युद्धरेद् यदि 13_014_0157 षष्टिं वर्षसहस्राणि पितरस् तेन तर्पिताः 13_014_0158 यस् तु शृङ्गगतं पङ्कं कूलाद् उद्धृत्य तिष्ठति 13_014_0159 पितरस् तेन गच्छन्ति सोमलोकम् असंशयम् 13_014_0160 वर्षासु दीपदानेन शशिवच् छोभते नरः 13_014_0161 तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति 13_014_0162 अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम् 13_014_0163 पात्रम् औदुम्बरं गृह्य मधुमिश्रं तपोधन 13_014_0164 कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत् 13_014_0165 हृष्टपुष्टमनास् तेषां प्रजा भवति नित्यदा 13_014_0166 कुलवंशस्य वृद्धिस् तु पिण्डदस्य फलं भवेत् 13_014_0167 श्रद्दधानस् तु यः कुर्यात् pitqNAm अनृणो भवेत् 13_014_0168 एवम् एष समुद्दिष्टः श्राद्धकालक्रमस् तथा 13_014_0169 विधिः पात्रं फलं चैव यथावद् अनुकीर्तितम् 13_014=0169 Colophon. 13_014=0169 भीष्मः 13_014_0170 केन ते च भवेत् प्रीतिः कथं तुष्टिं तु गच्छसि 13_014_0171 इति पृष्टः सुरेन्द्रेण प्रोवाच हरिर् अव्ययः 13_014_0172 ब्राह्मणानां परीवादो मम विद्वेषणं महत् 13_014_0173 ब्राह्मणैः पूजितैर् नित्यं पूजितो ऽहं न संशयः 13_014_0174 नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथात्मनः 13_014_0175 तेषां तुष्यामि मर्त्यानां यश् चक्रे च बलिं हरेत् 13_014_0176 वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम् 13_014_0177 उद्धृतां धरणीं चैव मूर्ध्ना धारयते तु यः 13_014_0178 न तेषाम् अशुभं किं चित् कल्मषं चोपपद्यते 13_014_0179 अश्वत्थं रोचनां गां च पूजयेद् यो नरः सदा 13_014_0180 पूजितं च जगत् तेन सदेवासुरमानुषम् 13_014_0181 तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः 13_014_0182 पूजा ममैषा नास्त्य् अन्या यावल् लोकाः प्रतिष्ठिताः 13_014_0183 अन्यथा हि वृथा मर्त्याः पूजयन्त्य् अल्पबुद्धयः 13_014_0184 नाहं तत् प्रतिगृह्णामि न सा तुष्टिकरी मम 13_014=0184 इन्द्रः 13_014_0185 चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम् 13_014_0186 उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि 13_014_0187 भवान् सृजति भूतानि भवान् संहरति प्रजाः 13_014_0188 प्रकृतिः सर्वभूतानां समर्त्यानां सनातनी 13_014=0188 भीष्मः 13_014_0189 संप्रहस्य ततो विष्णुर् इदं वचनम् अब्रवीत् 13_014_0190 चक्रेण निहता दैत्याः पद्भ्यां क्रान्ता वसुंधरा 13_014_0191 वाराहं रूपम् आस्थाय उद्धृता च वसुंधरा 13_014_0192 वामनं रूपम् आस्थाय जितो राजा मया बलिः 13_014_0193 परितुष्टो भवाम्य् एवं मानुषाणां महात्मनाम् 13_014_0194 तन् मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः 13_014_0195 अपि वा ब्राह्मणं दृष्ट्वा ब्रह्मचारिणम् आगतम् 13_014_0196 ब्राह्मणायाहुतिं दत्त्वा अमृतं तस्य भोजनम् 13_014_0197 ऐन्द्रीं संध्याम् उपासित्वा आदित्याभिमुखः स्थितः 13_014_0198 सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः 13_014_0199 एतद् वः कथितं गुह्यम् अखिलेन तपोधनाः 13_014_0200 संशयं पृच्छमानानां किं भूयः कथयाम्य् अहम् 13_014=0200 बलदेवः 13_014_0201 श्रूयतां परमं गुह्यं मानुषाणां सुखावहम् 13_014_0202 अजानन्तो यद् अबुधाः क्लिश्यन्ते भूतपीडिताः 13_014_0203 कल्य उत्थाय यो मर्त्यः स्पृशेद् गां वै घृतं दधि 13_014_0204 सर्षपं च प्रियङ्गुं च कल्मषात् प्रतिमुच्यते 13_014_0205 भूतानि चैव सर्वाणि अग्रतः पृष्ठतो ऽपि वा 13_014_0206 उच्छिष्टं वापि च्छिद्रेषु वर्जयन्ति तपोधनाः 13_014=0206 देवाः 13_014_0207 प्रगृह्यौदुम्बरं पात्रं तोयपूर्णम् उदङ्मुखः 13_014_0208 उपवासं तु गृह्णीयाद् यद् वा संकल्पयेद् व्रतम् 13_014_0209 देवतास् तस्य तुष्यन्ति कामिकं चापि सिध्यति 13_014_0210 अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः 13_014_0211 उपवासे बलौ चापि ताम्रपात्रं विशिष्यते 13_014_0212 बलिर् भिक्षा तथार्घ्यं च pitqNAM च तिलोदकम् 13_014_0213 ताम्रपात्रेण दातव्यम् अन्यथाल्पफलं भवेत् 13_014_0214 गुह्यम् एतत् समुद्दिष्टं यथा तुष्यन्ति देवताः 13_014=0214 धर्मः 13_014_0215 राजपौरुषिके विप्रे घाण्टिके परिचारके 13_014_0216 गोरक्षके वाणिजके तथा कारुकुशीलवे 13_014_0217 मित्रद्रुह्य् अनधीयाने यश् च स्याद् वृषलीपतिः 13_014_0218 एतेषु दैवं पित्र्यं वा न देयं स्यात् कथं चन 13_014_0219 पिण्डदास् तस्य हीयन्ते न च प्रीणाति वै pitqn 13_014_0220 अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते 13_014_0221 पितरस् तस्य देवाश् च अग्नयश् च तथैव हि 13_014_0222 निराशाः प्रतिगच्छन्ति अतिथेर् अप्रतिग्रहात् 13_014_0223 स्त्रीघ्नैर् गोघ्नैः कृतघ्नैश् च ब्रह्मघ्नैर् गुरुतल्पगैः 13_014_0224 तुल्यदोषो भवत्य् एभिर् यस्यातिथिर् अनर्चितः 13_014=0224 अग्निः 13_014_0225 पादम् उद्यम्य यो मर्त्यः स्पृशेद् गाश् च सुदुर्मतिः 13_014_0226 ब्राह्मणं वा महाभागं दीप्यमानं तथानलम् 13_014_0227 तस्य दोषान् प्रवक्ष्यामि तच् छृणुध्वं समाहिताः 13_014_0228 दिवं स्पृशत्य् अशब्दो ऽस्य त्रस्यन्ति पितरश् च वै 13_014_0229 वैमनस्यं च देवानां कृतं भवति पुष्कलम् 13_014_0230 पावकश् च महातेजा हव्यं न प्रतिगृह्णति 13_014_0231 आजन्मनां शतं चैव नरके पच्यते तु सः 13_014_0232 निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हि चित् 13_014_0233 तस्माद् गावो न पादेन स्प्रष्टव्या वै कदा चन 13_014_0234 ब्राह्मणश् च महातेजा दीप्यमानस् तथानलः 13_014_0235 श्रद्दधानेन मर्त्येन आत्मनो हितम् इच्छता 13_014_0236 एते दोषा मया प्रोक्तास् त्रिषु यः पादम् उत्सृजेत् 13_014=0236 विश्वामित्रः 13_014_0237 श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम् 13_014_0238 परमान्नेन यो दद्यात् pitqNAm औपहारिकम् 13_014_0239 गजच्छायायां पूर्वस्यां कुतुपे दक्षिणामुखः 13_014_0240 यदा भाद्रपदे मासि भवते बहुले मघा 13_014_0241 श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः 13_014_0242 कृतं तेन महच् छ्राद्धं वर्षाणीह त्रयोदश 13_014=0242 गावः 13_014_0243 बहुले समङ्गे ह्य् अकुतोभये च 13_014_0244 क्षेमे च संख्येव हि भूयसी च 13_014_0245 यथा पुरा ब्रह्मपुरे सवत्सा 13_014_0246 शतक्रतोर् वज्रधरस्य यज्ञे 13_014_0247 भूयश् च या विष्णुपदे स्थिता या 13_014_0248 विभावसोश् चापि पथे स्थिता या 13_014_0249 देवाश् च सर्वे सह नारदेन 13_014_0250 प्रकुर्वते सर्वसहेति नाम 13_014_0251 मन्त्रेणैतेनाभिवन्देत यो वै 13_014_0252 विमुच्यते पापकृतेन कर्मणा 13_014_0253 लोकान् अवाप्नोति पुरंदरस्य 13_014_0254 गवां फलं चन्द्रमसो द्युतिं च 13_014_0255 एतं हि मन्त्रं त्रिदशाभिजुष्टं 13_014_0256 पठेत यः पर्वसु गोष्ठमध्ये 13_014_0257 न तस्य पापं न भयं न शोकः 13_014_0258 सहस्रनेत्रस्य च याति लोकम् 13_014=0258 भीष्मः 13_014_0259 अथ सप्त महाभागा ऋषयो लोकविश्रुताः 13_014_0260 वसिष्ठप्रमुखाः सर्वे ब्रह्माणं पद्मसंभवम् 13_014_0261 प्रदक्षिणम् अभिक्रम्य सर्वे प्राञ्जलयः स्थिताः 13_014_0262 उवाच वचनं तेषां वसिष्ठो ब्रह्मवित्तमः 13_014_0263 सर्वप्राणिहितं प्रश्नं ब्रह्मक्षेत्रे विशेषतः 13_014_0264 द्रव्यहीनाः कथं मर्त्या दरिद्राः साधुवृत्तयः 13_014_0265 प्राप्नुवन्तीह यज्ञस्य फलं केनेह कर्मणा 13_014_0266 एतच् छ्रुत्वा वचस् तेषां ब्रह्मा वचनम् अब्रवीत् 13_014_0267 अहो प्रश्नो महाभागा गूढार्थः परमः शुभः 13_014_0268 सूक्ष्मः श्रेयांश् च मर्त्यानां भवद्भिः समुदाहृतः 13_014_0269 श्रूयतां सर्वम् आख्यास्ये निखिलेन तपोधनाः 13_014_0270 यथा यज्ञफलं मर्त्यो लभते नात्र संशयः 13_014_0271 पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी 13_014_0272 तेन नक्षत्रयोगेन आकाशशयनो भवेत् 13_014_0273 एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः 13_014_0274 सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत् 13_014_0275 एतद् वः परमं गुह्यं कथितं द्विजसत्तमाः 13_014_0276 यन् मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः 13_014=0276 Colophon. 13_014=0276 विभावसुः 13_014_0277 सलिलस्याञ्जलिं पूर्णम् अक्षताश् च घृतोत्तराः 13_014_0278 सोमस्योत्तिष्ठमानस्य तज् जलं चाक्षतांश् च तान् 13_014_0279 स्थितो ह्य् अभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत् 13_014_0280 अग्निकार्यं कृतं तेन हुताश् चास्याग्नयस् त्रयः 13_014_0281 वनस्पतिं च यो हन्याद् अमावास्याम् अबुद्धिमान् 13_014_0282 अपि ह्य् एकेन पत्रेण लिप्यते ब्रह्महत्यया 13_014_0283 दन्तकाष्ठं तु यः खादेद् अमावास्याम् अबुद्धिमान् 13_014_0284 हिंसितश् चन्द्रमास् तेन पितरश् चोद्विजन्ति च 13_014_0285 हव्यं न तस्य देवाश् च प्रतिगृह्णन्ति पर्वसु 13_014_0286 कुप्यन्ते पितरश् चास्य कुले वंशो ऽस्य हीयते 13_014=0286 श्रीः 13_014_0287 प्रकीर्णं भाजनं यत्र पानभाण्डम् अथासनम् 13_014_0288 योषितश् चैव हन्यन्ते कश्मलोपहते गृहे 13_014_0289 देवताः पितरश् चैव उत्सवे पर्वणीषु वा 13_014_0290 निराशाः प्रतिगच्छन्ति कश्मलोपहताद् गृहात् 13_014=0290 अङ्गिराः 13_014_0291 यस् तु संवत्सरं पूर्णं दद्याद् दीपं करञ्जके 13_014_0292 सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते 13_014=0292 गार्ग्यः 13_014_0293 आतिथ्यं सततं कुर्याद् दीपं दद्यात् प्रतिश्रये 13_014_0294 वर्जयानो दिवास्वप्नं न च मांसानि भक्षयेत् 13_014_0295 गोब्राह्मणं न हिंस्याच् च पुष्कराणि च कीर्तयेत् 13_014_0296 एष श्रेष्ठतमो धर्मः सरहस्यो महाफलः 13_014_0297 अपि क्रतुशतैर् इष्ट्वा क्षयं गच्छति तद् धविः 13_014_0298 न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः 13_014_0299 इदं च परमं गुह्यं सरहस्यं निबोधत 13_014_0300 श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च 13_014_0301 रजस्वला च या नारी श्वित्रिकापुत्रिका च या 13_014_0302 एताभिश् चक्षुषा दृष्टं हविर् नाश्नन्ति देवताः 13_014_0303 पितरश् च न तुष्यन्ति वर्षाण्य् अस्य त्रयोदश 13_014_0304 शुक्लवासाः शुचिर् भूत्वा ब्राह्मणान् स्वस्ति वाचयेत् 13_014_0305 कीर्तयेद् भारतं चैव तथा स्याद् अक्षयं हविः 13_014=0305 धौम्यः 13_014_0306 भिन्नभाण्डं च खट्वां च कुक्कुटं शुनकं तथा 13_014_0307 अप्रशस्तानि सर्वाणि यश् च वृक्षो गृहेरुहः 13_014_0308 भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः 13_014_0309 कुक्कुटे शुनके चैव हविर् नाश्नन्ति देवताः 13_014_0310 वृक्षमूले ध्रुवं सत्त्वं तस्माद् वृक्षं न रोपयेत् 13_014=0310 जमदग्निः 13_014_0311 यो यजेद् अश्वमेधेन वाजपेयशतेन ह 13_014_0312 अवाक्शिरा वा लम्बेत सत्रं वा स्फीतम् आहरेत् 13_014_0313 न चास्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत् 13_014_0314 तुल्यं यज्ञश् च सत्यं च हृदयस्य च शुद्धता 13_014_0315 शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये 13_014_0316 ब्रह्मलोकम् अनुप्राप्तः पर्याप्तं तन्निदर्शनम् 13_014=0316 Colophon. 13_014=0316 वायुः 13_014_0317 किं चिद् धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम् 13_014_0318 सरहस्याश् च ये दोषास् ताञ् शृणुध्वं समाहिताः 13_014_0319 अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम् 13_014_0320 दीपकश् चापि कर्तव्यः pitqNAM सतिलोदकः 13_014_0321 एतेन विधिना मर्त्यः श्रद्दधानः समाहितः 13_014_0322 चतुरो वार्षिकान् मासान् यो ददाति तिलोदकम् 13_014_0323 भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे 13_014_0324 पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम् 13_014_0325 इदं चैवापरं गुह्यम् अप्रशस्तं निबोधत 13_014_0326 अग्नेस् तु वृषलो नेता हविर् मूढाश् च योषितः 13_014_0327 मन्यते धर्म एवेति स चाधर्मेण लिप्यते 13_014_0328 अग्नयस् तस्य कुप्यन्ति शूद्रयोनिं स गच्छति 13_014_0329 पितरश् च न तुष्यन्ति सह देवैर् विशेषतः 13_014_0330 प्रायश्चित्तं तु यत् तत्र ब्रुवतस् तन् निबोध मे 13_014_0331 यत् कृत्वा तु नरः सम्यक् सुखी भवति विज्वरः 13_014_0332 गवां मूत्रपुरीषेण पयसा च घृतेन च 13_014_0333 अग्निकार्यं त्र्यहं कुर्यान् निराहारः समाहितः 13_014_0334 ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः 13_014_0335 हृष्यन्ति पितरश् चास्य श्राद्धकाल उपस्थिते 13_014_0336 एष ह्य् अधर्मो धर्मश् च रहस्यः संप्रकीर्तितः 13_014_0337 मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावहः 13_014=0337 Colophon. 13_014=0337 लोमशः 13_014_0338 परदारेषु ये सक्ता अकृत्वा दारसंग्रहम् 13_014_0339 निराशाः पितरस् तेषां श्राद्धकाले भवन्ति वै 13_014_0340 परदाररतिर् यः स्याद् यश् च वन्ध्याम् उपासते 13_014_0341 ब्रह्मस्वं हरते यश् च समदोषा भवन्ति ते 13_014_0342 असंभाष्या भवन्त्य् एते pitqNAM नात्र संशयः 13_014_0343 देवताः पितरश् चैषां नाभिनन्दन्ति तद् धविः 13_014_0344 तस्मात् परस्य वै दारांस् त्यजेद् वन्ध्यां च योषितम् 13_014_0345 ब्रह्मस्वं हि न हर्तव्यम् आत्मनो हितम् इच्छता 13_014_0346 श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम् 13_014_0347 श्रद्दधानेन कर्तव्यं गुरूणां वचनं सदा 13_014_0348 द्वादश्यां पौर्णमास्यां च मासि मासि घृताक्षतम् 13_014_0349 ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत 13_014_0350 सोमश् च वर्धते तेन समुद्रश् च महोदधिः 13_014_0351 अश्वमेधचतुर्भागं फलं सृजति वासवः 13_014_0352 दानेनैतेन तेजस्वी वीर्यवांश् च भवेन् नरः 13_014_0353 प्रीतश् च भगवान् सोम इष्टान् कामान् प्रयच्छति 13_014_0354 श्रूयतां चापरो धर्मः सरहस्यो महाफलः 13_014_0355 इमं कलियुगं प्राप्य मनुष्याणां सुखावहः 13_014_0356 कल्यम् उत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा 13_014_0357 तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः 13_014_0358 तिलोदकं च यो दद्यात् pitqNAM मधुना सह 13_014_0359 दीपकं कृसरं चैव श्रूयतां तस्य तत् फलम् 13_014_0360 तिलपात्रे फलं प्राह भगवान् पाकशासनः 13_014_0361 गोप्रदानं च यः कुर्याद् भूमिदानं च शाश्वतम् 13_014_0362 अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम् 13_014_0363 तिलपात्रं सहैतेन समं मन्यन्ति देवताः 13_014_0364 तिलोदकं सदा श्राद्धे मन्यन्ते पितरो ऽक्षयम् 13_014_0365 दीपे च कृसरे चैव तुष्यन्ते ऽस्य पितामहाः 13_014_0366 स्वर्गे च पितृलोके च पितृदेवाभिपूजितम् 13_014_0367 एवम् एतन् मयोद्दिष्टम् ऋषिदृष्टं पुरातनम् 13_014=0367 Colophon. 13_014=0367 भीष्मः 13_014_0368 ततस् त्व् ऋषिगणाः सर्वे पितरश् च सदेवताः 13_014_0369 अरुन्धतीं तपोवृद्धाम् अपृच्छन्त समाहिताः 13_014_0370 समानशीलां वीर्येण वसिष्ठस्य महात्मनः 13_014_0371 त्वत्तो धर्मरहस्यानि श्रोतुम् इच्छामहे वयम् 13_014_0372 यत् ते गुह्यतमं भद्रे तत् प्रभाषितुम् अर्हसि 13_014=0372 अरुन्धती 13_014_0373 तपोवृद्धिर् मया प्राप्ता भवतां स्मरणेन वै 13_014_0374 भवतां च प्रसादेन धर्मान् वक्ष्यामि शाश्वतान् 13_014_0375 सगुह्यान् सरहस्यांश् च ताञ् शृणुध्वम् अशेषतः 13_014_0376 श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः 13_014_0377 अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पगः 13_014_0378 असंभाष्या हि चत्वारो नैषां धर्मं प्रकाशयेत् 13_014_0379 अहन्य् अहनि यो दद्यात् कपिलां द्वादशीः समाः 13_014_0380 मासि मासि च सत्रेण यो यजेत सदा नरः 13_014_0381 गवां शतसहस्रं च यो दद्याज् ज्येष्ठपुष्करे 13_014_0382 न तद् धर्मफलं तुल्यम् अतिथिर् यस्य तुष्यति 13_014_0383 श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः 13_014_0384 श्रद्दधानेन कर्तव्यः सरहस्यो महाफलः 13_014_0385 कल्यम् उत्थाय गोमध्ये गृह्य दर्भान् सहोदकान् 13_014_0386 निषिञ्चेत गवां शृङ्गे मस्तकेन च तज् जलम् 13_014_0387 प्रतीच्छेत निराहारस् तस्य धर्मफलं शृणु 13_014_0388 श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानि चित् 13_014_0389 सिद्धचारणजुष्टानि सेवितानि महर्षिभिः 13_014_0390 अभिषेकः समस् तेषां गवां शृङ्गोदकस्य च 13_014_0391 साधु साध्व् इति चोद्दिष्टं दैवतैः पितृभिस् तथा 13_014_0392 भूतैश् चैव सुसंहृष्टैः पूजिता साप्य् अरुन्धती 13_014=0392 पितामहः 13_014_0393 अहो धर्मो महाभागे सरहस्य उदाहृतः 13_014_0394 वरं ददामि ते धन्ये तपस् ते वर्धतां सदा 13_014=0394 यमः 13_014_0395 रमणीया कथा दिव्या युष्मत्तो या मया श्रुता 13_014_0396 श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम् 13_014_0397 रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः 13_014_0398 श्रद्दधानेन मर्त्येन आत्मनो हितम् इच्छता 13_014_0399 न हि पुण्यं तथा पापं कृतं किं चिद् विनश्यति 13_014_0400 पर्वकाले च यत् किं चिद् आदित्यं चाधितिष्ठति 13_014_0401 प्रेतलोकं गते मर्त्ये तत् तत् सर्वं विभावसुः 13_014_0402 प्रतिजानाति पुण्यात्मा तच् च तत्रोपयुज्यते 13_014_0403 किं चिद् धर्मं प्रवक्ष्यामि चित्रगुप्तमतं शुभम् 13_014_0404 पानीयं चैव दीपं च दातव्यं सततं तथा 13_014_0405 उपानहौ च च्छत्रं च कपिला च यथातथम् 13_014_0406 पुष्करे कपिला देया ब्राह्मणे वेदपारगे 13_014_0407 अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत् 13_014_0408 अयं चैवापरो धर्मश् चित्रगुप्तेन भाषितः 13_014_0409 फलम् अस्य पृथक्त्वेन श्रोतुम् अर्हन्ति सत्तमाः 13_014_0410 प्रलयं सर्वभूतैश् च गन्तव्यं कालपर्ययात् 13_014_0411 तत्र दुर्गम् अनुप्राप्ताः क्षुत्तृष्णापरिपीडिताः 13_014_0412 दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम् 13_014_0413 अन्धकारं तमो घोरं प्रविशन्त्य् अल्पबुद्धयः 13_014_0414 तत्र धर्मं प्रवक्ष्यामि येन दुर्गाणि संतरेत् 13_014_0415 अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम् 13_014_0416 पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः 13_014_0417 तत्र पुण्योदका नाम नदी तेषां विधीयते 13_014_0418 अक्षयं सलिलं तत्र शीतलं ह्य् अमृतोपमम् 13_014_0419 स तत्र तोयं पिबति पानीयं यः प्रयच्छति 13_014_0420 प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः 13_014_0421 तमोन्धकारं नियतं दीपदो न प्रपश्यति 13_014_0422 प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः 13_014_0423 देवताश् चास्य मन्यन्ते विमलाः सर्वतोदिशः 13_014_0424 द्योतते च यथादित्यः प्रेतलोकगतो नरः 13_014_0425 तस्माद् दीपः प्रदातव्यः पानीयं च विशेषतः 13_014_0426 कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे 13_014_0427 पुष्करे च विशेषेण श्रूयतां तस्य यत् फलम् 13_014_0428 गोशतं सवृषं तेन दत्तं भवति शाश्वतम् 13_014_0429 पापं कर्म च यत् किं चिद् ब्रह्महत्यासमं भवेत् 13_014_0430 शोधयेत् कपिला ह्य् एका प्रदत्तं गोशतं यथा 13_014_0431 तस्मात् तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे 13_014_0432 न तेषां विषमं किं चिन् न दुःखं न च कण्टकाः 13_014_0433 उपानहौ च यो दद्यात् पात्रभूते द्विजोत्तमे 13_014_0434 छत्रदाने सुखां छायां लभते परलोकगः 13_014_0435 न हि दत्तस्य दानस्य नाशो ऽस्तीह कदा चन 13_014_0436 चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः 13_014_0437 उवाच देवताः सर्वाः pitqMz चैव महाद्युतिः 13_014_0438 श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः 13_014_0439 श्रद्दधानाश् च ये मर्त्या ब्राह्मणेषु महात्मसु 13_014_0440 दानम् एतत् प्रयच्छन्ति न तेषां विद्यते भयम् 13_014_0441 धर्मदोषास् त्व् इमे पञ्च येषां नास्तीह निष्कृतिः 13_014_0442 असंभाष्या अनाचारा वर्जनीया नराधमाः 13_014_0443 ब्रह्महा चैव गोघ्नश् च परदाररतश् च यः 13_014_0444 अश्रद्दधानश् च नरः स्त्रियं यश् चोपजीवति 13_014_0445 प्रेतलोकगता ह्य् एते नरके पापकर्मिणः 13_014_0446 पच्यन्ते वै यथा मीनाः पूयशोणितभोजनाः 13_014_0447 असंभाष्याः pitqNAM च देवानां चैव पञ्च ते 13_014_0448 स्नातकानां च विप्राणां ये चान्ये च तपोधनाः 13_014=0448 Colophon. 13_014=0448 भीष्मः 13_014_0449 ततः सर्वे महाभागा देवाश् च पितरश् च ह 13_014_0450 ऋषयश् च महाभागाः प्रमथान् वाक्यम् अब्रुवन् 13_014_0451 भवन्तो वै महाभागा अपरोक्षनिशाचराः 13_014_0452 उच्छिष्टान् अशुचीन् क्षुद्रान् कथं हिंसथ मानवान् 13_014_0453 के च स्मृताः प्रतीघाता येन मर्त्यान् न हिंसथ 13_014_0454 रक्षोघ्नानि च कानि स्युर् यैर् गृहेषु प्रणश्यथ 13_014_0455 श्रोतुम् इच्छाम युष्माकं सर्वम् एतन् निशाचराः 13_014=0455 प्रमथाः 13_014_0456 मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे 13_014_0457 मोहान् मांसानि खादेथ वृक्षमूले च यः स्वपेत् 13_014_0458 आमिषं शीर्षतो यस्य पादतो यश् च संविशेत् 13_014_0459 तत उच्छिष्टकाः सर्वे बहुच्छिद्राश् च मानवाः 13_014_0460 उदके चाप्य् अमेध्यानि श्लेष्माणं च प्रमुञ्चति 13_014_0461 एते भक्ष्याश् च वध्याश् च मानुषा नात्र संशयः 13_014_0462 एवंशीलसमाचारान् धर्षयामो हि मानवान् 13_014_0463 श्रूयतां च प्रतीघातान् यैर् न शक्नुम हिंसितुम् 13_014_0464 गोरोचनासमालम्भो वचाहस्तश् च यो भवेत् 13_014_0465 घृताक्षतं च यो दद्यान् मस्तके तत्परायणः 13_014_0466 ये च मांसं न खादन्ति तान् न शक्नुम हिंसितुम् 13_014_0467 यस्य चाग्निर् गृहे नित्यं दिवा रात्रौ च दीप्यते 13_014_0468 तरक्षोश् चर्म दंष्ट्राश् च तथैव गिरिकच्छपः 13_014_0469 आज्यधूमो बिडालश् च च्छागः कृष्णो ऽथ पिङ्गलः 13_014_0470 येषाम् एतानि तिष्ठन्ति गृहेषु गृहमेधिनाम् 13_014_0471 तान्य् अधृष्याण्य् अगाराणि पिशिताशैः सुदारुणैः 13_014_0472 लोकान् अस्मद्विधा ये च विचरन्ति यथासुखम् 13_014_0473 तस्माद् एतानि गेहेषु रक्षोघ्नानि विशां पते 13_014_0474 एतद् वः कथितं सर्वं यत्र वः संशयो महान् 13_014=0474 Colophon. 13_014=0474 भीष्मः 13_014_0475 ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः 13_014_0476 उवाच वचनं देवान् वासवं च शचीपतिम् 13_014_0477 अयं महाबलो नागो रसातलचरो बली 13_014_0478 तेजस्वी रेणुको नाम महासत्त्वपराक्रमः 13_014_0479 अतितेजस्विनः सर्वे महावीर्या महागजाः 13_014_0480 धारयन्ति महीं कृत्स्नां सशैलवनकाननाम् 13_014_0481 भवद्भिः समनुज्ञातो रेणुकस् तान् महागजान् 13_014_0482 धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै 13_014_0483 पितामहवचः श्रुत्वा ते देवा रेणुकं तदा 13_014_0484 प्रेषयाम् आसुर् अव्यग्रा यत्र ते धरणीधराः 13_014=0484 रेणुकः 13_014_0485 अनुज्ञातो ऽस्मि देवैश् च पितृभिश् च महाबलाः 13_014_0486 धर्मगुह्यानि युष्माकं श्रोतुम् इच्छामि तत्त्वतः 13_014_0487 कथयध्वं महाभागा यद् वस् तत्त्वं मनीषितम् 13_014=0487 दिग्गजाः 13_014_0488 कार्त्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा 13_014_0489 तेन नक्षत्रयोगेन यो ददाति गुडौदनम् 13_014_0490 इमं मन्त्रं जपञ् श्राद्धे यताहारो ह्य् अकोपनः 13_014_0491 बलदेवप्रभृतयो ये नागा बलवत्तराः 13_014_0492 अनन्ता ह्य् अक्षया नित्यं भोगिनः सुमहाबलाः 13_014_0493 तेषां कुलोद्भवा ये च महाभूता भुजंगमाः 13_014_0494 ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये 13_014_0495 यदा नारायणः श्रीमान् उज्जहार वसुंधराम् 13_014_0496 तद् बलं तस्य देवस्य धराम् उद्धरतस् तथा 13_014_0497 एवम् उक्त्वा बलिं तत्र वल्मीके तु निवेदयेत् 13_014_0498 गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम् 13_014_0499 निर्वपेत् तं तु वल्मीके अस्तं याते दिवाकरे 13_014_0500 एवं तुष्टास् ततः सर्वे अधस्ताद् भारपीडिता 13_014_0501 श्रमं तं नावबुध्यामो धारयन्तो वसुंधराम् 13_014_0502 एवं मन्यामहे धर्मं भारार्ता निरपेक्षिणः 13_014_0503 ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्य् उपोषितः 13_014_0504 एवं संवत्सरं कृत्वा दानं बहुफलं लभेत् 13_014_0505 वल्मीके बलिम् आदाय तन् नो बहुफलं मतम् 13_014_0506 ये च नागा महावीर्यास् त्रिषु लोकेषु कृत्स्नशः 13_014_0507 कृतातिथ्या भवेयुस् ते शतं वर्षाणि तत्त्वतः 13_014_0508 दिग्गजानां च तच् छ्रुत्वा देवताः पितरस् तथा 13_014_0509 ऋषयश् च महाभागाः पूजयन्ति स्म रेणुकम् 13_014=0509 Colophon. 13_014=0509 महेश्वरः 13_014_0510 सारम् उद्धृत्य युष्माभिः साधु धर्म उदाहृतः 13_014_0511 धर्मगुह्यम् इदं मत्तः शृणुध्वं सर्व एव ह 13_014_0512 येषां धर्माश्रिता बुद्धिः श्रद्धधानाश् च ये नराः 13_014_0513 तेषां स्याद् उपदेष्टव्यः सरहस्यो महाफलः 13_014_0514 निरुद्विग्नस् तु यो दद्यान् मासम् एकं गवाह्निकम् 13_014_0515 एकभक्तं तथाश्नीयाच् छ्रूयतां तस्य यत् फलम् 13_014_0516 इमा गावो महाभागाः पवित्रं परमं स्मृताः 13_014_0517 त्रीन् लोकान् धारयन्ति स्म सदेवासुरमानुषान् 13_014_0518 तासु चैव महापुण्यं शुश्रूषा च महाफलम् 13_014_0519 अहन्य् अहनि धर्मेण युज्यते वा गवाह्निके 13_014_0520 मया ह्य् एता ह्य् अनुज्ञाताः पूर्वम् आसन् कृते युगे 13_014_0521 ततो ऽहम् अनुनीतो वै ब्रह्मणा पद्मयोनिना 13_014_0522 तस्माद् व्रजस्थानगतस् तिष्ठत्य् उपरि मे वृषः 13_014_0523 रमे ऽहं सह गोभिश् च तस्मात् पूज्याः सदैव ताः 13_014_0524 महाप्रभावा वरदा वरान् दद्युर् उपासिताः 13_014_0525 ता गावो ऽस्यानुमन्यन्ते सर्वकर्मसु यत् फलम् 13_014_0526 तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम् 13_014=0526 Colophon. 13_014=0526 स्कन्दः 13_014_0527 ममाप्य् अनुमतो धर्मस् तं शृणुध्वं समाहिताः 13_014_0528 नीलषण्डस्य शृङ्गाभ्यां गृहीत्वा मृत्तिकां तु यः 13_014_0529 अभिषेकं त्र्यहं कुर्यात् तस्य धर्मं निबोधत 13_014_0530 शोधयेद् अशुभं सर्वम् आधिपत्यं परत्र च 13_014_0531 यावच् च जायते मर्त्यस् तावच् छूरो भविष्यति 13_014_0532 इदं चाप्य् अपरं गुह्यं सरहस्यं निबोधत 13_014_0533 प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सह 13_014_0534 सोमस्योत्तिष्ठमानस्य पौर्णमास्यां बलिं हरेत् 13_014_0535 तस्य धर्मफलं नित्यं श्रद्दधाना निबोधत 13_014_0536 साध्या रुद्रास् तथादित्या विश्वेदेवास् तथाश्विनौ 13_014_0537 मरुतो वसवश् चैव प्रतिगृह्णन्ति तं बलिम् 13_014_0538 सोमश् च वर्धते तेन समुद्रश् च महोदधिः 13_014_0539 एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः 13_014=0539 विष्णुः 13_014_0540 धर्मगुह्यानि सर्वाणि देवतानां महात्मनाम् 13_014_0541 RSINAM चैव गुह्यानि यः पठेद् आह्निकं सदा 13_014_0542 शृणुयाद् वानसूयुर् यः श्रद्दधानः समाहितः 13_014_0543 नास्य विघ्नः प्रभवति भयं चास्य न विद्यते 13_014_0544 ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः 13_014_0545 तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः 13_014_0546 नास्य पापं प्रभवति न च पापेन लिप्यते 13_014_0547 पठेद् वा श्रावयेद् वापि श्रुत्वा वा लभते फलम् 13_014_0548 भुञ्जते पितरो देवा हव्यं कव्यम् अथाक्षयम् 13_014_0549 श्रावयंश् चापि विप्रेन्द्रान् पर्वसु प्रयतो नरः 13_014_0550 RSINAM देवतानां च pitqNAM चैव नित्यदा 13_014_0551 भवत्य् अभिमतः श्रीमान् धर्मेषु प्रयतः सदा 13_014_0552 कृत्वापि पापकं कर्म महापातकवर्जितम् 13_014_0553 रहस्यधर्मं श्रुत्वेमं सर्वपापैः प्रमुच्यते 13_014=0553 भीष्मः 13_014_0554 एतद् धर्मरहस्यं वै देवतानां नराधिप 13_014_0555 व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम् 13_014_0556 पृथिवी रत्नसंपूर्णा ज्ञानं चेदम् अनुत्तमम् 13_014_0557 इदम् एव ततः श्राव्यम् इति मन्येत धर्मवित् 13_014_0558 नाश्रद्दधानाय न नास्तिकाय 13_014_0559 न नष्टधर्माय न निर्गुणाय 13_014_0560 न हेतुदुष्टाय गुरुद्विषे वा 13_014_0561 नानात्मभूताय nivedyam etat 13_014=0561 Colophon. % V1 B Dn D1.2.4-9 Cv cont.: 13_014A=0000 युधिष्ठिरः 13_014A_0001 के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह 13_014A_0002 तथा वैश्यस्य के भोज्याः के च शूद्रस्य भारत 13_014A=0002 भीष्मः 13_014A_0003 ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः 13_014A_0004 वैश्याश् चापि तथा भोज्याः शूद्राश् च परिवर्जिताः 13_014A_0005 ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह 13_014A_0006 वर्जनीयास् तु वै शूद्राः सर्वभक्ष्या विकर्मिणः 13_014A_0007 वैश्यास् तु भोज्या विप्राणां क्षत्रियाणां तथैव च 13_014A_0008 नित्याग्नयो विविक्ताश् च चातुर्मास्यरताश् च ये 13_014A_0009 शूद्राणाम् अथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् 13_014A_0010 मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च 13_014A_0011 शूद्राणां यस् तथा भुङ्क्ते स भुङ्क्ते पृथिवीमलम् 13_014A_0012 पृथिवीमलम् अश्नन्ति ये द्विजाः शूद्रभोजिनः 13_014A_0013 शूद्रस्य कर्मनिष्ठायां विकर्मस्थो ऽपि पच्यते 13_014A_0014 ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश् च पच्यते 13_014A_0015 स्वाध्यायनिरता विप्रास् तथा स्वस्त्ययने नृणाम् 13_014A_0016 रक्षणे क्षत्रियं प्राहुर् वैश्यं पुष्ट्यर्थम् एव च 13_014A_0017 करोति कर्म यद् वैश्यस् तद् गत्वा ह्य् उपजीवति 13_014A_0018 कृषिगोरक्ष्यवाणिज्यम् अकुत्सा वैश्यकर्मणि 13_014A_0019 शूद्रकर्म तु यः कुर्याद् अवहाय स्वकर्म च 13_014A_0020 स विज्ञेयो यथा शूद्रो न च भोज्यः कदा चन 13_014A_0021 चिकित्सकः काण्डपृष्ठः पुराध्यक्षः पुरोहितः 13_014A_0022 सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसंमिताः 13_014A_0023 शूद्रकर्मस्व् अथैतेषु यो भुङ्क्ते निरपत्रपः 13_014A_0024 अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम् 13_014A_0025 कुलं वीर्यं च तेजश् च तिर्यग्योनित्वम् एव च 13_014A_0026 स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः 13_014A_0027 भुङ्क्ते चिकित्सकस्यान्नं तद् अन्नं च पुरीषवत् 13_014A_0028 पुंश्चल्यन्नं च मूत्रं स्यात् कारुकान्नं च शोणितम् 13_014A_0029 विद्योपजीविनो ऽन्नं च यो भुङ्क्ते साधुसंमतः 13_014A_0030 तद् अप्य् अन्नं यथा शौद्रं तत् साधुः परिवर्जयेत् 13_014A_0031 वचनीयस्य यो भुङ्क्ते तम् आहुः शोणितं ह्रदम् 13_014A_0032 पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः 13_014A_0033 असत्कृतम् अवज्ञातं न भोक्तव्यं कदा चन 13_014A_0034 व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः 13_014A_0035 नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत् 13_014A_0036 गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे 13_014A_0037 भुक्त्वान्नं जायते विप्रो रक्षसां कुलवर्धनः 13_014A_0038 न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि 13_014A_0039 जायते शबरावासे मध्यदेशबहिष्कृते 13_014A_0040 अभोज्याश् चैव भोज्याश् च मया प्रोक्ता यथाविधि 13_014A_0041 किम् अन्यद् अद्य कौन्तेय मत्तस् त्वं श्रोतुम् इच्छसि 13_014A=0041 Colophon. 13_014A=0041 युधिष्ठिरः 13_014A_0042 उक्तास् तु भवता भोज्यास् तथाभोज्याश् च सर्वशः 13_014A_0043 अत्र मे प्रश्नसंदेहस् तन् मे वद पितामह 13_014A_0044 ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे 13_014A_0045 नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे 13_014A=0045 भीष्मः 13_014A_0046 हन्त वक्ष्यामि ते राजन् ब्राह्मणानां महात्मनाम् 13_014A_0047 प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः 13_014A_0048 घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः 13_014A_0049 तिलप्रतिग्रहे चैव समम् एतद् युधिष्ठिर 13_014A_0050 मांसप्रतिग्रहे चैव मधुनो लवणस्य च 13_014A_0051 आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः 13_014A_0052 काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम् 13_014A_0053 कृष्णायसं च त्रिवृतं धारयन् मुच्यते द्विजः 13_014A_0054 एवं प्रतिगृहीते ऽथ धने वस्त्रे तथा स्त्रियाम् 13_014A_0055 एवम् एव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे 13_014A_0056 अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा 13_014A_0057 इक्षुतैलपवित्राणां त्रिसंध्ये ऽप्सु निमज्जनम् 13_014A_0058 व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा 13_014A_0059 यावके दधिदुग्धे च सावित्रीं शतशो ऽन्विताम् 13_014A_0060 उपानहौ च वस्त्रं च प्रतिगृह्यौर्ध्वदेहिकम् 13_014A_0061 जपेच् छतं समायुक्तस् तेन मुच्येत पाप्मना 13_014A_0062 क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस् तथा 13_014A_0063 त्रीणि रात्राण्य् उपोषित्वा तेन पाप्मा विमुच्यते 13_014A_0064 कृष्णपक्षे तु यः श्राद्धं pitqNAm अश्नुते द्विजः 13_014A_0065 अन्नम् एतद् अहोरात्रात् पूतो भवति ब्राह्मणः 13_014A_0066 न च संध्याम् उपासीत न च जप्यं प्रवर्तयेत् 13_014A_0067 न संकिरेत् तद् अन्नं च तथा पूयेत ब्राह्मणः 13_014A_0068 इत्यर्थम् अपराह्णे तु pitqNAM श्राद्धम् उच्यते 13_014A_0069 यथोक्तानां यद् अश्नीयुर् ब्राह्मणाः पूर्वकेतिताः 13_014A_0070 मृतकस्य तृतीयाहे ब्राह्मणो यो ऽन्नम् अश्नुते 13_014A_0071 स त्रिवेलं समुन्मज्य द्वादशाहेन शुध्यति 13_014A_0072 द्वादशाहे व्यतीते तु कृतशौचो विशेषतः 13_014A_0073 ब्राह्मणेभ्यो हविर् दत्त्वा मुच्यते तेन पाप्मना 13_014A_0074 मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत् 13_014A_0075 सावित्रीं रैवतीम् इष्टिं कूष्माण्डम् अघमर्षणम् 13_014A_0076 मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते 13_014A_0077 सप्त त्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः 13_014A_0078 सिद्धिम् आप्नोति विपुलाम् आपदं चैव नाप्नुयात् 13_014A_0079 यस् तु शूद्रैः सहाश्नीयाद् ब्राह्मणो ऽप्य् एकभोजने 13_014A_0080 अशौचं विधिवत् तस्य शौचमात्रं विधीयते 13_014A_0081 यस् तु वैश्यैः सहाश्नीयाद् ब्राह्मणो ऽप्य् एकभोजने 13_014A_0082 स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा 13_014A_0083 क्षत्रियैः सह यो ऽश्नीयाद् ब्राह्मणो ऽप्य् एकभोजने 13_014A_0084 आप्लुतः सह वासोभिस् तेन मुच्येत पाप्मना 13_014A_0085 शूद्रस्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान् 13_014A_0086 क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम् 13_014A_0087 प्रायश्चित्तं च शान्तिं च जुहुयात् तेन मुच्यते 13_014A_0088 सावित्रीं रैवतीम् इष्टिं कूष्माण्डम् अघमर्षणम् 13_014A_0089 अथोच्छिष्टम् अथान्योन्यं संप्राशेन् नात्र संशयः 13_014A_0090 रोचना विरजा रात्रिर् मङ्गलालम्भनानि ca 13_014A=0090 Colophon. % V1 B Dn D1.2.4-9 Cv cont.: 13_014B=0000 युधिष्ठिरः 13_014B_0001 दानेन वर्ततेत्य् आह तपसा चैव भारत 13_014B_0002 तद् एतन् मे मनोदुःखं व्यपोह त्वं पितामह 13_014B_0003 किं स्वित् पृथिव्यां ह्य् एतन् मे भवाञ् शंसितुम् अर्हति 13_014B=0003 भीष्मः 13_014B_0004 शृणु यैर् धर्मनिरतैस् तपसा भावितात्मभिः 13_014B_0005 लोका ह्य् असंशयं प्राप्ता दानपुण्यरतैर् नृपैः 13_014B_0006 सत्कृतश् च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् 13_014B_0007 उपदिश्य सदा राजन् गतो लोकान् अनुत्तमान् 13_014B_0008 शिबिर् औशीनरः प्राणान् प्रियस्य तनयस्य च 13_014B_0009 ब्राह्मणार्थम् उपाकृत्य नाकपृष्ठम् इतो गतः 13_014B_0010 प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम् 13_014B_0011 ब्राह्मणायातुलां कीर्तिम् इह चामुत्र चाश्नुते 13_014B_0012 रन्तिदेवश् च सांकृत्यो वसिष्ठाय महात्मने 13_014B_0013 अर्घ्यं प्रदाय विधिवल् लेभे लोकान् अनुत्तमान् 13_014B_0014 दिव्यं शतशलाकं च यज्ञार्थं काञ्चनं शुभम् 13_014B_0015 छत्रं देवावृधो दत्त्वा ब्राह्मणायास्थितो दिवम् 13_014B_0016 भगवान् अम्बरीषश् च ब्राह्मणायामितौजसे 13_014B_0017 प्रदाय सकलं राष्ट्रं सुरलोकम् अवाप्तवान् 13_014B_0018 सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः 13_014B_0019 ब्राह्मणाय च गा दत्त्वा गतो लोकान् अनुत्तमान् 13_014B_0020 वृषादर्भिश् च राजर्षी रत्नानि विविधानि च 13_014B_0021 रम्यांश् चावसथान् दत्त्वा द्विजेभ्यो दिवम् आगमत् 13_014B_0022 निमी राष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने 13_014B_0023 अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः 13_014B_0024 जामदग्न्यश् च विप्राय भूमिं दत्त्वा महायशाः 13_014B_0025 रामो ऽक्षयांस् तथा लोकाञ् जगाम मनसो ऽधिकान् 13_014B_0026 अवर्षति च पर्जन्ये सर्वभूतानि देवराट् 13_014B_0027 वसिष्ठो जीवयाम् आस येन यातो ऽक्षयां गतिम् 13_014B_0028 रामो दाशरथिश् चैव हुत्वा यज्ञेषु वै वसु 13_014B_0029 स गतो ह्य् अक्षयान् लोकान् यस्य लोके महद् यशः 13_014B_0030 कक्षसेनश् च राजर्षिर् वसिष्ठाय महात्मने 13_014B_0031 न्यासं यथावत् संन्यस्य जगाम सुमहायशाः 13_014B_0032 करंधमस्य पौत्रस् तु मरुत्तो ''विक्षितः सुतः 13_014B_0033 कन्याम् अङ्गिरसे दत्त्वा दिवम् आशु जगाम सः 13_014B_0034 ब्रह्मदत्तश् च पाञ्चाल्यो राजा धर्मभृतां वरः 13_014B_0035 निधिं शङ्खम् अनुज्ञाप्य जगाम परमां गतिम् 13_014B_0036 राजा मित्रसहश् चैव वसिष्ठाय महात्मने 13_014B_0037 मदयन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः 13_014B_0038 मनोः पुत्रश् च सुद्युम्नो लिखिताय महात्मने 13_014B_0039 दण्डम् उद्धृत्य धर्मेण गतो लोकान् अनुत्तमान् 13_014B_0040 सहस्रचित्यो राजर्षिः प्राणान् इष्टान् महायशाः 13_014B_0041 ब्राह्मणार्थे परित्यज्य गतो लोकान् अनुत्तमान् 13_014B_0042 सर्वकामैश् च संपूर्णं दत्त्वा वेश्म हिरण्मयम् 13_014B_0043 मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः 13_014B_0044 भक्ष्यभोज्यस्य च कृतान् राशयः पर्वतोपमान् 13_014B_0045 शाण्डिल्याय पुरा दत्त्वा समन्युर् दिवम् आस्थितः 13_014B_0046 नाम्ना च द्युतिमान् नाम शाल्वराजो महाद्युतिः 13_014B_0047 दत्त्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान् 13_014B_0048 मदिराश्वश् च राजर्षिर् दत्त्वा कन्यां सुमध्यमाम् 13_014B_0049 हिरण्यहस्ताय गतो लोकान् देवैर् अधिष्ठितान् 13_014B_0050 लोमपादश् च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः 13_014B_0051 ऋष्यशृङ्गाय विपुलैः सर्वैः कामैर् अयुज्यत 13_014B_0052 कौत्साय दत्त्वा कन्यां तु हंसीं नाम यशस्विनीम् 13_014B_0053 गतो ऽक्षयान् अतो लोकान् राजर्षिश् च भगीरथः 13_014B_0054 दत्त्वा शतसहस्रं तु गवां राजा भगीरथः 13_014B_0055 सवत्सानां कोहलाय गतो लोकान् अनुत्तमान् 13_014B_0056 एते चान्ये च बहवो दानेन तपसा च ह 13_014B_0057 युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनः पुनः 13_014B_0058 तेषां प्रतिष्ठिता कीर्तिर् यावत् स्थास्यति मेदिनी 13_014B_0059 गृहस्थैर् दानतपसा यैर् लोका वै विनिर्जिताः 13_014B_0060 शिष्टानां चरितं ह्य् एतत् कीर्तितं मे युधिष्ठिर 13_014B_0061 दानयज्ञप्रजासर्गैर् एते हि दिवम् आस्थिताः 13_014B_0062 दत्त्वा तु सततं ते ऽस्तु कौरवाणां धुरंधर 13_014B_0063 दानयज्ञक्रियायुक्ता बुद्धिर् धर्मोपचायिनी 13_014B_0064 यत्र ते नृपशार्दूल संदेहो वै भविष्यति 13_014B_0065 श्वः प्रभाते हि वक्ष्यामि संध्या हि समुपस्थिता 13_014B=0065 Colophon. 13_014B=0065 युधिष्ठिरः 13_014B_0066 श्रुतं मे भवतस् तात सत्यव्रतपराक्रम 13_014B_0067 दानधर्मेण महता ये प्राप्तास् त्रिदिवं नृपाः 13_014B_0068 इमांस् तु श्रोतुम् इच्छामि धर्मान् धर्मभृतां वर 13_014B_0069 दानं कतिविधं देयं किं तस्य च फलं लभेत् 13_014B_0070 कथं केभ्यश् च धर्म्यं च दानं दातव्यम् इष्यते 13_014B_0071 कैः कारणैः कतिविधं श्रोतुम् इच्छामि तत्त्वतः 13_014B=0071 भीष्मः 13_014B_0072 शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ 13_014B_0073 यथा दानं प्रदातव्यं सर्ववर्णेषु भारत 13_014B_0074 धर्माद् अर्थाद् भयात् कामात् कारुण्याद् इति भारत 13_014B_0075 दानं पञ्चविधं ज्ञेयं कारणैर् यैर् निबोध तत् 13_014B_0076 इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमं सुखम् 13_014B_0077 इति दानं प्रदातव्यं ब्राह्मणेभ्यो ऽनसूयता 13_014B_0078 ददाति वा दास्यति वा मह्यं दत्तम् अनेन वा 13_014B_0079 इत्य् अर्थिभ्यो निशम्यैवं सर्वं दातव्यम् अर्थिने 13_014B_0080 नास्याहं न मदीयो ऽयं पापं कुर्याद् विमानितः 13_014B_0081 इति दद्याद् भयाद् एव दृढं मूढाय पण्डितः 13_014B_0082 प्रियो मे ऽयं प्रियो ऽस्याहम् इति संप्रेक्ष्य बुद्धिमान् 13_014B_0083 वयस्यायैवम् अक्लिष्टं दानं दद्याद् अतन्द्रितः 13_014B_0084 दीनश् च याचते चायम् अल्पेनापि हि तुष्यति 13_014B_0085 इति दद्याद् दरिद्राय कारुण्याद् इति सर्वथा 13_014B_0086 इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम् 13_014B_0087 यथाशक्त्या प्रदातव्यम् एवम् आह प्रजापतिः 13_014B=0087 Colophon. % For 13.126-13.134, D10 S Kumbh. ed. Madras % ed. and Cv subst.: 13_015=0000 वैशंपायनः 13_015_0001 अनुशास्य शुभैर् वाक्यैर् भीष्मस् त्व् आह महामतिम् 13_015_0002 प्रीत्या पुनः स शुश्रूषुर् वचनं यद् युधिष्ठिरे 13_015=0002 जनमेजयः 13_015_0003 पितामहो मे विप्रर्षे भीष्मं कालवशं गतम् 13_015_0004 किम् अपृच्छत् तदा राजा सर्वसामासिकं हितम् 13_015_0005 उभयोर् लोकयोर् युक्तं पुरुषार्थम् अनुत्तमम् 13_015_0006 तन् मे वद महाप्राज्ञ श्रोतुं कौतूहलं हि मे 13_015=0006 वैशंपायनः 13_015_0007 भूय एव महाराज शृणु धर्मसमुच्चयम् 13_015_0008 यद् अपृच्छत् तदा राजा कुन्तीपुत्रो युधिष्ठिरः 13_015_0009 शरतल्पगतं भीष्मं सर्वपार्थिवसंनिधौ 13_015_0010 अजातशत्रुः प्रीतात्मा पुनर् एवाभ्यभाषत 13_015=0010 युधिष्ठिरः 13_015_0011 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13_015_0012 श्रूयतां मे हि वचनम् अर्थित्वात् प्रब्रवीम्य् अहम् 13_015_0013 परावरज्ञो भूतानां दयावान् सर्वजन्तुषु 13_015_0014 आगमैर् बहुभिः स्फीतो भवान् नः परमः कुले 13_015_0015 त्वादृशो दुर्लभो लोके सांप्रतं ज्ञानदर्शनः 13_015_0016 भवता गुरुणा चैव धन्या बत वयं प्रभो 13_015_0017 अयं स कालः संप्राप्तो दुर्लभो ज्ञातिबान्धवैः 13_015_0018 शास्ता नु नास्ति नः कश् चित् त्वद् ऋते पुरुषर्षभ 13_015_0019 तस्माद् धर्मार्थसंयुक्तम् आयत्यां च हितोदयम् 13_015_0020 आश्चर्यं परमं वाक्यं श्रोतुम् इच्छामि भारत 13_015_0021 अयं नारायणः श्रीमान् सर्वपार्थिवसंनिधौ 13_015_0022 भवन्तं बहुमानाच् च प्रणयाच् चोपसेवते 13_015_0023 अस्यैव तु समक्षं नः पार्थिवानां तथैव च 13_015_0024 इतिवृत्तं पुराणं च zrotqNAM परमं हितम् 13_015_0025 यदि ते ऽहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ 13_015_0026 मत्प्रियार्थं तु कौरव्य स्नेहाद् भाषितुम् अर्हसि 13_015=0026 वैशंपायनः 13_015_0027 तस्य तद् वचनं श्रुत्वा स्नेहाद् आगतविक्लवः 13_015_0028 प्रपिबन्न् इव तं दृष्ट्वा भीष्मो वचनम् अब्रवीत् 13_015_0029 शृणु राजन् पुरा वृत्तम् इतिहासं पुरातनम् 13_015_0030 एतावद् उक्त्वा गाङ्गेयः प्रणम्य शिरसा हरिम् 13_015_0031 धर्मराजं समीक्ष्येदं पुनर् वक्तुं समारभत् 13_015=0031 Colophon. 13_015_0032 अयं नारायणः श्रीमान् पुत्रार्थं व्रतकाङ्क्षया 13_015_0033 दीक्षितो ऽभून् महाबाहुः पुरा द्वादशवार्षिकम् 13_015_0034 दीक्षितं केशवं द्रष्टुम् अभिजग्मुर् महर्षयः 13_015_0035 सेवितुं च महात्मानः प्रीयमाणा जनार्दनम् 13_015_0036 नारदः पर्वतश् चैव कृष्णद्वैपायनस् तथा 13_015_0037 देवलः काश्यपश् चैव हस्तिकाश्यप एव च 13_015_0038 जमदग्निश् च राजेन्द्र धौम्यो वाल्मीकिर् एव च 13_015_0039 अपरे ऽपि तपःसिद्धाः सत्यव्रतपरायणाः 13_015_0040 शिष्यैर् अनुगताः सर्वे ब्रह्मविद्भिर् अकल्मषैः 13_015_0041 केशवस् तान् अभिगतान् प्रीत्या संप्रतिगृह्य च 13_015_0042 तेषाम् अतिथिसत्कारं पूजनार्थं कुलोचितम् 13_015_0043 देवकीतनयो हृष्टो देवतुल्यम् अकल्पयत् 13_015_0044 उपविष्टेषु सर्वेषु विष्टरेषु तदानघ 13_015_0045 विश्वस्तेषु हि तुष्टेषु केशवार्चनया पुनः 13_015_0046 परस्परं कथा दिव्याः प्रावर्तन्त मनोरमाः 13_015_0047 विष्णोर् नारायणस्यैव प्रसादात् कथयामि ताः 13_015_0048 तस्यैव व्रतचर्यायां मुनिभिर् विस्मितः पुरा 13_015_0049 यश् च गोवृषभाङ्कस्य प्रभावो ऽभून् महात्मनः 13_015_0050 यत्र देवी महादेवम् अपृच्छत् संशयान् पुरा 13_015_0051 कथयाम् आस शर्वस् तान् देव्याः प्रियचिकीर्षया 13_015_0052 उमापत्योश् च संवादं शृणु तात मनोरमम् 13_015_0053 वर्णाश्रमाणां धर्मश् च तत्र तात समाहितः 13_015_0054 ऋषिधर्मश् च निखिलो राजधर्मश् च पुष्कलः 13_015_0055 गृहस्थधर्मश् च शुभः कर्मपाकफलानि च 13_015_0056 देवगुह्यं च विविधं दानधर्मविधिस् तदा 13_015_0057 विधानम् अत्र संप्रोक्तं यमस्य नियमस्य च 13_015_0058 यमलोकविधानं च स्वर्गलोकविधिस् तथा 13_015_0059 प्राणमोक्षविधिश् चैव तीर्थचर्या च पुष्कला 13_015_0060 मोक्षधर्मविधानं च सांख्ययोगसमन्वितम् 13_015_0061 स्त्रीधर्मश् च स्वयं देव्या देवदेवाय भाषितः 13_015_0062 एवमादि शुभं सर्वं तत्र तात समाहितम् 13_015_0063 रुद्राण्याः संशयप्रश्नो यत्र तात प्रवर्तते 13_015_0064 धन्यं यशस्यम् आयुष्यं धर्म्यं च परमं हितम् 13_015_0065 पुष्टियोगम् इदं दिव्यं कथ्यमानं मया शृणु 13_015_0066 इतिहासम् इमं दिव्यं पवित्रं परमं शुभम् 13_015_0067 सायं प्रातः सदा सम्यक् श्रोतव्यं च बुभूषता 13_015_0068 ततो नारायणो देवः संक्लिष्टो व्रतचर्यया 13_015_0069 वह्निर् विनिःसृतो वक्त्रात् कृष्णस्याद्भुतदर्शनः 13_015_0070 अग्निना तेन महता निःसृतेन मुखाद् विभोः 13_015_0071 पश्यताम् एव सर्वेषां दग्ध एव नगोत्तमः 13_015_0072 मृगपक्षिसमाकीर्णः श्वापदैर् अभिसंकुलः 13_015_0073 वृक्षगुल्मलताकीर्णो मथितो दीनदर्शनः 13_015_0074 पुनः स दृष्टमात्रेण हरिणा सौम्यचेतसा 13_015_0075 स बभूव गिरिः क्षिप्रं प्रफुल्लद्रुमकाननः 13_015_0076 सिद्धचारणसंघैश् च प्रसन्नैर् उपशोभितः 13_015_0077 मत्तवारणसंयुक्तो नानापक्षिगणैर् युतः 13_015_0078 तद् अद्भुतम् अचिन्त्यं च सर्वेषाम् अभवद् भृशम् 13_015_0079 तं दृष्ट्वा हृष्टरोमाणः सर्वे मुनिगणास् तदा 13_015_0080 विस्मिताः परमायस्ताः साध्वसाकुललोचनाः 13_015_0081 न किं चिद् अब्रुवंस् तत्र शुभं वा यदि वेतरत् 13_015_0082 ततो नारायणो देवो मुनिसंघे सुविस्मिते 13_015_0083 तान् समीक्ष्यैव मधुरं बभाषे पुष्करेक्षणः 13_015_0084 किमर्थं मुनिसंघस्य विस्मयो ऽयम् अनुत्तमः 13_015_0085 एतं मे संशयं सर्वे याथातथ्यम् अनिन्दिताः 13_015_0086 ऋषयो वक्तुम् अर्हन्ति निश्चयेनार्थकोविदाः 13_015_0087 केशवस्य वचः श्रुत्वा तुष्टुवुर् मुनिपुंगवाः 13_015_0088 भवान् सृजति वै लोकान् भवान् संहरति प्रजाः 13_015_0089 भवाञ् शीतं भवान् उष्णं भवान् सत्यं भवान् क्रतुः 13_015_0090 भवान् आदिर् भवान् अन्तो भवतो ऽन्यन् न विद्यते 13_015_0091 स्थावरं जंगमं सर्वं त्वम् एव पुरुषोत्तम 13_015_0092 त्वत्तः सर्वम् इदं तात लोकचक्रं प्रवर्तते 13_015_0093 त्वम् एवार्हसि तद् वक्तुं मुखाद् अग्निविनिर्गमम् 13_015_0094 एतन् नो विस्मयकरं बभूव मधुसूदन 13_015_0095 ततो ऽधिगतसंत्रासा भवाम पुरुषोत्तम 13_015_0096 यद् इच्छेत् तत्र वक्तव्यं कुतो ऽस्माकं नियोगतः 13_015=0096 भगवान् 13_015_0097 नित्यं हितार्थं लोकानां भवद्भिः क्रियते तपः 13_015_0098 तस्माल् लोकहितं गुह्यं श्रूयतां कथयामि वः 13_015_0099 असुरः सांप्रतं कश् चिद् अहितो लोकनाशनः 13_015_0100 मायास्त्रकुशलश् चैव बलदर्पसमन्वितः 13_015_0101 बभूव स मया वध्यो लोकानां हितकाम्यया 13_015_0102 पुत्रेण मे वधो दृष्टस् तस्य वै मुनिपुंगवाः 13_015_0103 तदर्थं पुत्रम् एवाहं सिसृक्षुर् वनम् आगतः 13_015_0104 आत्मनः सदृशं पुत्रम् अहं जनयितुं व्रतैः 13_015_0105 एवं व्रतपरीतस्य तपस्तीव्रतया मम 13_015_0106 अथात्मा मम देहस्थः सो ऽग्निर् भूत्वा विनिःसृतः 13_015_0107 विनिःसृत्य गतो द्रष्टुं क्षणेन च पितामहम् 13_015_0108 ब्रह्मणा मन्मथो ऽनङ्गः पुत्रत्वे मे प्रकल्पितः 13_015_0109 अनुज्ञातश् च तेनैव पुनर् आयान् ममान्तिकम् 13_015_0110 एतन् मे वैष्णवं तेजो मम वक्त्राद् विनिःसृतम् 13_015_0111 तत्तेजसा निर्मथितः पुरतो ऽयं गिरिः स्थितः 13_015_0112 दृष्ट्वा नाशं गिरेस् तस्य सौम्यभावतया मम 13_015_0113 पुनः स दृष्टमात्रेण गिरिर् आसीद् यथापुरम् 13_015_0114 एतद् गुह्यं मया तथ्यं कथितं वः समासतः 13_015_0115 भवन्तो व्यथिता येन विस्मिताश् च तपोधनाः 13_015_0116 ऋषीणाम् एवम् उक्त्वा तु तान् पुनः प्रत्यभाषत 13_015=0116 Colophon. 13_015=0116 भगवान् 13_015_0117 भवतां दर्शनाद् एव प्रीतिर् अभ्यधिका मम 13_015_0118 भवन्तस् तु तपःसिद्धा भवन्तो देवदर्शनाः 13_015_0119 सर्वत्र गतिमन्तश् च ज्ञानविज्ञानभाविताः 13_015_0120 गतागतज्ञा लोकानां सर्वे निर्धूतकल्मषाः 13_015_0121 तस्माद् भवद्भिर् यत् किं चिद् दृष्टं वाप्य् अथ वा श्रुतम् 13_015_0122 आश्चर्यभूतं लोकेषु तद् भवन्तो ब्रुवन्तु मे 13_015_0123 युष्माभिः कथितं यत् स्यात् तपसा भावितात्मभिः 13_015_0124 तत् स्याद् अमृतसंकाशं वाङ्मधुश्रवणे स्पृहा 13_015_0125 रागद्वेषवियुक्तानां सततं सत्यवादिनाम् 13_015_0126 श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत् 13_015_0127 तत्संयोगं हि तन् मे ऽस्तु न वृथा कर्तुम् अर्हथ 13_015_0128 भवतां दर्शनं तस्मात् सफलं तु भवेन् मम 13_015_0129 तद् अहं सज्जनमुखान् निःसृतं जनसंसदि 13_015_0130 कथयिष्याम्य् अहरहो बुद्धिदीपकरं नृणाम् 13_015_0131 तद् अन्ये वर्धयिष्यन्ति पूजयिष्यन्ति वापरे 13_015_0132 वाक्शल्यविगताश् चान्ये प्रशंसन्ति पुरातनम् 13_015=0132 भीष्मः 13_015_0133 एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः 13_015_0134 वाग्भिः साञ्जलिमालाभिर् इदम् ऊचुर् जनार्दनम् 13_015_0135 अयुक्तम् अस्मान् एवं त्वं वाचा वरद भाषितुम् 13_015_0136 त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः 13_015_0137 एवं पूजयितुं चास्मान् न चैवार्हसि केशव 13_015_0138 तद् वस्त्व् अन्यन् न पश्यामो यल् लोके ते न विद्यते 13_015_0139 दिवि वा भुवि वा किं चित् तत् सर्वं हि त्वया ततम् 13_015_0140 न विद्महे वयं देव कथ्यमानं तवान्तिके 13_015_0141 एवम् उक्तो हृषीकेशः सस्मितं चेदम् अब्रवीत् 13_015_0142 अहं मानुषयोनिस्थः सांप्रतं मुनिपुंगवाः 13_015_0143 तस्मान् मानुषवद् वीर्यं मम जानीत सुव्रताः 13_015_0144 भवद्भिः कथ्यमानं च अपूर्वम् इव तद् भवेत् 13_015=0144 भीष्मः 13_015_0145 एवं संचोदिताः सर्वे केशवेन महात्मना 13_015_0146 ऋषयश् चानुवर्तन्ते वासुदेवस्य शासनम् 13_015_0147 ततस् त्व् ऋषिगणाः सर्वे नारदं देवदर्शनम् 13_015_0148 अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने 13_015_0149 ऋषिर् उग्रतपाश् चायं केशवस्य प्रियो ऽधिकम् 13_015_0150 पुराणज्ञश् च वाग्मी च कारणैस् तं च मेनिरे 13_015_0151 सर्वे तदर्हणं कृत्वा नारदं वाक्यम् अब्रुवन् 13_015_0152 भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ 13_015_0153 दृष्टं वै यत् तद् आश्चर्यं zrotqNAM परमं प्रियम् 13_015_0154 तत्त्वं त्वम् अविशेषेण हितार्थं सर्वम् आदितः 13_015_0155 प्रियार्थं केशवस्यास्य स भवान् वक्तुम् अर्हति 13_015=0155 भीष्मः 13_015_0156 तदा संचोदितः सर्वैर् ऋषिभिर् नारदस् तथा 13_015_0157 प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम् 13_015_0158 समुद्वीक्ष्य हृषीकेशं वक्तुम् एवोपचक्रमे 13_015_0159 ततो नारायणसुहृन् नारदो वदतां वरः 13_015_0160 शंकरस्योमया सार्धं संवादम् अन्वभाषत 13_015=0160 Colophon. 13_015=0160 नारदः 13_015_0161 भगवंस् तीर्थयात्रार्थं तथैव चरता मया 13_015_0162 दिव्यम् अद्भुतसंकाशं दृष्टं हैमवतं वनम् 13_015_0163 नानावृक्षलतायुक्तं नानापक्षिगणैर् युतम् 13_015_0164 नानारत्नसमाकीर्णं नानाभावसमन्वितम् 13_015_0165 दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् 13_015_0166 दिव्यपुष्पसमाकीर्णं दिव्यगन्धेन मूर्छितम् 13_015_0167 सिद्धचारणसंवासं भूतसंघैर् निषेवितम् 13_015_0168 वरिष्ठाप्सरसाकीर्णं नानागन्धर्वसंकुलम् 13_015_0169 मृदङ्गमुरजोद्घुष्टं शङ्खवीणाभिनादितम् 13_015_0170 नृत्यद्भिर् भूतसंघैश् च सर्वतस् त्व् अभिशोभितम् 13_015_0171 नानारूपैर् विरूपैश् च भीमरूपैर् भयानकैः 13_015_0172 व्याघ्रसिंहोरगमुखैर् बिडालवदनैस् तथा 13_015_0173 खरोष्ट्रद्वीपिवदनैर् गजवक्त्रैस् तथैव च 13_015_0174 उलूकश्येनवदनैः काकगृध्रमुखैस् तथा 13_015_0175 एवं बहुविधाकारैर् भूतसंघैर् भृशाकुलम् 13_015_0176 नानद्यमानं बहुधा हरपारिषदैर् भृशम् 13_015_0177 घोररूपं सुदुर्दर्शं रक्षोगणशतैर् वृतम् 13_015_0178 समाजं तद्वने दृष्टं मया भूतपतेः पुरा 13_015_0179 प्रनृत्ताप्सरसं दिव्यं देवगन्धर्वनादितम् 13_015_0180 षट्पदैर् उपगीतं च प्रथमे मासि माधवे 13_015_0181 उत्क्रोशत्क्रौञ्चकुररैः सारसैर् जीवजीवकैः 13_015_0182 मत्ताभिः परपुष्टाभिः कूजन्तीभिः समाकुलम् 13_015_0183 उत्तमोत्सवसंकाशं भीमरूपतरं ततः 13_015_0184 द्रष्टुं भवति सर्वस्य धर्मभागिजनस्य च 13_015_0185 ये चोर्ध्वरेतसः सिद्धास् तत्र तत्र समागताः 13_015_0186 मार्ताण्डरश्मिसंचारा विश्वेदेवगणास् तथा 13_015_0187 तथा नागास् तथादित्या लोकपाला हुताशनाः 13_015_0188 वाताश् च सर्वे वायन्ति दिव्यपुष्पसमाकुलाः 13_015_0189 किरन्तः सर्वपुष्पाणि किरन्तो ऽद्भुतदर्शनाः 13_015_0190 ओषध्यः प्रज्वलन्त्यश् च द्योतयन्त्यो दिशो दश 13_015_0191 विहगाश् च मुदा युक्ता नृत्यन्ति च नदन्ति च 13_015_0192 गिरः सुमधुरास् तत्र दिव्या दिव्यजनप्रियाः 13_015_0193 तत्र देवो गिरितटे हेमधातुविभूषिते 13_015_0194 पर्यङ्क इव बभ्राज उपविष्टो महाद्युतिः 13_015_0195 व्याघ्रचर्मपरीधानो गजचर्मोत्तरच्छदः 13_015_0196 व्यालयज्ञोपवीतश् च लोहितान्त्रविभूषितः 13_015_0197 हरिश्मश्रुजटो भीमो भयकर्ता सुरद्विषाम् 13_015_0198 भयघ्नः सर्वभूतानां भक्तानाम् अभयंकरः 13_015_0199 किंनरैर् देवगन्धर्वैः स्तूयमानः समन्ततः 13_015_0200 ऋषिभिश् चाप्सरोभिश् च सर्वतश् चापि शोभितः 13_015_0201 तत्र भूतपतेः स्थानं देवदानवसंकुलम् 13_015_0202 सर्वतेजोमयं भूम्ना लोकपालनिषेवितम् 13_015_0203 महोरगसमाकीर्णं सर्वेषां लोमहर्षणम् 13_015_0204 भीमरूपम् अनिर्देश्यम् अप्रधृष्यतमं विभो 13_015_0205 तत्र भूतपतिं देवम् आसीनं शिखरोत्तमे 13_015_0206 ऋषयो भूतसंघाश् च प्रणम्य शिरसा हरम् 13_015_0207 गीर्भिः परमशुद्धाभिस् तुष्टुवुश् च महेश्वरम् 13_015_0208 विमुक्ताश् चैव पापेभ्यो बभूवुर् विगतज्वराः 13_015_0209 ऋषयो वालखिल्याश् च तथा विप्रर्षयश् च ये 13_015_0210 अयोनिजा योनिजाश् च तपःसिद्धा महर्षयः 13_015_0211 तत्रस्थं देवदेवेशं भगवन्तम् उपासते 13_015_0212 ततस् तस्मिन् क्षणे देवी भूतस्त्रीगणसेविता 13_015_0213 हरतुल्याम्बरधरा समानव्रतचारिणी 13_015_0214 काञ्चनं कलशं गृह्य सर्वतीर्थाम्बुपूरितम् 13_015_0215 पुष्पवृष्ट्याभिवर्षन्ती दिव्यगन्धसमायुता 13_015_0216 सरिद्वराभिः सर्वाभिः पृष्ठतो ऽनुगता वरा 13_015_0217 सेवितुं भगवत्पार्श्वम् आजगाम शुचिस्मिता 13_015_0218 आगम्य तु गिरेः पुत्री देवदेवस्य चान्तिकम् 13_015_0219 मनःप्रियं चिकीर्षन्ती क्रीडार्थं शंकरान्तिके 13_015_0220 मनोहराभ्यां पाणिभ्यां हरनेत्रे पिधाय तु 13_015_0221 अवेक्ष्य हृष्टा स्वगणान् स्मयन्ती पृष्ठतः स्थिता 13_015_0222 देव्या चान्धीकृते देवे कश्मलं समपद्यत 13_015_0223 निमीलिते भूतपतौ नष्टचन्द्रार्कतारकम् 13_015_0224 निःस्वाध्यायवषट्कारं तमसा चाभिसंवृतम् 13_015_0225 विषण्णं भयसंत्रस्तं जगद् आसीद् भयाकुलम् 13_015_0226 हाहाकारस् त्व् RSINAM च लोकानाम् अभवत् तदा 13_015_0227 तमोभिभूते संभ्रान्ते लोके जीवितशङ्किते 13_015_0228 तृतीयं चास्य संभूतं ललाटे नेत्रम् आयतम् 13_015_0229 द्वादशादित्यसंकाशं लोकान् भासाव् अभासयत् 13_015_0230 तत्र नेत्राग्निना तेन युगान्ताग्निनिभेन वै 13_015_0231 अदह्यत गिरिः सर्वो हिमवान् अग्रतः स्थितः 13_015_0232 दह्यमाने गिरौ तस्मिन् मृगपक्षिसमाकुले 13_015_0233 सविद्याधरगन्धर्वे दिव्यौषधसमायुते 13_015_0234 ततो गिरिसुता चापि विस्मयोत्फुल्ललोचना 13_015_0235 बभूव च जगत् सर्वं तथा विस्मयसंयुतम् 13_015_0236 पश्यताम् एव सर्वेषां देवदानवरक्षसाम् 13_015_0237 नेत्रजेनाग्निना तेन दग्ध एव नगोत्तमः 13_015_0238 तं दृष्ट्वा मथितं शैलं शैलपुत्री सविक्लवा 13_015_0239 पितुः शमनम् इच्छन्ती पपात भुवि पादयोः 13_015_0240 तद् दृष्ट्वा देवदेवेशो देव्या दुःखम् अनुत्तमम् 13_015_0241 हैमवत्याः प्रियार्थं च गिरिं पुनर् अवैक्षत 13_015_0242 दृष्टमात्रो भगवता सौम्ययुक्तेन चेतसा 13_015_0243 क्षणेन हिमवाञ् शैलः प्रकृतिस्थो ऽभवत् पुनः 13_015_0244 हृष्टपुष्टविहंगश् च प्रफुल्लद्रुमकाननः 13_015_0245 सिद्धचारणसंघैश् च प्रीतियुक्तैः समाकुलः 13_015_0246 पितरं प्रकृतिस्थं तु दृष्ट्वा हैमवती भृशम् 13_015_0247 अभवत् प्रीतिसंयुक्ता मुदिता च पिनाकिनम् 13_015_0248 देवी विस्मयसंयुक्ता प्रष्टुकामा महेश्वरम् 13_015_0249 हितार्थं सर्वलोकानां प्रजानां हितकाम्यया 13_015_0250 देवदेवं महादेवी बभाषेदं वचो ऽर्थवत् 13_015_0251 भगवन् देवदेवेश शूलपाणे महाद्युते 13_015_0252 विस्मयो मे महाञ् जातस् तस्मिन् नेत्राग्निसंप्लुते 13_015_0253 किमर्थं देवदेवेश ललाटे ऽस्मिन् प्रकाशते 13_015_0254 अतिसूर्याग्निसंकाशं तृतीयं नेत्रम् आयतम् 13_015_0255 नेत्राग्निना तु महता निर्दग्धो हिमवान् असौ 13_015_0256 पुनः स दृष्टमात्रस् तु प्रकृतिस्थः पिता मम 13_015_0257 एष मे संशयो देव हृदि संप्रति वर्तते 13_015_0258 देवदेव नमस् तुभ्यं तन् मे शंसितुम् अर्हसि 13_015=0258 नारदः 13_015_0259 एवम् उक्तस् तया देव्या प्रीयमाणो ऽब्रवीद् भवः 13_015_0260 स्थाने संशयितुं देवि धर्मज्ञे प्रियभाषिणि 13_015_0261 त्वद् ऋते मां हि वै प्रष्टुं न शक्यं केन चित् प्रिये 13_015_0262 प्रकाशं यदि वा गुह्यं त्वत्प्रियार्थं ब्रवीम्य् अहम् 13_015_0263 शृणु तत् सर्वम् अखिलम् अस्यां संसदि भामिनि 13_015_0264 सर्वेषाम् एव लोकानां कूटस्थं विद्धि मां प्रिये 13_015_0265 मदधीनास् त्रयो लोका यथा विष्णौ तथा मयि 13_015_0266 स्रष्टा विष्णुर् अहं गोप्ता इति तद् विद्धि भामिनि 13_015_0267 तस्माद् यदा मां स्पृशति शुभं वा यदि वेतरत् 13_015_0268 तथैवेदं जगत् सर्वं तत् तद् भवति शोभने 13_015_0269 एतद् गुह्यम् अजानन्त्या त्वया बाल्याद् अनिन्दिते 13_015_0270 नेत्रे मे पिहिते देवि क्रीडनार्थं दृढव्रते 13_015_0271 त्वत्कृते नष्टचन्द्रार्कं जगद् आसीद् भृशाकुलम् 13_015_0272 नष्टादित्ये तमोभूते लोके गिरिसुते प्रिये 13_015_0273 तृतीयं लोचनं सृष्टं लोकान् संरक्षितुं मया 13_015_0274 अस्यैव तेजसाक्ष्णो मे मथितो ऽयं गिरिः शुभे 13_015_0275 वृक्षगुल्मलताकीर्णो व्यालाध्युषितकंदरः 13_015_0276 त्वत्प्रियार्थं कृतो देवि प्रकृतिस्थः पुनर् मया 13_015_0277 कथितं संशयस्थानं निर्विशङ्का भव प्रिये 13_015=0277 Colophon. 13_015=0277 नारदः 13_015_0278 क्षणज्ञा देवदेवस्य श्रोतुकामा प्रियं हितम् 13_015_0279 उमा देवी महादेवम् अपृच्छत् पुनर् एव तु 13_015_0280 भगवन् देवदेवेश सर्वदेवनमस्कृत 13_015_0281 चतुर्मुखो वै भगवान् अभवत् केन हेतुना 13_015_0282 भगवन् केन वै वक्त्रम् ऐन्द्रम् अद्भुतदर्शनम् 13_015_0283 उत्तरं चापि भगवन् पश्चिमं शुभदर्शनम् 13_015_0284 दक्षिणं च मुखं रौद्रं केनोर्ध्वं जटिलावृतम् 13_015_0285 यथादिशं महादेव श्रोतुम् इच्छामि कारणम् 13_015_0286 एष मे संशयो देव तन् मे शंसितुम् अर्हसि 13_015=0286 महेश्वरः 13_015_0287 तद् अहं ते प्रवक्ष्यामि यत् त्वं पृच्छसि भामिनि 13_015_0288 पुरासुरौ महाघोरौ लोकोद्वेगकरौ भृशम् 13_015_0289 13_015_0290 सुन्दोपसुन्दनामानाव् आसतुर् बहुगर्वितौ 13_015_0291 अशस्त्रवध्यौ बलिनौ परस्परहितैषिणौ 13_015_0292 तयोर् एव विनाशाय निर्मिता विश्वकर्मणा 13_015_0293 मृगपक्षिगणानां च स्थावराणां तथैव च 13_015_0294 सर्वतः सारम् उद्धृत्य तिलशो लोकपूजिता 13_015_0295 तिलोत्तमेति विख्याता अप्सराः सा बभूव ह 13_015_0296 देवकार्यं करिष्यन्ती हावभावसमन्विता 13_015_0297 सा तु पर्यन्तम् आगम्य रूपेणाप्रतिमा भुवि 13_015_0298 मया बहुमता चेयं देवकार्यं करिष्यति 13_015_0299 इति मत्वा तदा चाहं कुर्वन्तीं मां प्रदक्षिणम् 13_015_0300 तथैव तां दिदृक्षुश् च चतुर्वक्त्रो ऽभवं प्रिये 13_015_0301 ऐन्द्रं मुखम् इदं पूर्वं तपश्चर्यापरं सदा 13_015_0302 दक्षिणं मे मुखं दिव्यं रौद्रं संहरति प्रजाः 13_015_0303 लोककार्यपरं नित्यं पश्चिमं मे मुखं प्रिये 13_015_0304 वेदान् अधीते सततम् अद्भुतं चोत्तरं मुखम् 13_015_0305 एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13_015=0305 उमा 13_015_0306 भगवञ् श्रोतुम् इच्छामि शूलपाणे वरप्रद 13_015_0307 किमर्थं नीलता कण्ठे भाति बर्हनिभा तव 13_015=0307 महेश्वरः 13_015_0308 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13_015_0309 पुरा युगान्तरे यत्नाद् अमृतार्थं सुरासुरैः 13_015_0310 बलवद्भिर् विमथितश् चिरकालं महोदधिः 13_015_0311 रज्जुना नागराजेन मथ्यमाने महोदधौ 13_015_0312 विषं तत्र समुद्भूतं सर्वलोकविनाशनम् 13_015_0313 तद् दृष्ट्वा विबुधाः सर्वे तदा विमनसो ऽभवन् 13_015_0314 ग्रस्तं हि तन् मया देवि लोकानां हितकारणात् 13_015_0315 तत्कृता नीलता चासीत् कण्ठे बर्हिनिभा शुभे 13_015_0316 तदाप्रभृति चैवाहं नीलकण्ठ इति स्मृतः 13_015_0317 एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13_015=0317 उमा 13_015_0318 नीलकण्ठ नमस् ते ऽस्तु सर्वलोकसुखावह 13_015_0319 बहूनाम् आयुधानां त्वं पिनाकं धर्तुम् इच्छसि 13_015_0320 किमर्थं देवदेवेश तन् मे शंसितुम् अर्हसि 13_015=0320 महेश्वरः 13_015_0321 शस्त्रागमं ते वक्ष्यामि शृणु धर्म्यं शुचिस्मिते 13_015_0322 युगान्तरे महादेवि कण्वो नाम महामुनिः 13_015_0323 स हि दिव्यां तपश्चर्यां कर्तुम् एवोपचक्रमे 13_015_0324 तथा तस्य तपो घोरं चरतः कालपर्ययात् 13_015_0325 वल्मीकं पुनर् उद्भूतं तस्यैव शिरसि प्रिये 13_015_0326 वेणुर् वल्मीकसंयोगान् मूर्ध्नि तस्य बभूव ह 13_015_0327 धरमाणश् च तत् सर्वं तपश्चर्याम् अथाकरोत् 13_015_0328 तस्मै ब्रह्मा वरं दातुं जगाम तपसार्चितः 13_015_0329 दत्त्वा तस्मै वरं देवो वेणुं दृष्ट्वा त्व् अचिन्तयत् 13_015_0330 लोककार्यं समुद्दिश्य वेणुनानेन भामिनि 13_015_0331 चिन्तयित्वा तम् आदाय कार्मुकार्थे न्ययोजयत् 13_015_0332 विष्णोर् मम च सामर्थ्यं ज्ञात्वा लोकपितामहः 13_015_0333 धनुषी द्वे तदा प्रादाद् विष्णवे च ममैव च 13_015_0334 पिनाकं नाम मे चापं शार्ङ्गं नाम हरेर् धनुः 13_015_0335 तृतीयम् अवशेषेण गाण्डीवम् अभवद् धनुः 13_015_0336 तच् च सोमाय निर्दिश्य ब्रह्मलोकं गतः पुनः 13_015_0337 एतत् ते सर्वम् आख्यातं शस्त्रागमम् अनिन्दिते 13_015=0337 उमा 13_015_0338 भगवन् सर्वभूतेश पिनाकपरशुप्रिय 13_015_0339 वाहनेषु तथान्येषु सत्सु भूतपते तव 13_015_0340 अयं तु वृषभः कस्माद् वाहनत्वम् उपागमत् 13_015_0341 एष मे संशयो देव तं मे शंसितुम् अर्हसि 13_015=0341 महेश्वरः 13_015_0342 तद् अहं ते प्रवक्ष्यामि वाहनं स यथाभवत् 13_015_0343 आदिसर्गे पुरा गावः श्वेतवर्णाः शुचिस्मिते 13_015_0344 बलसंहननोपेता दर्पयुक्ताश् चरन्ति ताः 13_015_0345 अहं तु तप आतिष्ठे तस्मिन् काले शुभानने 13_015_0346 एकपादश् चोर्ध्वबाहुर् लोकार्थं हिमवद्गिरौ 13_015_0347 गावो मे पार्श्वम् आविश्य दर्पोत्सिक्ताः समन्ततः 13_015_0348 स्थानभ्रंशं तु मे देवि चक्रिरे बहुशस् तथा 13_015_0349 अपचारेण चैतासां मनःक्षोभो ऽभवन् मम 13_015_0350 तस्माद् दग्धा मया गावो रोषाविष्टेन चेतसा 13_015_0351 तस्मिंस् तु व्यसने घोरे वर्तमाने पशून् प्रति 13_015_0352 अनेन वृषभेणाहं शमितः संप्रसादनैः 13_015_0353 तदाप्रभृति शान्ताश् च वर्णभेदत्वम् आगताः 13_015_0354 श्वेतो ऽयं वृषभो देवि पूर्वसंस्कारसंयुतः 13_015_0355 वाहनत्वे ध्वजत्वे मे तदाप्रभृति योजितः 13_015_0356 तस्मान् मे गोपतित्वं च देवैर् गोभिश् च कल्पितम् 13_015_0357 प्रसन्नश् चाभवं देवि तदा गोपतितां गतः 13_015=0357 Colophon. 13_015=0357 उमा 13_015_0358 भगवन् सर्वभूतेश शूलपाणे वृषध्वज 13_015_0359 आवासेषु विचित्रेषु रम्येषु च शुभेषु च 13_015_0360 सत्सु चान्येषु देशेषु श्मशाने रमसे कथम् 13_015_0361 केशास्थिकलिले भीमे कपालशतसंकुले 13_015_0362 सृगालगृध्रसंपूर्णे शवधूमसमाकुले 13_015_0363 चिताग्निविषमे घोरे गहने च भयानके 13_015_0364 एवं कलेवरक्षेत्रे दुर्दर्शे रमसे कथम् 13_015_0365 एष मे संशयो देव तन् मे शंसितुम् अर्हसि 13_015=0365 महेश्वरः 13_015_0366 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13_015_0367 आवासार्थं पुरा देवि शुद्धान्वेषी शुचिस्मिते 13_015_0368 नाध्यगच्छं चिरं कालं देशं शुचितमं शुभे 13_015_0369 एष मे ऽभिनिवेशो ऽभूत् तस्मिन् काले प्रजाः प्रति 13_015_0370 आकुलं सुमहद् घोरं प्रादुरासीत् समन्ततः 13_015_0371 संभूता भूतसृष्टिश् च घोरा लोकभयावहा 13_015_0372 नानावर्णविरूपाश् च तीक्ष्णदंष्ट्राः प्रहारिणः 13_015_0373 पिशाचरक्षोवदनाः प्राणिनां प्राणहारिणः 13_015_0374 यतस् ततश् चरन्ति स्म निघ्नन्तः प्राणिनो भृशम् 13_015_0375 एवं लोके क्षयं याते प्राणिहीने पितामहः 13_015_0376 चिन्तयंस् तत्प्रतीकारं मां च शक्तं हि निग्रहे 13_015_0377 एवं ज्ञात्वा तदा ब्रह्मा तस्मिन् कर्मण्य् अयोजयत् 13_015_0378 तच् च प्राणिदयार्थं तु मयाप्य् अनुमतं प्रिये 13_015_0379 तस्मात् संरक्षिता देवि भूतेभ्यः प्राणिनो भयात् 13_015_0380 अस्माच् छ्मशानान् मेध्यं तु नास्ति किं चिद् अनिन्दिते 13_015_0381 निःसंपातं मनुष्याणां तस्माच् छुचितमं स्मृतम् 13_015_0382 भूतसृष्टिं तु तां चाहं श्मशाने संन्यवेशयम् 13_015_0383 तत्रस्थः सर्वलोकानां विनिहन्मि प्रिये भयम् 13_015_0384 न च भूतगणेनाहं विना वसितुम् उत्सहे 13_015_0385 तस्मान् मे संनिवासाय श्मशाने रोचते मनः 13_015_0386 मेध्यकामैर् द्विजैर् नित्यं मेध्यम् इत्य् अभिधीयते 13_015_0387 आचरद्भिर् व्रतं रौद्रं मोक्षकामैश् च सेव्यते 13_015_0388 स्थानं मे तत्र विहितं वीरस्थानम् इति प्रिये 13_015_0389 कपालशतसंपूर्णं भीमरूपं भयानकम् 13_015_0390 मध्याह्ने संध्ययोस् तत्र नक्षत्रे रुद्रदैवते 13_015_0391 आयुष्कामैर् अशुद्धैर् वा न गन्तव्यम् इति स्थितिः 13_015_0392 मद् अन्येन न शक्यं हि निहन्तुं भूतजं भयम् 13_015_0393 तत्रस्थो ऽहं प्रजाः सर्वाः पालयामि दिने दिने 13_015_0394 मन्नियोगाद् भूतसंघा न च घ्नन्तीह किं चन 13_015_0395 तस्माल् लोकहितार्थाय श्मशाने रमयाम्य् अहम् 13_015_0396 एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 13_015=0396 उमा 13_015_0397 भगवन् देवदेवेश त्रिनेत्र वृषभध्वज 13_015_0398 पिङ्गलं विकृतं भाति रूपं ते सुभयानकम् 13_015_0399 भस्मदिग्धं विरूपाक्षं तीक्ष्णदंष्ट्रं जटाकुलम् 13_015_0400 व्याघ्रोरगत्वक्संवीतं कपिलश्मश्रुसंततम् 13_015_0401 रौद्रं भयानकं घोरं शूलपट्टससंयुतम् 13_015_0402 किमर्थम् ईदृशं रूपं तन् मे शंसितुम् अर्हसि 13_015=0402 महेश्वरः 13_015_0403 तद् अहं कथयिष्यामि शृणु तत्त्वं समाहिता 13_015_0404 द्विविधो लौकिको भावः शीतम् उष्णम् इति प्रिये 13_015_0405 तयोर् विग्रथितं सर्वं सौम्याग्नेयम् इदं जगत् 13_015_0406 सौम्यत्वं सततं विष्णौ मय्य् आग्नेयं प्रतिष्ठितम् 13_015_0407 अनेन वपुषा नित्यं सर्वलोकान् बिभर्म्य् अहम् 13_015_0408 रौद्राकृति विरूपाक्षं शूलपट्टससंयुतम् 13_015_0409 आग्नेयम् इति मे रूपं देवि लोकहिते रतम् 13_015_0410 यद्य् अहं विपरीतः स्याम् एतत् त्यक्त्वा शुभानने 13_015_0411 तदैव सर्वलोकानां विपरीतं प्रवर्तते 13_015_0412 तस्मान् मयेदं ध्रियते रूपं लोकहितैषिणा 13_015_0413 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=0413 उमा 13_015_0414 भगवन् देवदेवेश शूलपाणे वृषध्वज 13_015_0415 किमर्थं चन्द्ररेखा ते शिरोभागे विरोचते 13_015_0416 श्रोतुम् इच्छाम्य् अहं देव तन् मे शंसितुम् अर्हसि 13_015=0416 महेश्वरः 13_015_0417 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_0418 पुराहं कारणाद् देवि कोपयुक्तः शुचिस्मिते 13_015_0419 दक्षयज्ञवधार्थाय भूतसंघसमावृतः 13_015_0420 तस्मिन् क्रतुवधे घोरे यज्ञभागनिमित्ततः 13_015_0421 देवा विभ्रंशितास् ते वै येषां भागः क्रतौ कृतः 13_015_0422 सोमस् तत्र मया देवि कुपितेन भृशार्दितः 13_015_0423 पश्यंश् चानपराधी सन् पादाङ्गुष्ठेन पीडितः 13_015_0424 तथा विनिकृतेनाहं सामपूर्वं प्रसादितः 13_015_0425 तन् मे चिन्तयतश् चासीत् पश्चात्तापः पुनः प्रिये 13_015_0426 तदाप्रभृति सोमं हि शिरसा धारयाम्य् अहम् 13_015_0427 एवं मे पापहानिस् तु भवेद् इति मतिर् मम 13_015_0428 तदाप्रभृति वै सोमो मूर्ध्नि संदृश्यते सदा 13_015=0428 नारदः 13_015_0429 एवं ब्रुवति देवेशे विस्मिताः परमर्षयः 13_015_0430 वाग्भिः साञ्जलिमालाभिर् अभितुष्टुवुर् ईश्वरम् 13_015_0431 नमः शंकर देवेश नमः सर्वजगद्गुरो 13_015_0432 नमो देवादिदेवाय नमः शशिकलाधर 13_015_0433 नमो घोरतराद् घोर नमो रुद्र भयंकर 13_015_0434 नमः शान्ततराच् छान्त नमश् चन्द्रस्य पालक 13_015_0435 नमः सोमाय देवाय नमस् तुभ्यं चतुर्मुख 13_015_0436 नमो भूतपते शंभो जह्नुकन्याम्बुशेखर 13_015_0437 नमस् त्रिशूलहस्ताय पन्नगाभरणाय च 13_015_0438 नमो ऽस्तु विषमाक्षाय दक्षयज्ञप्रदाहक 13_015_0439 नमो ऽस्तु बहुनेत्राय लोकरक्षणतत्पर 13_015_0440 अहो देवस्य माहात्म्यं महादेवस्य वै कृपा 13_015_0441 एवं धर्मपरत्वं च देवदेवस्य चार्हति 13_015_0442 एवं ब्रुवत्सु मुनिषु वचो देव्य् अब्रवीद् धरम् 13_015_0443 प्रीत्यर्थं च मुनीनां सा क्षणज्ञा परमं हितम् 13_015_0444 भगवन् देवदेवेश सर्वलोकनमस्कृत 13_015_0445 अस्य वै ऋषिसंघस्य मम च प्रियकाम्यया 13_015_0446 वर्णाश्रमगतं धर्मं वक्तुम् अर्हस्य् अशेषतः 13_015_0447 न तृप्तिर् अस्ति देवेश श्रवणीयं हि ते वचः 13_015_0448 सधर्मचारिणी चेयं भक्ता चेयम् इति प्रभो 13_015_0449 वक्तुम् अर्हसि देवेश लोकानां हितकाम्यया 13_015_0450 याथातथ्येन तत् सर्वं वक्तुम् अर्हसि शंकर 13_015=0450 Colophon. 13_015=0450 महेश्वरः 13_015_0451 हन्त ते कथयिष्यामि यत् ते देवि मनःप्रियम् 13_015_0452 शृणु तत् सर्वम् अखिलं धर्मं वर्णाश्रमाश्रितम् 13_015_0453 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चेति चतुर्विधाः 13_015_0454 ब्रह्मणा विहिताः पूर्वं लोकतन्त्रम् अभीप्सता 13_015_0455 कर्माणि च तदर्हाणि शास्त्रेषु विहितानि वै 13_015_0456 यदि चेदेकवर्णं स्याज् जगत् सर्वं विनश्यति 13_015_0457 सहैव देवैर् वर्णानि चत्वारि विहितान्य् उत 13_015_0458 मुखतो ब्राह्मणाः सृष्टास् तस्मात् ते वाग्विशारदाः 13_015_0459 बाहुभ्यां क्षत्रियाः सृष्टास् तस्माद् बाहुबलान्विताः 13_015_0460 उदराद् उद्गता वैश्यास् तस्माद् वार्तोपजीविनः 13_015_0461 शूद्राश् च पादतः सृष्टास् तस्मात् ते परिचारकाः 13_015_0462 तेषां धर्मांश् च कर्माणि शृणु देवि समाहिता 13_015_0463 विप्राः कृता भूमिदेवा लोकानां धारणे कृताः 13_015_0464 ते कैश् चिन् नावमन्तव्या ब्राह्मणा हितम् इच्छुभिः 13_015_0465 यदि ते ब्राह्मणा न स्युर् दानयोगवहाः सदा 13_015_0466 उभयोर् लोकयोर् देवि स्थितिर् न स्यात् समासतः 13_015_0467 लोकेषु दुर्लभं किं तु ब्राह्मणत्वम् इति स्मृतम् 13_015_0468 अबुधो वा दरिद्रो वा पूजनीयः सदैव सः 13_015_0469 ब्राह्मणं यो ऽवमन्येत निन्दयेत् क्रोशयेच् च वा 13_015_0470 प्रहरेत हरेद् वापि धनं तेषां नराधमः 13_015_0471 कारयेद् धीनकर्माणि कामलोभविमोहनात् 13_015_0472 स च माम् अवमन्येत मां क्रोशति च निन्दति 13_015_0473 माम् एव प्रहरेन् मूढो मद्धनस्यापहारकः 13_015_0474 ममैव प्रेक्षणं कृत्वा नन्दते मूढचेतनः 13_015_0475 स्वाध्यायो यजनं दानं तस्य धर्म इति स्थितिः 13_015_0476 कर्माण्य् अध्यापनं चैव याजनं च प्रतिग्रहः 13_015_0477 सत्यं शान्तिस् तपः शौचं तस्य धर्मः सनातनः 13_015_0478 विक्रयो रसधान्यानां ब्राह्मणस्य विगर्हितः 13_015_0479 अनापदि च शूद्रान्नं वृषलीसंग्रहस् तथा 13_015_0480 तप एव सदा धर्मो ब्राह्मणस्य न संशयः 13_015_0481 स तु धर्मार्थम् उत्पन्नः पूर्वं धात्रा तपोबलात् 13_015_0482 तस्योपनयनं धर्मो नित्यं चोदकधारणम् 13_015_0483 रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् 13_015_0484 अग्निकार्यं परो धर्मो नित्यं यज्ञोपवीतिता 13_015_0485 शूद्रान्नवर्जनं धर्मो धर्मः सत्पथसेवनम् 13_015_0486 धर्मो नित्योपवासित्वं ब्रह्मचर्यं परं तथा 13_015_0487 अमृताश्यं परं धर्मो गृहपुष्पबलिस् तथा 13_015_0488 गृहसंमार्जनं धर्म आलेपनविधिस् तथा 13_015_0489 अतिथिव्रतता धर्मो धर्मस् त्रेताग्निधारणम् 13_015_0490 इष्टयः पशुबन्धाश् च विधिपूर्वं परं तपः 13_015_0491 दंपत्योः समशीलत्वं धर्मो वै गृहमेधिनाम् 13_015_0492 एष द्विजन्मनो धर्मो गार्हस्थ्ये धर्मधारणम् 13_015_0493 यस् तु क्षत्रगतो धर्मस् त्वया देवि प्रचोदितः 13_015_0494 तम् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13_015_0495 क्षत्रियास् तु तथा देवि प्रजानां पालने स्मृताः 13_015_0496 यदि न क्षत्रियो लोके जगत् स्याद् अधरोत्तरम् 13_015_0497 रक्षणात् क्षत्रियैर् एव जगद् भवति शाश्वतम् 13_015_0498 तस्याप्य् अध्ययनं दानं यजनं धर्मतः स्मृतम् 13_015_0499 भीतानां रक्षणं चैव पापानाम् अनुशासनम् 13_015_0500 सतां संपोषणं चैव करषड्भागजीवनम् 13_015_0501 उत्साहः शस्त्रजीवित्वं तस्य धर्माः सनातनाः 13_015_0502 भृत्यानां भरणं धर्मः कृते कर्मण्य् अमोघता 13_015_0503 सम्यग् रणधृतो धर्मो धर्मः पौरहितक्रिया 13_015_0504 व्यवहारस्थितिर् नित्यं गुणम् एतन् महीपतेः 13_015_0505 आर्तहस्तप्रदो राजा धर्मं प्राप्नोत्य् अनुत्तमम् 13_015_0506 एवं ते विहिताः पूर्वैर् धर्माः कर्मविधानतः 13_015_0507 तथैव देवि वैश्याश् च लोकयात्राहिताः स्मृताः 13_015_0508 अन्ये तान् उपजीवन्ति प्रत्यक्षफलदा हि ते 13_015_0509 यदि न स्युस् तथा वैश्या न भवेयुस् तथा परे 13_015_0510 तेषाम् अध्ययनं दानं यजनं धर्म इष्यते 13_015_0511 वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस् तथा 13_015_0512 अग्निहोत्रपरिस्पन्दास् त्रयो वर्णा द्विजातयः 13_015_0513 वाणिज्यं सत्पथे स्थानम् आतिथेयं सदा भवेत् 13_015_0514 विप्राणां स्वागतं न्यायो वैश्यधर्मः सनातनः 13_015_0515 तिलगन्धरसाश् चैव न विक्रेयाः कथं चन 13_015_0516 वणिक्पथम् उपासद्भिर् वैश्यैर् वैश्यपथि स्थितैः 13_015_0517 सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13_015_0518 एवं ते विहिता देवि लोकयात्रा स्वयंभुवा 13_015_0519 तथैव शूद्रा विहिताः सर्वधर्मप्रसाधकाः 13_015_0520 शूद्राश् च यदि ते न स्युः कर्मकर्ता न विद्यते 13_015_0521 त्रयः पूर्वे शूद्रमूलास् तस्मात् कर्मकराः स्मृताः 13_015_0522 ब्राह्मणादिषु शुश्रूषा दासधर्म इति स्मृतः 13_015_0523 वार्ता च कारुकर्माणि शिल्पं नाट्यं तथैव च 13_015_0524 अहिंसकः शुभाचारो दैवतद्विजवन्दकः 13_015_0525 शूद्रो धर्मफलैर् इष्टैः स्वधर्मेणोपयुज्यते 13_015_0526 एवमादि तथान्यच् च शूद्रकर्म इति स्मृतम् 13_015_0527 ते ऽप्य् एवं विहिता लोके कर्मयोगाः शुभानने 13_015_0528 एवं चतुर्णां वर्णानां पुण्यलोकाः परत्र च 13_015_0529 विहिताश् च तथा दृष्टा यथावद् धर्मचारिणाम् 13_015_0530 एष वर्णाश्रयो धर्मः कर्म चैव तदर्पणम् 13_015_0531 कथितं श्रोतुकामायाः किं भूयः श्रोतुम् इच्छसि 13_015=0531 उमा 13_015_0532 भगवन् देवदेवेश नमस् ते वृषभध्वज 13_015_0533 श्रोतुम् इच्छाम्य् अहं देव धर्मम् आश्रमिणां विभो 13_015=0533 महेश्वरः 13_015_0534 अथाश्रमगतं धर्मं शृणु देवि समाहिता 13_015_0535 आश्रमाणां तु यो धर्मः क्रियते ब्रह्मवादिभिः 13_015_0536 गृहस्थः प्रवरस् तेषां गार्हस्थ्यव्रतम् आश्रितः 13_015_0537 पञ्चयज्ञक्रिया शौचं दारतुष्टिर् अतन्द्रिता 13_015_0538 ऋतुकालाभिगमनं दानयज्ञतपांसि च 13_015_0539 अविप्रवासस् तस्येष्टं स्वाध्यायश् चाग्निपूजनम् 13_015_0540 अतिथीनाम् आभिमुख्यं शक्त्या चेष्टनिमन्त्रणम् 13_015_0541 अनुग्रहश् च सर्वेषां मनोवाक्कायकर्मभिः 13_015_0542 एवमादि शुभं चान्यत् कुर्यात् तद्वृत्तवान् गृही 13_015_0543 एवं संचरतस् तस्य पुण्यलोका न संशयः 13_015_0544 तथैव वानप्रस्थस्य धर्माः प्रोक्ताः सनातनाः 13_015_0545 गृहवासं समुत्सृज्य निश्चित्यैकमनाः शुभैः 13_015_0546 वन्यैर् एव सदाहारैर् वर्तयेद् इति च स्थितिः 13_015_0547 भूमिशय्या जटाः श्मश्रुचर्मवल्कलधारणम् 13_015_0548 देवतातिथिसत्कारो महाकृच्छ्राभिपूजनम् 13_015_0549 अग्निहोत्रं त्रिषवणं नित्यं तस्य विधीयते 13_015_0550 ब्रह्मचर्यं क्षमा शौचं तस्य धर्माः सनातनाः 13_015_0551 एवं स विगते प्राणे देवलोके महीयते 13_015_0552 यतिधर्मास् तथा देवि सङ्गांस् त्यक्त्वा यतस् ततः 13_015_0553 आकिंचन्यम् अनारम्भः सर्वतः शौचम् आर्जवम् 13_015_0554 सर्वत्र भैक्षचर्या च सर्वत्रैव विवासनम् 13_015_0555 सदा ध्यानपरत्वं च दोषशुद्धिः क्षमा दया 13_015_0556 तत्त्वानुगतबुद्धित्वं तस्य धर्मविधिर् भवेत् 13_015_0557 ब्रह्मचारी च यो देवि जन्मप्रभृति दीक्षितः 13_015_0558 ब्रह्मचर्यपरो भूत्वा संश्रयेद् गुरुम् आत्मनः 13_015_0559 सर्वकालेषु सर्वत्र गुरुपूजां समाचरेत् 13_015_0560 भैक्षचर्याग्निकार्यं च सदा जलनिषेवणम् 13_015_0561 स्वाध्यायः सततं देवि तस्य धर्मः सनातनः 13_015_0562 तस्य चेष्टा तु गुर्वर्थम् आप्राणान्तम् इति स्थितिः 13_015_0563 गुरोर् अभावे तत्पुत्रे गुरुवद् वृत्तिम् आचरेत् 13_015_0564 एवं सो ऽप्य् अमला&l लोकान् ब्राह्मणः प्रतिपद्यते 13_015_0565 एष ते कथितो देवि धर्मश् चाश्रमवासिनाम् 13_015_0566 चातुर्वर्ण्याश्रमे युक्तो लोक इत्य् एव विद्यते 13_015_0567 कथितं ते समासेन किं भूयः श्रोतुम् इच्छसि 13_015=0567 Colophon. 13_015=0567 उमा 13_015_0568 भगवन् देवदेवेश त्रिपुरान्तक शंकर 13_015_0569 अयं त्व् ऋषिगणो देव तपस् तेप इति प्रभो 13_015_0570 तपसा कर्शिता नित्यं तपोर्जनपरायणाः 13_015_0571 अस्य किंलक्षणो धर्मः कीदृशश् चागमस् तथा 13_015_0572 एतद् इच्छाम्य् अहं श्रोतुं तन् मे वद वरप्रद 13_015=0572 नारदः 13_015_0573 एवं वदन्त्यां रुद्राण्याम् ऋषयः साधु साध्व् इति 13_015_0574 अब्रुवन् हृष्टमनसः सर्वे तद्गतमानसाः 13_015_0575 शृण्वन्तीम् ऋषिधर्मांस् तु ऋषयश् चाभ्यपूजयन् 13_015_0576 त्वत्प्रसादाद् वयं देवि श्रोष्यामः परमं हितम् 13_015_0577 धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः 13_015_0578 इति सर्वे तदा देवीं वाचा समभिपूजयन् 13_015=0578 महेश्वरः 13_015_0579 न्यायतस् त्वं महाभागे श्रोतुकामा मनस्विनि 13_015_0580 हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते 13_015_0581 वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः 13_015_0582 बहुशाखो बहुविध ऋषिधर्मः सनातनः 13_015_0583 प्रायशः स्वर्गभोगार्थम् ऋषिभिः क्रियते तपः 13_015_0584 तथा संचरतां तेषां देवि धर्मविधिं शृणु 13_015_0585 भूत्वा पूर्वं गृहस्थस् तु पुत्रानृण्यम् अवाप्य च 13_015_0586 कलत्रकार्यं संस्थाप्य कारणात् संत्यजेद् गृहम् 13_015_0587 अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः 13_015_0588 निर्द्वंद्वो वा सदारो वा वनवासाय संव्रजेत् 13_015_0589 देशाः परमपुण्या ये नदीवनसमन्विताः 13_015_0590 आबाधमुक्ताः प्रायेण तीर्थायतनसंयुताः 13_015_0591 तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद् यथाक्रमम् 13_015_0592 दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत् 13_015_0593 काल्योत्थानं च शौचं च सर्वदेवप्रणामनम् 13_015_0594 शकृदालेपनं काये त्यक्तदोषाप्रमादिता 13_015_0595 सायं प्रातश् चाभिषेकम् अग्निहोत्रं यथाविधि 13_015_0596 कायशौचं च कार्यं च जटावल्कलधारणम् 13_015_0597 सततं वनचर्या च समित्कुसुमकारणात् 13_015_0598 नीवारग्रहणं काले शाकमूलोपचायनम् 13_015_0599 सदायतनशौचं च तस्य धर्माय चेष्यते 13_015_0600 अतिथीनाम् आभिमुख्यं तत्परत्वं च सर्वशः 13_015_0601 पाद्यासनाभ्यां संपूजा तथाहारनिमन्त्रणम् 13_015_0602 अग्राम्यपचनं काले पितृदेवार्चनं तथा 13_015_0603 पश्चाद् अतिथिसत्कारस् तस्य धर्माः सनातनाः 13_015_0604 शिष्टैर् धर्मासने चैव धर्मार्थसहिताः कथाः 13_015_0605 प्रतिश्रयविभागश् च भूमिशय्या शिलासु वा 13_015_0606 व्रतोपवासयोगश् च क्षमा चेन्द्रियनिग्रहः 13_015_0607 दिवा रात्रौ यथायोगं शौचं धर्मार्थचिन्तना 13_015_0608 एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम् 13_015_0609 एवं वै यतमानस्य कालधर्मो यदा भवेत् 13_015_0610 तदैव सो ऽभिजायेत स्वर्गलोकं शुचिस्मिते 13_015_0611 तत्र संविहिता भोगाः स्वर्गस्त्रीभिर् अनिन्दिते 13_015_0612 परिभ्रष्टो यदा स्वर्गाद् विशिष्टस् तु भवेन् नृप 13_015_0613 एवं धर्मः सदा देवि सर्वेषां वनवासिनाम् 13_015_0614 एतत् ते कथितं सर्वं किं भूयः श्रोतुम् इच्छसि 13_015=0614 उमा 13_015_0615 भगवन् देवदेवेश RSINAM चरितं शुभम् 13_015_0616 विशेषधर्मान् इच्छामि श्रोतुं कौतूहलं हि मे 13_015=0616 महेश्वरः 13_015_0617 तद् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13_015_0618 वननित्यैर् वनरतैर् वानप्रस्थैर् महर्षिभिः 13_015_0619 वनं गुरुम् इवालम्ब्य वस्तव्यम् इति निश्चयः 13_015_0620 वीरशय्याम् उपासद्भिर् वीरस्थानोपसेविभिः 13_015_0621 व्रतोपवासैर् बहुभिर् ग्रीष्मे पञ्चतपैस् तथा 13_015_0622 पञ्चयज्ञपरैर् नित्यं पौर्णमास्यपरायणैः 13_015_0623 मण्डूकशायैर् हेमन्ते शैवालाङ्कुरभोजनैः 13_015_0624 चीरवल्कलसंवीतैर् मृगाजिनधरैस् तथा 13_015_0625 चातुर्मास्यपरैः कैश् चिद् देवधर्मपरायणैः 13_015_0626 एवंविधैर् वनगतैस् तप्यते सुमहत् तपः 13_015_0627 एवं कृत्वा शुभं कर्म पश्चाद् याति त्रिविष्टपम् 13_015_0628 तत्रापि सुमहत् कालं स विहृत्य यथासुखम् 13_015_0629 जायते मानुषे लोके दानभोगसमन्वितः 13_015_0630 तपोविशेषसंयुक्ताः कथितास् ते शुचिस्मिते 13_015=0630 उमा 13_015_0631 भगवन् सर्वभूतेश तेषु ये दारसंयुताः 13_015_0632 कीदृशं चरितं तेषां तन् मे शंसितुम् अर्हसि 13_015=0632 महेश्वरः 13_015_0633 य एकपत्नीधर्माणश् चरन्ति विपुलं तपः 13_015_0634 विन्ध्यपादेषु ये के चिद् ये च नैमिषवासिनः 13_015_0635 पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः 13_015_0636 सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः 13_015_0637 हिंसाद्रोहविमुक्ताश् च सर्वभूतानुकम्पिनः 13_015_0638 शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः 13_015_0639 प्राणिष्व् आत्मोपमा नित्यम् ऋतुकालाभिगामिनः 13_015_0640 स्वदारसहिता देवि चरन्ति व्रतम् उत्तमम् 13_015_0641 वसन्ति सुखम् अव्यग्राः पुत्रदारसमन्विताः 13_015_0642 तेषां परिच्छदारम्भाः कृत्योपकरणानि च 13_015_0643 गृहस्थवद् विधीयन्ते यथायोगं प्रमाणतः 13_015_0644 पोषणार्थं च दाराणाम् अग्निकार्यार्थम् एव च 13_015_0645 गावश् च कर्षणं चैव सर्वम् एतद् विधीयते 13_015_0646 एवं वनगतैर् देवि कर्तव्यं दारसंयुतैः 13_015_0647 ते स्वदारैः समायान्ति पुण्या&l लोकान् दृढव्रताः 13_015_0648 पतिभिः सह ये दाराश् चरन्ति विपुलं तपः 13_015_0649 अव्यग्रभावाद् ऐकात्म्यात् ते च गच्छन्ति वै दिवम् 13_015_0650 एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=0650 Colophon. 13_015=0650 उमा 13_015_0651 भगवन् देवदेवेश तेषां कर्मफलं विभो 13_015_0652 श्रोतुम् इच्छाम्य् अहं देव प्रसादात् ते वरप्रद 13_015=0652 महेश्वरः 13_015_0653 वानप्रस्थगतं सर्वं फलपाकं शृणु प्रिये 13_015_0654 अग्नियोगं व्रजन् ग्रीष्मे नरो द्वादशवार्षिकम् 13_015_0655 रुद्रलोके हि जायेत विधिदृष्टेन कर्मणा 13_015_0656 उदवासव्रतं कुर्वन् वर्षकाले दृढव्रतः 13_015_0657 सोमलोके ऽभिजायेत नरो द्वादशवार्षिकम् 13_015_0658 काष्ठवन् मौनम् आस्थाय नरो द्वादशवार्षिकम् 13_015_0659 मरुतां लोकम् आस्थाय तत्र भोगैश् च युज्यते 13_015_0660 कण्टशर्करसंयुक्ते स्थण्डिले संविशेन् मुनिः 13_015_0661 यक्षलोके ऽभिजायेत सहस्राणि चतुर्दश 13_015_0662 वर्षाणां भोगसंयुक्तो नरो द्वादशवार्षिकम् 13_015_0663 वीरासनगतो यस् तु कण्टकाफलकाश्रितः 13_015_0664 गन्धर्वेष्व् अभिजायेत नरो द्वादशवार्षिकम् 13_015_0665 वीरस्थायी चोर्ध्वबाहुर् नरो द्वादशवार्षिकम् 13_015_0666 देवलोके ऽभिजायेत दिव्यभोगसमन्वितः 13_015_0667 पादाङ्गुष्ठेन यस् तिष्ठेद् ऊर्ध्वबाहुर् जितेन्द्रियः 13_015_0668 इन्द्रलोके ऽभिजायेत सहस्राणि चतुर्दश 13_015_0669 आहारनियमं कृत्वा मुनिर् द्वादशवार्षिकम् 13_015_0670 नागलोके ऽभिजायेत संवत्सरगणान् बहून् 13_015_0671 एवं दृढव्रता देवि वानप्रस्थाश् च कर्मभिः 13_015_0672 स्थानेषु तेषु तिष्ठन्ति तद्वद् भोगसमन्विताः 13_015_0673 तेभ्यो भ्रष्टाः पुनर् देवि जायन्ते नृषु भोगिनः 13_015_0674 वर्णोत्तमकुलेष्व् एव धनधान्यसमन्विताः 13_015_0675 एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=0675 उमा 13_015_0676 एषां यायावराणां तु धर्मम् इच्छामि मानद 13_015_0677 कृपया परयाविष्टस् तं मे ब्रूहि महेश्वर 13_015=0677 महेश्वरः 13_015_0678 धर्मं यायावराणां तु शृणु भामिनि तत्परा 13_015_0679 व्रतोपवासशुद्धाङ्गास् तीर्थस्नानपरायणाः 13_015_0680 धृतिमन्तः क्षमायुक्ताः सत्यव्रतपरायणाः 13_015_0681 पक्षमासोपवासैश् च कर्शिता धर्मदर्शिनः 13_015_0682 वर्षशीतातपैर् एव कुर्वन्तः परमं तपः 13_015_0683 कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते 13_015_0684 तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः 13_015_0685 दिव्यभूषणसंयुक्ता विमानवरम् आस्थिताः 13_015_0686 विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः 13_015_0687 एतत् ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13_015=0687 उमा 13_015_0688 तेषां चक्रचराणां तु धर्मम् इच्छामि वै प्रभो 13_015=0688 महेश्वरः 13_015_0689 हन्त ते कथयिष्यामि शृणु शाकटिकं शुभे 13_015_0690 संवहन्तो धुरं दारैः शाकटानां तु सर्वदा 13_015_0691 प्रार्थयन्ते यथा ग्राम्याः शकटैर् भैक्षचर्यया 13_015_0692 तपोर्जनपराधीनास् तपसा क्षीणकल्मषाः 13_015_0693 पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः 13_015_0694 स्ववशाद् एव ते मृत्युम् अभिकाङ्क्षन्ति नित्यशः 13_015_0695 इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः 13_015_0696 अमरैः सह ते यान्ति देववद् भोगसंयुताः 13_015_0697 वराप्सरोभिः संयुक्ताश् चिरकालम् अनिन्दिते 13_015_0698 तेनैव कालयोगेन त्रिदिवं यान्ति शोभने 13_015_0699 तत्र प्रमुदिता भोगैर् विचरन्ति यथासुखम् 13_015_0700 एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=0700 उमा 13_015_0701 वैखानसानां वै धर्मं श्रोतुम् इच्छाम्य् अहं प्रभो 13_015=0701 महेश्वरः 13_015_0702 तेषु वैखानसा नाम वानप्रस्थाः शुभेक्षणे 13_015_0703 तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा 13_015_0704 सत्यव्रतपराधीनास् तेषां निष्कल्मषं तपः 13_015_0705 अश्मकुट्टास् तथान्ये च दन्तोलूखलिनस् तथा 13_015_0706 शीर्णपर्णाशिनश् चान्ये उञ्छयन्ति तथापरे 13_015_0707 कपोतव्रतिनश् चान्ये कापोतीं वृत्तिम् आस्थिताः 13_015_0708 पशुप्रचारनिरताः फेनपाश् च तथापरे 13_015_0709 मृगवन् मृगचर्यायां संचरन्ति तथापरे 13_015_0710 अब्भक्षा वायुभक्षाश् च निराहारास् तथैव च 13_015_0711 संचरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः 13_015_0712 स्ववशाद् एव ते मृत्युम् अभिकाङ्क्षन्ति नित्यशः 13_015_0713 इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः 13_015_0714 अमरैः सह ते यान्ति देववद् भोगसंयुताः 13_015_0715 वराप्सरोभिः संयुक्ताश् चिरकालम् अनिन्दिते 13_015_0716 एतत् ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=0716 उमा 13_015_0717 भगवञ् श्रोतुम् इच्छामि वालखिल्यांस् तपोधनान् 13_015=0717 महेश्वरः 13_015_0718 धर्मचर्यां तथा देवि वालखिल्यगतां शृणु 13_015_0719 मृगनिर्मोकवसना निर्द्वंद्वास् ते तपोधनाः 13_015_0720 अङ्गुष्ठमात्राः सुश्रोणि स्वेष्व् एवाङ्गेषु संयुताः 13_015_0721 ते मृत्युविषयातीतास् तपःसिद्धास् तपोबलाः 13_015_0722 जिताहारा जितक्रोधाः सर्वभोगेषु निःस्पृहाः 13_015_0723 तपश्चरणम् इच्छन्तो लोकार्थं परमोद्यताः 13_015_0724 उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः 13_015_0725 भास्करस्यैव किरणैः सह संयान्ति नित्यदा 13_015_0726 द्योतयन्ते दिशः सर्वा धर्मज्ञाः सत्यवादिनः 13_015_0727 तेष्व् एव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम् 13_015_0728 लोको ऽयं धार्यते देवि तेषाम् एव तपोबलात् 13_015_0729 महात्मनां तु तपसा सत्येन च शुचिस्मिते 13_015_0730 क्षमया च महाभागे भूतानां संस्थितिं विदुः 13_015_0731 प्रजार्थम् अपि लोकार्थं महद्भिः क्रियते तपः 13_015_0732 तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम् 13_015_0733 दुष्प्रापम् अपि यल् लोके तपसा प्राप्यते हि तत् 13_015_0734 पञ्चभूतस्थितिश् चैव लोकसृष्टिविवर्धनम् 13_015_0735 एतत् सर्वं समासेन तपोयोगाद् विनिर्मितम् 13_015_0736 तस्माद् अयं ऋषिगणस् तपस् तेप इति प्रिये 13_015_0737 धर्मान्वेषी तपः कर्तुं यतते सततं प्रिये 13_015_0738 अमरत्वं वशित्वं च तपसा प्रार्थयेत् सदा 13_015_0739 एतत् ते कथितं सर्वं शृण्वन्त्यास् ते श्रुतं प्रिये 13_015_0740 प्रियार्थम् ऋषिसंघस्य लोकानां हितकाम्यया 13_015=0740 नारदः 13_015_0741 इति ब्रुवन्तं देवेशम् ऋषयश् चापि तुष्टुवुः 13_015_0742 भूयः परमकं यत्नं तदाप्रभृति चक्रिरे 13_015=0742 Colophon. 13_015=0742 उमा 13_015_0743 उक्तस् त्वया त्रिवर्गस्य धर्मः परमकः शुभः 13_015_0744 सर्वव्यापी तु यो धर्मो भगवंस् तद् ब्रवीहि मे 13_015=0744 महेश्वरः 13_015_0745 ब्राह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना 13_015_0746 लोकांस् तारयितुं युक्ता मर्त्येषु क्षितिदेवताः 13_015_0747 तेषु तावत् प्रवक्ष्यामि धर्मं शुभफलोदयम् 13_015_0748 ब्राह्मणेष्व् अभयो धर्मः परमः शुभलक्षणः 13_015_0749 इमे हि धर्मा लोकार्थं पूर्वं सृष्टाः स्वयंभुवा 13_015_0750 पृथिव्यां सज्जनैर् नित्यं कीर्त्यमानं निबोध मे 13_015_0751 स्वदारनिरतिर् धर्मो नित्यं जप्यं तथैव च 13_015_0752 सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13_015_0753 शूद्रो धर्मपरो नित्यं शुश्रूषाभिमना भवेत् 13_015_0754 त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः 13_015_0755 त्रिवर्गं तु व्यतिक्रान्तस् तस्य धर्मः सनातनः 13_015_0756 षट् कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा 13_015_0757 धर्मिष्ठानि वरिष्ठानि यानि तानि शृणूत्तमे 13_015_0758 यजनं याजनं चैव दानं पात्रे प्रतिग्रहः 13_015_0759 अध्यापनम् अध्ययनं षट्कर्मा धर्मभाग् ऋजुः 13_015_0760 नित्यस्वाध्यायतो धर्मो नित्ययज्ञः सनातनः 13_015_0761 दानं प्रशस्यते नित्यं ब्राह्मणेषु त्रिकर्मसु 13_015_0762 अयं परमको धर्मः संवृत्तः सत्सु विद्यते 13_015_0763 गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान् 13_015_0764 पञ्चयज्ञविशुद्धात्मा क्रतुनित्यो ऽनसूयकः 13_015_0765 दान्तो ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः 13_015_0766 चक्षुर्दो मनदो जिह्वास्निग्धवर्णप्रदः सदा 13_015_0767 अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः 13_015_0768 पाद्यम् अर्घ्यं यथान्यायम् आसनं शयनं तथा 13_015_0769 दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः 13_015_0770 प्रातर् उत्थाय वै पश्चाद् भोजनेन निमन्त्रयेत् 13_015_0771 सत्कृत्यानुव्रजेद् यश् च तस्य धर्मः सनातनः 13_015_0772 प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते 13_015_0773 तद् अहं कीर्तयिष्यामि त्रिवर्गेषु च यद् यथा 13_015_0774 एकेनांशेन धर्मो ऽर्थः कर्तव्यो हितम् इच्छता 13_015_0775 एकेनांशेन कामार्थम् एकम् अंशं विवर्धयेत् 13_015_0776 निवृत्तिलक्षणः पुण्यो धर्मो मोक्षे विधीयते 13_015_0777 तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता 13_015_0778 सर्वभूतदया धर्मो निवृत्तिपरमः सदा 13_015_0779 बुभुक्षितं पिपासार्तम् अतिथिं श्रान्तम् आगतम् 13_015_0780 अर्चयन्ति वरारोहे तेषाम् अपि फलं महत् 13_015_0781 पात्रम् इत्य् एव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः 13_015_0782 आगमिष्यति यत् पात्रं तत् पात्रं तारयिष्यति 13_015_0783 काले संप्राप्तम् अतिथिं भोक्तुकामम् उपस्थितम् 13_015_0784 चित्तं संभावयेत् तत्र व्यासो ऽयं समुपस्थितः 13_015_0785 तस्य पूजां यथाशक्ति सौम्यचित्तः प्रयोजयेत् 13_015_0786 चित्तमूलो भवेद् धर्मो धर्ममूलं भवेद् यशः 13_015_0787 तस्मात् सौम्येन चित्तेन दातव्यं देवि सर्वदा 13_015_0788 सौम्यचित्तस् तु यो दद्यात् तद् धि दानम् अनुत्तमम् 13_015_0789 यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर् मेदिनीतले 13_015_0790 केदाराश् च तटाकानि सरांसि सरितस् तथा 13_015_0791 तोयपूर्णानि दृश्यन्ते अप्रतर्क्याणि शोभने 13_015_0792 अल्पम् अल्पम् अपि ह्य् एतद् दीयमानं विवर्धते 13_015_0793 पीडयापि च भृत्यानां दानम् एव विशिष्यते 13_015_0794 पुत्रदारा धनं धान्यं न मृतान् अनुगच्छति 13_015_0795 श्रेयो दानं च भोगश् च धनं प्राप्य यशस्विनि 13_015_0796 दानेन हि महाभागा भवन्ति मनुजाधिपाः 13_015_0797 नास्ति भूमिसमं दानं नास्ति दानसमो निधिः 13_015_0798 नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् 13_015_0799 आश्रमे यस् तु तप्येत तपोमूलफलाशनः 13_015_0800 आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः 13_015_0801 मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत् 13_015_0802 सम्यक् तपश् चरन्तीह श्रद्दधाना वनाश्रमे 13_015_0803 गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम् 13_015=0803 उमा 13_015_0804 गृहाश्रमस्य या चर्या व्रतानि नियमाश् च ये 13_015_0805 यथा च देवताः पूज्याः सततं गृहमेधिना 13_015_0806 यद् यच् च परिहर्तव्यं गृहिणा तिथिपर्वसु 13_015_0807 तत् सर्वं श्रोतुम् इच्छामि कथ्यमानं त्वया प्रभो 13_015=0807 महेश्वरः 13_015_0808 गृहाश्रमस्य यन् मूलं फलं धर्मो ऽयम् उत्तमः 13_015_0809 पादैश् चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः 13_015_0810 सारभूतं वरारोहे दध्नो घृतम् इवोद्धृतम् 13_015_0811 तद् अहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि 13_015_0812 शुश्रूषते यः पितरः मातरं च गृहाश्रमे 13_015_0813 भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः 13_015_0814 तेषु तेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः 13_015_0815 पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते 13_015=0815 उमा 13_015_0816 मातापितृवियुक्तानां का चर्या गृहमेधिनाम् 13_015_0817 विधवानां च नारीणां भवान् एतद् ब्रवीतु मे 13_015=0817 महेश्वरः 13_015_0818 देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम् 13_015_0819 अहिंसा सर्वभूतानाम् अलोभः सत्यसंधता 13_015_0820 ब्रह्मचर्यं शरण्यत्वं शौचं पूर्वाभिभाषणम् 13_015_0821 कृतज्ञत्वम् अपैशुन्यं सततं धर्मशीलता 13_015_0822 दिने द्विर् अभिषेकं च पितृदैवतपूजनम् 13_015_0823 गवाह्निकप्रदानं च संविभागो ऽतिथिष्व् अपि 13_015_0824 दीपं प्रतिश्रयं चैव दद्यात् पाद्यासनं तथा 13_015_0825 पञ्चमे ऽहनि षष्ठे वा द्वादशे वाप्य् अथाष्टमे 13_015_0826 चतुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत् 13_015_0827 श्मश्रुकर्म शिरोभ्यङ्गम् अञ्जनं दन्तधावनम् 13_015_0828 नैतेष्व् अहःसु कुर्वीत तेष्व् अलक्ष्मीः प्रतिष्ठिता 13_015_0829 व्रतोपवासनियमस् तपो दानं च शक्तितः 13_015_0830 भरणं भृत्यवर्गस्य दीनानाम् अनुकम्पनम् 13_015_0831 परदारनिवृत्तिश् च स्वदारेषु रतिः सदा 13_015_0832 शरीरम् एकं दंपत्योर् विधात्रा पूर्वनिर्मितम् 13_015_0833 तस्मात् स्वदारनिरतो ब्रह्मचारी विधीयते 13_015_0834 शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च 13_015_0835 आर्जवे वर्तमानस्य सर्वभूतहितैषिणः 13_015_0836 प्रियातिथेश् च क्षान्तस्य धर्मार्जितधनस्य च 13_015_0837 गृहाश्रमपदस्थस्य किम् अन्यैः कृत्यम् आश्रमैः 13_015_0838 यथा मातरम् आश्रित्य सर्वे जीवन्ति जन्तवः 13_015_0839 तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः 13_015_0840 राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः 13_015_0841 व्यालग्राहाश् च दम्भाश् च चोरा राजभटास् तथा 13_015_0842 सविद्याः सर्वशिल्पज्ञाः सर्वे चैव चिकित्सकाः 13_015_0843 दूराध्वानं प्रपन्नाश् च क्षीणपथ्योदना नराः 13_015_0844 एते चान्ये च बहवस् तर्कयन्ति गृहाश्रमम् 13_015_0845 मार्जारा मूषिकाः श्वानः सूकराश् च शुकास् तथा 13_015_0846 कपोतकाकचटकाः सरीसृपनिषेविणः 13_015_0847 अरण्यवासिनश् चान्ये संघा ये मृगपक्षिणाम् 13_015_0848 एवं बहुविधा देवि लोके ऽस्मिन् सचराचराः 13_015_0849 गृहे क्षेत्रे बिले चैव शतशो ऽथ सहस्रशः 13_015_0850 गृहस्थेन कृतं कर्म सर्वैस् तैर् उपभुज्यते 13_015_0851 उपयुक्तं च यत् तेषां मतिमान् नानुशोचति 13_015_0852 धर्म इत्य् एव संकल्प्य यत् तु तस्य फलं शृणु 13_015_0853 सर्वयत्नप्रणीतस्य हयमेधस्य यत् फलम् 13_015_0854 वर्षे स द्वादशे देवि फलेनैतेन युज्यते 13_015_0855 आशापाशविमोक्षश् च विद्धि धर्मम् अनुत्तमम् 13_015_0856 वृक्षमूलचरो नित्यं शून्यागारनिवेशनम् 13_015_0857 नदीपुलिनशायी च नदीतीरम् अनुव्रजन् 13_015_0858 विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः 13_015_0859 आत्मन्य् एवात्मनो भावं समायोज्येह ते वने 13_015_0860 आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा 13_015_0861 पवित्रनित्यो युक्तश् च तस्य धर्मः सनातनः 13_015_0862 नैकत्र रमते सक्तो न चैकग्रामगोचरः 13_015_0863 युक्तो ऽप्य् अटति यो ऽयुक्तो न चैकपुलिनेशयः 13_015_0864 एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः 13_015=0864 Colophon. 13_015=0864 उमा 13_015_0865 देवदेव नमस् तुभ्यं त्रियक्ष वृषभध्वज 13_015_0866 श्रुतं मे भगवन् सर्वं त्वत्प्रसादान् महेश्वर 13_015_0867 संगृहीतं मया तच् च तव वाक्यम् अनुत्तमम् 13_015_0868 इदानीम् अस्ति संदेहो मानुषेष्व् एव कश् चन 13_015_0869 तुल्यपाणिशिरःकायो राजायम् इति दृश्यते 13_015_0870 केन कर्मविपाकेन सर्वप्राधान्यम् अर्हति 13_015_0871 स चापि दण्डयन् मर्त्यान् भर्त्सयन् विधमन्न् अपि 13_015_0872 प्रेत्यभावे कथं लोका&l लभते पुण्यकर्मणाम् 13_015_0873 राजवृत्तम् अहं तस्माच् छ्रोतुम् इच्छामि मानद 13_015=0873 महेश्वरः 13_015_0874 तद् अहं ते प्रवक्ष्यामि राजधर्मं शुभानने 13_015_0875 राजायत्तं हि तत् सर्वं लोकवृत्तं शुभाशुभम् 13_015_0876 महतस् तपसो देवि फलं राज्यम् इति स्मृतम् 13_015_0877 तपोदानमयं राज्यं परं स्थानं विधीयते 13_015_0878 तस्माद् राज्ञः सदा मर्त्याः प्रणमन्ति यतस् ततः 13_015_0879 न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि 13_015_0880 तस्मात् तस्यैव चरितं जगत्पथ्यं शृणु प्रिये 13_015_0881 अराजके पुरा त्व् आसीत् प्रजानां संकुलं महत् 13_015_0882 तद् दृष्ट्वा संकुलं ब्रह्मा मनुं राज्ये न्यवेशयत् 13_015_0883 तदाप्रभृति संदृष्टं राज्ञां वृत्तं शुभाशुभम् 13_015_0884 तन् मे शृणु वरारोहे तस्य पथ्यं जगद्धितम् 13_015_0885 यथा प्रेत्य लभेत् स्वर्गं यथा वीर्यं यशस् तथा 13_015_0886 पित्र्यं वा भूतपूर्वं वा स्वयम् उत्पाद्य वा पुनः 13_015_0887 राजधर्मम् अनुष्ठाय विधिवद् भोक्तुम् अर्हति 13_015_0888 आत्मानम् एव प्रथमं विनयैर् उपपादयेत् 13_015_0889 अनु भृत्यान् प्रजाः पश्चाद् इत्य् एष विनयक्रमः 13_015_0890 स्वामिनं चोपमां कृत्वा प्रजास् तद्वृत्तकाङ्क्षया 13_015_0891 स्वयं विनयसंपन्ना भवन्तीह शुभेक्षणे 13_015_0892 तस्मात् पूर्वतरं राजा आत्मानं विनये नयेत् 13_015_0893 यो विनीतः स्वयं राजा विनयत्य् एव वै प्रजाः 13_015_0894 अपहास्यो भवेत् तादृक् स्वदोषस्यानवेक्षणात् 13_015_0895 विद्याभ्यासैर् वृद्धयोगैर् आत्मानं विनयं नयेत् 13_015_0896 विद्या धर्मार्थफलिनी तद्विदो वृद्धसंज्ञिताः 13_015_0897 इन्द्रियाणां जयो देवि अत ऊर्ध्वम् उदाहृतम् 13_015_0898 अजये सुमहान् दोषो राजानं विनिपातयेत् 13_015_0899 पञ्चैव स्ववशान् कृत्वा तदर्थान् पञ्च शोषयेत् 13_015_0900 षड् उत्सृज्य यथायोगं ज्ञानेन विनयेन च 13_015_0901 शास्त्रचक्षुर् नयपरो भूत्वा भृत्यान् समाहरेत् 13_015_0902 वृत्तश्रुतकुलोपेतान् उपधाभिः परीक्षितान् 13_015_0903 अमात्यान् उपधातीतान् सापसर्पाञ् जितेन्द्रियान् 13_015_0904 योजयेत यथायोगं यथार्हं स्वेषु कर्मसु 13_015_0905 अमात्या बुद्धिसंपन्ना राष्ट्रं बहुजनप्रियम् 13_015_0906 दुराधर्षं पुरश्रेष्ठं कोशः कृच्छ्रसहः स्मृतः 13_015_0907 अनुरक्तं बलं सारम् अद्वैधं मित्रम् एव च 13_015_0908 एताः प्रकृतयः षट् च स्वामी च नयतत्त्ववित् 13_015_0909 प्रजानां रक्षणार्थाय सर्वम् एतद् विनिर्मितम् 13_015_0910 आभिः करणभूताभिः कुर्याल् लोकहितं नृपः 13_015_0911 आत्मरक्षा नृपेन्द्रस्य प्रजारक्षार्थम् इष्यते 13_015_0912 तस्मात् सततम् आत्मानं संरक्षेद् अप्रमादवान् 13_015_0913 भोजनाच्छादनात् स्नानाद् बहिर् निष्क्रमणाद् अपि 13_015_0914 नित्यं स्त्रीगणसंयोगाद् रक्षेद् आत्मानम् आत्मवान् 13_015_0915 स्वेभ्यश् चैव परेभ्यश् च शस्त्राद् अपि विषाद् अपि 13_015_0916 सततं पुत्रदारेभ्यो रक्षेद् आत्मानम् आत्मवान् 13_015_0917 सर्वेभ्य एव स्थानेभ्यो रक्षेद् आत्मानम् आत्मवान् 13_015_0918 प्रजानां रक्षणार्थाय प्रजाहितकरो भवेत् 13_015_0919 प्रजाकार्यं तु तत्कार्यं प्रजासौख्यं तु तत्सुखम् 13_015_0920 प्रजाप्रियं प्रियं तस्य स्वहितं हि प्रजाहितम् 13_015_0921 प्रजार्थं तस्य सर्वस्वम् आत्मार्थं न विधीयते 13_015_0922 प्रकृतीनां विवादार्थं रागद्वेषौ व्युदस्य च 13_015_0923 उभयोः पक्षयोर् वादं श्रुत्वा चैव यथातथम् 13_015_0924 तम् अर्थं विमृशेद् बुद्ध्या स्वयम् आ तत्त्वदर्शनात् 13_015_0925 तद्विद्भिर् बहुभिर् वृद्धैः सहासीनो नरोत्तमैः 13_015_0926 कर्तारम् अपराधं च देशकालौ नयानयौ 13_015_0927 ज्ञात्वा सम्यग् यथाशास्त्रं ततो दण्डं नयेन् नृषु 13_015_0928 एवं कुर्व&l लभेद् धर्मं पक्षपातविवर्जनात् 13_015_0929 प्रत्यक्षाप्तोपदेशाभ्याम् अनुमानेन वा पुनः 13_015_0930 बोद्धव्यं सततं राज्ञा देशवृत्तं शुभाशुभम् 13_015_0931 चारैः कर्मप्रवृत्त्या च तद् विज्ञाय विचारयन् 13_015_0932 अशुभं निर्हरेत् सद्यो जोषयेच् छुभम् आत्मनः 13_015_0933 गर्ह्यान् विगर्हयेद् एव पूज्यान् संपूजयेत् तथा 13_015_0934 दण्ड्यांश् च दण्डयेद् देवि नात्र कार्या विचारणा 13_015_0935 पञ्चापेक्षं सदा मन्त्रं कुर्याद् बुद्धियुतैर् नरैः 13_015_0936 कुलवृत्तश्रुतोपेतैर् नित्यं मन्त्रपरो भवेत् 13_015_0937 कामरागेण वै मूर्खैर् नैव मन्त्रमना भवेत् 13_015_0938 राजा राष्ट्रहितापेक्षः सत्यधर्माणि कारयेत् 13_015_0939 सर्वोद्योगं स्वयं कुर्याद् दुर्गादिषु सदा नृपः 13_015_0940 देशवृद्धिकरान् भृत्यान् अप्रमादेन कारयेत् 13_015_0941 देशक्षयकरान् सर्वान् संप्रियान् अपि वर्जयेत् 13_015_0942 अहन्य् अहनि संपश्येद् अनुजीविगणं स्वयम् 13_015_0943 सुमुखः सुप्रियो भूत्वा सम्यग् वृत्तं समादिशेत् 13_015_0944 अधर्म्यं परुषं तीक्ष्णं वाक्यं वक्तुं न चार्हति 13_015_0945 नरे नरे गुणान् दोषान् सम्यग् वेदितुम् अर्हति 13_015_0946 स्वेङ्गितं वृणुयाद् धैर्यान् न कुर्यात् क्षुद्रसंविदम् 13_015_0947 परेङ्गितज्ञो लोकज्ञो भूत्वा संसर्गम् आचरेत् 13_015_0948 स्वतश् च परतश् चैव परस्परभयाद् अपि 13_015_0949 अमानुषभयेभ्यश् च स्वाः प्रजाः पालयेन् नृपः 13_015_0950 लुब्धाः कठोराश् चाध्यक्षा मानवा दस्युवृत्तयः 13_015_0951 निग्राह्या एव ते राज्ञा संगृहीता यतस् ततः 13_015_0952 कुमारान् विनयैर् एव जन्मप्रभृति योजयेत् 13_015_0953 तेषाम् आत्मगुणोपेतं यौवराज्ये नियोजयेत् 13_015_0954 प्रकृतीनां यथा न स्याद् राज्यभ्रंशोद्भवं भयम् 13_015_0955 एतत् संचिन्तयन् नित्यं तद्विधानं तथार्हति 13_015_0956 अराजकं क्षणम् अपि राष्ट्रं न स्याद् धि शोभने 13_015_0957 आत्मनो ऽनुविधानाय यौवराज्यं सदेष्यते 13_015_0958 कुलजानां च वैद्यानां श्रोत्रियाणां तपस्विनाम् 13_015_0959 अन्येषां वृत्तयुक्तानां विशेषं कर्तुम् अर्हति 13_015_0960 आत्मार्थं राज्यतन्त्रार्थं कोशसंचयम् आरभेत् 13_015_0961 दुर्गाद् राष्ट्रात् समुद्राच् च वणिग्भ्यः पुरुषात्ययात् 13_015_0962 परात्मगुणसाराभ्यां भृत्यपोषणम् आचरेत् 13_015_0963 वाहनानां विधायाग्रे पोषणं यौधकर्मसु 13_015_0964 सादरः सततं भूत्वा अपेक्षाव्रतम् आचरेत् 13_015_0965 चतुर्धा विभजेत् कोशं धर्मभृत्यात्मकारणात् 13_015_0966 आपदर्थं च नीतिज्ञो देशकालवशेन तु 13_015_0967 अनाथान् व्याधितान् वृद्धान् स्वदेशे पोषयेन् नृपः 13_015_0968 संधिं च विग्रहं चैव तद्विशेषांस् तथापरान् 13_015_0969 यथावत् संविमृश्यैव बुद्धिपूर्वं समाचरेत् 13_015_0970 सर्वेषां स प्रियो भूत्वा मण्डलं सततं चरेत् 13_015_0971 शुभेष्व् अपि च कार्येषु न चैको ऽन्तः समाचरेत् 13_015_0972 स्वतश् च परतश् चैव व्यसनानि विमृश्य तु 13_015_0973 परेण धार्मिकान् न्यायान् नातीयाद् द्वेषलोभतः 13_015_0974 रक्ष्यत्वं वै प्रजाधर्मः क्षत्रधर्मस् तु रक्षणम् 13_015_0975 कुनृपैः पीडितास् तस्मात् प्रजाः सर्वत्र पालयेत् 13_015_0976 यात्राकालम् अवेक्ष्यैव पश्चात् कोपः फलोदयम् 13_015_0977 तद्युक्ताश् चापदश् चैव प्राग् यानाद् इति चिन्तयेत् 13_015_0978 व्यसनेभ्यो बलं रक्षेन् नयतो व्ययतो ऽपि वा 13_015_0979 प्रायशो वर्जयेद् युद्धं प्राणरक्षणकारणात् 13_015_0980 कारणाद् एव योद्धव्यं नात्मनः परदोषतः 13_015_0981 सुयुद्धे प्राणमोक्षश् च तस्य धर्माय इष्यते 13_015_0982 अभियुक्तो बलवता कुर्याद् आपद्विधिं नृपः 13_015_0983 अनुनीय तथा सर्वान् प्रजानां हितकारणात् 13_015_0984 अन्यप्रकृतियुक्तानां राज्ञां वृत्तविचारिणाम् 13_015_0985 अन्यांश् चापत्प्रपन्नानां न तान् संयोक्तुम् अर्हति 13_015_0986 शुभाशुभं यदा देवि वृत्तं तूभयतः स्मृतम् 13_015_0987 आत्मैव तच् छुभं कुर्याद् अशुभं योजयेत् परान् 13_015_0988 एवम् उद्देशतः प्रोक्तम् अलेपत्वं यथा भवेत् 13_015_0989 एतद् एवं समासेन राजधर्मः प्रकीर्तितः 13_015_0990 एवं संवर्तमानस् तु दण्डयन् भर्त्सयन् प्रजाः 13_015_0991 न किल्बिषम् अवाप्नोति पद्मपत्रम् इवाम्भसा 13_015_0992 एवं संवर्तमानस्य कालधर्मो यदा भवेत् 13_015_0993 स्वर्गलोके तदा राजा त्रिदशैः सह तोष्यते 13_015_0994 द्विविधं राजवृत्तं च न्यायभाग्यसमन्वितम् 13_015_0995 एवं न्यायानुगं वृत्तं कथितं ते शुभेक्षणे 13_015_0996 राज्यं न्यायानुगं नाम बुद्धिशास्त्रानुगं भवेत् 13_015_0997 धर्म्यं पथ्यं यशस्यं च स्वर्ग्यं चैव तथा भवेत् 13_015_0998 दैवपक्ष्ये सति नृपे राज्यं न्यायानुगं भवेत् 13_015_0999 क्रियन्ते यत्र कर्माणि शास्त्रयुक्तिं विमृश्य वै 13_015_1000 कर्ता द्वेषवियुक्तश् च तत्र न्यायानुगं भवेत् 13_015_1001 राज्यं भोगानुगं नाम अयथावत् प्रदृश्यते 13_015_1002 तत् तु शास्त्रविनिर्मुक्तं सतां कोपकरं भवेत् 13_015_1003 अधर्म्यम् अयशस्यं च दुरन्तं च भवेद् ध्रुवम् 13_015_1004 यत्र स्वच्छन्दतः सर्वं क्रियते कर्म राजभिः 13_015_1005 यत्र भाग्यवशाद् भृत्या लभन्ते न विशेषतः 13_015_1006 यत्र दण्ड्या न दण्ड्यन्ते पूज्यन्ते वा नराधमाः 13_015_1007 यत्र सन्तो विहन्यन्ते तत्र भाग्यानुगं भवेत् 13_015_1008 शुभाशुभं यदा यत्र विपरीतं प्रदृश्यते 13_015_1009 राज्ञि वासुरपक्षे तु तत्र भाग्यानुगं भवेत् 13_015_1010 भाग्यानुगे तु राजानो वर्तमाना यथातथा 13_015_1011 प्राप्याकीर्तिम् अनर्थं च इहलोके शुभेक्षणे 13_015_1012 परत्र सुमहाघोरं तमः प्राप्य दुरत्ययम् 13_015_1013 तिष्ठन्ति नरके देवि प्रलयान्ताद् इति स्थितिः 13_015_1014 मोक्षणं दुष्कृतीनां तु विद्यते कालपर्ययात् 13_015_1015 नास्त्य् एव मोक्षणं देवि राज्ञां दुष्कृतकारिणाम् 13_015_1016 एतत् सर्वं समासेन राजवृत्तं शुभाशुभम् 13_015_1017 कथितं ते महाभागे भूयः श्रोतुं किम् इच्छसि 13_015=1017 Colophon. 13_015=1017 उमा 13_015_1018 देवदेव महादेव सर्वदेवनमस्कृत 13_015_1019 यानि धर्मरहस्यानि श्रोतुम् इच्छामि तान्य् अहम् 13_015=1019 महेश्वरः 13_015_1020 रहस्यं श्रूयतां देवि मानुषाणां सुखावहम् 13_015_1021 नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले 13_015_1022 उत्सर्गो रेतसस् तेषु न कार्यो धर्मकाङ्क्षिभिः 13_015_1023 एतेषु बीजं प्रक्षिप्तं न विरोहति वै प्रिये 13_015_1024 यत्र वा तत्र वा बीजं धर्मार्थी नोत्सृजेत् पुनः 13_015_1025 नरो बीजविनाशेन लिप्यते भ्रूणहत्यया 13_015_1026 अहिंसा परमो धर्मः अहिंसा परमं सुखम् 13_015_1027 अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम् 13_015_1028 देवतातिथिशुश्रूषा सततं धर्मशीलता 13_015_1029 वेदाध्ययनयज्ञाश् च तपो दानं दमस् तथा 13_015_1030 आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा 13_015_1031 अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम् 13_015_1032 एतत् ते परमं गुह्यम् आख्यातं परमार्चितम् 13_015=1032 उमा 13_015_1033 यदि धर्मस् त्व् अहिंसायां किमर्थम् अमरोत्तम 13_015_1034 यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः 13_015_1035 कथं च भगवन् भूयो हिंसमाना नराधिपाः 13_015_1036 स्वर्गं सुदुर्गमं यान्ति सदा स्म रिपुसूदन 13_015_1037 यस्यैव गोसहस्राणि विंशतिः साधिकानि तु 13_015_1038 अहन्य् अहनि हन्यन्ते द्विजानां मांसकारणात् 13_015_1039 समांसं तु स दत्त्वान्नं रन्तिदेवो नराधिपः 13_015_1040 कथं स्वर्गम् अनुप्राप्तः परं कौतूहलं हि मे 13_015_1041 किं नु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम् 13_015_1042 मृगयायै विनिर्गत्य मृगान् घ्नन्ति नराधिपाः 13_015_1043 एतत् सर्वं विशेषेण विस्तरेण वृषध्वज 13_015_1044 श्रोतुम् इच्छामि भगवंस् तत्त्वम् एतन् ममोच्यताम् 13_015=1044 महेश्वरः 13_015_1045 बहुमान्यम् इदं देवि नास्ति कश् चिद् अहिंसकः 13_015_1046 श्रूयतां कारणं चात्र यथानेकविधं भवेत् 13_015_1047 दृश्यते चापि लोके ऽस्मिन् न कश् चिद् अविहिंसकः 13_015_1048 धरणीसंश्रिताञ् जीवान् सुसूक्ष्मांश् चैव मध्यमान् 13_015_1049 संचरंश् चरणाभ्यां च हन्ति जीवान् अनेकशः 13_015_1050 अज्ञानाज् ज्ञानतो वापि ये जीवाः शयनासने 13_015_1051 उपाविशञ् शयानश् च हन्ति जीवान् अनेकशः 13_015_1052 शिरोवस्त्रेषु ये जीवा नराणां स्वेदसंभवाः 13_015_1053 तांश् च हिंसन्ति सततं दंशांश् च मशकान् अपि 13_015_1054 जले जीवास् तथाकाशे पृथिवी जीवमालिनी 13_015_1055 एवं जीवाकुले लोके को ऽसौ स्याद् यस् त्व् अहिंसकः 13_015_1056 स्थूलमध्यमसूक्ष्मैश् च स्वेदवातमहीरुहैः 13_015_1057 दृश्यरूपैर् अदृश्यैश् च नानारूपैश् च भामिनि 13_015_1058 जीवैस् ततम् इदं सर्वम् आकाशं पृथिवी तथा 13_015_1059 अन्योन्यं ते च हिंसन्ति दुर्बलान् बलवत्तराः 13_015_1060 मत्स्या मत्स्यान् ग्रसन्तीह खगांश् चैव खगास् तथा 13_015_1061 सरीसृपैश् च जीवन्ति कपोताद्या विहंगमाः 13_015_1062 भूचराः खेचराश् चान्ये क्रव्यादा मांसगृद्धिनः 13_015_1063 समृद्धाः परमांसैस् तु भक्षेरन् ये ऽपि चापरैः 13_015_1064 सत्त्वैः सत्त्वानि जीवन्ति शतशो ऽथ सहस्रशः 13_015_1065 अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि 13_015_1066 स्थूलकायस्य सत्त्वस्य खरस्य महिषस्य वा 13_015_1067 जीवस्यैकस्य मांसेन पयसा रुधिरेण वा 13_015_1068 तृप्यन्ते बहवो जीवाः क्रव्यादा मांसभोजिनः 13_015_1069 एको जीवसहस्राणि सदा खादति मानवः 13_015_1070 अन्नाद्यल्पोपभोगेन धान्यसंज्ञानि यानि तु 13_015_1071 मांसधान्यैः सबीजैश् च भोजनं परिवर्जयेत् 13_015_1072 त्रिरात्रं पञ्चरात्रं वा सप्तरात्रम् अथापि वा 13_015_1073 धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः 13_015_1074 नाश्नाति यावतो जीवांस् तावत् पुण्येन युज्यते 13_015_1075 आहारस्य वियोगेन शरीरं परितप्यते 13_015_1076 तप्यमाने शरीरे तु शरीरं चेन्द्रियाण्य् अपि 13_015_1077 वशे तिष्ठन्ति सुश्रोणि नृपाणाम् इव किंकराः 13_015_1078 निरुणद्धीन्द्रियाण्य् एव स सुखी स विचक्षणः 13_015_1079 इन्द्रियाणां निरोधेन दानेन च दमेन च 13_015_1080 नरः सर्वम् अवाप्नोति मनसा यद् यद् इच्छति 13_015_1081 एतन् मूलम् अहिंसाया उपवासः प्रकीर्तितः 13_015_1082 आहारं कुरुते यस् तु भूमिम् आक्रमते च यः 13_015_1083 सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते 13_015_1084 यथेहाहिंसको देवि तत्त्वज्ञो ज्ञायते नरः 13_015_1085 तथा ते ऽहं प्रवक्ष्यामि श्रूयतां धर्मचारिणि 13_015_1086 फलानि जीर्णपर्णानि भस्म वा यो ऽपि भक्षयेत् 13_015_1087 आलेख्यम् इव निश्चेष्टं तं मन्ये ऽहम् अहिंसकम् 13_015_1088 आरम्भा हिंसया युक्ता धूमेनाग्निर् इवावृताः 13_015_1089 तस्माद् यस् तु निराहारस् तं मन्ये ऽहम् अहिंसकम् 13_015_1090 यस् तु सर्वं समुत्सृज्य दीक्षितो नियतः शुचिः 13_015_1091 कृत्वा मण्डलमर्यादां संकल्पं कुरुते नरः 13_015_1092 यावज्जीवम् अनाशित्वा कालाकाङ्क्षी दृढव्रतः 13_015_1093 ध्यानेन तपसा युक्तस् तं मन्ये ऽहम् अहिंसकम् 13_015_1094 अन्यथा हि न पश्यामि नरो यः स्याद् अहिंसकः 13_015_1095 बहु चिन्त्यम् इदं देवि नास्ति कश् चिद् अहिंसकः 13_015_1096 यतो यतो महाभागे हिंसा स्यान् महती ततः 13_015_1097 निवृत्तौ मधुमांसाभ्यां हिंसा त्व् अल्पतरा भवेत् 13_015_1098 निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम् 13_015_1099 मनसा विनिवृत्तानां धर्मस्य निचयो महान् 13_015_1100 मनःपूर्वंगमा धर्मा अधर्माश् च न संशयः 13_015_1101 मनसा बध्यते चापि मुच्यते चापि मानवः 13_015_1102 निगृहीते भवेत् स्वर्गो विसृष्टे नरको ध्रुवः 13_015_1103 घातकः शस्त्रम् उद्यम्य मनसा चिन्तयेद् यदि 13_015_1104 आयुःक्षयं गते ऽद्यैषां मृते तु प्रहराम्य् अहम् 13_015_1105 इति यो घातको हन्यान् न स पापेन लिप्यते 13_015_1106 विधिना निहतः पूर्वं निमित्तं स तु घातकः 13_015_1107 विधिर् हि बलवान् देवि दुस्त्यजं वै पुराकृतम् 13_015_1108 जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः 13_015_1109 नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः 13_015_1110 नानाविधविचित्राङ्गा नानावीर्यपराक्रमाः 13_015_1111 नानाभूमिप्रदेशेषु नानाहाराश् च जन्तवः 13_015_1112 जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते 13_015_1113 सुखं वा यदि वा दुःखं यथा पूर्वं कृतं तथा 13_015_1114 प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च 13_015_1115 नातिक्रान्तुं हि शक्यं स्यान् निदेशः पूर्वकर्मणः 13_015_1116 अप्रमत्तः प्रमत्तेषु विधिर् जागर्ति जन्तुषु 13_015_1117 न हि तस्य प्रियः कश् चिन् न द्वेष्यो न च मध्यमः 13_015_1118 समः सर्वेषु भूतेषु कालः कालं निरीक्षते 13_015_1119 गतायुषो ह्य् आक्षिपति जीवं सर्वस्य देहिनः 13_015_1120 यथा येन च मर्तव्यं तथा युज्येत मृत्युना 13_015_1121 अवशो नीयते तत्र मर्तव्यं यत्र येन तु 13_015_1122 अरण्ये स्वगृहे वापि रात्रौ वाहनि वा तथा 13_015_1123 यथा येन हि मर्तव्यं नान्यथा म्रियते हि सः 13_015_1124 दृश्यते न च लोके ऽस्मिन् भूतो भव्यो ऽपि वा पुनः 13_015_1125 विज्ञानैर् विक्रमैर् वापि नानामन्त्रौषधैर् अपि 13_015_1126 यो हि वञ्चयितुं शक्तो विधेस् तु नियतां गतिम् 13_015_1127 एष ते ऽभिहितो देवि जीवहिंसाविधिक्रमः 13_015=1127 Colophon. 13_015=1127 महेश्वरः 13_015_1128 श्रूयतां कारणं देवि यथा हि दुरतिक्रमः 13_015_1129 विधिः सर्वेषु भूतेषु मर्तव्ये समुपस्थिते 13_015_1130 आयुःक्षयेणोपहताः समागम्य वरानने 13_015_1131 कीटाः पतंगा बहवः स्थूलाः सूक्ष्माश् च मध्यमाः 13_015_1132 प्रज्वलत्सु प्रदीपेषु स्वयम् एव पतन्ति ते 13_015_1133 बहूनां मृगयूथानां नानावननिषेविणाम् 13_015_1134 यस् तु कालहतस् तेषां स वै कालेन वध्यते 13_015_1135 सूनार्थं देवि बद्धानां क्षीणायुर् यो निबध्यते 13_015_1136 अवशो घातकस्याथ हस्तं तद् अहर् एति सः 13_015_1137 यथा पक्षिगणाः क्षिप्रं विस्तीर्णाकाशगामिनः 13_015_1138 क्षीणायुषो निबध्यन्ते शक्ता अपि पलायितुम् 13_015_1139 यथा वारिचरा मीना बहवो बहुजातयः 13_015_1140 जालं समधिरोहन्ति स्वयम् एव विधेर् वशात् 13_015_1141 शल्यकस्य च जिह्वाग्रं स्वयम् आरुह्य शोभने 13_015_1142 आयुःक्षयेणोपहता निपद्यन्ते सरीसृपाः 13_015_1143 कृषतां कर्षकाणां च नास्ति बुद्धिर् विहिंसने 13_015_1144 अथैषां लाङ्गलाग्राद्यैर् हन्यन्ते जन्तवो ऽक्षयाः 13_015_1145 पादाग्रेणैव चैकेन यां हिंसां कुरुते नरः 13_015_1146 मातंगो ऽपि न तां कुर्यात् क्रूरो जन्मशतैर् अपि 13_015_1147 म्रियन्ते यैर् हि मर्तव्यं न तान् हन्ति कृषीवलः 13_015_1148 कृषामीति मतिस् तस्य नास्ति चिन्ता विहिंसने 13_015_1149 तस्माज् जीवसहस्राणि हत्वापि न स लिप्यते 13_015_1150 विधिना विहितः पूर्वं पश्चात् प्राणी विपद्यते 13_015_1151 एवं सर्वेषु भूतेषु विधिर् हि दुरतिक्रमः 13_015_1152 गतायुषा न शक्यं हि मुहूर्तम् अपि जीवितुम् 13_015_1153 जीवितव्ये न मर्तव्यं न भूतं न भविष्यति 13_015_1154 शुभाशुभं कर्मफलं न शक्यम् अतिवर्तितुम् 13_015_1155 तथा ताभिश् च मर्तव्यं भोक्तव्याश् चैव तास् तथा 13_015_1156 रन्तिदेवस्य गावो वै विधेर् हि वशम् आगताः 13_015_1157 स्वयम् आयान्ति गावो वै हन्यन्ते यत्र सुन्दरि 13_015_1158 गवां वै हन्यमानानां रुधिरप्रभवा नदी 13_015_1159 चर्मण्वतीति विख्याता खुरशृङ्गास्थिदुर्गमा 13_015_1160 रुधिरं तां नदीं प्राप्य तोयं भवति शोभने 13_015_1161 मेध्यं पुण्यं पवित्रं च गन्धवर्णरसैर् युतम् 13_015_1162 तत्राभिषेकं कुर्वन्ति कृतजप्याः कृताह्निकाः 13_015_1163 द्विजा देवगणाश् चापि लोकपाला महेश्वराः 13_015_1164 तस्य राज्ञः सदा सत्रे स्वयम् आगम्य सुन्दरि 13_015_1165 विधिना पूर्वदृष्टेन तन्मांसम् उपकल्पितम् 13_015_1166 मन्त्रवत् प्रतिगृह्णन्ति यथान्यायं यथाविधि 13_015_1167 समांसं च सदा ह्य् अन्नं शतशो ऽथ सहस्रशः 13_015_1168 भुञ्जानानां द्विजातीनाम् अस्तम् एति दिवाकरः 13_015_1169 गावो यास् तत्र हन्यन्ते राज्ञस् तस्य क्रतूत्तमे 13_015_1170 पठ्यमानेषु मन्त्रेषु यथान्यायं यथाविधि 13_015_1171 ताश् च स्वर्गं गता गावो रन्तिदेवश् च पार्थिवः 13_015_1172 सदा सत्रविधानेन सिद्धिं प्राप्तो नरेश्वरः 13_015_1173 अथ यस् तु सहायार्थम् उक्तः स्यात् पार्थिवैर् नरः 13_015_1174 भोगानां संविभागेन वस्त्राभरणभूषणैः 13_015_1175 सहभोजनसंबन्धैः सत्कारैर् विविधैर् अपि 13_015_1176 सहायकाले संप्राप्ते संग्रामे शस्त्रम् उद्धरेत् 13_015_1177 व्यूढानीके यथा शस्त्रं सेनयोर् उभयोर् अपि 13_015_1178 हस्त्यश्वरथसंपूर्णे पदातिबलसंकुले 13_015_1179 चामरच्छत्रशबले ध्वजचर्मायुधोज्ज्वले 13_015_1180 शक्तितोमरकुन्तासिशूलपट्टसधारिभिः 13_015_1181 कूटमुद्गरचापेषुभुसुण्ढीजुष्टमुष्टिभिः 13_015_1182 भिन्दिपालगदाचक्रप्रासकर्पणधारिभिः 13_015_1183 नानाप्रहरणैर् योधैः सेनयोर् उभयोर् अपि 13_015_1184 युद्धशौण्डैः प्रगर्जद्भिर् वृषेषु वृषभैर् इव 13_015_1185 शङ्खदुंदुभिनादेन नानातूर्यरवेण च 13_015_1186 हयहेषितशब्देन कुञ्जराणां च बृंहितैः 13_015_1187 योधानां सिंहनादैश् च घण्टानां शिञ्जितस्वनैः 13_015_1188 दिशश् च विदिशश् चैव समन्ताद् बधिरीकृताः 13_015_1189 ग्रीष्मान्तेषु विगर्जद्भिर् नभसीव बलाहकैः 13_015_1190 रथनेमिखुरोद्धूतैर् अरुणै रणरेणुभिः 13_015_1191 कपिलाभिर् इवाकाशे छाद्यमाने समन्ततः 13_015_1192 प्रवृत्ते शस्त्रसंपाते योधानां तत्र सेनयोः 13_015_1193 तेषां प्रहारक्षतजं रक्तचन्दनसप्रभम् 13_015_1194 ते स्रवन्तः स्वगात्रेभ्यस् तरन्ते रणमूर्धनि 13_015_1195 पलाशाशोकपुष्पाणां जंगमा इव राशयः 13_015_1196 रणे समभिवर्तन्त उद्यतायुधपाणयः 13_015_1197 शोभमाना रणे शूरा आह्वयन्तः परस्परम् 13_015_1198 हन्यमानेष्व् अभिघ्नत्सु शूरेषु रणसंकटे 13_015_1199 पृष्ठं दत्त्वाथ ये तत्र नायकस्य नराधमाः 13_015_1200 अनाहता निवर्तन्ते नायके वाप्य् अभीप्सति 13_015_1201 ते दुष्कृतं प्रपद्यन्ते नायकस्याखिलं नराः 13_015_1202 यच् चास्ति सुकृतं तेषां युज्यते तेन नायकः 13_015_1203 अहिंसा परमो धर्म इति ये ऽपि नरा विदुः 13_015_1204 संग्रामेषु न युध्यन्ते भृताश् चैवानुरूपतः 13_015_1205 नरकं यान्ति ते घोरं भर्तृपिण्डापहारिणः 13_015_1206 यस् तु प्राणान् परित्यज्य प्रविशेद् उद्यतायुधः 13_015_1207 संग्रामम् अग्निप्रतिमं पतंगा इव निर्भयम् 13_015_1208 सत्त्वम् आविशते तत्र ज्ञात्वा योधस्य निश्चयम् 13_015_1209 आविष्टश् चैव सत्त्वेन निर्घृणो जायते नरः 13_015_1210 प्रहारैर् नन्दयेद् देवि सत्त्वेनाधिष्ठितो हि सः 13_015_1211 प्रहारव्यथितश् चैव न वैक्लव्यम् उपैति सः 13_015_1212 यस् तु स्वं नायकं रक्षन्न् अतिघोरे रणाङ्गणे 13_015_1213 तापयन्न् अरिसैन्यानि सिंहो मृगगणान् इव 13_015_1214 आदित्य इव मध्याह्ने दुर्निरीक्ष्यो रणाजिरे 13_015_1215 निर्दयो यस् तु संग्रामे प्रहरत्य् उद्यतायुधः 13_015_1216 यजते स तु पूतात्मा संग्रामेण महाक्रतुम् 13_015_1217 वर्म कृष्णाजिनं तस्य दण्डकाष्ठं धनुः स्मृतम् 13_015_1218 रथो वेदी ध्वजो यूपः कुशाश् च रथरश्मयः 13_015_1219 मानो दर्पस् त्व् अहंकारस् त्रयस् त्रेताग्नयः स्मृताः 13_015_1220 प्रतोदश् च स्रुवस् तस्य उपाध्यायो ऽस्य सारथिः 13_015_1221 स्रुग् भाण्डं चापि यत् किं चिद् यज्ञोपकरणानि च 13_015_1222 आयुधान्य् अस्य तत् सर्वं समिधः सायकाः स्मृताः 13_015_1223 स्वेदस्रावश् च गात्रेभ्यः क्षौद्रं तस्य यशस्विनः 13_015_1224 पुरोडाशा नृशीर्षाणि रुधिरं चाहुतिः स्मृतम् 13_015_1225 तूणश् चैव चरुर् ज्ञेयो वसोर् धारा वसा स्मृता 13_015_1226 क्रव्यादा भूतसंघाश् च तस्मिन् यज्ञे द्विजातयः 13_015_1227 तेषां भक्षान्नपानानि हता नृगजवाजिनः 13_015_1228 भुञ्जते ते यथाकामं यथा यज्ञे किम् इच्छके 13_015_1229 निहतानां तु योधानां वस्त्राभरणभूषणम् 13_015_1230 हिरण्यं च सुवर्णं च यद् वै यज्ञस्य दक्षिणा 13_015_1231 यस् तत्र हन्यते देवि गजस्कन्धगतो नरः 13_015_1232 ब्रह्मलोकम् अवाप्नोति रणेष्व् अभिमुखो हतः 13_015_1233 रथमध्यगतो वापि हयपृष्ठगतो ऽपि वा 13_015_1234 हन्यते यस् तु संग्रामे शक्रलोके महीयते 13_015_1235 स्वर्गे हन्ता पूज्यते तैर् हतस् तत्रैव पूज्यते 13_015_1236 द्वाव् एतौ सुखम् एधेते हन्ता यश् चैव हन्यते 13_015_1237 तस्मात् संग्रामम् आसाद्य प्रहर्तव्यम् अभीतवत् 13_015_1238 निर्भयो यस् तु संग्रामे प्रहरेद् उद्यतायुधः 13_015_1239 राज्ञो वल्लभताम् एति कुलं भावयते स्वकम् 13_015_1240 यथा नदीसहस्राणि प्रविष्टानि महोदधिम् 13_015_1241 तथा सर्वे न संदेहो धर्मो धर्मभृतां वरे 13_015_1242 प्रविष्टा राजधर्मेण आचार्यविनयस् तथा 13_015_1243 वेदोक्ताश् चैव ये धर्माः पाषण्डेषु च कीर्तिताः 13_015_1244 तथैव मानवा धर्मा धर्माश् चान्ये तथापरे 13_015_1245 देशजातिकुलानां च ग्रामधर्मास् तथैव च 13_015_1246 ये धर्माः पार्वतीयेषु ये धर्माः पत्तनादिषु 13_015_1247 तेषां पूर्वप्रवृत्तानां कर्तव्यं परिरक्षणम् 13_015_1248 धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः 13_015_1249 तस्माद् धर्मो न हन्तव्यः पार्थिवेन विशेषतः 13_015_1250 प्रजाः पालयते यत्र धर्मेण वसुधाधिपः 13_015_1251 षट्कर्मनिरता विप्राः पूज्यन्ते पितृदेवताः 13_015_1252 नैव तस्मिन्न् अनावृष्टिर् न रोगा नाप्य् उपद्रवाः 13_015_1253 धर्मशीलाः प्रजाः सर्वाः स्वधर्मनिरते नृपे 13_015_1254 एष्टव्यः सततं देवि युक्ताचारो नराधिपः 13_015_1255 छिद्रज्ञश् चैव शत्रूणाम् अप्रमत्तः प्रतापवान् 13_015_1256 शूद्राः पृथिव्यां बहवो राज्ञां बहुविनाशकाः 13_015_1257 तस्मात् प्रमादं सुश्रोणि न कुर्यात् पण्डितो नृपः 13_015_1258 तेषु मित्रेषु त्यक्तेषु तथा मर्त्येषु हस्तिषु 13_015_1259 विस्रम्भो नोपगन्तव्यः स्नानपानेषु नित्यशः 13_015_1260 राज्ञो वल्लभताम् एति कुलं भावयते स्वकम् 13_015_1261 यस् तु राष्ट्रहितार्थाय गोब्राह्मणकृते तथा 13_015_1262 बन्दिग्राहाय मित्रार्थे प्राणांस् त्यजति दुस्त्यजान् 13_015_1263 सर्वकामदुघां धेनुं धरणीं लोकधारिणीम् 13_015_1264 समुद्रान्तां वरारोहे सशैलवनकाननाम् 13_015_1265 दद्याद् देवि द्विजातिभ्यो वसुपूर्णां वसुंधराम् 13_015_1266 न तत्समं वरारोहे प्राणत्यागी विशिष्यते 13_015_1267 सहस्रम् अपि यज्ञानां यजते यदि चर्द्धिमान् 13_015_1268 यज्ञैस् तस्य किम् आश्चर्यं प्राणत्यागः सुदुष्करः 13_015_1269 तस्मात् सर्वेषु यज्ञेषु शस्त्रयज्ञो विशिष्यते 13_015_1270 एवं संग्रामयज्ञास् ते यथातत्त्वम् उदाहृताः 13_015=1270 Colophon. 13_015=1270 महेश्वरः 13_015_1271 मृगयात्रां तु वक्ष्यामि शृणु तां धर्मचारिणि 13_015_1272 मृगान् हत्वा महीपालो यथा पापैर् न लिप्यते 13_015_1273 निर्मानुषाम् इमां सर्वे मृगा इच्छन्ति मेदिनीम् 13_015_1274 भक्षयन्ति च सस्यानि शासितव्या नृपेण ते 13_015_1275 दुष्टानां शासनं धर्मः शिष्टानां परिपालनम् 13_015_1276 कर्तव्यं भूमिपालेन नित्यं कार्येषु चार्जवम् 13_015_1277 स्वर्गं मृगाश् च गच्छन्ति स्वयं नृपतिना हताः 13_015_1278 यथा गावो ह्य् अगोपालास् तथा राष्ट्रम् अनायकम् 13_015_1279 तस्माद् अंशास् तु देवानां गन्धर्वोरगरक्षसाम् 13_015_1280 राज्ये नियुक्ता राष्ट्रेषु प्रजापालनकारणात् 13_015_1281 अशिष्टशासने चैव शिष्टानां परिपालने 13_015_1282 तेषां चर्यां प्रवक्ष्यामि श्रूयताम् अनुपूर्वशः 13_015_1283 यथा प्रचरतां तेषां पार्थिवानां यशस्विनि 13_015_1284 राष्ट्रं धर्मो धनं चैव यशः कीर्तिश् च वर्धते 13_015_1285 नृपाणां पूर्वम् एवायं धर्मो धर्मभृतां वरे 13_015_1286 सभाप्रपातटाकानि देवतायतनानि च 13_015_1287 ब्राह्मणावसथाश् चैव कर्तव्या नृपसत्तमैः 13_015_1288 ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः 13_015_1289 कुलम् उत्सादयेयुस् ते क्रोधाविष्टा द्विजातयः 13_015_1290 ध्मायमानो यथा ह्य् अग्निर् निर्दहेत् सर्वम् इन्धनम् 13_015_1291 तथा क्रोधाग्निना विप्रा दहेयुः पृथिवीम् इमाम् 13_015_1292 न हि विप्रेषु क्रुद्धेषु राज्यं भुञ्जन्ति भूमिपाः 13_015_1293 परिभूय द्विजान् मोहाद् वातापिनहुषादयः 13_015_1294 सबन्धुमित्रा नष्टास् ते दग्धा ब्राह्मणमन्युभिः 13_015_1295 शरीरं चापि शक्रस्य कृतं भगनिरन्तरम् 13_015_1296 ततो देवगणाः सर्वे इन्द्रस्यार्थे महामतिम् 13_015_1297 प्रसादं कारयाम् आसुः प्रणामस्तुतिवन्दनैः 13_015_1298 तेन प्रीतेन सुश्रोणि गौतमेन महात्मना 13_015_1299 तच् छरीरं तु शक्रस्य सहस्रभगचिह्नितम् 13_015_1300 कृतं नेत्रसहस्रेण क्षणेनैव निरन्तरम् 13_015_1301 छित्त्वा मेषस्य वृषणौ गौतमेनाभिमन्त्रितौ 13_015_1302 इन्द्रस्य वृषणौ भूत्वा क्षिप्रं वै श्लेषम् आगतौ 13_015_1303 एवं विप्रेषु क्रुद्धेषु देवराजः शतक्रतुः 13_015_1304 अशक्तः शासितुं राज्यं किं पुनर् मानुषो भुवि 13_015_1305 क्रोधाविष्टो दहेद् विप्रः शुष्केन्धनम् इवानलः 13_015_1306 भस्मीकृत्य जगत् सर्वं सृजेद् अन्यज् जगत् पुनः 13_015_1307 अदेवान् अपि देवान् स कुर्याद् देवान् अदेवताः 13_015_1308 तस्मान् नोत्पादयेन् मन्युं मन्युप्रहरणा द्विजाः 13_015_1309 महत्स्व् अप्य् अपराधेषु शासनं नार्हति द्विजः 13_015_1310 न च शस्त्रनिपातानि न च प्राणैर् वियोजनम् 13_015_1311 दृश्यते त्रिषु लोकेषु ब्राह्मणानाम् अनिन्दिते 13_015_1312 क्रोधाश् च विपुला घोराः प्रसादाश् चाप्य् अनुत्तमाः 13_015_1313 तस्मान् नोत्पादयेत् क्रोधं नित्यं पूज्या द्विजातयः 13_015_1314 दृश्यते न स लोके ऽस्मिन् भूतो वाथ भविष्यति 13_015_1315 क्रुद्धेषु यो वै विप्रेषु राज्यं भुङ्क्ते नराधिपः 13_015_1316 न चैवोपहसेद् विप्रान् न चैवोपालभेच् च तान् 13_015_1317 कालम् आसाद्य कुप्येच् च काले कुर्याद् अनुग्रहम् 13_015_1318 संप्रहासश् च भृत्येषु न कर्तव्यो नराधिपैः 13_015_1319 लघुत्वं चैव प्राप्नोति आज्ञा चास्य निवर्तते 13_015_1320 भृत्यानां संप्रहासेन पार्थिवः परिभूयते 13_015_1321 अयाच्यानि च याचन्ति अवक्तव्यं ब्रुवन्ति च 13_015_1322 पूर्वम् अप्य् उचितैर् लाभैः परितोषं न यान्ति ते 13_015_1323 तस्माद् भृत्येषु नृपतिः संप्रहासं विवर्जयेत् 13_015_1324 न विश्वसेद् अविश्वस्ते विश्वस्ते च न विश्वसेत् 13_015_1325 सगोत्रेषु विशेषेण सर्वोपायैर् न विश्वसेत् 13_015_1326 विश्वासाद् भयम् उत्पन्नं हन्याद् वृक्षम् इवाशनिः 13_015_1327 प्रमादाद् धन्यते राजा लोभेन च वशीकृतः 13_015_1328 तस्मात् प्रमादं लोभं च न कुर्यान् न च विश्वसेत् 13_015_1329 भयार्तानां परित्राता दीनानुग्रहकारकः 13_015_1330 तस्मात् कृत्यविशेषज्ञो नित्यं राष्ट्रहिते रतः 13_015_1331 सत्यसंधः स्थितो राज्ये प्रजापालनतत्परः 13_015_1332 अलुब्धो न्यायवादी च षड्भागं चोपजीवति 13_015_1333 कार्याकार्यविशेषज्ञः सर्वं धर्मेण पश्यति 13_015_1334 स्वराष्ट्रेषु दयां कुर्याद् अकार्यं न प्रवर्तते 13_015_1335 ये चैवैनं प्रशंसन्ति ये च निन्दन्ति मानवाः 13_015_1336 शत्रुं च मित्रवत् पश्येद् अपराधविवर्जितम् 13_015_1337 अपराधानुरूपेण दुष्टं दण्डेन शासयेत् 13_015_1338 धर्मः प्रवर्तते तत्र यत्र दण्डरुचिर् नृपः 13_015_1339 नाधर्मो विद्यते तत्र यत्र राजा क्षमान्वितः 13_015_1340 अशिष्टशासनं धर्मः शिष्टानां परिपालनम् 13_015_1341 वध्यांश् च घातयेद् यस् तु अवध्यान् परिरक्षति 13_015_1342 अवध्या ब्राह्मणा गावो दूतश् चैव पिता तथा 13_015_1343 विद्यां ग्राहयते यश् च ये च पूर्वोपकारिणः 13_015_1344 स्त्रियश् चैव न हन्तव्या यश् च सर्वातिथिर् नरः 13_015_1345 धरणीं गां हिरण्यं च सिद्धान्नं च तिलान् घृतम् 13_015_1346 ददन् नित्यं द्विजातिभ्यो मुच्यते राजकिल्बिषात् 13_015_1347 एवं चरति यो नित्यं राजा राष्ट्रहिते रतः 13_015_1348 तस्य राष्ट्रं धनं धर्मो यशः कीर्तिश् च वर्धते 13_015_1349 न च पापैर् न चानर्थैर् युज्यते स नराधिपः 13_015_1350 षड्भागम् उपयुञ्जन् यः प्रजा राजा न रक्षति 13_015_1351 स्वचक्रपरचक्राभ्यां धनैर् वा विक्रमेण वा 13_015_1352 निरुद्योगो नृपो यश् च परराष्ट्रनिघातने 13_015_1353 स्वराष्ट्रं निष्प्रतापस्य परचक्रेण हन्यते 13_015_1354 यत् पापं परचक्रस्य परचक्राभिघातने 13_015_1355 तत् पापं सकलं राजा हतराष्ट्रः प्रपद्यते 13_015_1356 मातुलं भागिनेयं वा मातरं श्वशुरं गुरुम् 13_015_1357 पितरं वर्जयित्वैकं हन्याद् घातकम् आगतम् 13_015_1358 स्वस्य राष्ट्रस्य रक्षार्थं युध्यमानस् तु यो हतः 13_015_1359 संग्रामे परचक्रेण श्रूयतां तस्य या गतिः 13_015_1360 विमाने तु वरारोहे अप्सरोगणसेविते 13_015_1361 शक्रलोकम् इतो याति संग्रामे निहतो नृपः 13_015_1362 यावन्तो लोमकूपाः स्युस् तस्य गात्रेषु सुन्दरि 13_015_1363 तावद् वर्षसहस्राणि शक्रलोके महीयते 13_015_1364 यदि वै मानुषे लोके कदा चिद् उपपद्यते 13_015_1365 राजा वा राजमात्रो वा भूयो भवति वीर्यवान् 13_015_1366 तस्माद् यत्नो ऽनुकर्तव्यः स्वराष्ट्रपरिपालने 13_015_1367 व्यवहारश् च चारश् च सततं सत्यसंधता 13_015_1368 अप्रमादः प्रमोदश् च व्यवसाये ऽप्य् अचण्डता 13_015_1369 भरणं चैव भृत्यानां वाहनानां च पोषणम् 13_015_1370 योधानां चैव सत्कारः कृते कर्मण्य् अमोघता 13_015_1371 श्रेय एव नरेन्द्राणाम् इह चैव परत्र च 13_015=1371 Colophon. 13_015=1371 महेश्वरः 13_015_1372 पशवः पशुबन्धेषु ये हन्यन्ते ऽध्वरेषु च 13_015_1373 यूपे निबद्धा मन्त्रैश् च यथान्यायं यथाविधि 13_015_1374 मन्त्राहुतिविपूतास् ते स्वर्गं यान्ति यशस्विनि 13_015_1375 तर्पिता यज्ञभागेषु तेषां मांसैर् वरानने 13_015_1376 अग्नयस् त्रिदशाश् चैव लोकपालाः सहेश्वराः 13_015_1377 तेषु तुष्टेषु जायेत तस्य यज्ञस्य यत् फलम् 13_015_1378 तेन संयुज्यते देवि यजमानो न संशयः 13_015_1379 सपत्नीकः सपुत्रः स स पितृभ्रातृभिः सह 13_015_1380 ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते 13_015_1381 एतत् ते सर्वम् आख्यातं भूयः श्रोतुं किम् इच्छसि 13_015=1381 उमा 13_015_1382 भगवन् सर्वभूतेश शूलपाणे महाद्युते 13_015_1383 श्रोतुम् इच्छाम्य् अहं वृत्तं सर्वेषां गृहमेधिनाम् 13_015_1384 कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो 13_015_1385 प्रत्यायतिः कथं तेषां जीवनार्थम् उदाहृतम् 13_015_1386 वर्तमानाः कथं सर्वे प्राप्नुवन्त्य् उत्तमां गतिम् 13_015_1387 एतत् सर्वं समासेन वक्तुम् अर्हसि मानद 13_015=1387 महेश्वरः 13_015_1388 न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि 13_015_1389 प्रायशो लोकसद्वृत्तम् इष्यते गृहवासिनाम् 13_015_1390 तेषां संरक्षणार्थाय राजानः संस्मृता भुवि 13_015_1391 सर्वेषाम् अथ मर्त्यानां वृत्तिं सामान्यतः शृणु 13_015_1392 विद्या वार्त्ता च सेवा च कारुत्वं नाट्यता तथा 13_015_1393 इत्य् एते जीवनार्थाय मर्त्यानां विहिताः प्रिये 13_015_1394 अपि जन्मफलं तावन् मानुषाणां विशेषतः 13_015_1395 विहितं तत् स्ववृत्तेन तन् मे निगदतः शृणु 13_015_1396 कर्मक्षेत्रं हि मानुष्यं भोगदुःखयुताः परे 13_015_1397 सर्वेषां प्राणिनां तस्मान् मानुष्ये वृत्तम् इष्यते 13_015_1398 विद्यायोगस् तु सर्वेषां पूर्वम् एव विधीयते 13_015_1399 कार्याकार्यं विजानाति विद्यया देवि नान्यथा 13_015_1400 विद्यया स्फीयते ज्ञानं ज्ञानात् तत्त्वविदर्शनम् 13_015_1401 दृष्टतत्त्वो विनीतात्मा सर्वार्थस्य च भाजनम् 13_015_1402 शक्यं विद्याविनीतेन लोके संजीवनं सुखम् 13_015_1403 आत्मानं विद्यया तस्मात् पूर्वं कृत्वा तु भाजनम् 13_015_1404 वश्येन्द्रियो जितक्रोधो भूत्वात्मानं तु भावयेत् 13_015_1405 भावयित्वा तथात्मानं पूजनीयः सताम् अपि 13_015_1406 कुलानुवृत्तं वृत्तं वा पूर्वम् एव समाश्रयेत् 13_015_1407 इष्यते गृहवासाय दारकर्म यथापुरम् 13_015_1408 यदि चेद् विद्यया चैव वृत्तिं काङ्क्षेद् अथात्मनः 13_015_1409 राजविद्यां तु वादे ऽपि लोकविद्याम् अथापि वा 13_015_1410 तीर्थतश् चापि गृह्णीयाच् छुश्रूषादिगुणैर् युतः 13_015_1411 ग्रन्थतश् चार्थतश् चैव दृढीकुर्यात् प्रयत्नतः 13_015_1412 एवं विद्याफलं देवि प्राप्नुयान् नान्यथा नरः 13_015_1413 न्यायाद् विद्याफलं चेच्छेद् अधर्मं तत्र वर्जयेत् 13_015_1414 यदि चेद् वार्त्तया वृत्तिं काङ्क्षेत विधिपूर्वकम् 13_015_1415 क्षेत्रे जलोपपन्ने च तद् योग्यां कृषिम् आचरेत् 13_015_1416 वाणिज्यं वा यथाकालं कुर्यात् तद्देशयोगतः 13_015_1417 मूल्यम् अर्थं प्रयासं च विचार्यैव फलोदयौ 13_015_1418 पशुसंजीवकश् चैव देशे गाः पोषयेद् ध्रुवम् 13_015_1419 बहुप्रकारा बहवः पशवस् तस्य साधकाः 13_015_1420 यः कश् चित् सेवया वृत्तिं काङ्क्षेत मतिमान् नरः 13_015_1421 यतात्मा श्रवणीयानां भवेद् वै संप्रयोजकः 13_015_1422 बुद्ध्या वा कर्मयोगाद् वा योधनाद् वा समाश्रयेत् 13_015_1423 मार्गतस् तु समाश्रित्य तदा तत्संप्रियो भवेत् 13_015_1424 यथा यथा स तुष्येत तथा संतोषयेत तम् 13_015_1425 अनुजीविगुणोपेतः कुर्याद् आत्मार्थम् आश्रितः 13_015_1426 विप्रियं नाचरेत् तस्य एषा सेवा समासतः 13_015_1427 विप्रयोगात् पुरा तेन गतिम् अन्यां न लक्षयेत् 13_015_1428 कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु 13_015_1429 तयोर् अपि यथायोगं न्यायतः कर्मवेतनम् 13_015_1430 आजीवेभ्यो ऽपि सर्वेभ्यश् चार्जवाद् वेतनं हरेत् 13_015_1431 अनार्जवाद् आहरतस् तत् तु पापाय कल्पते 13_015_1432 सर्वेषां पूर्वम् आरम्भांश् चिन्तयेन् नयपूर्वकम् 13_015_1433 आत्मशक्तिम् उपायांश् च देशकालौ च शक्तितः 13_015_1434 कारणानि प्रवासं च प्रक्षेपं च फलोदयम् 13_015_1435 एवमादीनि संचिन्त्य दृष्ट्वा दैवानुकूलताम् 13_015_1436 अतःपरं समारम्भेद् यत्रात्महितम् आहितम् 13_015_1437 वृत्तिम् एवं समासाद्य तां सदा परिपालयेत् 13_015_1438 दैवमानुषविघ्नेभ्यो न पुनर् भ्रश्यते यथा 13_015_1439 पालयन् वर्धयन् भुञ्जंस् तां प्राप्य न विनाशयेत् 13_015_1440 क्षीयते गिरिसंकाशम् अश्नतो ह्य् अनपेक्षया 13_015_1441 आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद् बुधः 13_015_1442 धर्मायार्थाय कामाय आपत्प्रशमनाय च 13_015_1443 चतुर्ष्व् अपि विभागेषु विधानं शृणु शोभने 13_015_1444 यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात् 13_015_1445 देवब्राह्मणपूजार्थं पितृपूजार्थम् एव च 13_015_1446 कुलार्थं संनिवासार्थं क्रियानित्यैश् च धार्मिकैः 13_015_1447 एवमादिषु चान्येषु धर्मार्थं संत्यजेद् धनम् 13_015_1448 धर्मकार्ये धनं दद्याद् अनवेक्ष्य फलोदयम् 13_015_1449 ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात् 13_015_1450 वार्त्तायां च समारम्भे भृत्यमित्रपरिग्रहे 13_015_1451 आवाहे च विवाहे च पुत्राणां वृत्तिकारणात् 13_015_1452 अर्थोदयसमावाप्ताव् अनर्थस्य विघातने 13_015_1453 एवमादिषु चान्येषु अर्थार्थं विभजेद् धनम् 13_015_1454 अनुबन्धं फलं हेतुं दृष्ट्वा वित्तं परित्यजेत् 13_015_1455 अनर्थं बाधते ह्य् अर्थो अर्थं चैव फलान्य् उत 13_015_1456 नाधनाः प्राप्नुवन्त्य् अर्थान् नरा यत्नशतैर् अपि 13_015_1457 तस्माद् धनं रक्षितव्यं दातव्यं च विधानतः 13_015_1458 शरीरपोषणार्थाय आहारस्य विशेषणे 13_015_1459 नटगान्धर्वसंयोगे कामयात्राविहारयोः 13_015_1460 मनःप्रियाणां संयोगे प्रीतिदाने तथैव च 13_015_1461 एवमादिषु चान्येषु कामार्थं विसृजेद् धनम् 13_015_1462 विचार्य गुणदोषौ तु मात्रया तत्र संत्यजेत् 13_015_1463 चतुर्थं संनिदध्याच् च आपदर्थं शुचिस्मिते 13_015_1464 राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने 13_015_1465 महाव्याधिविमोक्षार्थं वार्द्धकस्यैव कारणात् 13_015_1466 शत्रूणां प्रतिकाराय साहसैश् चाप्य् अमर्षणात् 13_015_1467 प्रस्थाने चान्यदेशार्थम् आपदां विप्रमोक्षणे 13_015_1468 एवमादि समुद्दिश्य संनिदध्यात् स्वकं धनम् 13_015_1469 सुखम् अर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम् 13_015_1470 यस्य नास्ति धनं किं चित् तस्य लोकद्वयं न च 13_015_1471 अशनाद् इन्द्रियाणीव सर्वम् अर्थात् प्रवर्तते 13_015_1472 निधानं मात्रया कुर्याद् अन्यथा विलयं व्रजेत् 13_015_1473 एवं देवि मनुष्याणां लोके त्व् आजीवनं प्रति 13_015_1474 एवं युक्तस्य लोकस्य लौक्यं वृत्तं पुनः शृणु 13_015_1475 धन्यं यशस्यम् आयुष्यं स्वर्गीयं परमं वचः 13_015_1476 त्रिवर्गे च यथा युक्तं सर्वेषां संविधीयते 13_015_1477 तथा संवर्तमानास् तु लोकयोर् हितम् आप्नुयुः 13_015_1478 काल्योत्थानं च शौचं च देवब्राह्मणभक्तता 13_015_1479 गुरूणाम् एव शुश्रूषा ब्राह्मणेष्व् अभिवादनम् 13_015_1480 प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम् 13_015_1481 आभिमुख्यं पुरस्कृत्य अतिथीनां च भोजनम् 13_015_1482 वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः 13_015_1483 पोषणं भृत्यवर्गस्य सान्त्वदानपरिग्रहैः 13_015_1484 न्यायतः कर्मकरणम् अन्यायाहितवर्जनम् 13_015_1485 सम्यग् वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम् 13_015_1486 पुत्राणां विनयं कुर्यात् तत्तत्कार्ये नियोजयेत् 13_015_1487 वर्जनं चाशुभार्थानां शुभानां जोषणं तथा 13_015_1488 कुलोचितानां धर्माणां यथावत् परिपालनम् 13_015_1489 वर्जनं कलहादीनां भक्त्या संशमनं तथा 13_015_1490 सतां व्यसनसंयोगे स्वशक्त्याभ्यवपत्तिता 13_015_1491 दीनानां संग्रहं चैव नानृशंस्यव्यपेक्षया 13_015_1492 अबद्धानृतघोराणां वचनानां विवर्जनम् 13_015_1493 कुलसंधारणं चैव पौरुषेणैव सर्वशः 13_015_1494 एवमादि शुभं सर्वं तस्य वृत्तम् इति स्मृतम् 13_015_1495 वृद्धसेवी भवेन् नित्यं हितार्थं ज्ञानकाङ्क्षया 13_015_1496 परार्थं नाहरेद् द्रव्यम् अनामन्त्र्य तु सर्वदा 13_015_1497 न याचेत परान् धीरः स्वबाहुबलम् आश्रयेत् 13_015_1498 स्वशरीरं सदा रक्षेद् आहाराचारयोर् अपि 13_015_1499 हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया 13_015_1500 देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि 13_015_1501 शेषं भुञ्जेच् छुचिर् भूत्वा न च भाषेत विप्रियम् 13_015_1502 प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वशः 13_015_1503 गृहस्थः प्रवहेद् दद्याद् गाश् च वत्सांश् च पोषयेत् 13_015_1504 बहिर् निष्क्रमणं चैव कुर्यात् कारणतो दिवा 13_015_1505 मध्याह्ने वार्धरात्रे वा गमनं नैव रोचयेत् 13_015_1506 विषमान् नावगाहेत स्वशक्त्या समम् आचरेत् 13_015_1507 यथायव्ययता लोके गृहस्थानां प्रपूजिता 13_015_1508 अयशस्करम् अर्थघ्नं कर्म यत् परपीडनम् 13_015_1509 भयाद् वा यदि वा लोभान् न कुर्वीत कदा चन 13_015_1510 बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः 13_015_1511 आरभेत तदा कर्म शुभं वा यदि वेतरत् 13_015_1512 आत्मा साक्षी भवेन् नित्यम् आत्मनस् तु शुभाशुभे 13_015_1513 मनसा कर्मणा वाचा न च काङ्क्षेत पातकम् 13_015=1513 Colophon. 13_015=1513 उमा 13_015_1514 भगवन् भगनेत्रघ्न कालसूदन शंकर 13_015_1515 इमे तु वर्णाश् चत्वारो विहिताः स्वित् स्वभावतः 13_015_1516 उताहो क्रियया वर्णाः संभवन्ति महेश्वर 13_015_1517 एष मे संशयप्रश्नस् तं मे छेत्तुं त्वम् अर्हसि 13_015=1517 महेश्वरः 13_015_1518 स्वभावाद् एव विद्यन्ते चत्वारो ब्राह्मणादयः 13_015_1519 एकजात्याः सुदुष्प्रापम् अन्यवर्णत्वम् आगतम् 13_015_1520 तच् च कर्म विशेषेण पुनर्जन्मनि जायते 13_015_1521 तस्मात् ते संप्रवक्ष्यामि तत् सर्वं कर्म पाकतः 13_015_1522 ब्राह्मणस् तु नरो भूत्वा स्वजातिम् अनुपालयेत् 13_015_1523 दृढं ब्राह्मणकर्माणि वेदोक्तानि समाचरेत् 13_015_1524 सत्यार्जवपरो भूत्वा दानयज्ञपरस् तथा 13_015_1525 तस्यां जात्यां समुदितो जातिधर्मान् न हापयेत् 13_015_1526 एवं संवर्तमानस् तु कालधर्मं गतः पुनः 13_015_1527 स्वर्लोके चाभिजायेत स्वर्गभोगाय भामिनि 13_015_1528 तत्क्षये ब्राह्मणो भूत्वा तथैव नृषु जायते 13_015_1529 एवं स्वकर्मणा मर्त्यः स्वजातिं लभते पुनः 13_015_1530 अपरस् तु तथा कश् चिद् ब्रह्मयोनिसमुद्भवः 13_015_1531 अवमत्यैव तां जातिम् अज्ञानतमसावृतः 13_015_1532 अन्यथा वर्तमानस् तु जातिकर्माणि वर्जयेत् 13_015_1533 शूद्रवद् विचरेल् लोके शूद्रकर्माभिलाषया 13_015_1534 शूद्रैः सह चरन् नित्यं शौचमङ्गलवर्जितः 13_015_1535 स चापि कालधर्मस्थो यमलोकेषु दण्डितः 13_015_1536 यदि जायेत मर्त्येषु शूद्र एवाभिजायते 13_015_1537 शूद्र एव भवेद् देवि ब्राह्मणो ऽपि स्वकर्मणा 13_015_1538 तथैव शूद्रस् त्व् अपरः शूद्रकर्माणि वर्जयन् 13_015_1539 सत्यार्जवपरो भूत्वा दानधर्मपरस् तथा 13_015_1540 मन्त्रब्राह्मणसत्कर्ता मनसा ब्राह्मणप्रियः 13_015_1541 एवंयुक्तसमाचारः शूद्रो ऽपि मरणं गतः 13_015_1542 स्वर्गलोके ऽभिजायेत तत्क्षये नृषु जायते 13_015_1543 ब्राह्मणानां कुले मुख्ये वेदस्वाध्यायसंयुते 13_015_1544 एवम् एव सदा लोके शूद्रो ब्राह्मण्यम् आप्नुयात् 13_015_1545 एवं क्षत्रियवैश्याश् च जातिधर्मेण संयुताः 13_015_1546 स्वकर्मणैव जायन्ते विशिष्टेष्व् अधमेषु च 13_015_1547 एवं जातिविपर्यासः प्रेत्यभावे भवेन् नृणाम् 13_015_1548 अन्यथा तु न शक्यन्ते लोकसंस्थितिकारणात् 13_015_1549 तस्माज् जातिं विशिष्टां तु कथं चित् प्राप्य पण्डितः 13_015_1550 सर्वथा तां ततो रक्षेन् न पुनर् भ्रश्यते यथा 13_015_1551 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13_015=1551 उमा 13_015_1552 जन्मप्रभृति कैः शुद्धो लभेज् जन्मफलं नरः 13_015_1553 शोभनाशोभनं सर्वम् अधिकारवशात् स्वयम् 13_015=1553 महेश्वरः 13_015_1554 कर्म कुर्वन् न लिप्येत आर्जवेन समाचरन् 13_015_1555 आत्मैव तच् छुभं कुर्याद् अशुभे नैव योजयेत् 13_015_1556 शठेषु शठवत् कुर्याद् आर्येष्व् ऋजुवद् आचरेत् 13_015_1557 आपत्सु नावसीदेच् च घोरान् संक्रामयेत् परान् 13_015_1558 साम्नैव सर्वकार्याणि कर्तुं पूर्वं समारभेत् 13_015_1559 अनर्थाधर्मशोकांस् तु यथा न प्राप्नुयात् स्वयम् 13_015_1560 प्रयतेत तथा कर्तुम् एतद् वृत्तं समासतः 13_015_1561 एतद् वृत्तं समासाद्य गृहम् आश्रित्य मानवाः 13_015_1562 निराबाधा निरुद्वेगाः प्राप्नुवन्त्य् उत्तमां गतिम् 13_015_1563 एतज् जन्मफलं नित्यं सर्वेषां गृहवासिनाम् 13_015_1564 एवं गृहगतैर् नित्यं वर्तितव्यम् इति स्थितिः 13_015_1565 एतत् सर्वं मया प्रोक्तं किं भूयः श्रोतुम् इच्छसि 13_015=1565 उमा 13_015_1566 सुरासुरपते देव वरद प्रीतिवर्धन 13_015_1567 मानुषेष्व् एव ये के चिद् आढ्याः क्लेशविवर्जिताः 13_015_1568 भुञ्जाना विविधान् भोगान् दृश्यन्ते निरुपद्रवाः 13_015_1569 अपरे क्लेशसंयुक्ता दरिद्रा भोगवर्जिताः 13_015_1570 किमर्थं मानुषे लोके न समत्वेन कल्पिताः 13_015_1571 एतच् छ्रोतुं महादेव कौतूहलम् अतीव मे 13_015=1571 महेश्वरः 13_015_1572 न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि 13_015_1573 शृणु तत् सर्वम् अखिलं मानुषाणां हितं वचः 13_015_1574 आदिसर्गे पुरा ब्रह्मा समत्वेनासृजत् प्रजाः 13_015_1575 नित्यं न भवतो ह्य् अस्य रागद्वेषौ प्रजापतेः 13_015_1576 तदा तस्मात् समाः सर्वे बभूवुः सर्वतो नराः 13_015_1577 एवं संवर्तमाने तु युगे कालविपर्ययात् 13_015_1578 के चित् प्रपेदिरे तत्र विषमं बुद्धिमोहिताः 13_015_1579 तेषां हानिं ततो दृष्ट्वा तुल्यानाम् एव भामिनि 13_015_1580 ब्रह्माणं ते समाजग्मुस् तत्कारणनिवेदकाः 13_015_1581 कर्तुं नार्हसि देवेश पक्षपातं त्वम् ईदृशम् 13_015_1582 पुत्रभावे समे देव किमर्थं नो भवेत् कलिः 13_015_1583 इत्य् एवं तैर् उपालब्धो ब्रह्मा वचनम् अब्रवीत् 13_015_1584 यूयं मा कार्ष्ट मे रोषं स्वकृतं स्मरत प्रजाः 13_015_1585 युष्माभिर् एव युष्माकं ग्रथितं हि शुभाशुभम् 13_015_1586 यादृशं कुरुते कर्म तादृशं फलम् अश्नुते 13_015_1587 स्वकृतस्य फलं भुङ्क्ते नान्यस् तद् भोक्तुम् अर्हति 13_015_1588 एवं संबोधितास् तेन लोककर्त्रा स्वयंभुवा 13_015_1589 पुनर् निवृत्य कर्माणि शुभान्य् एव प्रपेदिरे 13_015_1590 एवं विज्ञाततत्त्वास् ते दानधर्मपरायणाः 13_015_1591 शुभानि विधिवत् कृत्वा कालधर्मगताः पुनः 13_015_1592 तानि दानफलान्य् एव भुञ्जते सुखभोगिनः 13_015_1593 स्वकृतं तु नरस् तस्मात् स्वयम् एव प्रपद्यते 13_015_1594 अपरे धर्मकार्येभ्यो निवृत्तास् तु शुभेक्षणे 13_015_1595 कदर्या निरनुक्रोशाः प्रायेणात्मपरायणाः 13_015_1596 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1597 दरिद्राः क्लेशसंयुक्ता भवन्त्य् एव न संशयः 13_015=1597 उमा 13_015_1598 मानुषेष्व् एव ये के चिद् धनधान्यसमन्विताः 13_015_1599 भोगहीनाः प्रदृश्यन्ते सर्वभोगेषु सत्स्व् अपि 13_015_1600 न भुञ्जते किमर्थं ते तन् मे शंसितुम् अर्हसि 13_015=1600 महेश्वरः 13_015_1601 परैः संचोदिता धर्मं कुर्वते न स्वकामतः 13_015_1602 स्वयं श्रद्धां बहिष्कृत्य कुर्वन्ति च रुदन्ति च 13_015_1603 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1604 फलानि तानि संप्राप्य भुञ्जते न कदा चन 13_015_1605 रक्षन्तो वर्धयन्तश् च आसते निधिपालवत् 13_015=1605 उमा 13_015_1606 के चिद् धनवियुक्ताश् च भोगयुक्ता महेश्वर 13_015_1607 मानुषाः संप्रदृश्यन्ते तन् मे शंसितुम् अर्हसि 13_015=1607 महेश्वरः 13_015_1608 आनृशंस्यपरा ये तु धर्मकामाश् च दुर्गताः 13_015_1609 परोपकारं कुर्वन्ति दीनानुग्रहकारणात् 13_015_1610 प्रतिदद्युः परधनं नष्टं वान्यैर् हृतं धनम् 13_015_1611 नित्यं ये दातुमनसो नरा वित्तेष्व् असत्स्व् अपि 13_015_1612 कालधर्मवशं प्राप्ताः पुनर्जन्मनि ते नराः 13_015_1613 एते धनवियुक्ताश् च भोगयुक्ता भवन्त्य् उत 13_015_1614 धर्मदानोपदेशं वा कर्तव्यम् इति निश्चयः 13_015_1615 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=1615 Colophon. 13_015=1615 उमा 13_015_1616 भगवन् देवदेवेश त्रियक्ष वृषभध्वज 13_015_1617 मानुषास् त्रिविधा देव दृश्यन्ते सततं विभो 13_015_1618 आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः 13_015_1619 अपरे यत्नपूर्वं तु लभन्ते भोगसंग्रहम् 13_015_1620 अपरे यतमानास् तु लभन्ते न तु किं चन 13_015_1621 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1621 महेश्वरः 13_015_1622 न्यायतस् त्वं महाभागे श्रोतुकामासि भामिनि 13_015_1623 ये लोके मानुषा देवि दानधर्मपरायणाः 13_015_1624 पात्राणि विधिवज् ज्ञात्वा दूरतो ह्य् अनुमानतः 13_015_1625 अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च 13_015_1626 दानानि चेङ्गितैर् एव तैर् अविज्ञातम् एव वा 13_015_1627 पुनर्जन्मनि देवेशि तादृशाः शोभना नराः 13_015_1628 अयत्नतस् तु तान्य् एव फलानि प्राप्नुवन्त्य् उत 13_015_1629 आसीना एव भुञ्जन्ते भोगान् सुकृतभोगिनः 13_015_1630 अपरे ये च दानानि ददत्य् एव प्रयाचिताः 13_015_1631 यथा यथा ते दीनत्वात् पुनर् दास्यन्ति याचिताः 13_015_1632 तावत् कालं तथा देवि पुनर्जन्मनि ते नराः 13_015_1633 यत्नतः श्रमसंयुक्ताः पुनस् तान्य् आप्नुवन्त्य् उत 13_015_1634 याचिता अपि ये के चिन् न ददत्य् एव किं चन 13_015_1635 अभ्यसूयापरा मर्त्या लोभोपहतचेतसः 13_015_1636 ते पुनर्जन्मनि शुभे यतन्ते बहुधा नराः 13_015_1637 न प्राप्नुवन्ति मनुजा मार्गन्तस् ते ऽपि किं चन 13_015_1638 नानुप्तं रोहते सस्यं तद्वद् दानफलं विदुः 13_015_1639 यद् यद् ददाति पुरुषस् तत् तत् प्राप्नोति केवलम् 13_015_1640 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13_015=1640 उमा 13_015_1641 भगवन् भगनेत्रघ्न के चिद् वार्द्धकसंयुताः 13_015_1642 अभोगयोग्यकाले तु भोगांश् चैव धनानि च 13_015_1643 लभन्ते स्थविरा भूत्वा भोगैश्वर्यं यतस् ततः 13_015_1644 येन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1644 महेश्वरः 13_015_1645 हन्त ते कथयिष्यामि शृणु तत् त्वं समाहिता 13_015_1646 धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः 13_015_1647 प्राणान्तकाले संप्राप्ते व्याधिभिश् च निपीडिताः 13_015_1648 आरभन्ते पुनर् धर्मं दातुं दानानि वा नराः 13_015_1649 ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः 13_015_1650 अतीतयौवने काले स्थविरत्वम् उपागताः 13_015_1651 लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे 13_015_1652 एवं कर्मफलं देवि कालयोगाद् भवत्य् उत 13_015=1652 उमा 13_015_1653 भोगयुक्ता महादेव के चिद् व्याधिपरिप्लुताः 13_015_1654 असमर्थाश् च तान् भोक्तुं भवन्ति किम् उ कारणम् 13_015=1654 महेश्वरः 13_015_1655 व्याधियोगपरिक्लिष्टा ये निराशाः स्वजीविते 13_015_1656 आरभन्ते तदा कर्तुं दानानि शुभलक्षणे 13_015_1657 ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्य् उत 13_015_1658 असमर्थाश् च तान् भोक्तुं व्याधितास् ते भवन्त्य् उत 13_015=1658 उमा 13_015_1659 भगवन् देवदेवेश मानुषेष्व् एव के चन 13_015_1660 रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः 13_015_1661 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1661 महेश्वरः 13_015_1662 हन्त ते कथयिष्यामि शृणु तत् त्वं समाहिता 13_015_1663 ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः 13_015_1664 शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः 13_015_1665 अमांसभोजिनश् चैव सदा प्राणिदयायुताः 13_015_1666 प्रतिकर्मप्रदा वापि वस्त्रदा धर्मकारणात् 13_015_1667 भूमिशुद्धिकरा वापि कारणाद् अग्निपूजकाः 13_015_1668 एवंयुक्तसमाचाराः पुनर्जन्मनि ते नराः 13_015_1669 रूपेण स्पृहणीयास् तु भवन्त्य् एव न संशयः 13_015=1669 उमा 13_015_1670 विरूपाश् च प्रदृश्यन्ते मानुषेष्व् एव के चन 13_015_1671 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1671 महेश्वरः 13_015_1672 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_1673 रूपयोगात् पुरा मर्त्या दर्पाहंकारसंयुताः 13_015_1674 विरूपहासकाश् चैव स्तुतिनिन्दादिभिर् भृशम् 13_015_1675 परोपतापिनश् चैव मांसादाश् च तथैव च 13_015_1676 अभ्यसूयापराश् चैव अशुद्धाश् च तथैव च 13_015_1677 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13_015_1678 कथं चित् प्राप्य मानुष्यं तत्र ते रूपवर्जिताः 13_015_1679 विरूपाः संभवन्त्य् एव नास्ति तत्र विचारणा 13_015=1679 उमा 13_015_1680 भगवन् देवदेवेश के चित् सौभाग्यसंयुताः 13_015_1681 रूपभोगविहीनाश् च दृश्यन्ते प्रमदाप्रियाः 13_015_1682 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1682 महेश्वरः 13_015_1683 ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः 13_015_1684 स्वदारैर् एव संतुष्टा दारेषु समवृत्तयः 13_015_1685 दाक्षिण्येनैव वर्तन्ते प्रमदास्व् अप्रियास्व् अपि 13_015_1686 न तु प्रत्यादिशन्त्य् एव स्त्रीदोषान् गुह्यसंश्रितान् 13_015_1687 अन्नपानीयदाः काले नृणां स्वादुप्रदाश् च ये 13_015_1688 स्वदारवर्तिनश् चैव धृतिमन्तो निरत्ययाः 13_015_1689 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1690 मानुषास् ते भवन्त्य् एव सततं सुभगा भृशम् 13_015_1691 अर्थाद् ऋते ऽपि ते देवि भवन्ति प्रमदाप्रियाः 13_015=1691 उमा 13_015_1692 दुर्भगाः संप्रदृश्यन्ते आढ्या भोगयुता अपि 13_015_1693 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1693 महेश्वरः 13_015_1694 तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13_015_1695 ये पुरा मनुजा देवि स्वदारेष्व् अनपेक्षया 13_015_1696 यथेष्टवृत्तयश् चैव निर्लज्जा वीतसंभ्रमाः 13_015_1697 परेषां विप्रियकरा वाङ्मनःकायकर्मभिः 13_015_1698 निराश्रया निरन्नाद्याः स्त्रीणां हृदयकोपनाः 13_015_1699 एवंयुक्तसमाचाराः पुनर्जन्मनि ते नराः 13_015_1700 दुर्भगाः संभवन्त्य् एव स्त्रीणां हृदयविप्रियाः 13_015_1701 नास्ति तेषां रतिसुखं स्वदारेष्व् अपि किं चन 13_015=1701 Colophon. 13_015=1701 उमा 13_015_1702 भगवन् देवदेवेश मानुषेष्व् एव के चन 13_015_1703 ज्ञानविज्ञानसंपन्ना बुद्धिमन्तो विचक्षणाः 13_015_1704 दुर्गतास् तु प्रदृश्यन्ते यतमाना यथाविधि 13_015_1705 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1705 महेश्वरः 13_015_1706 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_1707 ये पुरा मनुजा देवि श्रुतवन्तो ऽपि केवलम् 13_015_1708 निराश्रया निरन्नाद्या भृशम् आत्मपरायणाः 13_015_1709 ते पुनर्जन्मनि शुभे ज्ञानबुद्धियुता अपि 13_015_1710 निष्किंचना भवन्त्य् एव अनुप्तं न हि रोहति 13_015=1710 उमा 13_015_1711 मूर्खा लोके प्रदृश्यन्ते दृढं मूढा विचेतसः 13_015_1712 ज्ञानविज्ञानरहिताः समृद्धाश् च समन्ततः 13_015_1713 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1713 महेश्वरः 13_015_1714 ये पुरा मनुजा देवि बालिशा अपि सर्वतः 13_015_1715 समाचरन्ति दानानि दीनानुग्रहकारणात् 13_015_1716 अबुद्धिपूर्वं वदतां ददत्य् एव यतस् ततः 13_015_1717 ते पुनर्जन्मनि शुभे प्राप्नुवन्त्य् एव तत् तथा 13_015_1718 पण्डितो ऽपण्डितो वापि भुङ्क्ते दानफलं नरः 13_015_1719 बुद्ध्यानपेक्षितं दानं सर्वथा तत् फलत्य् उत 13_015=1719 उमा 13_015_1720 भगवन् देवदेवेश मानुषेष्व् एव के चन 13_015_1721 मेधाविनः श्रुतिधरा भवन्ति विशदाक्षराः 13_015_1722 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1722 महेश्वरः 13_015_1723 ये पुरा मनुजा देवि गुरुशुश्रूषका भृशम् 13_015_1724 ज्ञानार्थं ते तु संगृह्य तीर्थतो विधिपूर्वकम् 13_015_1725 विधिनैव परांश् चैव ग्राहयन्ति न चान्यथा 13_015_1726 अश्लाघमाना ज्ञानेन प्रशान्ता यतवाचकाः 13_015_1727 विद्यास्थानानि ये लोके स्थापयन्ति च यत्नतः 13_015_1728 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1729 मेधाविनः श्रुतिधरा भवन्ति विशदाक्षराः 13_015=1729 उमा 13_015_1730 अपरे मानुषा देव यत्नतो ऽपि यतस् ततः 13_015_1731 बहिष्कृताः प्रदृश्यन्ते श्रुतविज्ञानबुद्धिभिः 13_015_1732 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1732 महेश्वरः 13_015_1733 ये पुरा मनुजा देवि ज्ञानदर्पसमन्विताः 13_015_1734 श्लाघमानाश् च तत् प्राप्य ज्ञानाहंकारमोहिताः 13_015_1735 तपन्ति ये परान् नित्यं ज्ञानाधिक्येन दर्पिताः 13_015_1736 ज्ञानाद् असूयां कुर्वन्ति न सहन्त्य् एव चापरान् 13_015_1737 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1738 मानुष्यं सुचिरं प्राप्य तत्र बोधविवर्जिताः 13_015_1739 भवन्ति सततं देवि यतन्तो हीनमेधसः 13_015=1739 उमा 13_015_1740 भगवन् मानुषाः के चित् सर्वकल्याणसंयुताः 13_015_1741 पुत्रैर् दारैर् गुणयुतैर् दासीदासपरिच्छदैः 13_015_1742 परस्परर्द्धिसंयुक्ताः स्थानैश्वर्यपरिग्रहैः 13_015_1743 व्याधिहीना निराबाधा रूपारोग्यबलैर् युताः 13_015_1744 धनधान्येन संपन्नाः प्रासादैर् यानवाहनैः 13_015_1745 सर्वोपभोगसंयुक्ता नानाचित्रैर् मनोहरैः 13_015_1746 ज्ञातिभिः सह मोदन्ते अविघ्नं तु दिने दिने 13_015_1747 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1747 महेश्वरः 13_015_1748 तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13_015_1749 ये पुरा मनुजा देवि आढ्या वा इतरे ऽपि वा 13_015_1750 श्रुतवृत्तसमायुक्ता दानकामाः श्रुतप्रियाः 13_015_1751 परेङ्गितपरा नित्यं दातव्यम् इति निश्चिताः 13_015_1752 सत्यसंधाः क्षमाशीला लोभमोहविवर्जिताः 13_015_1753 दातारः पात्रतो दानं व्रतैर् नियमसंयुताः 13_015_1754 स्वदुःखम् इव संस्मृत्य परदुःखं महात्मनः 13_015_1755 सौम्यशीलाः शुभाचारा देवब्राह्मणपूजकाः 13_015_1756 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1757 दिवि वा भुवि वा देवि जायन्ते कर्मभोगिनः 13_015_1758 मानुषेष्व् अपि ये जातास् तादृशाः संभवन्ति ते 13_015_1759 यादृशास् तु त्वया प्रोक्ताः सर्वे कल्याणसंयुताः 13_015_1760 रूपं द्रव्यं बलं चायुर् भोगैश्वर्यं कुलं श्रुतम् 13_015_1761 इत्य् एतत् सर्वसाद्गुण्यं दानाद् भवति नान्यथा 13_015_1762 तपोदानमयं सर्वम् इति विद्धि शुभानने 13_015=1762 उमा 13_015_1763 अथ के चित् प्रदृश्यन्ते मानुषेष्व् एव मानुषाः 13_015_1764 दुर्गताः क्लेशभूयिष्ठा दानभोगविवर्जिताः 13_015_1765 भयैस् त्रिभिः सदा जुष्टा व्याधिक्षुद्भयपीडिताः 13_015_1766 दुष्कलत्राभिभूताश् च सततं विघ्नदर्शकाः 13_015_1767 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1767 महेश्वरः 13_015_1768 ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः 13_015_1769 क्रोधलोभरता नित्यं निरन्नाद्याश् च निष्क्रियाः 13_015_1770 नास्तिकाश् चैव धूर्ताश् च मूर्खाश् चात्मपरायणाः 13_015_1771 परोपतापिनो देवि प्रायशः प्राणिनिर्दयाः 13_015_1772 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1773 कथं चित् प्राप्य मानुष्यं तत्र ते दुःखपीडिताः 13_015_1774 सर्वतः संभवन्त्य् एव पूर्वम् आत्मप्रमादतः 13_015_1775 यथा ते पूर्वकथितं तथा ते संभवन्त्य् उत 13_015_1776 शुभाशुभं कृतं कर्म सुखदुःखफलोदयम् 13_015_1777 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=1777 Colophon. 13_015=1777 उमा 13_015_1778 भगवन् देवदेवेश मम प्रीतिविवर्धन 13_015_1779 जात्यन्धाश् चैव दृश्यन्ते जाता वा नष्टचक्षुषः 13_015_1780 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1780 महेश्वरः 13_015_1781 हन्त ते कथयिष्यामि शृणु कल्याणि कारणम् 13_015_1782 ये पुरा कामरागेण परवेश्मसु लोलुपाः 13_015_1783 परस्त्रियो ऽभिवीक्षन्ते दुष्टेनैव स्वचक्षुषा 13_015_1784 अन्धीकुर्वन्ति ये मर्त्यान् क्रोधलोभसमन्विताः 13_015_1785 लक्षणज्ञाश् च रूपेषु अयथावत् प्रदर्शकाः 13_015_1786 एवंयुक्तसमाचाराः कालधर्मगतास् तु ते 13_015_1787 दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13_015_1788 यदि चेन् मानुषं जन्म लभेरंस् तादृशा नराः 13_015_1789 स्वभावतो वा जाता वा अन्धा एव भवन्ति ते 13_015_1790 अक्षिरोगयुता वापि नास्ति तत्र विचारणा 13_015=1790 उमा 13_015_1791 मुखरोगयुताः के चित् क्लिश्यन्ते सततं नराः 13_015_1792 दन्तकर्णकपोलस्थैर् व्याधिभिर् बहुपीडिताः 13_015_1793 आदिप्रभृति मर्त्या वा जाता वाप्य् अथ कारणात् 13_015_1794 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1794 महेश्वरः 13_015_1795 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13_015_1796 कुवक्तारस् तु ये देवि जिह्वया कटुकं भृशम् 13_015_1797 असत्यं परुषं घोरं गुरून् प्रति परान् प्रति 13_015_1798 जिह्वाबाधां तथान्येषां कुर्वते कोपकारणात् 13_015_1799 प्रायशो ऽनृतभूयिष्ठा नराः कार्यवशेन वा 13_015_1800 तेषां जिह्वाप्रदेशस्था व्याधयः संभवन्ति ते 13_015_1801 कुश्रोतारस् तु ये चार्थं परेषां कर्णनाशकाः 13_015_1802 कर्णरोगान् बहुविधा&l लभन्ते ते पुनर्भवे 13_015_1803 दन्तरोगशिरोरोगकर्णरोगास् तथैव च 13_015_1804 अन्ये मुखाश्रिता दोषाः सर्वे चात्मकृतं फलम् 13_015=1804 उमा 13_015_1805 पीड्यन्ते सततं देव मानुषेष्व् एव के चन 13_015_1806 कुक्षिपक्षाश्रितैर् दोषैर् व्याधिभिश् चोदराश्रितैः 13_015_1807 तीक्ष्णशूलैश् च पीड्यन्ते नरा दुःखपरिप्लुताः 13_015_1808 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1808 महेश्वरः 13_015_1809 ये पुरा मनुजा देवि कामक्रोधयुता भृशम् 13_015_1810 आत्मार्थम् एव चाहारं भुञ्जते निरपेक्षकाः 13_015_1811 अभक्ष्याहारदाश् चैव विश्वस्तानां विषप्रदाः 13_015_1812 अभक्ष्यभक्ष्यदाश् चैव शौचमङ्गलवर्जिताः 13_015_1813 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1814 कथं चित् प्राप्य मानुष्यं तत्र ते व्याधिपीडिताः 13_015_1815 तैस् तैर् बहुविधाकारैर् व्याधिभिर् दुःखपीडिताः 13_015_1816 भवन्त्य् एव तथा देवि यथा येन कृतं पुरा 13_015=1816 उमा 13_015_1817 दृश्यन्ते सततं देव व्याधिभिर् मेहनाश्रितैः 13_015_1818 पीड्यमानास् तथा मर्त्या अश्मरीशर्करादिभिः 13_015_1819 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1819 महेश्वरः 13_015_1820 ये पुरा मनुजा देवि परदारप्रधर्षकाः 13_015_1821 तिर्यग्योनिषु धूर्ता वै मैथुनार्थं चरन्ति च 13_015_1822 कामदोषेण ये धूर्ताः कन्यासु विधवासु च 13_015_1823 बलात्कारेण गच्छन्ति रूपदर्पधनान्विताः 13_015_1824 तादृशा मरणं प्राप्ताः पुनर्जन्मनि शोभने 13_015_1825 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13_015_1826 तत्र मेहनजैर् घोरैः पीड्यन्ते व्याधिभिः प्रिये 13_015=1826 उमा 13_015_1827 भगवन् मानुषाः के चिद् दृश्यन्ते शोषिणः कृशाः 13_015_1828 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1828 महेश्वरः 13_015_1829 ये पुरा मनुजा देवि मांसलुब्धाः सुलोलुपाः 13_015_1830 आत्मार्थं स्वादुगृद्धाश् च परभोगोपतापिनः 13_015_1831 अभ्यसूयापराश् चैव परभोगेषु ये नराः 13_015_1832 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1833 शोषव्याधियुतास् तत्र नरा धमनिसंतताः 13_015_1834 भवन्त्य् एव नरा देवि पापकर्मोपभोगिनः 13_015=1834 उमा 13_015_1835 भगवन् मानुषाः के चित् क्लिश्यन्ते कुष्ठरोगिणः 13_015_1836 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1836 महेश्वरः 13_015_1837 ये पुरा मनुजा देवि परेषां रूपनाशकाः 13_015_1838 आघातवधबन्धैश् च वृथादण्डेन मोहिताः 13_015_1839 इष्टनाशकरा ये तु अपथ्याहारदा नराः 13_015_1840 चिकित्सका वा दुष्टाश् च लोभमोहसमन्विताः 13_015_1841 निर्दयाः प्राणिहिंसायां मलदाश् चित्तनाशकाः 13_015_1842 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1843 यदि वै मानुषं जन्म लभेरंस् ते सुदुःखिताः 13_015_1844 अत्र ते क्लेशसंयुक्ताः कुष्ठरोगसमन्विताः 13_015_1845 के चित् त्वग्दोषसंयुक्ता व्रणकुष्ठैश् च संयुताः 13_015_1846 श्वित्रकुष्ठयुता वापि बहुधा कुष्ठसंयुताः 13_015_1847 भवन्त्य् एव नरा देवि यथा येन कृतं फलम् 13_015=1847 उमा 13_015_1848 भगवन् मानुषाः के चिद् अङ्गहीनाश् च पङ्गवः 13_015_1849 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1849 महेश्वरः 13_015_1850 ये पुरा मनुजा देवि लोभमोहसमावृताः 13_015_1851 प्राणिनां प्राणहिंसार्थम् अङ्गहीनं प्रकुर्वते 13_015_1852 शस्त्रेणोत्कृत्य वा देवि प्राणिनां चेष्टनाशकाः 13_015_1853 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1854 तदङ्गहीना वै प्रेत्य भवन्त्य् एव न संशयः 13_015_1855 स्वभावतो वा जाता वा पङ्गवस् तु भवन्ति ते 13_015=1855 उमा 13_015_1856 भगवन् मानुषाः के चिद् ग्रन्थिभिः पिटकैस् तथा 13_015_1857 क्लिश्यमानाः प्रदृश्यन्ते तन् मे शंसितुम् अर्हसि 13_015=1857 महेश्वरः 13_015_1858 ये पुरा मनुजा देवि ग्रन्थिभेदकरा नृणाम् 13_015_1859 मुष्टिप्रहारपरुषा नृशंसाः पापकारिणः 13_015_1860 पाटकास् तोदकाश् चैव शूलतुन्नास् तथैव च 13_015_1861 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1862 ग्रन्थिभिः पिटकैश् चैव क्लिश्यन्ते भृशदुःखिताः 13_015=1862 उमा 13_015_1863 भगवन् मानुषाः के चित् पादरोगसमन्विताः 13_015_1864 दृश्यन्ते सततं देव तन् मे शंसितुम् अर्हसि 13_015=1864 महेश्वरः 13_015_1865 ये पुरा मनुजा देवि क्रोधलोभसमन्विताः 13_015_1866 मनुजा देवतास्थानं स्वपादैर् भ्रंशयन्त्य् उत 13_015_1867 जानुभिः पार्ष्णिभिश् चैव प्राणिहिंसां प्रकुर्वते 13_015_1868 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1869 पादरोगैर् बहुविधैर् बाध्यन्ते श्लीपदादिभिः 13_015=1869 उमा 13_015_1870 भगवन् मानुषाः के चिद् दृश्यन्ते बहवो भुवि 13_015_1871 वातजैः पित्तजइ रोगैर् युगपत् सांनिपातिकैः 13_015_1872 रोगैर् बहुविधैर् देव क्लिश्यमानाः सुदुःखिताः 13_015_1873 असमस्तैः समस्तैश् च आढ्या वा दुर्गतास् तथा 13_015_1874 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1874 महेश्वरः 13_015_1875 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_1876 ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः 13_015_1877 स्ववशाः कोपनपरा गुरुविद्वेषिणस् तथा 13_015_1878 परेषां दुःखजनका मनोवाक्कायकर्मभिः 13_015_1879 छिन्दन् भिन्दंस् तुदन्न् एव नित्यं प्राणिषु निर्दयाः 13_015_1880 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1881 यदि वै मानुषं जन्म लभेरंस् ते तथाविधाः 13_015_1882 तत्र ते बहुभिर् घोरैस् तप्यन्ते व्याधिभिः प्रिये 13_015_1883 के चिच् छ्लीपदसंयुक्ताः के चित् काससमन्विताः 13_015_1884 ज्वरातिसारतृष्णाभिः पीड्यमानास् तथापरे 13_015_1885 वातगुल्मैश् च बहुभिः शोफोदरसमन्विताः 13_015_1886 पादरोगैश् च विविधैर् व्रणकुष्ठभगंदरैः 13_015_1887 आढ्या वा दुर्गता वापि दृश्यन्ते व्याधिपीडिताः 13_015_1888 एवम् आत्मकृतं कर्म भुञ्जते तत्र तत्र वै 13_015_1889 गूहितुं न च शक्यं वै केन चित् स्वकृतं फलम् 13_015_1890 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=1890 Colophon. 13_015=1890 उमा 13_015_1891 भगवन् देवदेवेश भूतपाल नमो ऽस्तु ते 13_015_1892 ह्रस्वाङ्गाश् चैव वक्राङ्गाः कुब्जा वामनकास् तथा 13_015_1893 अपरे मानुषा देव दृश्यन्ते कुणिबाहवः 13_015_1894 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1894 महेश्वरः 13_015_1895 ये पुरा मनुजा देवि लोभमोहसमन्विताः 13_015_1896 धान्यमानान् विकुर्वन्ति क्रयविक्रयकारणात् 13_015_1897 तुलादोषं तथा देवि धृतमानेषु नित्यशः 13_015_1898 अर्घापकरणं चैव सर्वेषां क्रयविक्रये 13_015_1899 अङ्गदोषकरा ये तु परेषां कोपकारणात् 13_015_1900 मांसादाश् चैव ये मूर्खा अयथावद् वृथा सदा 13_015_1901 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1902 ह्रस्वाङ्गा वामनाश् चैव कुब्जाश् चैव भवन्ति ते 13_015=1902 उमा 13_015_1903 भगवन् मानुषाः के चिद् दृश्यन्ते मानुषेषु वै 13_015_1904 उन्मत्ताश् च पिशाचाश् च पर्यटन्तो यतस् ततः 13_015_1905 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1905 महेश्वरः 13_015_1906 ये पुरा मनुजा देवि दर्पाहंकारसंयुताः 13_015_1907 बहुधा प्रलपन्त्य् एव प्रहसन्ति परान् भृशम् 13_015_1908 मोहयन्ति परान् भोगैर् मदनैर् लोभकारणात् 13_015_1909 वृद्धान् गुरूंश् च ये मूर्खा वृथैवापहसन्ति च 13_015_1910 शौण्डा विदग्धाः शास्त्रेषु तथैवानृतवादिनः 13_015_1911 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1912 उन्मत्ताश् च पिशाचाश् च भवन्त्य् एव न संशयः 13_015=1912 उमा 13_015_1913 भगवन् मानुषाः के चिन् निरपत्याः सुदुःखिताः 13_015_1914 यतन्तो न लभन्त्य् एव अपत्यानि यतस् ततः 13_015_1915 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1915 महेश्वरः 13_015_1916 ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः 13_015_1917 घ्नन्ति बालांश् च भुञ्जन्ते मृगाणां पक्षिणाम् अपि 13_015_1918 गुरुविद्वेषिणश् चैव परपुत्राभ्यसूयकाः 13_015_1919 पितृपूजां न कुर्वन्ति यथोक्तं चाष्टकादिभिः 13_015_1920 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1921 मानुष्यं सुचिरात् प्राप्य निरपत्या भवन्ति ते 13_015_1922 पुत्रशोकयुता वापि नास्ति तत्र विचारणा 13_015=1922 उमा 13_015_1923 भगवन् मानुषाः के चित् प्रदृश्यन्ते सुदुःखिताः 13_015_1924 उद्वेगवासनिरताः सोद्वेगाश् च यतस् ततः 13_015_1925 नित्यशोकसमाविष्टा दुर्गताश् च तथैव च 13_015_1926 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1926 महेश्वरः 13_015_1927 ये पुरा मनुजा नित्यम् उत्कोचनपरायणाः 13_015_1928 भीषयन्ति परान् नित्यं विकुर्वन्ति तथैव च 13_015_1929 ऋणैर् वृद्धिं च ये कृत्वा दरिद्रेभ्यो यथेष्टतः 13_015_1930 ऋणार्थम् अभिगच्छन्ति सततं वृद्धिरूपकाः 13_015_1931 उद्विजन्ते हि तान् दृष्ट्वा धारकास् त्व् अथ कारणात् 13_015_1932 अतिवृद्धिर् न कर्तव्या दरिद्रेभ्यश् च धर्मतः 13_015_1933 ये श्वभिः क्रीडमानाश् च त्रासयन्ति वने मृगान् 13_015_1934 प्राणिहिंसां तथा देवि कुर्वन्ति च यतस् ततः 13_015_1935 येषां गृहेषु वै श्वानस् त्रासयन्ति वृथा नरान् 13_015_1936 एवंयुक्तसमाचाराः कालधर्मगताः पुनः 13_015_1937 पीडिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13_015_1938 कथं चित् प्राप्य मानुष्यं तत्र ते दुःखसंयुताः 13_015_1939 कुदेशे दुःखभूयिष्ठे व्याघातशतसंकुले 13_015_1940 जायन्ते तत्र शोचन्तः सोद्वेगाश् च यतस् ततः 13_015=1940 उमा 13_015_1941 भगवन् मानुषाः के चिद् ऐश्वर्यस्थानसंयुताः 13_015_1942 म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः 13_015_1943 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1943 महेश्वरः 13_015_1944 ये पुरा मनुजा देवि धनधान्यसमन्विताः 13_015_1945 अयथावत् प्रयच्छन्ति श्रद्धावर्जितम् एव वा 13_015_1946 अपात्रेभ्यश् च ये दानं शौचमङ्गलवर्जिताः 13_015_1947 ददत्य् एव च ये मूर्खाः श्लाघयावज्ञयापि वा 13_015_1948 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1949 कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसंकटे 13_015_1950 म्लेच्छाधिपत्यं संप्राप्य जायन्ते तत्र तत्र वै 13_015=1950 उमा 13_015_1951 भगवन् भगनेत्रघ्न मानुषेष्व् एव के चन 13_015_1952 क्लीबा नपुंसकाश् चैव दृश्यन्ते पण्डकास् तथा 13_015_1953 नीचकर्मरता नीचा नीचसौख्यास् तथा भुवि 13_015_1954 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1954 महेश्वरः 13_015_1955 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_1956 ये पुरा मनुजा भूत्वा घोरकर्मरतास् तथा 13_015_1957 पशुपुंस्त्वोपघातेन जीवन्ति च रमन्ति च 13_015_1958 पुंस्त्वोपघातिनश् चैव नराणां कोपकारणात् 13_015_1959 ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद् यथेष्टतः 13_015_1960 कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात् 13_015_1961 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_1962 दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13_015_1963 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13_015_1964 क्लीबा वर्षवराश् चैव पण्डकाश् च भवन्ति ते 13_015_1965 नीचकर्मरता लोके निर्लज्जा वीतसंभ्रमाः 13_015_1966 परनिन्दां पुरस्कृत्य ते भवन्ति स्वकर्मणा 13_015_1967 यदि चेत् संविमृश्येरंस् ते मुच्यन्ते हि किल्बिषात् 13_015_1968 तत्रापि ते प्रमाद्येयुः पतन्ति नरकालये 13_015_1969 स्त्रीणाम् अपि तथा देवि यथा पुंसां तु कर्मजम् 13_015_1970 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13_015=1970 Colophon. 13_015=1970 उमा 13_015_1971 भगवन् देवदेवेश शूलपाणे वृषध्वज 13_015_1972 पुंश्चल्य इति याः स्त्रीषु नीचवृत्तरताः स्मृताः 13_015_1973 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1973 महेश्वरः 13_015_1974 याः पुरा प्रमदा देवि बुद्धिमोहसमन्विताः 13_015_1975 कामरागसमायुक्ताः पतीन् अपचरन्ति वै 13_015_1976 प्रतिकूलपरा यास् तु पतीन् प्रति यथा तथा 13_015_1977 शौचं लज्जां तु विस्मृत्य यथेष्टपरिचारकाः 13_015_1978 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13_015_1979 यदि चेन् मानुषं जन्म लभेरंस् तास् तथाविधाः 13_015_1980 बहुसाधारणा एवं पुंश्चल्यश् च भवन्ति ताः 13_015_1981 पौंश्चल्यं यत् तु तद् वृत्तं स्त्रीणां कष्टतमं स्मृतम् 13_015_1982 ततःप्रभृति ता देवि पतन्त्य् एव न संशयः 13_015_1983 शोचन्ति चेत् तु तद् वृत्तं मनसा हितम् आप्नुयुः 13_015=1983 उमा 13_015_1984 भगवन् देवदेवेश प्रमदा विधवा भृशम् 13_015_1985 दृश्यन्ते मानुषे लोके सर्वकल्याणवर्जिताः 13_015_1986 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1986 महेश्वरः 13_015_1987 या पुरा प्रमदा देवि बुद्धिमोहसमन्विताः 13_015_1988 कुटुम्बं तत्र वै पत्युर् नाशयन्ति वृथा तथा 13_015_1989 विषदाश् चाग्निदाश् चैव पतीन् प्रति सुनिर्दयाः 13_015_1990 अन्यासां हि पतीन् यान्ति स्वपतिद्वेषकारणात् 13_015_1991 एवंयुक्तसमाचारा यमलोके सुदण्डिताः 13_015_1992 निरयस्थाश् चिरं कालं कथं चित् प्राप्य मानुषम् 13_015_1993 तत्र ता भोगरहिता विधवास् तु भवन्ति वै 13_015=1993 उमा 13_015_1994 भगवन् प्रमदास् त्व् अन्याः पतौ ज्ञातिषु सत्स्व् अपि 13_015_1995 लिङ्गिन्यः संप्रदृश्यन्ते पाषण्डं धर्मम् आश्रिताः 13_015_1996 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=1996 महेश्वरः 13_015_1997 याः पुरा भावदोषेण लोभमोहसमन्विताः 13_015_1998 परद्रव्यपरा लोभात् परेषां द्रव्यहारकाः 13_015_1999 अभ्यसूयापरा यास् तु सपत्नीनां प्रदूषकाः 13_015_2000 ईर्ष्यापराः कोपनाश् च बन्धूनां विफलाः सदा 13_015_2001 एवंयुक्तसमाचाराः पुनर्जन्मनि ताः प्रिये 13_015_2002 अपलक्षणसंपन्नाः पाषण्डं धर्मम् आश्रिताः 13_015_2003 स्त्रियः प्रव्राजशीलाश् च भवन्त्य् एव न संशयः 13_015=2003 उमा 13_015_2004 भगवन् मानुषाः के चित् कारुवृत्तिं समाश्रिताः 13_015_2005 प्रदृश्यन्ते मनुष्येषु नीचकर्मरता जनाः 13_015_2006 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=2006 महेश्वरः 13_015_2007 ये पुरा मनुजा देवि स्तब्धा मानयुता भृशम् 13_015_2008 दर्पाहंकारसंयुक्ताः केवलात्मपरायणाः 13_015_2009 तादृशा मनुजा देवि पुनर्जन्मनि शोभने 13_015_2010 कारवो नटगन्धर्वाः संभवन्ति यथा तथा 13_015_2011 नापिता बन्दिनश् चैव तथा वैतालिकाः प्रिये 13_015_2012 एवंभूतास् त्व् अधोवृत्तिं जीवन्त्य् आश्रित्य मानवाः 13_015_2013 परप्रसादनकरास् ते परैः कृतवेतनाः 13_015_2014 परावमानस्य फलं भुञ्जते पौर्वदेहिकम् 13_015=2014 उमा 13_015_2015 भगवन् देवदेवेश मानुषेष्व् एव के चन 13_015_2016 दासभूताः प्रदृश्यन्ते सर्वकर्मकरा भृशम् 13_015_2017 आघातभर्त्सनसहाः पीड्यमानाश् च सर्वशः 13_015_2018 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=2018 महेश्वरः 13_015_2019 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_2020 ये पुरा मनुजा देवि परेषां वित्तहारकाः 13_015_2021 ऋणवृद्धिकरं कुर्यान् न्यासदत्तं तथैव च 13_015_2022 निक्षेपकारणाद् दत्तं परेषां द्रव्यहारिणः 13_015_2023 प्रमादाद् विस्मृतं नष्टं परेषां धनहारकाः 13_015_2024 वधबन्धपरिक्लेशैर् दासत्वे कुर्वते ऽपरान् 13_015_2025 तादृशा मरणं प्राप्ता दण्डिता यमशासनैः 13_015_2026 कथं चित् प्राप्य मानुष्यं तत्र ते देवि सर्वथा 13_015_2027 दासभूता भवन्त्य् एव जन्मप्रभृति मानवाः 13_015_2028 तेषां कर्माणि कुर्वन्ति येषां ते धनहारकाः 13_015_2029 आ समाप्तेः स्वपापस्य कुर्वन्तीति विनिश्चयः 13_015_2030 पशुभूतास् तथा चान्ये भवन्ति धनहारकाः 13_015_2031 तत् तथा क्षीयते कर्म तेषां पूर्वापराधजम् 13_015_2032 अतो ऽन्यथा न तच् छक्यं कर्म हातुं सुरासुरैः 13_015_2033 किं तु मोक्षविधिस् तेषां सर्वथा तत्प्रसादनम् 13_015_2034 अयथावन् मोक्षकामः पुनर्जन्मनि चेष्यते 13_015_2035 मोक्षकामी यथान्यायं कुर्वन् कर्माणि सर्वशः 13_015_2036 भर्तुः प्रसादम् आकाङ्क्षेद् आघातान् सर्वदा सहन् 13_015_2037 प्रीतिपूर्वं तु यो भर्त्रा मुक्तो मुक्तः स्वपापतः 13_015_2038 तथाभूतान् कर्मकरान् सदा संपोषयेत् पतिः 13_015_2039 यथार्हं कारयेत् कर्म दण्डं कारणतः क्षिपेत् 13_015_2040 वृद्धान् बालांस् तथा क्षीणान् पालयन् धर्मम् आप्नुयात् 13_015_2041 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=2041 Colophon. 13_015=2041 उमा 13_015_2042 भगवन् मानुषेष्व् एव मानुषाः समदर्शनाः 13_015_2043 चण्डाला इव दृश्यन्ते स्पर्शमात्रेण दूषकाः 13_015_2044 नीचकर्मकरा देव सर्वेषां मलहारकाः 13_015_2045 दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः 13_015_2046 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=2046 महेश्वरः 13_015_2047 तद् अहं ते प्रवक्ष्यामि त्वम् एकाग्रमनाः शृणु 13_015_2048 ये पुरा मनुजा घोरा अतिमानयुता भृशम् 13_015_2049 आत्मसंभावनायुक्ताः स्तब्धा दर्पसमन्विताः 13_015_2050 प्रणामं न तु कुर्वन्ति गुरूणाम् अपि पापकाः 13_015_2051 ये स्वधर्मार्पणं कार्यम् अतिमानान् न कुर्वते 13_015_2052 परान् संनामयन्त्य् एव आज्ञयात्मनि ये बलात् 13_015_2053 ऋद्धियोगात् परान् नित्यम् अवमन्यन्ति मानवान् 13_015_2054 पानपाः सर्वभक्षाश् च परुषाः कटुका नराः 13_015_2055 एवंयुक्तसमाचारा दण्डिता यमशासनैः 13_015_2056 कथं चित् प्राप्य मानुष्यं चण्डालाः संभवन्ति ते 13_015_2057 नीचकर्मरताश् चैव सर्वेषां मलहारकाः 13_015_2058 परेषां वन्दनपरास् ते भवन्त्य् अवमानिताः 13_015_2059 विरूपाः पापयोनिस्थाः स्पर्शनाद् अपि वर्जिताः 13_015_2060 कुवृत्तिम् उपजीवन्ति भूत्वा ते रजकादयः 13_015_2061 पुरातिमानदोषात् तु भुञ्जते स्वकृतं फलम् 13_015_2062 तान् अप्य् अवस्थाकृपणांश् चण्डालान् अपि बुद्धिमान् 13_015_2063 न च निन्देन् नातिकुप्येद् भुञ्जते स्वकृतं फलम् 13_015_2064 चण्डाला अपि तां जातिं शोचन्तः शुद्धिम् आप्नुयुः 13_015=2064 उमा 13_015_2065 भगवन् मानुषाः के चिद् आशापाशशतैर् वृताः 13_015_2066 परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने 13_015_2067 द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः 13_015_2068 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=2068 महेश्वरः 13_015_2069 ये पुरा मनुजा देवि ऐश्वर्यस्थानसंयुताः 13_015_2070 संविदं तु न कुर्वन्ति परैर् ऐश्वर्यमोहिताः 13_015_2071 द्वाराणि न ददत्य् एव द्वेषलोभादिभिर् वृताः 13_015_2072 अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः 13_015_2073 लुब्धा भोगयुता वापि सर्वेषां निष्फला भृशम् 13_015_2074 अपि शक्ता न कुर्युर् ये परानुग्रहकारणात् 13_015_2075 निर्दयाश् चैव निर्द्वारा भोगैश्वर्यगतिं प्रति 13_015_2076 एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने 13_015_2077 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13_015_2078 दुर्गता दुरवस्थाश् च कर्मव्याक्षेपसंयुताः 13_015_2079 अभिधावन्ति ते सर्वे तम् अर्थम् अभिवेदिनः 13_015_2080 राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः 13_015_2081 कर्म विज्ञापितुं भद्रे न लभन्ते कथं चन 13_015_2082 प्रवेष्टुम् अपि ते द्वारि बहिस् तिष्ठन्ति काङ्क्षया 13_015=2082 उमा 13_015_2083 भगवन् मानुषे लोके मानुषेषु बहुष्व् अपि 13_015_2084 सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः 13_015_2085 दृश्यन्ते मानुषाः के चिद् राजचोरोदकादिभिः 13_015_2086 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=2086 महेश्वरः 13_015_2087 ये पुरा मनुजा देवि आसुरं भावम् आश्रिताः 13_015_2088 परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः 13_015_2089 उत्कोचनपराश् चैव पिशुनाश् च तथाविधाः 13_015_2090 परद्रव्यहरा घोराश् चौर्याद् वान्येन कर्मणा 13_015_2091 निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः 13_015_2092 नास्तिकानृतभूयिष्ठाः परद्रव्यापहारिणः 13_015_2093 एवंयुक्तसमाचारा दण्डिता यमशासनैः 13_015_2094 निरयस्थाश् चिरं कालं तत्र दुःखसमन्विताः 13_015_2095 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13_015_2096 तत्रस्थाः प्राप्नुवन्त्य् एव सहसा द्रव्यनाशनम् 13_015_2097 कष्टं च प्राप्नुवन्त्य् एव कारणाकारणाद् अपि 13_015_2098 नाशं विनाशं द्रव्याणाम् उपघातांश् च सर्वशः 13_015=2098 उमा 13_015_2099 भगवन् मानुषाः के चिद् बान्धवैः सहसा पृथक् 13_015_2100 कारणाकारणाद् एव सहसा प्राणनाशनम् 13_015_2101 शस्त्रेण वान्यथा वापि प्राप्नुवन्ति वधं नराः 13_015_2102 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=2102 महेश्वरः 13_015_2103 ये पुरा मनुजा देवि घोरकर्मरता नराः 13_015_2104 आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशम् 13_015_2105 निर्दयाः प्राणिहिंसायां तथा प्राणविघातकाः 13_015_2106 विश्वस्तघातकाश् चैव तथा सुप्तविघातकाः 13_015_2107 प्रायशो ऽनृतभूयिष्ठा नास्तिका मांसभोजिनः 13_015_2108 एवंयुक्तसमाचाराः प्राणिधर्मगताः पुनः 13_015_2109 दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13_015_2110 तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात् 13_015_2111 यदि चेन् मानुषं जन्म लभेरंस् ते तथाविधाः 13_015_2112 तत्र ते प्राप्नुवन्त्य् एव वधबन्धान् यथा तथा 13_015_2113 आढ्या वा दुर्गता वापि भुञ्जते स्वकृतं फलम् 13_015_2114 सुप्ता मत्ताश् च विश्वस्तास् तथा ते प्राप्नुवन्त्य् उत 13_015_2115 प्राणाबाधकृतं दुःखं बान्धवैः सहसा पृथक् 13_015_2116 पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम् 13_015=2116 उमा 13_015_2117 भगवन् मानुषाः के चिद् राजभिर् नीतिकोविदैः 13_015_2118 दण्ड्यन्ते मानुषे लोके मानुषाः सततं भुवि 13_015_2119 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=2119 महेश्वरः 13_015_2120 ये पुरा मनुजा देवि मनुजांश् चेतरांश् च वा 13_015_2121 क्लिष्टघातेन निघ्नन्ति प्राणान् प्राणिषु निर्दयाः 13_015_2122 असुरा घोरकर्माणः क्रूरदण्डवधप्रियाः 13_015_2123 ये दण्डयन्त्य् अदण्ड्यांस् तु राजानः कोपमोहिताः 13_015_2124 हिंसाविहाराः पुरुषा मांसादा नास्तिकाः शुभे 13_015_2125 के चित् स्त्रीपुरुषघ्नाश् च गुरुघ्नाश् च तथा प्रिये 13_015_2126 एवंयुक्तसमाचाराः प्राणिधर्मगताः पुनः 13_015_2127 दण्डिता यमदण्डेन निरयस्थाश् चिरं प्रिये 13_015_2128 पूर्वदेहकृतं कर्म भुञ्जते तद् इह प्रजाः 13_015_2129 इहैव यत् कृतं कर्म तत् परत्र फलत्य् उत 13_015_2130 एषा व्यवस्थितिर् देवि मानुषेष्व् एव दृश्यते 13_015_2131 न RSINAM न देवानाम् अमरत्वात् तपोबलात् 13_015_2132 तैर् एकेन शरीरेण भुज्यते कर्मणः फलम् 13_015_2133 न तथा मानुषाणां स्याद् अन्तर्धाय भवेद् धि तम् 13_015=2133 उमा 13_015_2134 किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः 13_015_2135 कृतापराधम् उद्दिश्य हन्ता हर्तायम् इत्य् उत 13_015_2136 पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान् 13_015_2137 तेनैव हि शरीरेण भुञ्जानाः कर्मणां फलम् 13_015_2138 दृश्यन्ते मानुषे लोके तद् भवान् अनुमन्यते 13_015_2139 एतन् मे संशयस्थानं तत् त्वं शंसितुम् अर्हसि 13_015=2139 महेश्वरः 13_015_2140 स्थाने संशयितं देवि तत् त्वं शृणु समाहिता 13_015_2141 कर्म कर्मफलं चेति युगपद् भुवि नेष्यते 13_015_2142 यत् त्वयाभिहितं देवि हन्ता हर्तायम् इत्य् अपि 13_015_2143 तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः 13_015_2144 दैहिकं दुष्कृतं तेषां हेतुर् भवति शासने 13_015_2145 अपराधापदेशेन राजा दण्डयति प्रजाः 13_015_2146 इहलोके व्यवस्थार्थं राजभिर् दण्डनं स्मृतम् 13_015_2147 उद्वेजनार्थं शेषाणाम् अपराधं तम् उद्दिशन् 13_015_2148 पुराकृतफलं दण्डो दण्ड्यमानस्य तद् ध्रुवम् 13_015_2149 प्राग् एव च मया प्रोक्तं तत्र निःसंशया भव 13_015=2149 उमा 13_015_2150 भगवन् भुवि मर्त्यानां दण्डितानां नरेश्वरैः 13_015_2151 दण्डेनैव तु तेनेह पापनाशो भवेन् न वा 13_015_2152 एतन् मया संशयितं तद् भवांश् छेत्तुम् अर्हति 13_015=2152 महेश्वरः 13_015_2153 स्थाने संशयितं देवि शृणु तत् त्वं समाहिता 13_015_2154 ये नृपैर् दण्डिता भूमाव् अपराधापदेशतः 13_015_2155 यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः 13_015_2156 अदण्डिता वा ये मिथ्या मर्त्या वा दण्डिता भुवि 13_015_2157 तान् यमो दण्डयत्य् एव स हि वेद कृताकृतम् 13_015_2158 नातिक्रमेद् यमं कश् चित् कर्म कृत्वेह मानुषः 13_015_2159 राजा यमश् च कुर्वाते दण्डमात्रं तु शोभने 13_015_2160 उभाभ्यां यमराजभ्यां दण्डितो ऽदण्डितो ऽपि वा 13_015_2161 पश्चात् कर्मफलं भुङ्क्ते नरके मानुषेषु वा 13_015_2162 नास्ति कर्मफलच्छेत्ता कश् चिल् लोकत्रये ऽपि च 13_015_2163 इति ते कथितं सर्वं निर्विशङ्का भव प्रिये 13_015=2163 उमा 13_015_2164 किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः 13_015_2165 पुनस् तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते 13_015_2166 सर्वपापहरं चेति हयमेधं वदन्ति च 13_015_2167 प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते 13_015_2168 तस्मान् मे संशयो जातस् त्वं तं छेत्तुम् इहार्हसि 13_015=2168 महेश्वरः 13_015_2169 स्थाने संशयितं देवि शृणु तत् त्वं समाहिता 13_015_2170 संशयो हि महान् एष पूर्वेषां च मनीषिणाम् 13_015_2171 द्विधा तु क्रियते पापं सद्भिश् चासद्भिर् एव च 13_015_2172 अभिसंधाय वा नित्यम् अन्यथा वा यदृच्छया 13_015_2173 केवलं चाभिसंधाय संरम्भाच् च करोति यत् 13_015_2174 कर्मणस् तस्य नाशस् तु न कथं चन विद्यते 13_015_2175 अभिसंधिकृतस्येह नैव नाशो ऽस्ति कर्मणः 13_015_2176 अश्वमेधसहस्रैर् वा प्रायश्चित्तशतैर् अपि 13_015_2177 अन्यथा यत् कृतं पापं प्रमादाद् वा यदृच्छया 13_015_2178 प्रायश्चित्ताश्वमेधाभ्यां शोधनात् तु प्रणश्यति 13_015_2179 लोकसंव्यवहारार्थं प्रायश्चित्तादिर् इष्यते 13_015_2180 विद्ध्य् एवं पापके कार्ये निर्विशङ्का भव प्रिये 13_015_2181 इति ते कथितं देवि किं भूयः श्रोतुम् इच्छसि 13_015=2181 उमा 13_015_2182 भगवन् देवदेवेश मानुषाश् चेतरा अपि 13_015_2183 म्रियन्ते बहुधा लोके कारणाकारणाद् अपि 13_015_2184 केन कर्मविपाकेन तन् मे शंसितुम् अर्हसि 13_015=2184 महेश्वरः 13_015_2185 ये पुरा मनुजा देवि कारणाकारणाद् अपि 13_015_2186 यथासुभिर् वियोज्यन्ते प्राणिनः प्राणिनिर्दयैः 13_015_2187 तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम् 13_015_2188 विषदस् तु विषेणैव शस्त्रैः शस्त्रेण घातकः 13_015_2189 एवम् एव यथा लोके मानुषा घ्नन्ति मानुषान् 13_015_2190 कारणैर् एव ते तेन तथा स्वप्राणनाशनम् 13_015_2191 प्राप्नुवन्ति पुनर् देवि नास्ति तत्र विचारणा 13_015_2192 इति ते कथितं सर्वं पापकर्मफलं प्रिये 13_015_2193 भूयस् तव समासेन कथयिष्यामि तच् छृणु 13_015_2194 सत्यप्रमाणकरणं नित्यम् अव्यभिचारि च 13_015_2195 यैः पुरा मनुजैर् देवि यस्मिन् काले यथा कृतम् 13_015_2196 येनैव कारणेनापि कर्म यत् तु शुभाशुभम् 13_015_2197 तस्मिन् काले तथा देवि तेनैव करणेन ते 13_015_2198 प्राप्नुवन्ति नराः प्रेत्य निःसंदेहं शुभाशुभम् 13_015_2199 इति सत्यं विजानीहि लोकतन्त्रविधिं प्रति 13_015_2200 कर्म कृत्वा नरो भोक्ता स नास्ति दिवि वा भुवि 13_015_2201 न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः 13_015_2202 कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते 13_015_2203 एतद् उद्देशतः प्रोक्तं कर्मपाकफलं प्रिये 13_015_2204 यद् अन्यच् च मया नोक्तं यस्मिंस् ते कर्मसंग्रहे 13_015_2205 बुद्धितर्केण तत् सर्वं तथा वेदितुम् अर्हसि 13_015_2206 कथितं श्रोतुकामायाः किं भूयः श्रोतुम् इच्छसि 13_015=2206 Colophon. 13_015=2206 उमा 13_015_2207 भगवन् सर्वलोकेश लोकपालनमस्कृत 13_015_2208 प्रसादात् ते महादेव श्रुता मे कर्मणां गतिः 13_015_2209 संगृहीतं च तत् सर्वं तत्त्वतो ऽमृतसंनिभम् 13_015_2210 कर्मणा ग्रथितं सर्वम् इति वेद्मि शुभाशुभम् 13_015_2211 गोवत्सवच् च जननीं निम्नं सलिलवत् तथा 13_015_2212 कर्तारं स्वकृतं कर्म नित्यं तम् अनुधावति 13_015_2213 कृतस्य कर्मणश् चेह न नाशो ऽस्तीति निश्चयः 13_015_2214 अशुभस्य शुभस्यापि तद् अप्य् अवगतं मया 13_015_2215 भूय एव महादेव वरद प्रीतिवर्धन 13_015_2216 कर्मणां गतिम् आश्रित्य संशयान् मोक्तुम् अर्हसि 13_015=2216 महेश्वरः 13_015_2217 यत् ते विवक्षितं देवि गुह्यम् अप्य् असितेक्षणे 13_015_2218 तत् सर्वं निर्विशङ्का त्वं पृच्छ मां शुभलक्षणे 13_015=2218 उमा 13_015_2219 एवं व्यवस्थिते लोके कर्मणा वृषभध्वज 13_015_2220 कृत्वा तत् पुरुषः कर्म शुभं वा यदि वेतरत् 13_015_2221 कर्मणः स्वकृतस्येह कदा भुङ्क्ते फलं पुनः 13_015_2222 इह वा प्रेत्य वा देव तन् मे शंसितुम् अर्हसि 13_015=2222 महेश्वरः 13_015_2223 स्थाने संशयितं देवि तद् धि गुह्यतमं शृणु 13_015_2224 त्वत्प्रियार्थं प्रवक्ष्यामि देवगुह्यं शुभानने 13_015_2225 पूर्वदेहकृतं कर्म भुञ्जते तद् इह प्रजाः 13_015_2226 इहैव यत् कृतं पुंसां तत् परत्र फलिष्यति 13_015_2227 एषा व्यवस्थितिर् देवि मानुषेष्व् एव दृश्यते 13_015_2228 देवानाम् असुराणां च अमरत्वात् तपोबलात् 13_015_2229 एकेनैव शरीरेण भुज्यते कर्मणां फलम् 13_015_2230 मानुषैर् न तथा देवि अन्तरं त्व् एतद् इष्यते 13_015=2230 Colophon. 13_015=2230 उमा 13_015_2231 भगवन् भगनेत्रघ्न मानुषाणां विचेष्टितम् 13_015_2232 सर्वम् आत्मकृतं चेति श्रुतं मे भगवन्मतम् 13_015_2233 लोके ग्रहकृतं सर्वं मत्वा कर्म शुभाशुभम् 13_015_2234 सदैव ग्रहनक्षत्रं प्रायशः पर्युपासते 13_015_2235 एतं मे संशयं देव तद्गतं छेत्तुम् अर्हसि 13_015=2235 महेश्वरः 13_015_2236 स्थाने संशयितं देवि शृणु तत्त्वविनिश्चयम् 13_015_2237 नक्षत्राणि ग्रहाश् चैव शुभाशुभनिवेदकाः 13_015_2238 मानवानां महाभागे न तु कर्मकराः स्वयम् 13_015_2239 प्रजानां तु हितार्थाय शुभाशुभविधिं प्रति 13_015_2240 अनागतम् अतिक्रान्तं ज्योतिश्चक्रेण बोध्यते 13_015_2241 किं तु तत्र शुभं कर्म सुग्रहैस् तन् निवेद्यते 13_015_2242 दुष्कृतस्याशुभैर् एव समवायो भवेद् इति 13_015_2243 तस्माद् धि ग्रहवैषम्ये वैषम्यं कुरुते जनः 13_015_2244 ग्रहसाम्ये शुभं कुर्याज् जात्यां जात्यां पुराकृतम् 13_015_2245 केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् 13_015_2246 सर्वम् आत्मकृतं कर्म लोकवादो ग्रहा इति 13_015_2247 पृथग् ग्रहाः पृथक् कर्ता कर्त्रा स्वं भुज्यते फलम् 13_015_2248 इति ते कथितं सर्वं विशङ्कां जहि शोभने 13_015=2248 उमा 13_015_2249 भगवन् विविधं कर्म कृत्वा जन्तुः शुभाशुभम् 13_015_2250 किं तयोः पूर्वकतरं भुङ्क्ते जन्मान्तरे पुनः 13_015_2251 एष मे संशयो देव तं मे छेत्तुम् इहार्हसि 13_015=2251 महेश्वरः 13_015_2252 स्थाने संशयितं देवि तत् ते वक्ष्यामि तत्त्वतः 13_015_2253 अशुभं पूर्वम् इत्य् आहुर् अपरे शुभम् इत्य् अपि 13_015_2254 मिथ्या तद् उभयं प्रोक्तं केवलं तद् ब्रवीमि ते 13_015_2255 मानुषे तु पदे कर्म युगपद् भुज्यते सदा 13_015_2256 यथाकृतं यथायोगम् उभयं भुज्यते क्रमात् 13_015_2257 भुञ्जानाश् चैव दृश्यन्ते क्रमशो भुवि मानवाः 13_015_2258 ऋद्धिं हानिं सुखं दुःखम् अभयं भयम् एव च 13_015_2259 दुःखान्य् अनुभवन्त्य् आढ्या दरिद्राश् च सुखानि च 13_015_2260 यौगपद्याच् च भुञ्जाना दृश्यन्ते लोकसाक्षिकम् 13_015_2261 नरके स्वर्गलोके च न तथा संस्थितिः प्रिये 13_015_2262 नित्यं दुःखं हि नरके स्वर्गे नित्यं सुखं तथा 13_015_2263 शुभाशुभानाम् आधिक्यात् कर्मणा तत्र सेव्यते 13_015_2264 निरन्तरं सुखं दुःखं स्वर्गे च नरके भवेत् 13_015_2265 तत्रापि सुमहत् कृत्वा पूर्वम् अल्पं पुनः शुभे 13_015_2266 एतत् ते सर्वम् आख्यातं भूयः श्रोतुं किम् इच्छसि 13_015=2266 उमा 13_015_2267 भगवन् प्राणिनो लोके म्रियन्ते केन हेतुना 13_015_2268 जाता जाता न तिष्ठन्ति तन् मे शंसितुम् अर्हसि 13_015=2268 महेश्वरः 13_015_2269 तद् अहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता 13_015_2270 आत्मकर्मक्षयाद् देहं यथा मुञ्चन्ति तच् छृणु 13_015_2271 शरीरात्मसमाहारो जन्तुर् इत्य् अभिधीयते 13_015_2272 तत्रात्मानं नित्यम् आहुर् अनित्यं क्षेत्रम् उच्यते 13_015_2273 तत् तु कालवशाल् लोके जीर्णं भवति शोभने 13_015_2274 कालश् छिनत्ति चायूंषि दिनमासर्तुहायनैः 13_015_2275 कालः पचति भूतानि कालेनाकुलितं जगत् 13_015_2276 कालं नातिक्रमेरन् हि सदेवासुरमानवाः 13_015_2277 यथाकाशे न तिष्ठेत द्रव्यं किं चिद् अचेतनम् 13_015_2278 तथा धावति कालो ऽयं क्षणं किं चिन् न तिष्ठति 13_015_2279 एवं कालेन संक्रान्तं शरीरं जर्जरीकृतम् 13_015_2280 अकर्मयोग्यं संशीर्णं त्यक्त्वा देही ततो व्रजेत् 13_015_2281 नित्यस्यानित्यसंत्यागाल् लोके तन् मरणं विदुः 13_015_2282 न च नित्यस्य जीवस्य विनाशो विद्यते शुभे 13_015_2283 स पुनर् जायते ऽन्यत्र शरीरं नवम् आविशन् 13_015_2284 एवं लोकगतिर् नित्यम् आदिप्रभृति वर्तते 13_015=2284 उमा 13_015_2285 भगवन् प्राणिनां बाला दृश्यन्ते मरणं गताः 13_015_2286 अतिवृद्धाश् च जीवन्तो दृश्यन्ते चिरजीविनः 13_015_2287 केवलं कालमरणं न प्रमाणं महेश्वर 13_015_2288 तस्मान् मे संशयं ब्रूहि प्राणिनां जीवकारणम् 13_015=2288 महेश्वरः 13_015_2289 शृणु तत्कारणं देवि निर्णयस् त्व् एक एव सः 13_015_2290 जीर्णत्वमात्रं कुरुते कालो देहं न पातयेत् 13_015_2291 जीर्णे कर्मणि संघातः स्वयम् एव विशीर्यते 13_015_2292 पूर्वकर्मप्रमाणेन जीवितं मृत्युर् एव वा 13_015_2293 यावत् पूर्वकृतं कर्म तावज् जीवति मानवः 13_015_2294 तद्वत् कालवशाद् बाला म्रियन्ते भोगसंक्षयात् 13_015_2295 जीवन्ति चिरवृद्धाश् च तथा कर्मप्रमाणतः 13_015_2296 इति ते कथितं देवि निर्विशङ्का भव प्रिये 13_015=2296 उमा 13_015_2297 भगवन् केन वृत्तेन भवन्ति चिरजीविनः 13_015_2298 अल्पायुषो नराः केन तन् मे शंसितुम् अर्हसि 13_015=2298 महेश्वरः 13_015_2299 शृणु तत् सर्वम् अखिलं गुह्यं पथ्यतरं नृणाम् 13_015_2300 ये नरा वृत्तसंपन्ना भवन्ति चिरजीविनः 13_015_2301 अहिंसा सत्यवचनम् अक्रोधः क्षान्तिर् आर्जवम् 13_015_2302 गुरूणां नित्यशुश्रूषा वृद्धानाम् अपि पूजनम् 13_015_2303 शौचं चाकार्यसंत्यागः सदा पथ्यस्य भोजनम् 13_015_2304 एवमादि शुभं वृत्तं नराणां दीर्घजीविनाम् 13_015_2305 तपसा ब्रह्मचर्येण रसायननिषेवणात् 13_015_2306 उदग्रसत्त्वा बलिनो भवन्ति चिरजीविनः 13_015_2307 स्वर्गे वा मानुषे वापि चिरं तिष्ठन्ति धार्मिकाः 13_015_2308 अपरे पापकर्माणः प्रायशो ऽनृतवादिनः 13_015_2309 हिंसाप्रिया गुरुद्विष्टा निष्क्रियाः शौचवर्जिताः 13_015_2310 नास्तिका घोरकर्माणः सततं मांसपानपाः 13_015_2311 पापाचारा गुरुद्वेषाः कोपनाः कलहप्रियाः 13_015_2312 एवम् एवाशुभाचारास् तिष्ठन्ति निरये चिरम् 13_015_2313 तिर्यग्योनौ तथात्यन्तम् अल्पं तिष्ठन्ति मानुषे 13_015_2314 तस्माद् अल्पायुषो मर्त्यास् तादृशाः संभवन्ति ते 13_015_2315 अगम्यदेशगमनाद् अपथ्यानां च भोजनात् 13_015_2316 आयुःक्षयो भवेन् nqNAm आयुःक्षयकरा हि ते 13_015_2317 भवन्त्य् अल्पायुषस् तैस् तैर् अन्यथा चिरजीविनः 13_015_2318 एतत् ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि 13_015=2318 Colophon. 13_015=2318 उमा 13_015_2319 भगवन् देवदेवेश श्रुतं मे परमं हितम् 13_015_2320 आत्मनो जातिसंबन्धं ब्रूहि स्त्रीपुरुषान्तरे 13_015_2321 स्त्रीप्राणः पुरुषप्राण एकः स पृथग् एव वा 13_015_2322 एष मे संशयो देव तं मे छेत्तुं त्वम् अर्हसि 13_015=2322 महेश्वरः 13_015_2323 तद् अहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता 13_015_2324 पुंस्त्वं स्त्रीत्वम् इति प्राणे स्थितिर् नास्ति शुभेक्षणे 13_015_2325 निर्विकारी सदैवात्मा स्त्रीत्वं पुंस्त्वं न चात्मनि 13_015_2326 कर्मप्रकारेण तथा जात्यां जात्यां प्रजायते 13_015_2327 अकर्ता चाविकारी च नित्यश् च पुरुषः स्मृतः 13_015_2328 स्त्रीशरीरकृतं कर्म स्त्रीभावेनोपभुज्यते 13_015_2329 पुरुषेण कृतं कर्म पुरुषेणैव भुज्यते 13_015_2330 एवं प्रसज्यते लोके भावैकत्वेन भूयशः 13_015_2331 शरीरं कर्मनानात्वाद् दृश्यते विपरीतवत् 13_015_2332 कृत्वा तु पौरुषं कर्म स्त्री पुमान् अपि जायते 13_015_2333 स्त्रीभावयुक् पुमान् कृत्वा कर्मणा प्रमदा भवेत् 13_015=2333 उमा 13_015_2334 भगवन् सर्वलोकेश कर्मात्मा न करोति चेत् 13_015_2335 को ऽन्यः कर्मकरस् तत्र देहे तद् वक्तुम् अर्हसि 13_015=2335 महेश्वरः 13_015_2336 शृणु भामिनि कर्तारम् आत्मा हि न च कर्मकृत् 13_015_2337 प्रकृत्या गुणयुक्तेन क्रियते कर्म नित्यशः 13_015_2338 शरीरं प्राणिनां लोके यथा पित्तकफानिलैः 13_015_2339 व्याप्तम् एव त्रिभिर् दोषैस् तथा व्याप्तं गुणैस् त्रिभिः 13_015_2340 सत्त्वं रजस् तम इति गुणास् त्व् एते शरीरिणः 13_015_2341 प्रकाशात्मकम् एतेषां सत्त्वं सततम् इष्यते 13_015_2342 रजो दुःखात्मकं तत्र तमो मोहात्मकं स्मृतम् 13_015_2343 त्रिभिर् एतैर् गुणैः सर्वं लोके कर्म प्रवर्तते 13_015_2344 सत्यं प्राणिदया शौचं श्रेयः प्रीतिः क्षमा दमः 13_015_2345 एवमादि तथान्यच् च कर्म सात्त्विकम् इष्यते 13_015_2346 दाक्ष्यं कर्मपरत्वं च लोभो भोगविधिं प्रति 13_015_2347 कलत्रसङ्गो माधुर्यं नित्यम् ऐश्वर्यलुब्धता 13_015_2348 रजसश् चोद्भवं चैतत् कर्म नानाविधं सदा 13_015_2349 अनृतं चैव पारुष्यं श्रुतिविद्वेषता भृशम् 13_015_2350 हिंसापरत्वं नास्तिक्यं निद्रालस्यभयानि च 13_015_2351 तमसश् चोद्भवं चैतत् कर्म पापयुतं सदा 13_015_2352 तस्माद् गुणमयः सर्वः कार्यारम्भः शुभाशुभः 13_015_2353 तस्माद् आत्मानम् अव्यग्रं विद्ध्य् अकर्तारम् अव्ययम् 13_015_2354 सात्त्विकाः पुण्यलोकेषु राजसा मानुषे पदे 13_015_2355 तिर्यग्योनौ च नरके तिष्ठेयुस् तामसा नराः 13_015=2355 उमा 13_015_2356 किमर्थम् आत्मा भेद्यः सन्देहे शस्त्रेण वा हते 13_015_2357 स्वयं प्रणश्यते देही तन् मे शंसितुम् अर्हसि 13_015=2357 महेश्वरः 13_015_2358 तद् अहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् 13_015_2359 एतन् नैयायिकैश् चापि मुह्यते सूक्ष्मबुद्धिभिः 13_015_2360 कर्मक्षये तु संप्राप्ते प्राणिनां देहधारिणाम् 13_015_2361 उपद्रवो भवेद् देहे येन केनापि हेतुना 13_015_2362 तन्निमित्तं शरीरी तु शरीरं प्राप्तसंक्षयम् 13_015_2363 अपयाति परित्यज्य ततः कर्मवशेन सः 13_015_2364 देहक्षते ऽपि नैवात्मा वेदनाभिर् न चाल्यते 13_015_2365 तिष्ठेत् कर्मफलं यावद् व्रजेत् कर्मक्षये पुनः 13_015_2366 आदिप्रभृति लोके ऽस्मिन्न् एवम् आत्मगतिः सदा 13_015_2367 एतत् ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13_015=2367 Colophon. 13_015=2367 उमा 13_015_2368 भगवन् देवदेवेश कर्मणैव शुभाशुभम् 13_015_2369 यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः 13_015_2370 परेषां विप्रियं कुर्वन् यथा संप्राप्नुयाच् छुभम् 13_015_2371 यद्य् एतद् अस्ति चेद् देव तन् मे शंसितुम् अर्हसि 13_015=2371 महेश्वरः 13_015_2372 तद् अप्य् अस्ति महाभागे अभिसंधिफलं नृणाम् 13_015_2373 हितार्थं दुःखम् अन्येषां कृत्वाशुभम् अवाप्नुयात् 13_015_2374 दण्डयन् भर्त्सयन् राजा प्रजाः पुण्यम् अवाप्नुयात् 13_015_2375 गुरुः संतर्जयञ् शिष्यान् भर्ता भृत्यजनं स्वकम् 13_015_2376 उन्मार्गप्रतिपन्नांश् च शास्ता धर्मफलं लभेत् 13_015_2377 चिकित्सकश् च दुःखानि जनयन् हितम् आप्नुयात् 13_015_2378 यज्ञार्थं पशुहिंसां च कुर्वन्न् अपि न हिंसकः 13_015_2379 एवम् अन्ये सुमनसो हिंसकाः स्वर्गम् आप्नुयुः 13_015_2380 एकस्मिन् निहते ऽभद्रे बहवः सुखम् आप्नुयुः 13_015_2381 तस्मिन् हते भवेद् धर्मः कुत एव तु पापकम् 13_015_2382 अभिसंधेर् अजिह्मत्वाच् छुद्धे धर्मस्य गौरवात् 13_015_2383 एतत् कृत्वा तु पापिष्ठान् दोषान् न प्राप्नुयात् क्व चित् 13_015=2383 उमा 13_015_2384 भगवन् सर्वमर्त्यानां ज्ञानी भवति सत्तमः 13_015_2385 किम् अवेक्ष्य तद् उत्पन्नं ज्ञानं तस्य फलं च यत् 13_015_2386 कृत्रिमं तत् स्वभावं वा तन् मे शंसितुम् अर्हसि 13_015=2386 नारदः* 13_015_2387 एतच् छ्रुत्वा महादेवो जगौ ज्ञानस्य संभवम् 13_015=2387 महेश्वरः 13_015_2388 स्थावरं जंगमं चेति जगद् द्विविधम् उच्यते 13_015_2389 चतस्रो जातयस् तत्र प्रजानां क्रमशो यथा 13_015_2390 तेषाम् उद्भेदजा वृक्षा लता वल्ल्यश् च वीरुधः 13_015_2391 दंशयूकादयश् चान्ये स्वेदजाः कृमिजातयः 13_015_2392 पक्षिणश् छिद्रकर्णाश् च प्राणिनस् त्व् अण्डजाः स्मृताः 13_015_2393 मृगव्यालमनुष्यांश् च विद्धि तेषां जरायुजान् 13_015_2394 एवं चतुर्विधां जातिम् आत्मा संश्रित्य तिष्ठति 13_015_2395 स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्य् उद्भेदजेषु वै 13_015_2396 शरीरस्पर्शरूपाभ्यां क्लेदजेष्व् अपि तिष्ठति 13_015_2397 पञ्चभिश् चेन्द्रियद्वारैर् जीवन्त्य् अण्डजरायुजाः 13_015_2398 तथा भूम्यम्बुसंयोगाद् भवन्त्य् उद्भेदजाः प्रिये 13_015_2399 शीतोष्णयोस् तु संयोगाज् जायन्ते क्लेदजाः प्रिये 13_015_2400 अण्डजाश् चापि संयोगाज् जायन्ते क्षेत्रबीजयोः 13_015_2401 शुक्लशोणितसंयोगात् संभवन्ति जरायुजाः 13_015_2402 जरायुजानां सर्वेषां मानुषं पदम् उत्तमम् 13_015_2403 सकलैर् इन्द्रियैर् मर्त्याः संयुक्ता जल्पिनस् तथा 13_015_2404 भयं रतिश् च चित्तं तद् विद्यते मृगपक्षिषु 13_015_2405 धर्माधर्मौ च विज्ञानं नैव पक्षिमृगादिषु 13_015_2406 बुद्धिः सत्त्वं धृतिर् लज्जा ज्ञानं विज्ञानम् एव च 13_015_2407 ऊहापोहौ च मर्त्येषु गुणा नानाविधाः स्मृताः 13_015_2408 मानुषं हि पदं तस्माद् विशिष्टम् इह लक्ष्यते 13_015_2409 महता धर्मकार्येण प्राप्यते जन्म मानुषम् 13_015_2410 अतः परं तमोत्पत्तिं शृणु देवि समाहिता 13_015_2411 द्विविधं हि तमो लोके शार्वरं देहजं तथा 13_015_2412 ज्योतिर्भिश् चाग्निना लोके नाशं गच्छति शार्वरम् 13_015_2413 देहजं तु तमो घोरं तैः समस्तैर् न शाम्यति 13_015_2414 तमसस् तस्य नाशार्थं नोपायम् अधिजग्मिवान् 13_015_2415 तपश् चकार विपुलं लोककर्ता पितामहः 13_015_2416 चतुरस् तु समुद्भूता वेदाः साङ्गाः सहोत्तराः 13_015_2417 ता&l लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकारणात् 13_015_2418 देहजं तत् तमो घोरम् अभूत् तेनैव नाशितम् 13_015_2419 कार्याकार्यम् इदं चेति वाच्यावाच्यम् इदं त्व् इति 13_015_2420 यदि चेन् न भवेल् लोके श्रुतं चारित्रदेशिकम् 13_015_2421 पशुभिर् निर्विशेषं तु चेष्टन्ते मानुषास् त्व् इति 13_015_2422 यज्ञादीनां समारम्भः श्रुतेनैव विधीयते 13_015_2423 यज्ञस्य फलयोगेन देवलोकः समृध्यते 13_015_2424 प्रीतियुक्ताः पुनर् देवा मानुषाणां फलन्त्य् उत 13_015_2425 एवं नित्यं प्रवर्धेते रोदसी च परस्परम् 13_015_2426 लोकसंधारणं तस्माच् छ्रुतम् इत्य् अवधारय 13_015_2427 ज्ञानाद् विशिष्टं जन्तूनां नास्ति लोकत्रये ऽपि च 13_015_2428 सहजं तत् प्रधानं स्याद् अपरं कृत्रिमं श्रुतम् 13_015_2429 उभयं यत्र संपन्नं भवेत् तत्र तु शोभनम् 13_015_2430 संप्रगृह्य श्रुतं सर्वं कृतकृत्या भवन्त्य् उत 13_015_2431 उपरीव च मर्त्यानां देववत् संप्रकाशते 13_015_2432 कामं क्रोधं भयं दर्पम् अज्ञानं चैव बुद्धिजम् 13_015_2433 तच् छ्रुतं नुदति क्षिप्रं यथा वायुर् बलाहकान् 13_015_2434 अल्पमात्रं कृतो धर्मो भवेज् ज्ञानवतां महान् 13_015_2435 महान् अपि कृतो धर्मो ह्य् अज्ञानान् निष्फलो भवेत् 13_015_2436 परावरज्ञो भूतानां ज्ञानवांस् तत्त्वविद् भवेत् 13_015_2437 एवं श्रुतफलं सर्वं कथितं ते शुभेक्षणे 13_015=2437 उमा 13_015_2438 भगवन् मानुषाः के चिज् जातिस्मरणसंयुताः 13_015_2439 किमर्थं ते ऽभिजायन्ते जानन्तः पौर्वदेहिकम् 13_015_2440 एतन् मे तत्त्वतो देव मानुषेषु वदस्व भोः 13_015=2440 महेश्वरः 13_015_2441 तद् अहं ते प्रवक्ष्यामि कारणं शृणु शोभने 13_015_2442 ये मृताः सहसा मर्त्या जायन्ते सहसा पुनः 13_015_2443 तेषां पौराणिको ऽभ्यासः कं चित् कालं स तिष्ठति 13_015_2444 तस्माज् जातिस्मरा लोके जायन्ते बोधसंयुताः 13_015_2445 तेषां विवर्धतां संज्ञा स्वप्नवत् सा प्रणश्यति 13_015_2446 परलोकस्य चास्तित्वे मूढानां कारणं च तत् 13_015=2446 उमा 13_015_2447 भगवन् मानुषाः के चिन् मृता भूत्वा हि संप्रति 13_015_2448 निवर्तमाना दृश्यन्ते देहेष्व् एव पुनर् नराः 13_015=2448 महेश्वरः 13_015_2449 तद् अहं ते प्रवक्ष्यामि कारणं शृणु शोभने 13_015_2450 प्राणैर् वियोज्यमानानां बहुत्वात् प्राणिनां क्षये 13_015_2451 तथैव नामसामान्याद् यमदूता नृणां भुवि 13_015_2452 वहन्ति ते क्व चिन् मोहाद् अन्यांस् त इति यामिकाः 13_015_2453 निर्विकारं हि तत् सर्वं यमो वेद कृताकृतम् 13_015_2454 तस्मात् संयमिनीं प्राप्य यमेनैते विमोक्षिताः 13_015_2455 पुनर् एव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः 13_015_2456 स्वकर्मण्य् असमाप्ते तु न म्रियन्ते हि मानवाः 13_015=2456 उमा 13_015_2457 भगवन् सुप्तमात्राणां मर्त्यानां स्वप्नदर्शनम् 13_015_2458 किं तत् स्वभावम् अन्यद् वा तन् मे शंसितुम् अर्हसि 13_015=2458 महेश्वरः 13_015_2459 सुप्तानां तु पुनश् चेष्टा स्वप्न इत्य् अभिधीयते 13_015_2460 अनागतम् अतिक्रान्तं पश्यते संचरन् मनः 13_015_2461 निमित्तं च भवेत् तस्मात् प्राणिनां स्वप्नदर्शनम् 13_015_2462 एवं ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि 13_015=2462 Colophon. 13_015=2462 उमा 13_015_2463 भगवन् सर्वभूतेश लोके कर्मक्रियापथे 13_015_2464 दैवात् प्रवर्तते सर्वम् इति के चिद् व्यवस्थिताः 13_015_2465 अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम् 13_015_2466 पक्षभेदे द्विधा चास्मिन् संशयस्थं मनो मम 13_015_2467 तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे 13_015=2467 महेश्वरः 13_015_2468 तद् अहं ते प्रवक्ष्यामि शृणु तत् त्वं समाहिता 13_015_2469 न दैवं कुरुते कर्म लोके देवि शुभाशुभम् 13_015_2470 लक्ष्यते द्विविधं कर्म मानुषाणां शुभानने 13_015_2471 पुराकृतं तयोर् एकम् ऐहिकं च परं तथा 13_015_2472 अदृष्टं पौर्विकं कर्म तद् दैवम् इति लक्ष्यते 13_015_2473 ऐहिकं दृष्टकरणं तन् मानुषम् इति स्मृतम् 13_015_2474 मानुषं च क्रियामात्रं दैवात् संभवते फलम् 13_015_2475 एवं तद् उभयं सर्वं मानुषं विद्यते नृषु 13_015_2476 लौकिकं तत् प्रवक्ष्यामि दैवमानुषनिर्मितम् 13_015_2477 कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा 13_015_2478 रोपणं चैव लवनं यच् चान्यत् पौरुषं स्मृतम् 13_015_2479 काले वृष्टिः सुवापश् च प्ररोहः पक्तिर् एव च 13_015_2480 एवमादि तु यच् चान्यत् तद् दैवतम् इति स्मृतम् 13_015_2481 प्रवापः पौरुषं कर्म सिद्धिर् दैवम् इति स्मृतम् 13_015_2482 दैवाद् असिद्धिश् च भवेद् दुष्कृतं चास्ति पौरुषे 13_015_2483 सुयत्नाल् लभते कीर्तिं दुर्यत्नाद् अयशस् तथा 13_015_2484 एवं लोकगतिर् देवि आदिप्रभृति वर्तते 13_015=2484 उमा 13_015_2485 भगवन् सर्वभूतेश सुरासुरनमस्कृत 13_015_2486 कथम् आत्मा सदा गर्भं संविशेत् कर्मकारणात् 13_015_2487 तन् मे वद महादेव तद् धि गुह्यं परं मम 13_015=2487 महेश्वरः 13_015_2488 शृणु भामिनि तद् गुह्यं गुह्यानां परमं प्रिये 13_015_2489 देवगुह्याद् अपि परम् आत्मगुह्यम् इति स्मृतम् 13_015_2490 देवासुरास् तन् न विदुर् आत्मनो हि गतागतम् 13_015_2491 अदृश्यो हि स देवानां शैघ्र्यात् सौक्ष्म्यान् निराश्रयात् 13_015_2492 अतिमात्रातिमायानाम् आत्ममाया सदेष्यते 13_015_2493 सो ऽयं चतुर्विधां जातिं संविशत्य् आत्ममायया 13_015_2494 मैथुनं शोणितं बीजं दैवं चाप्य् अत्र कारणम् 13_015_2495 बीजशोणितसंयोगो यदा संभवते शुभे 13_015_2496 तदात्मा विशते गर्भम् एवम् अण्डजरायुजे 13_015_2497 शीतोष्णयोस् तु संयोगे क्लेदजेष्व् अवतिष्ठति 13_015_2498 बीजभूमिजलानां तु योगाद् उद्भेदजेषु च 13_015_2499 एवं संयोगकाले तु आत्मा गर्भत्वम् एयिवान् 13_015_2500 कललाज् जायते पिण्डं पिण्डात् पेश्यर्बुदं भवेत् 13_015_2501 व्यक्तिभावं गते चैव कर्म त्व् आश्रयते क्रमात् 13_015_2502 एवं स्त्रीपुरुषसंयोगं पौरुषं विद्धि भामिनि 13_015_2503 अपत्यलाभो यच् चान्यत् तद् दैवम् इति संस्मृतम् 13_015_2504 एवं विवर्धमानेन कर्मात्मा सह वर्तते 13_015_2505 एवम् आत्मगतिं विद्धि यन् मां पृच्छसि सुव्रते 13_015_2506 पञ्चभूतस्थितिश् चैव ज्योतिषाम् अयनं तथा 13_015_2507 अबुद्धिगम्यं यन् मर्त्यैर् हेतुभिर् वा न विद्यते 13_015_2508 तादृशं कारणं दैवं शुभं वा यदि वेतरत् 13_015_2509 यादृशं चात्मना शक्यं तत् पौरुषम् इति स्मृतम् 13_015_2510 केवलं फलनिष्पत्तिर् एकेन न तु शक्यते 13_015_2511 पौरुषेण च दैवेन युगपद् ग्रथितं प्रिये 13_015_2512 तयोः समाहितं कर्म शीतोष्णं युगपत् तथा 13_015_2513 पौरुषं तु तयोः पूर्वम् आरब्धव्यं विजानता 13_015_2514 आत्मना नैव शक्यं हि न तथा कीर्तिम् आप्नुयात् 13_015_2515 खननान् मथनाल् लोके जलाग्निप्रापणं यथा 13_015_2516 तथा पुरुषकारे तु दैवसंपत् समाहिता 13_015_2517 नरस्याकुर्वतः कर्म दैवसंपन् न लभ्यते 13_015_2518 तस्मात् सर्वसमारम्भो दैवमानुषनिर्मितः 13_015_2519 असुरा राक्षसाश् चैव मन्यन्ते लोकनायकाः 13_015_2520 न पश्यन्ते च ते पापाः केवलं मांसभक्षकाः 13_015_2521 प्रच्छादितं हि तत् सर्वं गुह्यकामा हि देवताः 13_015_2522 तद् अहं ते प्रवक्ष्यामि देवगुह्यं पुरातनम् 13_015_2523 आदिकाले प्रजाः सर्वाः कृत्वा कर्म शुभाशुभम् 13_015_2524 भुञ्जते पश्यमानास् ते वृत्तान्तं लोकयोर् द्वयोः 13_015_2525 यथैवात्मकृतं विद्युर् देशान्तरगता नराः 13_015_2526 विद्युस् तथैवान्तकाले स्वकृतं पौर्वदेहिकम् 13_015_2527 एवं व्यवस्थिते लोके सर्वे धर्मपराभवन् 13_015_2528 अचिरेणैव कालेन स्वर्गः संपूरितस् तदा 13_015_2529 देवानाम् अपि संबाधं दृष्ट्वा ब्रह्माप्य् अचिन्तयत् 13_015_2530 संचरन्ते कथं देवा मानुषाः प्रविशन्ति हि 13_015_2531 इत्य् एवम् अनुचिन्त्यैष मानुषान् सममोहयत् 13_015_2532 तदाप्रभृति ते मर्त्या न विदुस् ते पुरातनम् 13_015_2533 कामक्रोधौ च तत्काले मानुषेषु न्यपातयत् 13_015_2534 ताभ्याम् अभिहता मर्त्याः स्वर्गलोकं न लेभिरे 13_015_2535 पुराकृतस्याविज्ञानात् कामक्रोधाभिपीडनात् 13_015_2536 नैतद् अस्तीति मन्वाना विकारांश् चक्रिरे पुनः 13_015_2537 अकार्यादीन् महादोषान् आरभन्तात्मकारणात् 13_015_2538 विस्मृत्य धर्मकार्याणि परलोकभयं तथा 13_015_2539 एवं व्यवस्थिते लोके कश्मलं समपद्यत 13_015_2540 लोकानां चैव वेदानां क्षयायैव तदा प्रिये 13_015_2541 नरकाः पूरिताश् चासन् प्राणिभिः पापकारिभिः 13_015_2542 पुनर् एव तु तद् दृष्ट्वा लोककर्ता पितामहः 13_015_2543 अचिन्तयत् तम् एवार्थं लोकानां हितकारणात् 13_015_2544 समत्वेन कथं लोको वर्तेतेति मुहुर् मुहुः 13_015_2545 चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये 13_015_2546 अकरोज् ज्ञानदृश्यं तु परलोकं न चक्षुषा 13_015=2546 उमा 13_015_2547 भगवन् मृतमात्रस् तु यो ऽयं जात इति स्मृतः 13_015_2548 तथैव दृश्यते जातस् तत्रात्मा तु कथं भवेत् 13_015_2549 गर्भादाव् एव संविष्ट आत्मेति भगवन्मतम् 13_015_2550 एष मे संशयो देव तन् मे छेत्तुं त्वम् अर्हसि 13_015=2550 महेश्वरः 13_015_2551 तद् अहं ते प्रवक्ष्यामि शृणु तत् त्वं समाहिता 13_015_2552 अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः 13_015_2553 पुनर् अन्यच् छरीरं तदाविश्य भुवि जायते 13_015_2554 तत् क्व चिन् नैव सर्वत्र दैवयोगं तु तद् भवेत् 13_015_2555 सूतिकाया हितार्थं च मोहनार्थं च देहिनाम् 13_015_2556 यमकर्मविधानं तद् इत्य् एवं विद्धि शोभने 13_015_2557 कौक्षमात्रं तु नरकं भुक्त्वा के चित् प्रयान्ति हि 13_015_2558 माया सा यामिका नाम यज् जन्ममरणान्तरे 13_015_2559 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13_015=2559 उमा 13_015_2560 भगवन् सर्वभूतेश लोकनाथ वृषध्वज 13_015_2561 नास्त्य् आत्मा कर्मभोक्तेति मृतो जन्तुर् न जायते 13_015_2562 स्वभावाज् जायते सर्वं यथा वृक्षफलं तथा 13_015_2563 यथोर्मयः संभवन्ति तथैव जगदाकृतिः 13_015_2564 तपोदानादि यत् कर्म तत्रात्मा दृश्यते वृथा 13_015_2565 नास्ति पौनर्भवं जन्म इति के चिद् व्यवस्थिताः 13_015_2566 परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात् 13_015_2567 तत् सर्वं नास्ति वास्तीति संशयस्थास् तथापरे 13_015_2568 पक्षभेदान्तरे चास्मिंस् तत्त्वं मे वक्तुम् अर्हसि 13_015_2569 उक्तं भगवता यत् तु तत् तु लोकस्य संस्थितिः 13_015=2569 नारदः 13_015_2570 प्रश्नम् एतं तु पृच्छन्त्यां रुद्राण्यां परिषत् तदा 13_015_2571 कौतूहलयुता श्रोतुं समाहितमनाभवत् 13_015=2571 महेश्वरः 13_015_2572 नैतद् अस्ति महाभागे यद् वदन्तीह नास्तिकाः 13_015_2573 एतद् एवाभिशस्तानां श्रुतिविद्वेषिणां मतम् 13_015_2574 सर्वम् अर्थं श्रुतं दृष्टं यत् प्राग् उक्तं मया तव 13_015_2575 तदाप्रभृति मर्त्यानां श्रुतम् आश्रित्य पण्डिताः 13_015_2576 कामान् संछिन्द्य परिघान् धृत्या वै परमासिना 13_015_2577 अभियान्त्य् एव ते स्वर्गं पश्यन्तः कर्मणां फलम् 13_015_2578 एवं श्रद्धाफलं लोके परतः सुमहत् फलम् 13_015_2579 बुद्धिः श्रद्धा च शुश्रूषा कारणानि हितैषिणाम् 13_015_2580 तस्मात् स्वर्गाभिगन्तारः कति चित् त्व् अभवन् नराः 13_015_2581 अन्ये करणहीनत्वान् नास्तिक्यं भावम् आश्रिताः 13_015_2582 श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः 13_015_2583 निष्क्रियाश् च निरन्नाद्याः पतन्त्य् एवाधमां गतिम् 13_015_2584 नास्तीति वै पुनर्जन्म कवयो ऽप्य् अत्र मोहिताः 13_015_2585 नाधिगच्छन्ति तन् नित्यं हेतुवादशतैर् अपि 13_015_2586 एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः 13_015_2587 किं पुनर् मानुषैर् लोके ज्ञातुकामैः स्वकर्मभिः 13_015_2588 केवलं श्रद्धया देवि श्रुतिमात्रनिविष्टया 13_015_2589 तद् अस्तीत्य् एव मन्तव्यं तथा हि तम् अवाप्नुयात् 13_015_2590 वेदगुह्येषु चान्येषु हेतुर् देवि निरर्थकः 13_015_2591 बधिरान्धवद् एवात्र वर्तितव्यं हितैषिणा 13_015_2592 एतत् ते कथितं सर्वं देवगुह्यं प्रजाहितम् 13_015_2593 त्वत्प्रीत्यर्थम् इदं गुह्यम् अवाच्यम् अपि भाषितम् 13_015=2593 Colophon. 13_015=2593 उमा 13_015_2594 भगवन् सर्वभूतेश त्रिपुरार्दन शंकर 13_015_2595 कीदृशा यमदण्डास् ते कीदृशाः परिचारकाः 13_015_2596 कथं मृतास् ते गच्छन्ति प्राणिनो यमसादनम् 13_015_2597 कीदृशं भवनं तस्य कथं दण्डयति प्रजाः 13_015_2598 एतत् सर्वं महादेव श्रोतुम् इच्छाम्य् अहं प्रभो 13_015=2598 महेश्वरः 13_015_2599 शृणु कल्याणि तत् सर्वं यत् तद् देवि मनःप्रियम् 13_015_2600 दक्षिणस्यां दिशि शुभे यमस्य सदनं महत् 13_015_2601 विचित्रं रमणीयं च नानाभावसमन्वितम् 13_015_2602 पितृभिः प्रेतसंघैश् च यमदूतैश् च संततम् 13_015_2603 प्राणिसंघैः सुबहुभिः कर्मवश्यैस् तु पूरितम् 13_015_2604 तत्रास्ते दण्डयन् नित्यं यमो लोकहिते रतः 13_015_2605 मायया सततं वेत्ति प्राणिनां यच् छुभाशुभम् 13_015_2606 मायया संहरंस् तत्र प्राणिसंघान् यतस् ततः 13_015_2607 तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः 13_015_2608 को हि मानुषमात्रस् तु वेत्ता तच् चरितं महत् 13_015_2609 एवं हि शासतस् तस्य यमस्य परिचारकाः 13_015_2610 गृहीत्वा संनयन्त्य् एव प्राणिनः क्षीणकर्मिणः 13_015_2611 येन केनापदेशेन अपदेशस् तदुद्भवः 13_015_2612 कर्मणा प्राणिनो लोक उत्तमाधममध्यमाः 13_015_2613 यथार्हं तान् समादाय नयन्ति यमसादनम् 13_015_2614 धार्मिकान् उत्तमान् विद्धि स्वर्गीयास् ते यथामराः 13_015_2615 नृषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः 13_015_2616 तिर्यङ्नरकगन्तारो ह्य् अधमास् ते नराधमाः 13_015_2617 पन्थानस् त्रिविधा दृष्टा सर्वेषां गतिजीविनाम् 13_015_2618 रमणीयं निराबाधं दुर्दर्शम् इति नामतः 13_015_2619 रमणीयं तु सन्मार्गं पताकाध्वजसंकुलम् 13_015_2620 धूपितं सिक्तसंमृष्टं पुष्पमालाभिसंकुलम् 13_015_2621 मनोहरं सुखस्पर्शं गच्छताम् एव तद् भवेत् 13_015_2622 निराबाधं यथा लोके सुप्रशस्तं तथा भवेत् 13_015_2623 तृतीयं तत् तु दुर्दर्शं दुर्गन्धि तमसावृतम् 13_015_2624 परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम् 13_015_2625 कृमिकीटसमाकीर्णं गच्छताम् अतिदुर्गमम् 13_015_2626 मार्गैर् एभिस् त्रिभिर् नित्यम् उत्तमाधममध्यमान् 13_015_2627 संनयन्ति यथा काले तन् मे शृणु शुचिस्मिते 13_015_2628 उत्तमान् अन्तकाले तु यमदूताः सुसंयताः 13_015_2629 नयन्ति सुखम् आदाय रमणीयपथेन वै 13_015=2629 उमा 13_015_2630 भगवंस् तत्र चात्मानं त्यक्तदेहं निराश्रयम् 13_015_2631 अदृश्यं कथम् आदाय संनयन्ति यमान्तिकम् 13_015=2631 महेश्वरः 13_015_2632 शृणु भामिनि तत् सर्वं त्रिविधं देहधारणम् 13_015_2633 कर्मवश्यं भोगवश्यं दुःखवश्यम् इति प्रिये 13_015_2634 मानुषं कर्मवश्यं स्यात् स्वर्गीयं भोगसाधनम् 13_015_2635 तृतीयं यातनावश्यं शरीरं मायया कृतम् 13_015_2636 यमलोके न चान्यत्र दृश्यते यातनायुतम् 13_015_2637 शरीरैर् यातनावश्यैर् जीवम् आमुच्य भामिनि 13_015_2638 नयन्ति यामिकास् तत्र प्राणिनो मायया मृतान् 13_015_2639 मध्यमान् अथ वेषेण मध्यमेन पथा तथा 13_015_2640 चण्डालवेषास् त्व् अधमान् गृहीत्वा भर्त्स्य तर्जनैः 13_015_2641 आकर्षन्तस् तथा पाशैर् दुर्दर्शेन नयन्ति तान् 13_015_2642 त्रिविधान् एवम् आदाय नयन्ति यमसादनम् 13_015_2643 धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा 13_015_2644 लोकपालं सभाध्यक्षं तथैव परिषद्गतम् 13_015_2645 दर्शयन्ति महाभागे यामिकास् तान् निवेद्य ते 13_015_2646 पूजयन् दण्डयन् कांश् चित् तेषां शृण्वञ् शुभाशुभम् 13_015_2647 व्यापृतो बहुसाहस्रैस् तत्रास्ते सततं यमः 13_015_2648 गतानां तु यमस् तेषाम् उत्तमान् अभिपूजया 13_015_2649 अभिसंगम्य विधिवत् पृष्ट्वा स्वागतकौशलम् 13_015_2650 प्रस्तुत्य सत्कथां तेषां लोकं संदिशते यमः 13_015_2651 यमेनैवम् अनुज्ञाता यान्ति पश्चान् त्रिविष्टपम् 13_015_2652 मध्यमानां यमस् तेषां श्रुत्वा कर्म यथातथम् 13_015_2653 जायन्तां मानुषेष्व् एव इति संदिशते च तान् 13_015_2654 अधमान् पापसंयुक्तान् यमो नावेक्षते ''गतान् 13_015_2655 यमस्य पुरुषा घोराश् चण्डालसमदर्शनाः 13_015_2656 यातना यापयन्त्य् एता&l लोकपालस्य शासनात् 13_015_2657 छिन्दन्तश् च नुदन्तश् च प्रकर्षन्ते यतस् ततः 13_015_2658 क्रोशतः पातयन्त्य् एतान् मिथो गर्तेष्व् अवाङ्मुखान् 13_015_2659 संघातिन्यः शिलाश् चैषां पतन्ति शिरसि प्रिये 13_015_2660 अयोमुखाः काकबला भक्षयन्ति सुदारुणाः 13_015_2661 असिपत्रवने घोरे चारयन्ति तथापरान् 13_015_2662 तीक्ष्णदंष्ट्रास् तथा श्वानः कांश् चित् तत्र दशन्ति वै 13_015_2663 तत्र वैतरणी नाम नदी ग्राहसमाकुला 13_015_2664 दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी 13_015_2665 तस्यां संमज्जयन्त्य् एतांस् तृषितान् पाययन्ति तान् 13_015_2666 आरोपयन्ति वै कांश् चित् तत्र कण्टकशल्मलीम् 13_015_2667 यन्त्रचक्रेषु तिलवत् पीड्यन्ते तत्र के चन 13_015_2668 अङ्गारेषु च दह्यन्ते तथा दुष्कृतकारिणः 13_015_2669 कुम्भीपाकेषु पच्यन्ते भर्ज्यन्ते सघृतेषु वै 13_015_2670 पाट्यन्ते तरुवच् छस्त्रैः पीड्यन्ते लोचनादिषु 13_015_2671 भिद्यन्ते ऽथाङ्गशः शूलैस् तुद्यन्ते सूक्ष्मसूचिभिः 13_015_2672 एवं त्वया कृतो दोषस् तदर्थं दण्डनं त्व् इदम् 13_015_2673 वाचैवं घोषयन्ति स्म दण्ड्यमानान् समन्ततः 13_015_2674 एवं ते यातनाः प्राप्य शरीरैर् यातनावशैः 13_015_2675 प्रसहन्तश् च तद् दुःखं स्मरन्तः स्वापराधजम् 13_015_2676 क्रोशन्तश् च रुदन्तश् च न मुच्यन्ते कथं चन 13_015_2677 स्मरन्तस् तत्र तप्यन्ते पापम् आत्मकृतं फलम् 13_015_2678 एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः 13_015_2679 यातनाश् च तथा भुक्त्वा पच्यन्ते नरके पुनः 13_015_2680 अपरे यातना भुक्त्वा मुच्यन्ते तत्र किल्बिषात् 13_015_2681 पापदोषक्षयकरा यातना संस्मृता नृणाम् 13_015_2682 बहुतप्तं यथा लोहं निर्मलं तत् तथा भवेत् 13_015=2682 Colophon. 13_015=2682 उमा 13_015_2683 भगवंस् ते कथं तत्र दण्ड्यन्ते नरकेषु वै 13_015_2684 कति ते निरया घोराः कीदृशास् ते महेश्वर 13_015=2684 महेश्वरः 13_015_2685 शृणु भामिनि तत् सर्वं पञ्चैते नरकाह्वयाः 13_015_2686 भूमेर् अधस्ताद् विहिता घोरा दुष्कृतकर्मणाम् 13_015_2687 प्रथमं रौरवं नाम शतयोजनम् आयतम् 13_015_2688 तावत् प्रमाणं विस्तीर्णं तामसं पापपीडितम् 13_015_2689 भृशं दुर्गन्धि परुषं कृमिभिर् दारुणैर् युतम् 13_015_2690 अतिघोरम् अनिर्देश्यं प्रतिकूलं यतस् ततः 13_015_2691 ते चिरं तत्र तिष्ठन्ति न तत्र शयनासने 13_015_2692 कृमिभिर् भक्ष्यमाणाश् च विस्रगन्धसमायुताः 13_015_2693 एवंप्रमाणम् उद्विग्ना यान्ति तिष्ठन्ति तत्र ते 13_015_2694 यातनाभ्यो दशगुणं नरके दुःखम् इष्यते 13_015_2695 तत्र चात्यन्तिकं दुःखम् इति विद्धि शुभेक्षणे 13_015_2696 क्रोशन्तश् च रुदन्तश् च वेदनास् तत्र भुञ्जते 13_015_2697 भ्रमन्ति दुःखमोक्षार्थं त्राता कश् चिन् न विद्यते 13_015_2698 दुःखस्यान्तरमात्रं तु द्वारं वा न च लभ्यते 13_015_2699 महारौरवसंज्ञं तु द्वितीयं नरकं प्रिये 13_015_2700 तस्माद् द्विगुणितं विद्धि माने दुःखे च रौरवात् 13_015_2701 तृतीयं नरकं तत्र कण्टकावनसंज्ञितम् 13_015_2702 ततो द्विगुणितं तं च पूर्वाभ्यां दुःखमानयोः 13_015_2703 महापातकसंयुक्ता घोरास् तस्मिन् विशन्ति हि 13_015_2704 अग्निकुण्डम् इति ख्यातं चतुर्थं नरकं प्रिये 13_015_2705 एतद् द्विगुणितं तस्माद् यथानिष्टसुखं तथा 13_015_2706 तत्र दुःखं हि सुमहद् अमानुषम् इति स्मृतम् 13_015_2707 भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः 13_015_2708 पञ्चकष्टम् इति ख्यातं पञ्चमं नरकं प्रिये 13_015_2709 तत्र दुःखम् अनिर्देश्यं महाघोरं यथातथम् 13_015_2710 पञ्चेन्द्रियैर् असह्यत्वात् पञ्चकष्टम् इति स्मृतम् 13_015_2711 भुञ्जते तत्र तत्रैव दुःखं दुष्कृतकारिणः 13_015_2712 अमानुषार्हं तद् दुःखं महाभूतैस् तु भुज्यते 13_015_2713 अतिघोरं चिरं कृत्वा महाभूतानि यान्ति तम् 13_015_2714 पञ्चकष्टेन हि समं नास्ति दुःखं तथाविधम् 13_015_2715 दुःखस्यान्तम् इति प्राहुः पञ्चकष्टं सदा प्रिये 13_015_2716 एवं ते तेषु तिष्ठन्ति प्राणिनो दुःखभागिनः 13_015_2717 अन्ये च नरकाः सन्ति अवीचिप्रमुखाः प्रिये 13_015_2718 क्रोशन्तश् च रुदन्तश् च वेदनार्ता भृशातुराः 13_015_2719 के चिद् भ्रमन्ति वेष्टन्ते के चिद् धावन्ति चातुराः 13_015_2720 आधावन्ते निवार्यन्ते शूलहस्तैर् यतस् ततः 13_015_2721 रुजार्दितास् तृषायुक्ताः प्राणिनः पापकारिणः 13_015_2722 क्रोशन्तश् च नदन्तश् च न मुच्यन्ते कथं चन 13_015_2723 कृमिभिर् भक्ष्यमाणाश् च वेदनार्तास् तृषान्विताः 13_015_2724 संस्मरन्तः स्वकं कर्म कृतम् आत्मापराधजम् 13_015_2725 शोचन्तस् तत्र तिष्ठन्ति यावत् पापक्षयं प्रिये 13_015_2726 एवं भुक्त्वा तु नरकं मुच्यन्ते पापसंक्षयात् 13_015=2726 उमा 13_015_2727 भगवन् कतिकालं ते तिष्ठन्ते नरकेषु वै 13_015_2728 एतद् वेदितुम् इच्छामि तन् मे ब्रूहि महेश्वर 13_015=2728 महेश्वरः 13_015_2729 शतं सहस्रं वर्षाणाम् आदिं कृत्वा हि जन्तवः 13_015_2730 तिष्ठन्ति नरकावासाः प्रलयान्तम् इति स्थितिः 13_015=2730 उमा 13_015_2731 भगवंस् तेषु ते कुत्र तिष्ठन्तीति वद प्रभो 13_015=2731 महेश्वरः 13_015_2732 रौरवे शतसाहस्रं वर्षाणाम् इति संस्थितिः 13_015_2733 मानुषघ्नाः कृतघ्नाश् च तथैवानृतवादिनः 13_015_2734 जारचोराश् च नारी च सर्वतश् चापचारिणी 13_015_2735 उत्कोचकाश् च पिशुना वर्णसंभेदकारकाः 13_015_2736 तादृशाः परिपच्यन्ते रौरवे नरके नराः 13_015_2737 देशघ्नाश् चैव राजघ्नाः पितृमातृविघातिनः 13_015_2738 राजा चान्यायतः शास्ता साक्षित्वे ऽनृतवादिनः 13_015_2739 बहुघ्नाश् च कुलघ्नाश् च भ्रूणघ्ना गुरुघातिनः 13_015_2740 विश्वस्तघातकाश् चैवम् आत्मघ्नाः कोपकारणात् 13_015_2741 पतिघ्न्यः प्रमदा मोहाद् यज्ञविघ्नकराश् च ये 13_015_2742 द्वितीये द्विगुणं कालं पच्यन्ते तादृशाः नराः 13_015_2743 महापातकयुक्तास् तु तृतीये दुःखम् आप्नुयुः 13_015_2744 एतावन् मानुषसहं परम् अन्येषु लक्ष्यते 13_015_2745 यक्षा विद्याधराश् चैव काद्रवेयाश् च किंनराः 13_015_2746 गन्धर्वा भूतसंघाश् च तेषां पापयुता भृशम् 13_015_2747 चतुर्थे परिपच्यन्ते यावद् युगविपर्ययः 13_015_2748 सहन्तस् तादृशं घोरं पञ्चकष्टे च यादृशम् 13_015_2749 तादृग्विधस्य दुःखस्य अयोग्यान् विद्धि मानुषान् 13_015_2750 एवं ते नरकान् भुक्त्वा तत्र क्षपितकल्मषाः 13_015_2751 नरकेभ्यो विमुक्ताश् च जायन्ते कृमिजातिषु 13_015_2752 उद्भेदजेषु वा के चित् तत्रापि क्षीणकल्मषाः 13_015_2753 पुनर् एव प्रजायन्ते मृगपक्षिषु शोभने 13_015_2754 मृगपक्षिषु तद् भुक्त्वा लभन्ते मानुषं पदम् 13_015=2754 उमा 13_015_2755 नानाजातिषु केनैव जायन्ते पापकारिणः 13_015=2755 महेश्वरः 13_015_2756 तद् अहं ते प्रवक्ष्यामि यत् त्वम् इच्छसि भामिनि 13_015_2757 सर्वथात्मा कर्मवशान् नानाजातिषु दृश्यते 13_015_2758 यश् च मांसप्रियो नित्यं कङ्कगृध्रान् स संस्पृशेत् 13_015_2759 सुरापः सततं मर्त्यः सूकरत्वं व्रजेद् ध्रुवम् 13_015_2760 अभक्ष्यभक्षणो मर्त्यः काकजातिषु संस्पृशेत् 13_015_2761 परोद्वेगकरो नित्यं व्यालजातिषु जायते 13_015_2762 आत्मघ्नो यो नरः कोपात् प्रेतजातिषु तिष्ठति 13_015_2763 पैशुन्यात् परिवादाच् च कुक्कुटत्वं समश्नुयात् 13_015_2764 नास्तिकश् चैव यो मूर्खो मृगजातिं स गच्छति 13_015_2765 हिंसाविहारस् तु नरः कृमिकीटेषु जायते 13_015_2766 अत्र मानयुतो नित्यं प्रेत्य गर्दभतां व्रजेत् 13_015_2767 असत्यं परुषं वाक्यं यो वदेन् मत्स्यतां व्रजेत् 13_015_2768 अगम्यागमनाच् चैव परदाराभिमर्शनात् 13_015_2769 मूषिकत्वं व्रजेन् मर्त्यो नास्ति तत्र विचारणा 13_015_2770 कृतघ्नो मित्रघाती च सृगालवृकजातिषु 13_015_2771 गुरुघ्नः पितृघाती च स्थावरेष्व् अवतिष्ठति 13_015_2772 वाचिकैः पक्षिमृगतां मानसैर् अन्यजातिताम् 13_015_2773 शरीरजैः कर्मदोषैर् याति स्थावरतां नरः 13_015_2774 एवमाद्य् अशुभं कृत्वा नरा निरयम् आश्रिताः 13_015_2775 तांस् तान् भावान् प्रपद्यन्ते स्वकृतस्यैव कारणात् 13_015_2776 एवं जातिषु निर्दग्धाः प्राणिनः पापकारिणः 13_015_2777 कथं चित् पुनर् उत्पद्य लभन्ते मानुषं पदम् 13_015_2778 बहुकृत्वो ऽतिसंतप्तं लोहं शुचितमं यथा 13_015_2779 बहुदुःखाभिसंतप्तस् तथात्मा शुध्यते मलात् 13_015_2780 तस्मात् सुदुर्लभं चेति विद्धि जन्म सुमानुषम् 13_015=2780 Colophon. 13_015=2780 उमा 13_015_2781 भगवन् देवदेवेश शूलपाणे वृषध्वज 13_015_2782 श्रुतं मे परमं गुह्यं प्रसादात् ते वरप्रद 13_015_2783 श्रोतुं भूयो ऽहम् इच्छामि प्रजानां हितकारणात् 13_015_2784 शुभाशुभम् इति प्रोक्तं कर्म सर्वं समासतः 13_015_2785 तन् मे विस्तरशो ब्रूहि शुभाशुभविधिं प्रति 13_015_2786 अशुभं कीदृशं कर्म प्राणिनो ऽधो निपातयेत् 13_015_2787 शुभं कर्म कथं देव प्रजानाम् ऊर्ध्वतो नयेत् 13_015_2788 एतन् मे वद देवेश श्रोतुकामास्मि कीर्तय 13_015=2788 महेश्वरः 13_015_2789 तद् अहं ते प्रवक्ष्यामि तत् सर्वं शृणु शोभने 13_015_2790 सुकृतं दुष्कृतं चेति द्विविधः कर्मविस्तरः 13_015_2791 तयोर् यद् दुष्कृतं कर्म तच् च संजायते त्रिधा 13_015_2792 मनसा कर्मणा वाचा बुद्धिमोहसमुद्भवम् 13_015_2793 मनःपूर्वं तु वाक्कर्म वर्तते वाङ्मयं ततः 13_015_2794 जायते वै क्रियायोगम् एवं चेष्टाक्रमं प्रिये 13_015_2795 अभिद्रोहो ऽभ्यसूया च परार्थे चक्षुषा स्पृहा 13_015_2796 शुभाशुभानां मर्त्यानां वर्तनं विपरीततः 13_015_2797 धर्मकार्ये यद् अश्रद्धा पापकर्मणि हर्षणम् 13_015_2798 एवमाद्य् अशुभं कर्म मनसा पापम् उच्यते 13_015_2799 अनृतं यच् च परुषम् अबद्धवचनं कटु 13_015_2800 असत्यं परिवादश् च पापम् एतत् तु वाङ्मयम् 13_015_2801 अगम्यागमनं चैव परदारनिषेवणम् 13_015_2802 वधबन्धपरिक्लेशैः परप्राणोपतापनम् 13_015_2803 चौर्यं परेषां द्रव्याणां हरणं नाशनं तथा 13_015_2804 अभक्ष्यभक्षणं चैव व्यसनेष्व् अभिषङ्गता 13_015_2805 दर्पात् स्तम्भाभिमानाच् च परेषाम् उपतापनम् 13_015_2806 अकार्याणां च करणम् अशौचं पानम् एव च 13_015_2807 दौःशील्यं क्षुद्रसंपर्कः साहाय्यं पापकर्मणि 13_015_2808 अधर्म्यम् अयशस्यं च कार्यं तस्य निषेवणम् 13_015_2809 एवमाद्य् अशुभं चान्यच् छरीरं पापम् उच्यते 13_015_2810 मानसाद् वाङ्मयं पापं विशिष्टम् इति वक्ष्यते 13_015_2811 वाङ्मयाद् अपि वै पापं शारीरं गण्यते बहु 13_015_2812 एवं पापयुतं कर्म पातयेत् त्रिविधं नरम् 13_015_2813 परोपतापजननम् अत्यन्तं पापकं स्मृतम् 13_015_2814 द्विविधं तत् कृतं पापं कर्तारं नरकं नयेत् 13_015_2815 पातकं त्व् अपि यत् कर्म करणाद् बुद्धिपूर्वकम् 13_015_2816 सापदेशम् अवश्यं तु कर्तव्यम् इति यत् कृतम् 13_015_2817 कथं चित् तत् कृतम् अपि कर्ता तेन न लिप्यते 13_015_2818 अवश्यभावदेशेन प्रतिहन्येत कारणम् 13_015=2818 उमा 13_015_2819 भगवन् पापकं कर्म यथा कृत्वा न लिप्यते 13_015_2820 अनृतं धर्मयुक्तं च तन् मे शंसितुम् अर्हसि 13_015=2820 महेश्वरः 13_015_2821 यो नरो ऽनपराधी सन्न् आत्मप्राणस्य रक्षणात् 13_015_2822 शत्रुम् उद्यतशस्त्रं वा पूर्वं तेन हतो ऽपि वा 13_015_2823 प्रतिगत्य नरो हिंस्यान् न स पापेन लिप्यते 13_015_2824 चोराटविकसंत्रस्तास् तत्प्रतीकारचेष्टया 13_015_2825 तान् प्रतिघ्नन् नरो हिंस्यान् न स पापेन लिप्यते 13_015_2826 वृत्तिघ्नं तु नरो हिंस्यान् न स पापेन लिप्यते 13_015_2827 ग्रामार्थं भर्तृपिण्डार्थं दीनानुग्रहकारणात् 13_015_2828 वधबन्धपरिक्लेशान् कुर्वन् पापात् प्रमुच्यते 13_015_2829 दुर्भिक्षे चात्मवृत्त्यर्थम् एकायनगतस् तथा 13_015_2830 अकार्यं वाप्य् अभक्ष्यं वा कृत्वा पापैर् न लिप्यते 13_015_2831 व्याधितो रोगमोक्षार्थम् अभक्ष्येण न लिप्यते 13_015_2832 अनृतं धर्मयुक्तं च दाक्षिण्यात् स्त्रीषु भाषितम् 13_015_2833 आत्मप्राणभयाद् उक्तं मोक्षार्थं चाप्य् अधार्मिकात् 13_015_2834 विवाहकरणे चैव लौकिकेनानृतं ब्रुवन् 13_015_2835 संस्तम्भनार्थं त्रस्तानाम् अनृतेन न लिप्यते 13_015_2836 विधिर् एष गृहस्थानां प्रायेणैवोपदिश्यते 13_015_2837 अवाच्यं वाप्य् अकार्यं वा देशकालवशेन तु 13_015_2838 बुद्धिपूर्वं नरः कुर्वंस् तत् प्रयोजनमात्रया 13_015_2839 किं चिद् वा लिप्यते पापैर् अथ वा न च लिप्यते 13_015_2840 एवं देवि विजानीहि नास्ति तत्र विचारणा 13_015=2840 उमा 13_015_2841 भगवन् पानदोषांश् च पेयापेयत्वकारणम् 13_015_2842 एतद् इच्छाम्य् अहं श्रोतुं तन् मे वद महेश्वर 13_015=2842 महेश्वरः 13_015_2843 हन्त ते कथयिष्यामि पानोत्पत्तिं शुचिस्मिते 13_015_2844 पुरा सर्वे ऽभवन् मर्त्या बुद्धिमन्तो नयानुगाः 13_015_2845 शुचयः सुभगाचाराः सर्वे सुमनसः प्रिये 13_015_2846 एवंभूते तदा लोके प्रेष्यत्वं न परस्परम् 13_015_2847 प्रेष्याभावान् मनुष्याणां कर्मारम्भो ननाश ह 13_015_2848 उभयोर् लोकयोर् नाशं दृष्ट्वा कर्मक्षयात् प्रभुः 13_015_2849 यज्ञकर्म कथं लोके वर्तेतेति पितामहः 13_015_2850 आज्ञापयत् सुरान् देवि मोहयस्वेति मानुषान् 13_015_2851 तमसः सारम् उद्धृत्य पानं बुद्धिप्रणाशनम् 13_015_2852 न्यपातयन् मनुष्येषु पापदोषावहं प्रिये 13_015_2853 तदाप्रभृति तत् पीत्वा मुमुहुर् मानुषा भुवि 13_015_2854 कार्याकार्यम् अजानन्तो वाच्यावाच्यं गुणागुणम् 13_015_2855 के चिद् धसन्ति तत् पीत्वा प्ररुदन्ति तथा परे 13_015_2856 नृत्यन्ति मुदिताः के चिद् गायन्ति च शुभाशुभम् 13_015_2857 कलहं कुर्वते ऽभीक्ष्णं प्रहरन्ति परस्परम् 13_015_2858 के चिद् धावन्ति सहसा प्रस्खलन्ति पतन्ति च 13_015_2859 अयुक्तं बहु भाषन्ते यत्रक्वचन शेरते 13_015_2860 नग्ना विक्षिप्य गात्राणि नष्टसंज्ञा मृता इव 13_015_2861 एवं बहुविधान् पापान् कुर्वन्ति हृतचेतसः 13_015_2862 ये पिबन्ति महामोहं पानं पापयुता नराः 13_015_2863 धृतिं लज्जां च बुद्धिं च पानं पीतं प्रणाशयेत् 13_015_2864 तस्मान् नराः संभवन्ति निर्लज्जा निरपत्रपाः 13_015_2865 बुद्धिसत्त्वैः परिक्षीणास् तेजोहीना मलान्विताः 13_015_2866 पीत्वा पीत्वा तृषायुक्ताः पानपाः संभवन्ति च 13_015_2867 पानकामाः पानकथाः पानकालाभिकाङ्क्षिणः 13_015_2868 पानार्थं कर्मवश्यास् ते संभवन्ति नराधमाः 13_015_2869 पानकामास् तृषायोगाद् बुद्धिसत्त्वपरिक्षयात् 13_015_2870 पानपानां प्रेष्यकराः पानपास् त्व् अभवन् भृशम् 13_015_2871 तदाप्रभृति वै लोके नीचैः पानवशैर् नरैः 13_015_2872 कारयन्ति च कर्माणि बुद्धिमन्तस् त्व् अपानपाः 13_015_2873 कारुत्वम् अथ दासत्वं प्रेष्यताम् एत्य पानपाः 13_015_2874 सर्वकर्मकराश् चासन् पशुवद् रज्जुबन्धिताः 13_015_2875 पानपास् तु मदान्धत्वात् तदा बुद्धिप्रणाशनात् 13_015_2876 कार्याकार्यस्य चाज्ञानाद् यथेष्टकरणात् स्वयम् 13_015_2877 विदुषाम् अविधेयत्वात् पापम् एवाभिपद्यते 13_015_2878 परिभूतो भवेल् लोके मद्यपो मित्रभेदकः 13_015_2879 सर्वकालम् अशुद्धश् च सर्वभक्षस् तथाभवत् 13_015_2880 विशिष्टैर् ज्ञातिभिर् द्वेष्यः सततं कलिभावनः 13_015_2881 कटुकं परुषं घोरं वाक्यं वदति सर्वतः 13_015_2882 गुरून् अतिवदेन् मत्तः परदारान् प्रधर्षयेत् 13_015_2883 संविदं कुरुते शौण्डैर् न शृणोति हितं क्व चित् 13_015_2884 एवं बहुविधा दोषाः पानपे सन्ति शोभने 13_015_2885 केवलं नरकं यान्ति नास्ति तत्र विचारणा 13_015_2886 तस्मात् तद् वर्जितं सद्भिः पानम् आत्महितैषिभिः 13_015_2887 यदि पानं न वर्जेरन् सन्तश् चारित्रकारणात् 13_015_2888 भवेद् एवं जगत् सर्वं निर्मर्यादं च निष्क्रियम् 13_015_2889 तस्माद् बुद्धेर् हि रक्षार्थं सद्भिः पानं विवर्जितम् 13_015_2890 इति ते दुष्कृतं सर्वं त्रिविधं कथितं प्रिये 13_015=2890 Colophon. 13_015=2890 महेश्वरः 13_015_2891 विधानं सुकृतस्यापि भूयः शृणु शुचिस्मिते 13_015_2892 प्रोच्यते तत् त्रिधा देवि सुकृत च समासतः 13_015_2893 यद् औपरमिकं चैव सुकृतं निरुपद्रवम् 13_015_2894 तथैव सोपकरणं तावता सुकृतं विदुः 13_015_2895 निवृत्तिः पापकर्मभ्यस् तद् औपरमिकं प्रिये 13_015_2896 मनोवाक्कायजा दोषाः शृणु मे वर्जनाच् छुभम् 13_015_2897 त्रैविध्यदोषोपरमे यस् तु दोषव्यपेक्षया 13_015_2898 स तु प्राप्नोति सकलं सर्वदुष्कृतवर्जनात् 13_015_2899 व्रतवद् वर्जयेद् दोषान् युगपत् पृथग् एव वा 13_015_2900 तथा धर्मम् अवाप्नोति दोषत्यागो हि दुष्करः 13_015_2901 दोषसाकल्यसंत्यागान् मुनिर् भवति मानवः 13_015_2902 सौकर्यं परधर्मस्य कार्यारम्भाद् ऋते ऽपि च 13_015_2903 आत्मना स्थापनामात्राल् लभ्यते सुकृतं परम् 13_015_2904 अहो नृशंसाः पच्यन्ते मानुषाः स्वल्पबुद्धयः 13_015_2905 ये तादृशं न बुध्यन्ते आत्माधीनं च निर्व्ययम् 13_015_2906 दुष्कृतत्यागमात्रेण पदम् ऊर्ध्वं हि लभ्यते 13_015_2907 पापभीरुत्वमात्रेण दोषाणां परिवर्जनात् 13_015_2908 सुशोभनं भवेद् देवि किम् उ धर्मव्यपेक्षया 13_015_2909 इत्य् औपरमिकं देवि सुकृतं कथितं तव 13_015_2910 श्रुताच् च वृद्धसंयोगाद् इन्द्रियाणां च निग्रहात् 13_015_2911 संतोषाच् च धृतेश् चैव शक्यते दोषवर्जनम् 13_015_2912 तद् एव यम इत्य् आहुर् दोषसंयमनं प्रिये 13_015_2913 यमधर्मेण धर्मो ऽस्ति नान्यः शुभतरः शुभे 13_015_2914 यमधर्मेण यतयः प्राप्नुवन्त्य् उत्तमां गतिम् 13_015_2915 ईश्वराणां प्रभवतां दरिद्राणां च वै नृणाम् 13_015_2916 सफलो दोषसंत्यागो दानाद् अपि शुभाद् अपि 13_015_2917 तपो दानं महादेवि दोषम् अल्पं विनिर्दहेत् 13_015_2918 सुकृतं यामिकं प्रोक्तं पथ्यं निरुपसाधनम् 13_015_2919 सुखाभिसंधिर् लोकानां सत्यं शौचम् अथार्जवम् 13_015_2920 व्रतोपवासः प्रीतिश् च ब्रह्मचर्यं दमः शमः 13_015_2921 एवमादि शुभं कर्म सुकृतं नियमाश्रितम् 13_015_2922 शृणु तेषां विशेषांश् च कीर्तयिष्यामि भामिनि 13_015_2923 सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव 13_015_2924 नास्ति सत्यात् परं दानं नास्ति सत्यात् परं तपः 13_015_2925 यथा श्रुतं यथा दृष्टम् आत्मना यद् यथा कृतम् 13_015_2926 तथा तस्याविकारेण वचनं सत्यलक्षणम् 13_015_2927 यच् छलेनाभिसंयुक्तं सत्यरूपं मृषैव तत् 13_015_2928 नित्यम् एव प्रवक्तव्यं पारावर्यं विजानता 13_015_2929 दीर्घायुश् च भवेत् सत्यात् कुलसंतानपालकः 13_015_2930 लोकसंस्थितिपालश् च भवेत् सत्येन मानवः 13_015=2930 उमा 13_015_2931 कथं संधारयन् मर्त्यो व्रतं शुभम् अवाप्नुयात् 13_015=2931 महेश्वरः 13_015_2932 पूर्वम् उक्तं तु यत् पापं मनोवाक्कायकर्मभिः 13_015_2933 व्रतवत् तस्य संत्यागस् तद् औपरमिकं व्रतम् 13_015_2934 तेन धर्मम् अवाप्नोति व्रतवत् परिपालयन् 13_015_2935 मङ्गलं शुभकर्माणि व्रतेनैव समाचरेत् 13_015_2936 नरो धर्मम् अवाप्नोति शुभसंजोषणं व्रतम् 13_015_2937 यद् यद् आत्मप्रियं नित्यं मनोवाक्कायकर्मभिः 13_015_2938 व्रतवत् तस्य संत्यागस् तपोव्रतम् इति स्थितम् 13_015_2939 त्याज्यं वा यदि वा जोष्यम् अव्रतेन वृथा चरन् 13_015_2940 तथा फलं न लभते तस्माद् धर्मं व्रताच् चरेत् 13_015_2941 शुद्धकायो नरो भूत्वा स्नात्वा तीर्थे यथाविधि 13_015_2942 पञ्च भूतानि चन्द्रार्कौ संध्ये धर्मं यमं pitqn 13_015_2943 आत्मनैवं तथात्मानं निवेद्य व्रतवच् चरेत् 13_015_2944 व्रतमा मरणाद् वापि कालच्छेदेन वा चरेत् 13_015_2945 शाकादिषु व्रतं कुर्यात् तथा पुष्पफलादिषु 13_015_2946 ब्रह्मचर्यं व्रतं कुर्याद् उपवासं तथा व्रतम् 13_015_2947 एवम् अन्येषु बहुषु व्रतं कार्यं हितैषिणा 13_015_2948 व्रतभङ्गो यथा न स्याद् रक्षितव्यं तथा बुधैः 13_015_2949 व्रतभङ्गो महत् पापम् इति विद्धि शुभेक्षणे 13_015_2950 औषधार्थं यद् अज्ञानाद् गुरूणां वचनाद् अपि 13_015_2951 अनुग्रहार्थं बन्धूनां व्रतभङ्गो न दुष्यते 13_015_2952 व्रतापवर्गकालेषु देवब्राह्मणपूजनम् 13_015_2953 नरेण तु यथाशक्ति कार्यं सिद्धिं तथाप्नुयात् 13_015=2953 उमा 13_015_2954 कथं शौचविधिस् तत्र तन् मे शंसितुम् अर्हसि 13_015=2954 महेश्वरः 13_015_2955 बाह्यम् आभ्यन्तरं चेति द्विविधं शौचम् इष्यते 13_015_2956 मानसं सुकृतं यत् तच् छौचम् आभ्यन्तरं स्मृतम् 13_015_2957 सदाहारविशुद्धिश् च कायप्रक्षालनं च यत् 13_015_2958 बाह्यं शौचं भवेद् एतत् तथैवाचमनादि च 13_015_2959 मृच् चैव शुद्धदेशस्था गोशकृन्मूत्रम् एव च 13_015_2960 द्रव्याणि गन्धयुक्तानि यानि पुष्टिकराणि च 13_015_2961 एतैः संमार्जयेत् कायम् अम्भसा च पुनः पुनः 13_015_2962 अक्षोभ्यं यत् प्रकीर्णं च नित्यस्रोतश् च यज् जलम् 13_015_2963 प्रायशस् तादृशे मज्जेद् अन्यथा चापि वर्जयेत् 13_015_2964 त्रिर् आचमनकं श्रेष्ठं निष्फेनैर् निर्मलैर् जलैः 13_015_2965 तथा विण्मूत्रयोः शुद्धिर् अद्भिर् बहुमृदा भवेत् 13_015_2966 तदैव जलसंशुद्धिर् यत् संशुद्धं तु संस्पृशेत् 13_015_2967 शकृता भूमिशुद्धिः स्याल् लोहानां भस्मना स्मृता 13_015_2968 तक्षणं घर्षणं चैव दारवाणां विशोधनम् 13_015_2969 दहनं मृन्मयानां च मर्त्यानां कृच्छ्रधारणम् 13_015_2970 शेषाणां देवि सर्वेषाम् आतपेन जलेन च 13_015_2971 ब्राह्मणानां च वाक्येन सदा संशोधनं भवेत् 13_015_2972 अदुष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते 13_015_2973 एवम् आपदि संशुद्धिर् एवं शौचं विधीयते 13_015=2973 उमा 13_015_2974 आहारशुद्धिस् तु कथं तन् मे वद महाप्रभो 13_015=2974 महेश्वरः 13_015_2975 अमांसमद्यम् अक्लेद्यम् अपर्युषितम् एव च 13_015_2976 अतिकट्वम्ललवणैर् हीनं च शुभगन्धि च 13_015_2977 कृमिकीटमलैर् हीनं संभृतं शुद्धभाजने 13_015_2978 एवंविधं सदाहारं देवब्राह्मणसत्कृतम् 13_015_2979 शुद्धम् इत्य् एव विज्ञेयम् अन्यथा त्व् अशुभं भवेत् 13_015_2980 ग्राम्याद् आरण्यकैः सिद्धं शुद्धम् इत्य् अवधारय 13_015_2981 अतिमात्रगृहीतात् तु अल्पदत्तं भवेच् छुचि 13_015_2982 यज्ञशेषं हविःशेषं पितृशेषं च निर्मलम् 13_015_2983 इति ते कथितं देवि भूयः श्रोतुं किम् इच्छसि 13_015=2983 Colophon. 13_015=2983 उमा 13_015_2984 भक्षयन्त्य् अपरे मांसं वर्जयन्त्य् अपरे भुवि 13_015_2985 तन् मे वद महादेव भक्ष्याभक्ष्यस्य कारणम् 13_015=2985 महेश्वरः 13_015_2986 मांसस्य भक्षणे दोषो यश् चास्याभक्षणे गुणः 13_015_2987 तद् अहं कीर्तयिष्यामि तन् निबोध यथातथम् 13_015_2988 इष्टं दत्तम् अधीतं च क्रतवश् च सदक्षिणाः 13_015_2989 अमांसभक्षणस्यैते कलां नार्हन्ति षोडशीम् 13_015_2990 आत्मार्थं यः परप्राणान् हिंस्यात् स्वादुफलेप्सया 13_015_2991 व्यालगृध्रसृगालैश् च राक्षसैश् च समस् तु सः 13_015_2992 यो वृथानित्यमांसाशी स पुमान् अधमो भवेत् 13_015_2993 ततः कष्टतरं नास्ति स्वयम् आहृत्य भक्षणात् 13_015_2994 स्वमांसं परमांसेन यो वर्धयितुम् इच्छति 13_015_2995 उद्विग्नवासं लभते यत्र यत्रोपजायते 13_015_2996 संछेदनं स्वमांसस्य यथा संजनयेद् रुजम् 13_015_2997 तथैव परमांसे ऽपि वेदितव्यं विजानता 13_015_2998 यस् तु सर्वाणि मांसानि यावज्जीवं न भक्षयेत् 13_015_2999 स स्वर्गे विपुलं स्थानं लभते नात्र संशयः 13_015_3000 यस् तु वर्षशतं पूर्णं तप्यते परमं तपः 13_015_3001 यश् चापि वर्जयेन् मांसं समम् एतन् न वा समम् 13_015_3002 न हि प्राणैः प्रियतमं लोके किं चन विद्यते 13_015_3003 तस्मात् प्राणिदया कार्या यथात्मनि तथा परे 13_015_3004 सर्वे यज्ञा न तत् कुर्युः सर्वे वेदाश् च भामिनि 13_015_3005 यन् मांसरसम् आस्वाद्य पुनर् मांसानि वर्जयेत् 13_015_3006 धर्म्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13_015_3007 इत्य् एवं मुनयः प्राहुर् मांसस्याभक्षणे गुणान् 13_015_3008 एवं बहुगुणं देवि नृणां मांसविवर्जनम् 13_015_3009 न शक्नुयाद् यदा जीवंस् त्यक्तुं मांसं कथं चन 13_015_3010 त्रिपुण्यमासमात्रं वा वर्जनीयं विशेषतः 13_015_3011 न शक्नुयाद् अपि तथा कौमुदीमासम् एव च 13_015_3012 जन्मनक्षत्रतिथिषु सदा पर्वसु रात्रिषु 13_015_3013 वर्जनीयं तथा मांसं परत्र हितम् इच्छता 13_015_3014 अशक्तः कारणान् मर्त्यो भोक्तुम् इच्छेद् विधिं शृणु 13_015_3015 अनेन विधिना खादन् कल्मषेण न लिप्यते 13_015_3016 सूनायां च गतप्राणं क्रीत्वा न्यायेन भामिनि 13_015_3017 ब्राह्मणातिथिपूजार्थं भोक्तव्यं हितम् इच्छता 13_015_3018 भैषज्यकारणाद् व्याधौ खादन् पापैर् न लिप्यते 13_015_3019 पितृशेषं तथैवाश्नन् मांसं नाशुभम् ऋच्छति 13_015=3019 उमा 13_015_3020 गुरुपूजा कथं देव क्रियते धर्मकाङ्क्षिभिः 13_015=3020 महेश्वरः 13_015_3021 गुरुपूजां प्रवक्ष्यामि यथावत् तव शोभने 13_015_3022 कृतज्ञानां परो धर्म इति वेदानुशासनम् 13_015_3023 तस्मात् स्वगुरवः पूज्यास् ते हि पूर्वोपकारिणः 13_015_3024 गुरूणां च गरीयांसस् त्रयो लोकेषु पूजिताः 13_015_3025 उपाध्यायः पिता माता संपूज्यास् ते विशेषतः 13_015_3026 ये पितृभ्रातरो ज्येष्ठा ये च तस्यानुजास् तथा 13_015_3027 पितुः पिता च सर्वे ते पूजनीया यथा पिता 13_015_3028 मातुर् या भगिनी ज्येष्ठा मातुर् या च यवीयसी 13_015_3029 मातामही च धात्री च सर्वास् ता मातरः स्मृताः 13_015_3030 उपाध्यायस्य यः पुत्रो यश् च तस्य भवेद् गुरुः 13_015_3031 ऋत्विग् गुरुः पिता चेति गुरवः परिकीर्तिताः 13_015_3032 ज्येष्ठो भ्राता नरेन्द्रश् च मातुलः श्वशुरस् तथा 13_015_3033 भयत्राता च भर्ता च गुरवस् ते प्रकीर्तिताः 13_015_3034 इत्य् एष कथितः स्वर्ग्यो गुरूणां सर्वसंग्रहः 13_015_3035 अनुवृत्तिं च पूजां च तेषाम् अपि निबोध मे 13_015_3036 अवध्यौ मातृपितरौ उपाध्यायस् तथैव च 13_015_3037 कथं चिन् नावमन्तव्या नरेण हितम् इच्छता 13_015_3038 येन प्रीणाति च पिता तेन प्रीतः प्रजापतिः 13_015_3039 येन प्रीणाति चेन् माता प्रीताः स्युर् देवमातरः 13_015_3040 येन प्रीणात्य् उपाध्यायो ब्रह्मा तेनाभिपूजितः 13_015_3041 अप्रीतेषु पुनस् तेषु नरो नरकम् एति हि 13_015_3042 गुरूणां वैरनिर्बन्धो न कर्तव्यः कथं चन 13_015_3043 नरकं स गुरुप्रीत्या मनसापि न गच्छति 13_015_3044 न ब्रूयाद् विप्रियं तेषाम् अनिष्टे न प्रवर्तयेत् 13_015_3045 विगृह्य न वदेत् तेषां समीपे स्पर्धया क्व चित् 13_015_3046 यद् यद् इच्छन्ति ते कर्तुम् अस्वतन्त्रस् तद् आचरेत् 13_015_3047 वेदानुशासनसमं गुरुशासनम् इष्यते 13_015_3048 कलहांश् च विवादांश् च गुरुभिः सह वर्जयेत् 13_015_3049 कैतवं परिहासांश् च मन्युकामाश्रयाः कथाः 13_015_3050 गुरूणां यो ऽनहंवादी करोत्य् आज्ञाम् अतन्द्रितः 13_015_3051 न तस्मात् सर्वमर्त्येषु विद्यते पुण्यकृत्तमः 13_015_3052 असूयाम् अपवादांश् च गुरूणां परिवर्जयेत् 13_015_3053 तेषां प्रियहितान्वेषी भूत्वा परिचरेत् सदा 13_015_3054 न तद् यज्ञफलं कुर्यात् तपो वाचरितं महत् 13_015_3055 यत् कुर्यात् पुरुषस्येह गुरुपूजा सदा कृता 13_015_3056 अनुवृत्तेर् विना धर्मो नास्ति सर्वाश्रमेष्व् अपि 13_015_3057 तस्मात् समादृतः काले गुरुवृत्तिं समाचरेत् 13_015_3058 स्वम् अर्थं स्वशरीरं च गुर्वर्थं संत्यजेद् बुधः 13_015_3059 विवादं धनहेतोर् वा मोहाद् वा तैर् न रोचयेत् 13_015_3060 ब्रह्मचर्यम् अहिंसा च दानानि विविधानि च 13_015_3061 गुरुभिः प्रतिषिद्धस्य सर्वम् एतद् अपार्थकम् 13_015_3062 उपाध्यायं पितरं मातरं च 13_015_3063 ये ऽभिद्रुह्युर् मनसा कर्मणा वा 13_015_3064 तेषां पापं भ्रूणहत्याविशिष्टं 13_015_3065 तेभ्यो नान्यः पापकृद् अस्ति लोके 13_015=3065 उमा 13_015_3066 उपवासविधिं तत्र तन् मे शंसितुम् अर्हसि 13_015=3066 महेश्वरः 13_015_3067 शरीरमलकार्श्यार्थम् इन्द्रियोच्छोषणाय च 13_015_3068 एकभुक्तोपवासैस् तु धारयन्ते व्रतं नराः 13_015_3069 लभन्ते विपुलं धर्मं तथाहारपरिक्षयात् 13_015_3070 बहूनाम् उपरोधं तु न कुर्याद् आत्मकारणात् 13_015_3071 जीवोपघातं च तथा धान्यं संजीव्यम् इष्यते 13_015_3072 तस्मात् पुण्यं लभेन् मर्त्यः स्वयम् आहारकर्शनात् 13_015_3073 तद् गृहस्थैर् यथाशक्ति कर्तव्यम् इति निश्चयः 13_015_3074 उपवासार्दिते काय आपदर्थं पयो जलम् 13_015_3075 भुञ्जन् न व्रतघाती स्याद् ब्राह्मणान् अनुमान्य च 13_015=3075 उमा 13_015_3076 ब्रह्मचर्यं कथं देव रक्षितव्यं विजानता 13_015=3076 महेश्वरः 13_015_3077 तद् अहं ते प्रवक्ष्यामि शृणु देवि समाहिता 13_015_3078 ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः 13_015_3079 केवलं ब्रह्मचर्येण प्राप्यते परमं पदम् 13_015_3080 संकल्पाद् दर्शनाच् चैव तद् युक्तवचनाद् अपि 13_015_3081 संस्पर्शाद् अथ संयोगात् पञ्चधा रक्षितं परम् 13_015_3082 व्रतवद् धारितं चैव ब्रह्मचर्यम् अकल्मषम् 13_015_3083 नित्यसंरक्षणं तस्य नैष्ठिकानां विधीयते 13_015_3084 तद् इष्यते गृहस्थानां कालम् उद्दिश्य कारणम् 13_015_3085 जन्मनक्षत्रयोगेषु पुण्यवासेषु पर्वसु 13_015_3086 देवताधर्मकार्येषु ब्रह्मचर्यव्रतं चरेत् 13_015_3087 ब्रह्मचर्यव्रतफलं लभेद् दारव्रती सदा 13_015_3088 शौचम् आयुस् तथारोग्यं लभ्यते ब्रह्मचारिभिः 13_015=3088 उमा 13_015_3089 तीर्थचर्या कथं देव क्रियते धर्मकाङ्क्षिभिः 13_015_3090 कानि तीर्थानि लोकेश तन् मे शंसितुम् अर्हसि 13_015=3090 महेश्वरः 13_015_3091 हन्त ते कथयिष्यामि तीर्थस्नानविधिं प्रिये 13_015_3092 पावनार्थं च शौचार्थं ब्रह्मणा निर्मिताः पुरा 13_015_3093 यास् तु लोके महानद्यस् ताः सर्वास् तीर्थसंज्ञिताः 13_015_3094 तासां प्राक् स्रोतसः श्रेष्ठाः संगमश् च परस्परम् 13_015_3095 तासां सागरसंयोगो वरिष्ठश् चेति विद्यते 13_015_3096 तासाम् उभयतः कूलं यत्र तत्र महर्षिभिः 13_015_3097 देवैर् वा सेवितं देवि तत् तीर्थं परमं स्मृतम् 13_015_3098 समुद्रश् च महातीर्थं पावनं परमं शुभम् 13_015_3099 तस्य कूलगतास् तीर्था महद्भिश् च समाप्लुताः 13_015_3100 स्रोतसां पर्वतानां च जोषितानां महर्षिभिः 13_015_3101 अपि कूपतटाकं वा मुनिभिः सेवितं प्रिये 13_015_3102 तत् तु तीर्थम् इति ज्ञेयं प्रभावात् तु तपस्विनाम् 13_015_3103 तदाप्रभृति तीर्थत्वं लेभे लोकहिताय वै 13_015_3104 एवं तीर्थोद्भवं विद्धि तस्य स्नानविधिं शृणु 13_015_3105 तन्मना व्रतभूयिष्ठो गत्वा तीर्थाभिकाङ्क्षया 13_015_3106 उपवासत्रयं कुर्याद् एकं वा नियमान्वितः 13_015_3107 पुण्यमासयुते काले पौर्णमास्यां यथाविधि 13_015_3108 बहिर् एव शुचिर् भूत्वा तत् तीर्थं तन्मनाविशेत् 13_015_3109 त्रिर् आप्लुत्य जलाभ्याशे दत्त्वा ब्राह्मणदक्षिणाम् 13_015_3110 अभ्यर्च्य देवायतनं ततः प्रायाद् यथागतम् 13_015_3111 एतद् विधानं सर्वेषां तीर्थं तीर्थं प्रति प्रिये 13_015_3112 समीपतीर्थस्नानात् तु दूरतीर्थं सुपूजितम् 13_015_3113 आदिप्रभृति शुद्धस्य तीर्थस्नानं शुभं भवेत् 13_015_3114 तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम् 13_015_3115 एवं पुण्येषु मासेषु तीर्थस्नानं शुभं भवेत् 13_015_3116 एतन् नैयमिकं सर्वं सुकृतं कथितं तव 13_015=3116 Colophon. 13_015=3116 महेश्वरः 13_015_3117 दानानि देवपूजां च पितृपूजां तथैव च 13_015_3118 अन्यानि धर्मकार्याणि सुकृतं सोपसाधनम् 13_015_3119 तत् सर्वं शृणु कल्याणि प्रजानां हितकाम्यया 13_015_3120 चेतनाचेतनैर् युक्तं यल् लोके विद्यते धनम् 13_015_3121 एतद् अर्थम् अवाप्नोति नरः प्रेत्य शुभेक्षणे 13_015=3121 उमा 13_015_3122 लोकसिद्धं तु यद् द्रव्यं सर्वसाधारणं भवेत् 13_015_3123 तद् ददत् सर्वसामान्यं कथं धर्मं लभेन् नरः 13_015_3124 एवं साधारणे द्रव्ये कस्य स्वत्वं कथं भवेत् 13_015=3124 महेश्वरः 13_015_3125 लोके भूतमयं द्रव्यं सर्वसाधारणं तथा 13_015_3126 यथैव तद् ददन् मर्त्यो भवेत् पुण्यं हि तच् छृणु 13_015_3127 दाता प्रतिग्रहीता च देयं सोपक्रमं तथा 13_015_3128 देशकालौ च यत् त्व् एतद् दानं षड्गुणम् उच्यते 13_015_3129 तेषां संपद्विशेषांश् च कीर्त्यमानान् निबोध मे 13_015_3130 आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः 13_015_3131 सत्यवादी जितक्रोधस् त्व् अलुब्धो नानसूयकः 13_015_3132 श्रद्धावान् आस्तिकश् चैव एवं दाता प्रशस्यते 13_015_3133 शुद्धो दान्तो जितक्रोधस् तथोदितकुलोद्भवः 13_015_3134 श्रुतचारित्रसंपन्नस् तथा बहुकलत्रवान् 13_015_3135 पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान् 13_015_3136 एतान् पात्रगुणान् विद्धि तादृक् पात्रं प्रशस्यते 13_015_3137 पितृदेवाग्निकार्येषु तस्य दत्तं महत् फलम् 13_015_3138 यद् यद् अर्हति यो लोके पात्रं तस्य भवेच् च सः 13_015_3139 मुच्येतापदम् आपन्नो येन पात्रं स तस्य तु 13_015_3140 अन्नस्य क्षुधितः पात्रं तृषितस् तु जलस्य वै 13_015_3141 एवं पात्रेषु नानात्वम् इष्यते पुरुषं प्रति 13_015_3142 जारश् चोरश् च षण्डश् च हिंस्रः समयभेदकः 13_015_3143 लोकविघ्नकराश् चान्ये वर्जिताः सर्वशः प्रिये 13_015_3144 परोपघाताद् यद् द्रव्यं चौर्याद् वा लभ्यते नृभिः 13_015_3145 निन्दया लभ्यते यच् च धूर्तभावेन वा तथा 13_015_3146 अधर्माद् अथ मोहाद् वा बहूनाम् उपरोधनात् 13_015_3147 लभ्यते यद् धनं देवि तद् अन्यद् वा हृतं भवेत् 13_015_3148 तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि 13_015_3149 तस्मान् न्यायागतेनैव दातव्यं शुभम् इच्छता 13_015_3150 यद् यद् आत्मप्रियं नित्यं तत् तद् देयम् इति स्थितिः 13_015_3151 उपक्रमम् इमं विद्धि dAtqNAM परमं हितम् 13_015_3152 पात्रभूतं तु दूरस्थम् अभिगम्य प्रसाद्य च 13_015_3153 दाता दानं तथा दद्याद् यथा तुष्येत तेन सः 13_015_3154 एष दानविधिः श्रेष्ठः समाहूय तु मध्यमः 13_015_3155 पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च 13_015_3156 शौचार्चनसमायुक्तं दातव्यं श्रद्धया प्रिये 13_015_3157 yAcitqNAM तु परमम् आभिमुख्यपुरस्कृतम् 13_015_3158 संमानपूर्वं संगृह्य दातव्यं देशकालयोः 13_015_3159 अपात्रेभ्यो ऽपि चान्येभ्यो दातव्यं भूतिम् इच्छता 13_015_3160 पात्राणि संपरीक्ष्यैव दाता वै दानमात्रयोः 13_015_3161 अतिशक्त्या परं दानं यथाशक्ति तु मध्यमम् 13_015_3162 तृतीयं चापरं दानं नानुरूपम् इवात्मनः 13_015_3163 यथासंभावितं पूर्वं दातव्यं तत् तथैव च 13_015_3164 पुण्यक्षेत्रेषु यद् दत्तं पुण्यकालेषु वा तथा 13_015_3165 तच् छोभनतरं विद्धि गौरवाद् देशकालयोः 13_015=3165 उमा 13_015_3166 यश् च पुण्यतमो देशस् तथा कालश् च शंस मे 13_015=3166 महेश्वरः 13_015_3167 कुरुक्षेत्रं महानद्यो यच् च देवर्षिसेवितम् 13_015_3168 गिरिर् वरश् च तीर्थानि देशभागेन पूजिताः 13_015_3169 ग्रहीतुर् ईप्सितो यश् च तत्र दत्तं महत् फलम् 13_015_3170 शरद्वसन्तकालश् च पुण्यमासस् तथैव च 13_015_3171 शुक्लपक्षश् च पक्षाणां पौर्णमासी च पर्वसु 13_015_3172 पितृदैवतनक्षत्रं निर्मला दिवसास् तथा 13_015_3173 तच् छोभनतरं विद्धि चन्द्रसूर्यग्रहं तथा 13_015_3174 प्रतिग्रहीतुर् यः कालो मनसा कीर्तितः शुभे 13_015_3175 एवमादिषु कालेषु दत्तं दानं महद् भवेत् 13_015_3176 दाता देयं च पात्रं च उपक्रमयुता क्रिया 13_015_3177 देशः कालश् च इत्य् एषां संपच्छुद्धिः प्रकीर्तिता 13_015_3178 यत्रैव युगपत् संपत् तत्र शुद्धिर् महद् भवेत् 13_015_3179 अत्यल्पम् अपि यद् दानम् एभिः षड्भिर् गुणैर् युतम् 13_015_3180 भूत्वानन्तं नयेत् स्वर्गं दातारं दोषवर्जितम् 13_015_3181 सुमहद् वापि यद् दानं गुणैर् एभिर् विनाकृतम् 13_015_3182 अत्यल्पफलनिर्योगम् अफलं वा भवेद् धि तत् 13_015=3182 उमा 13_015_3183 एवं गुणयुतं दानं दत्तं त्व् अफलतां व्रजेत् 13_015_3184 तद् अस्ति चेन् महादेव तन् मे शंसितुम् अर्हसि 13_015=3184 महेश्वरः 13_015_3185 तद् अप्य् अस्ति महाभागे नराणां भवदोषतः 13_015_3186 कृत्वा तु धर्मं विधिवत् पश्चात्तापं करोति चेत् 13_015_3187 श्लाघया वा यदि ब्रूयाद् वृथा संसदि यत् कृतम् 13_015_3188 प्रकल्पयेच् च मनसा तत्फलं प्रेत्यभावतः 13_015_3189 धर्मकार्यं कृतं यच् च सततं फलकाङ्क्षया 13_015_3190 एवं कृतं वा दत्तं वा परत्र विफलं भवेत् 13_015_3191 एते दोषा विवर्ज्याश् च दातृभिः पुण्यकाङ्क्षिभिः 13_015_3192 सनातनम् इदं वृत्तं सद्भिर् आचरितं तथा 13_015_3193 अनुग्रहः परेषां तु गृहस्थानाम् ऋणं हि तत् 13_015_3194 इत्य् एवं मन आवेश्य दातव्यं सततं बुधैः 13_015_3195 एवम् एव कृतं नित्यं सुकृतं तद् भवेन् महत् 13_015_3196 सर्वसाधारणं द्रव्यम् एवं दत्त्वा महत् फलम् 13_015=3196 Colophon. 13_015=3196 उमा 13_015_3197 भगवन् कानि देयानि धर्मम् उद्दिश्य मानवैः 13_015_3198 तान्य् अहं श्रोतुम् इच्छामि तन् मे शंसितुम् अर्हसि 13_015=3198 महेश्वरः 13_015_3199 अजस्रं धर्मकार्यं च तथा नैमित्तिकं प्रिये 13_015_3200 अन्नं प्रतिश्रयो दीपः पानीयं तृणम् इन्धनम् 13_015_3201 स्नेहो गन्धश् च भैषज्यं तिलाश् च लवणं तथा 13_015_3202 एवमादि तथान्यच् च दानम् आजस्रम् उच्यते 13_015_3203 अजस्रदानात् सततम् आजस्रम् इति निश्चितम् 13_015_3204 सामान्यं सर्ववर्णानां दानं शृणु समाहिता 13_015_3205 अन्नं प्राणा मनुष्याणाम् अन्नदः प्राणदो भवेत् 13_015_3206 तस्माद् अन्नं विशेषेण दातुम् इच्छन्ति मानवाः 13_015_3207 ब्राह्मणायाभिरूपाय यो दद्याद् अन्नम् ईप्सितम् 13_015_3208 निदधाति निधिं श्रेष्ठं सो ऽनन्तं पारलौकिकम् 13_015_3209 श्रान्तम् अध्वपरिश्रान्तम् अतिथिं गृहम् आगतम् 13_015_3210 अर्चयीत प्रयत्नेन स हि यज्ञो वरः स्मृतः 13_015_3211 कृत्वा तु पापकं कर्म यो दद्याद् अन्नम् अर्थिनाम् 13_015_3212 ब्राह्मणानां विशेषेण सो ऽपहन्ति स्वकं तमः 13_015_3213 पितरस् तस्य नन्दन्ति सुवृष्ट्या कर्षका इव 13_015_3214 पुत्रो वा यस्य पौत्रो वा श्रोत्रियान् भोजयिष्यति 13_015_3215 अपि चण्डालशूद्राणाम् अन्नदानान् न गर्ह्यते 13_015_3216 तस्मात् सर्वप्रयत्नेन दद्याद् अन्नम् अमत्सरः 13_015_3217 कलत्रं पीडयित्वापि पोषयेद् अतिथीन् सदा 13_015_3218 जन्मापि मानुषे लोके तदर्थं हि विधीयते 13_015_3219 अन्नदानाच् च ये लोकास् तान् प्रवक्ष्याम्य् अनिन्दिते 13_015_3220 भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् 13_015_3221 अनेकशतभौमानि सान्तर्जलवनानि च 13_015_3222 वैडूर्यार्चिःप्रकाशानि रुक्मरूप्यनिभानि च 13_015_3223 नानासंस्थानरूपाणि नानारत्नमयानि च 13_015_3224 चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13_015_3225 तरुणादित्यवर्णानि स्थावराणि चराणि च 13_015_3226 यथेष्टभक्ष्यभोज्यानि शयनासनवन्ति च 13_015_3227 सर्वकामफलाश् चात्र वृक्षा भवनसंस्थिताः 13_015_3228 वाप्यो बह्व्यश् च कूपाश् च दीर्घिकाश् च सहस्रशः 13_015_3229 अरुजानि विशोकानि नित्यानि विविधानि च 13_015_3230 भवनानि विविक्तानि प्राणदानां त्रिविष्टपे 13_015_3231 विवस्वतश् च सोमस्य ब्रह्मणश् च प्रजापतेः 13_015_3232 विशन्ति लोकांस् ते नित्यं जगत्य् अन्नोदकप्रदाः 13_015_3233 तत्र ते सुचिरं कालं विहृत्याप्सरसां गणैः 13_015_3234 जायन्ते मानुषे लोके सर्वकल्याणसंयुताः 13_015_3235 बलसंहननोपेता नीरोगाश् चिरजीविनः 13_015_3236 कुलीना मतिमन्तश् च भवन्त्य् अन्नप्रदा नराः 13_015_3237 तस्माद् अन्नं विशेषेण दातव्यं भूतिम् इच्छता 13_015_3238 सर्वकालं च सर्वस्य सर्वत्र च सदैव च 13_015_3239 सुवर्णदानं परमं स्वर्ग्यं स्वस्त्ययनं महत् 13_015_3240 तस्मात् तद् वर्णयिष्यामि यथावद् अनुपूर्वशः 13_015_3241 अपि पापं कृतं क्रूरं दत्तं रुक्मं प्रणाशयेत् 13_015_3242 सुवर्णं ये प्रयच्छन्ति श्रोत्रियेभ्यः सुचेतसः 13_015_3243 देवतास् ते तर्पयन्ति समस्ता इति वैदिकम् 13_015_3244 अग्निर् हि देवताः सर्वाः सुवर्णं चाग्निर् उच्यते 13_015_3245 तस्मात् सुवर्णदानेन दत्ताः स्युः सर्वदेवताः 13_015_3246 अग्न्यभावे तु कुर्वन्ति वह्निस्थानेषु काञ्चनम् 13_015_3247 तस्मात् सुवर्णदातारः सर्वान् कामान् अवाप्नुयुः 13_015_3248 आदित्यस्य हुताशस्य लोकान् नानाविधाञ् शुभान् 13_015_3249 काञ्चनं संप्रदायाशु प्रविशन्ति न संशयः 13_015_3250 अलंकारकृतं चापि केवलात् प्रविशिष्यते 13_015_3251 सौवर्णैर् ब्राह्मणान् काले तैर् अलंकृत्य भोजयेत् 13_015_3252 एतत् परमकं दानं दत्त्वासौ वर्णम् अद्भुतम् 13_015_3253 द्युतिं मेधां वपुः कीर्तिं पुनर् जाते लभेद् ध्रुवम् 13_015_3254 तस्मात् स्वशक्त्या दातव्यं काञ्चनं भुवि मानवैः 13_015_3255 न ह्य् एतस्मात् परं लोकेष्व् अन्यत् पावनम् उच्यते 13_015_3256 अत ऊर्ध्वं प्रवक्ष्यामि गवां दानम् अनिन्दिते 13_015_3257 न हि गोभ्यः परं दानं विद्यते जगति प्रिये 13_015_3258 लोकान् सिसृक्षुणा पूर्वं गावः सृष्टाः स्वयंभुवा 13_015_3259 वृत्त्यर्थं सर्वभूतानां तस्मात् ता मातरः स्मृताः 13_015_3260 लोकज्येष्ठा लोकवृत्त्यां प्रवृत्ता 13_015_3261 मय्य् आयत्ताः सोमविष्यन्दभूताः 13_015_3262 सौम्याः पुण्याः कामदाः प्राणदाश् च 13_015_3263 तस्मात् पूज्याः पुण्यकामैर् मनुष्यैः 13_015_3264 धेनुं हि दत्त्वा निभृताम् अरोगां 13_015_3265 कल्याणवत्सां च पयस्विनीं च 13_015_3266 यावन्ति लोमानि भवन्ति तस्यास् 13_015_3267 तावत् समाः स्वर्गफलानि भुङ्क्ते 13_015_3268 प्रयच्छते यः कपिलां सचेलां 13_015_3269 कांस्योपदोहां कनकाग्रशृङ्गीम् 13_015_3270 पुत्रांश् च पौत्रांश् च कुलं च सर्वम् 13_015_3271 आसप्तमं तारयते परत्र 13_015_3272 अन्तर्जाताः क्रीतका द्यूतलब्धाः 13_015_3273 प्राणक्रीताः सोदकाश् चौजसा वा 13_015_3274 कृच्छ्रोत्सृष्टाः पोषणार्थागताश् च 13_015_3275 द्वारैर् एतैस् ताः प्रलब्धाः प्रदद्यात् 13_015_3276 कृशाय बहुपुत्राय श्रोत्रियायाहिताग्नये 13_015_3277 प्रदाय नीरुजां धेनुं लोकान् प्राप्नोत्य् अनुत्तमान् 13_015_3278 नृशंसस्य कृतघ्नस्य लुब्धस्यानृतवादिनः 13_015_3279 हव्यकव्यव्यपेतस्य न दद्याद् गाः कथं चन 13_015_3280 समानवत्सां यो दद्याद् धेनुं विप्रे पयस्विनीम् 13_015_3281 सुवस्त्रां वस्त्रसंदानां सोमलोके महीयते 13_015_3282 समानवत्सां यो धेनुं कृष्णां दद्यात् पयस्विनीम् 13_015_3283 सुवृत्तां वस्त्रसंदानां लोकान् प्राप्नोत्य् अपां पतेः 13_015_3284 समानवत्सां यो धेनुं दद्याद् गौरीं पयस्विनीम् 13_015_3285 सुवृत्तां वस्त्रसंदानाम् अग्निलोके महीयते 13_015_3286 हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् 13_015_3287 प्रदाय वस्त्रसंदानां याति कौबेरसद्म सः 13_015_3288 वायुरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् 13_015_3289 प्रदाय वस्त्रसंदानां वायुलोके महीयते 13_015_3290 युवानं बलिनं श्यामं शतेन सह यूथपम् 13_015_3291 गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गम् अलंकृतम् 13_015_3292 ऋषभं ये प्रयच्छन्ति श्रोत्रियाणां महात्मनाम् 13_015_3293 ऐश्वर्यम् अभिजायन्ते जायमानाः पुनः पुनः 13_015_3294 गवां मूत्रपुरीषाणि नोद्विजेत कदा चन 13_015_3295 न चासां मांसम् अश्नीयाद् गोषु भक्तः सदा भवेत् 13_015_3296 ग्रासमुष्टिं परगवे दद्यात् संवत्सरं शुचिः 13_015_3297 अकृत्वा स्वयम् आहारं व्रतं तत् सार्वकामिकम् 13_015_3298 गवाम् उभयतःकाले नित्यं स्वस्त्ययनं वदेत् 13_015_3299 न चासां चिन्तयेत् पापम् इति धर्मविदो विदुः 13_015_3300 गावः पवित्रं परमं गोषु लोकाः प्रतिष्ठिताः 13_015_3301 कथं चिन् नावमन्तव्या गावो लोकस्य मातरः 13_015_3302 तस्माद् एव गवां दानं विशिष्टम् इति कथ्यते 13_015_3303 गोषु पूजा च भक्तिश् च नरस्यायुष्यम् आवहेत् 13_015_3304 अतः परं प्रवक्ष्यामि भूमिदानं महाफलम् 13_015_3305 भूमिदानसमं दानं न किलास्तीति निश्चयः 13_015_3306 गृहयुक् क्षेत्रयुग् वापि भूमिभागः प्रदीयते 13_015_3307 सुखभोग्यं निराक्रोशं वास्तुपूर्वं प्रकल्प्य च 13_015_3308 ग्रहीतारम् अलंकृत्य वस्त्रपुष्पानुलेपनैः 13_015_3309 सभृत्यं सपरीवारं भोजयित्वा यथेष्टतः 13_015_3310 यो दद्याद् दक्षिणाकाले त्रिर् अद्भिर् गृह्यताम् इति 13_015_3311 एवं भूम्यां प्रदत्तायां श्रद्धया वीतमत्सरैः 13_015_3312 यावत् तिष्ठति सा भूमिस् तावत् तस्य फलं विदुः 13_015_3313 भूमिदः स्वर्गम् आरुह्य रमते शाश्वतीः समाः 13_015_3314 अचला ह्य् अक्षया भूमिः सर्वान् कामान् दुधुक्षति 13_015_3315 यद् यच् च कुरुते पापं पुरुषो वृत्तिकर्शितः 13_015_3316 अपि गोकर्णमात्रेण भूमिदानेन मुच्यते 13_015_3317 सुवर्णरजतं वस्त्रं मणिमुक्तावसूनि च 13_015_3318 सर्वम् एतन् महाप्राज्ञे भूमिदाने प्रतिष्ठितम् 13_015_3319 भर्तुर् निःश्रेयसे युक्तास् त्यक्तात्मानो रणे हताः 13_015_3320 ब्रह्मलोकाय संसिद्धा नातिक्रामन्ति भूमिदम् 13_015_3321 हलकृष्टां महीं दद्याद् यः सबीजफलान्विताम् 13_015_3322 सकूपशरणां वापि सा भवेत् सर्वकामदा 13_015_3323 निष्पन्नसस्यां पृथिवीं यो ददाति द्विजन्मनाम् 13_015_3324 विमुक्तः कलुषैः सर्वैः शक्रलोकं स गच्छति 13_015_3325 यथा जनित्री क्षीरेण स्वपुत्रम् अभिवर्धयेत् 13_015_3326 एवं सर्वफलैर् भूमिर् दातारम् अभिवर्धयेत् 13_015_3327 ब्राह्मणं वृत्तसंपन्नम् आहिताग्निं शुचिव्रतम् 13_015_3328 ग्राहयित्वा निजां भूमिं न याति यमसादनम् 13_015_3329 यथा चन्द्रमसो वृद्धिर् अहन्य् अहनि दृश्यते 13_015_3330 तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते 13_015_3331 यथा बीजानि रोहन्ति प्रकीर्णानि महीतले 13_015_3332 तथा कामाः प्ररोहन्ति भूमिदानगुणार्जिताः 13_015_3333 पितरः पितृलोकस्था देवताश् च दिवि स्थिताः 13_015_3334 संतर्पयन्ति भोगैस् तं यो ददाति वसुंधराम् 13_015_3335 दीर्घायुष्ट्वम् अरोगत्वं स्फीतां च श्रियम् उत्तमाम् 13_015_3336 परत्र लभते मर्त्यः संप्रदाय वसुंधराम् 13_015_3337 एतत् सर्वं मयोद्दिष्टं भूमिदानस्य यत् फलम् 13_015_3338 श्रद्दधानैर् नरैर् नित्यं श्राव्यम् एतत् सनातनम् 13_015_3339 अतः परं प्रवक्ष्यामि कन्यादानं यथाविधि 13_015_3340 कन्या देया तथा देवि परेषाम् आत्मनो ऽपि वा 13_015_3341 कन्यां शुद्धव्रताचारां कुलरूपसमन्विताम् 13_015_3342 यस्मै दित्सति पात्राय तेनापि भृशकामिताम् 13_015_3343 प्रथमं तत् समाकल्प्य बन्धुभिः कृतनिश्चयम् 13_015_3344 कारयित्वा गृहं पूर्वं दासीदासपरिच्छदैः 13_015_3345 गृहोपकरणं चैव शुद्धधान्येन संयुतम् 13_015_3346 दारार्थिने तदर्हाय कन्यां तां समलंकृताम् 13_015_3347 सविवाहं यथान्यायं प्रयच्छेद् अग्निसाक्षिकम् 13_015_3348 वृत्त्यायतिं तथा कृत्वा सद्गृहे तौ निवेशयेत् 13_015_3349 एवं कृत्वा वधूदानं तस्य दानस्य गौरवात् 13_015_3350 प्रेत्यभावे महीयेत स्वर्गलोके यथासुखम् 13_015_3351 पुनर्जातौ च सौभाग्यं कुलवृद्धिं तथाप्नुयात् 13_015_3352 विद्यादानं तथा देवि पात्रभूताय वै ददत् 13_015_3353 प्रेत्यभावे लभेन् मर्त्यो मेधां वृद्धिं धृतिं स्मृतिम् 13_015_3354 अनुरूपाय शिष्याय स्वां विद्यां यः प्रयच्छति 13_015_3355 यथोक्तम् अस्य दानस्य फलम् आनन्त्यम् उच्यते 13_015_3356 दापनं त्व् अथ विद्यानां दरिद्रेभ्यो ऽर्थवेतनैः 13_015_3357 स्वयंदत्तेन तुल्यं स्याद् इति विद्धि शुभानने 13_015_3358 एवं ते कथितान्य् एव महादानानि भामिनि 13_015_3359 त्वत्प्रियार्थं महादेवि भूयः श्रोतुं किम् इच्छसि 13_015=3359 Colophon. 13_015=3359 उमा 13_015_3360 भगवन् देवदेवेश कथं देयं तिलान्वितम् 13_015_3361 तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च 13_015=3361 महेश्वरः 13_015_3362 तिलकल्पविधिं देवि त्वं मे शृणु समाहिता 13_015_3363 समृद्धैर् असमृद्धैर् वा तिला देया विशेषतः 13_015_3364 तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः 13_015_3365 न्यायतस् तु तिलाञ् शुद्धान् संभृत्याथ स्वशक्तितः 13_015_3366 तिलराशिं पुनः कुर्यात् पर्वताभं सरत्नकम् 13_015_3367 महान्तं यदि वा स्तोकं नानाद्रव्यसमायुतम् 13_015_3368 सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः 13_015_3369 अलंकृत्य यथायोगं सपताकं सवेदिकम् 13_015_3370 सभूषणं सवस्त्रं च शयनासनसंयुतम् 13_015_3371 प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः 13_015_3372 भोजयित्वा च विधिवद् ब्राह्मणान् अर्हतो बहून् 13_015_3373 स्वयं कृत्वोपवासं च वृत्तशौचसमन्वितः 13_015_3374 दद्यात् प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम् 13_015_3375 एकस्य वा बहूनां वा दातव्यं भूतिम् इच्छता 13_015_3376 तस्य दानफलं देवि अग्निष्टोमेन संमितम् 13_015_3377 केवलं वा तिलैर् एव भूमौ कृत्वा गवाकृतिम् 13_015_3378 सरत्नकं सवस्त्रं च पुंसा गोदानकाङ्क्षिणा 13_015_3379 तद् अर्हाय प्रदातव्यं तस्य गोदानवत् फलम् 13_015_3380 शरावांस् तिलसंपूर्णान् सहिरण्यान् सचम्पकान् 13_015_3381 जलैर् ददद् ब्राह्मणाय स पुण्यफलभाग् भवेत् 13_015_3382 एवं तिलमयं देयं नरेण हितम् इच्छता 13_015_3383 नानादानफलं भूयः शृणु देवि समाहिता 13_015_3384 बलम् आयुष्यम् आरोग्यम् अन्नदानाल् लभेन् नरः 13_015_3385 पानीयदस् तु सौभाग्यं रसज्ञानं लभेन् नरः 13_015_3386 वस्त्रदानाद् वपुःशोभाम् अलंकारं लभेन् नरः 13_015_3387 दीपदो बुद्धिवैमल्यं द्युतिं शोभां लभेत् पुनः 13_015_3388 राजपीडाविमोक्षं तच् छत्रदो लभते फलम् 13_015_3389 दासीदासप्रदानात् तु भवेत् कर्मान्तभाङ् नरः 13_015_3390 दासीदासं च विविधं लभेत् प्रेत्य गुणान्वितम् 13_015_3391 यानानि वाहनं चैव तदर्हाय ददन् नरः 13_015_3392 पादरोगपरिक्लेशान् मुक्तश् चोत्साहवान् भवेत् 13_015_3393 विचित्रं रमणीयं च लभते यानवाहनम् 13_015_3394 प्रतिश्रयप्रदानाच् च तदर्हाय तद् इच्छते 13_015_3395 वर्षकाले तु रात्रौ च लभेत् पक्षबलं शुभम् 13_015_3396 सेतुकूपतटाकानां कर्ता तु लभते नरः 13_015_3397 दीर्घायुष्ट्वं च सौभाग्यं तथा प्रेत्यायतीं शुभाम् 13_015_3398 वृक्षपङ्क्तिकरो यस् तु च्छायापुष्पफलप्रदः 13_015_3399 प्रेत्यभावे लभेत् पुण्यम् अभिगम्यो भवेन् नरः 13_015_3400 यस् तु संक्रमकृल् लोके नदीषु जलतारिणाम् 13_015_3401 लभेत् पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम् 13_015_3402 मार्गकृत् सततं मर्त्यो भवेत् संतानवान् पुनः 13_015_3403 कायदोषविमुक्तस् तु तीर्थकृत् सततं भवेत् 13_015_3404 औषधानां प्रदाता च सततं कृपयान्वितः 13_015_3405 भवेद् व्याधिविहीनश् च दीर्घायुश् च विशेषतः 13_015_3406 अनाथान् पोषयेद् यस् तु कृपणान्धकपङ्गुकान् 13_015_3407 स तु पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम् 13_015_3408 देवगोष्ठान् सभाः शाला भिक्षूणां च प्रतिश्रयम् 13_015_3409 यः कुर्याल् लभते नित्यं नरः प्रेत्य फलं शुभम् 13_015_3410 प्रासादवासं विविधं पक्षशोभां लभेन् नरः 13_015_3411 विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम् 13_015_3412 रम्यं सदैव गोवाटं यः कुर्याल् लभते नरः 13_015_3413 प्रेत्यभावे शुभां जातिं व्याधिमोक्षं तथैव च 13_015_3414 एवं नानाविधं द्रव्यं दाता कर्ता लभेत् फलम् 13_015=3414 उमा 13_015_3415 कृतं दत्तं यथा यावत् तस्य यल् लभते फलम् 13_015_3416 एतन् मे वद देवेश तत्र कौतूहलं महत् 13_015=3416 महेश्वरः 13_015_3417 प्रेत्यभावे शृणु फलं दत्तस्य च कृतस्य च 13_015_3418 दानं वा षड्गुणयुतं तदर्हाय यथाविधि 13_015_3419 यथाविभवतो दानं दातव्यम् इति मानवैः 13_015_3420 बुद्धिम् आयुष्यम् आरोग्यं कुलं भाग्यं तथागमम् 13_015_3421 रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम् 13_015_3422 इदं दत्तम् इदं मे स्याद् इत्य् एवं फलकाङ्क्षया 13_015_3423 यद् दत्तं तत् तद् एव स्यान् न तु किं चन लभ्यते 13_015_3424 ध्रुवं देव्य् उत्तमे दाने मध्यमे त्व् अधमे फलम् 13_015=3424 Colophon. 13_015=3424 उमा 13_015_3425 भगवन् देवदेवेश विशिष्टं यज्ञम् उच्यते 13_015_3426 लौकिकं वैदिकं चैव तन् मे शंसितुम् अर्हसि 13_015=3426 महेश्वरः 13_015_3427 देवतानां च संपूजा यज्ञेष्व् एव समाहिता 13_015_3428 यज्ञा वेदेष्व् अधीनाश् च वेदा ब्राह्मणसंयुताः 13_015_3429 इदं तु सकलं द्रव्यं दिवि वा भुवि वा प्रिये 13_015_3430 यज्ञार्थं विद्धि तत् सृष्टं लोकानां हितकाम्यया 13_015_3431 एवं विज्ञाय तत्कर्ता सदारः सततं द्विजः 13_015_3432 प्रेत्यभावे लभेल् लोकान् ब्रह्मकर्मसमाधिना 13_015_3433 ब्राह्मणेष्व् अपि तद् ब्रह्म नित्यं देवि समाहितम् 13_015_3434 तस्माद् विप्रैर् यथाशास्त्रं विधिदृष्टेन कर्मणा 13_015_3435 यज्ञकर्म कृतं सर्वं देवता अभितर्पयेत् 13_015_3436 ब्राह्मणाः क्षत्रियाश् चैव यज्ञार्हाः प्रायशः स्मृताः 13_015_3437 अग्निष्टोमादिभिर् यज्ञैर् वेदेषु परिकल्पितैः 13_015_3438 सुशुद्धैर् यजमानैश् च ऋत्विग्भिश् च यथाविधि 13_015_3439 शुद्धैर् द्रव्योपकरणैर् यष्टव्यम् इति निश्चयः 13_015_3440 तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् 13_015_3441 तुष्टेषु देवसंघेषु यज्वा यज्ञफलं लभेत् 13_015_3442 देवाः संतोषिता यज्ञैर् लोकान् संवर्धयन्त्य् उत 13_015_3443 उभयोर् लोकयोर् भूतिर् देवि यज्ञैः प्रदृश्यते 13_015_3444 तस्माद् यज्वा दिवं गत्वा अमरैः सह मोदते 13_015_3445 नास्ति यज्ञसमं दानं नास्ति यज्ञसमो निधिः 13_015_3446 सर्वधर्मसमुद्देशो देवि यज्ञे समाहितः 13_015_3447 एषा यज्ञकृता पूजा लौकिकीम् अपरां शृणु 13_015_3448 देवसत्कारम् उद्दिश्य क्रियन्ते लौकिकोत्सवाः 13_015_3449 देवगोष्ठान् हि संस्कृत्य चोत्सवं यः करोति वै 13_015_3450 यागान् देवोपहारांश् च शुचिर् भूत्वा यथाविधि 13_015_3451 देवान् संतोषयित्वा स देवि धर्मम् अवाप्नुयात् 13_015_3452 गन्धमाल्यैश् च विविधैः परमान्नेन धूपनैः 13_015_3453 बहुभिः स्तुतिभिश् चैव स्तुवन्तः प्रयता नराः 13_015_3454 नृत्तैर् वाद्यैश् च गान्धर्वैर् अन्यैर् दृष्टिविलोभनैः 13_015_3455 देवसत्कारम् उद्दिश्य कुर्वते ये नरा भुवि 13_015_3456 तेषां भक्तिकृतेनैव सत्कारेणाभिपूजिताः 13_015_3457 तथैव तोषं संयान्ति देवि देवास् त्रिविष्टपे 13_015_3458 मानुषैर् अपरैर् वापि शुचिभिस् तत्परायणैः 13_015_3459 ब्रह्मचर्यपरैर् एतत् कृतं धर्मफलं भवेत् 13_015_3460 केवलैः स्तुतिभिर् देवि गन्धमाल्यसमायुतैः 13_015_3461 प्रयतैः शुद्धगात्रैस् तु शुद्धदेशे सुपूजिताः 13_015_3462 संतोषं यान्ति वै देवा भक्तैः संपूजितास् तथा 13_015_3463 देवान् संतोषयित्वैव देवि धर्मम् अवाप्नुयात् 13_015=3463 उमा 13_015_3464 त्रिविष्टपस्था वै देवा भूमौ मानुषचेष्टितम् 13_015_3465 कथं ज्ञास्यन्ति विविधं तन् मे शंसितुम् अर्हसि 13_015=3465 महेश्वरः 13_015_3466 तद् अहं ते प्रवक्ष्यामि यथा तैर् विद्यते प्रिये 13_015_3467 प्राणिनां तु शरीरेषु अन्तरात्मा व्यवस्थितः 13_015_3468 आत्मानं परमं देवम् इति विद्धि शुभेक्षणे 13_015_3469 आत्मा मनोव्यवस्थानात् सर्वं वेत्ति शुभाशुभम् 13_015_3470 आत्मैव देवास् तद् विद्युर् अव्यग्रमनसः कृतम् 13_015_3471 सतां मनोव्यवस्थानाच् छुभं भवति वै नृणाम् 13_015_3472 तस्माद् देवाभिसंपूजा पितृपूजा तथैव च 13_015_3473 यज्ञाश् च धर्मकार्याणि गुरुपूजाश् च शोभने 13_015_3474 शुद्धगात्रैर् वृत्तयुक्तैस् तन्मयैस् तत्परायणैः 13_015_3475 एवं व्यवस्थितैर् नित्यं कर्तव्यम् इति निश्चयः 13_015_3476 एवं कृत्वा शुभाकाङ्क्षी परत्रेह च मोदते 13_015_3477 अन्यथा मन आवेश्य कृतं न फलति प्रिये 13_015_3478 ऋते ऽपि तु मनो देवि अशुभं फलति ध्रुवम् 13_015=3478 Colophon. 13_015=3478 उमा 13_015_3479 पितृमेधः कथं देव तन् मे शंसितुम् अर्हसि 13_015_3480 सर्वेषां पितरः पूज्याः सर्वसंपत्प्रदायिनः 13_015=3480 महेश्वरः 13_015_3481 पितृमेधं प्रवक्ष्यामि यथावत् तन्मनाः शृणु 13_015_3482 देशकालौ विधानं च तत्क्रियायाः शुभाशुभम् 13_015_3483 लोकेषु पितरः पूज्या देवतानां च देवताः 13_015_3484 शुचयो निर्मलाः पुण्या दक्षिणां दिशम् आश्रिताः 13_015_3485 यथा वृष्टिं प्रतीक्षन्ते भूमिष्ठाः सर्वजन्तवः 13_015_3486 पितरश् च तथा लोके पितृमेधं शुभेक्षणे 13_015_3487 तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती 13_015_3488 प्रभासं पुष्करं चेति तेषु दत्तं महाफलम् 13_015_3489 तीर्थानि सरितः पुण्या विविक्तानि वनानि च 13_015_3490 नदीनां पुलिनानीति देशाः श्राद्धस्य पूजिताः 13_015_3491 मघाप्रौष्ठपदौ मासौ श्राद्धकर्मणि पूजितौ 13_015_3492 पक्षयोः कृष्णपक्षश् च पूर्वपक्षात् प्रशस्यते 13_015_3493 अमावास्यां त्रयोदश्यां नवम्यां प्रतिपत्सु च 13_015_3494 तिथिष्व् एतासु तुष्यन्ति दत्तेनेह पितामहाः 13_015_3495 पूर्वाह्णे शुक्लपक्षे वा रात्रौ जन्मदिनेषु वा 13_015_3496 युग्मेष्व् अहःसु च श्राद्धं न च कुर्वीत पण्डितः 13_015_3497 एष कालो मया प्रोक्तः पितृमेधस्य पूजितः 13_015_3498 यस्मिन् वा ब्राह्मणं पात्रं पश्येत् कालः स च स्मृतः 13_015_3499 अपाङ्क्तेया द्विजा वर्ज्या ग्राह्यास् ते पङ्क्तिपावनाः 13_015_3500 पूजयेद् यदि पापिष्ठाञ् श्राद्धेषु नरकं व्रजेत् 13_015_3501 वृत्तश्रुतकुलोपेतान् सकलत्रान् गुणान्वितान् 13_015_3502 तदर्हाञ् श्रोत्रियान् विद्धि ब्राह्मणान् अयुजः शुभे 13_015_3503 एतान् निमन्त्रयेद् विद्वान् पूर्वेद्युः प्रातर् एव वा 13_015_3504 तत्र श्राद्धक्रियां पश्चाद् आरभेत यथाविधि 13_015_3505 त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः 13_015_3506 त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् 13_015_3507 कुतपस्य च लोमानि कुशा दर्भास् तिला मधु 13_015_3508 नीलशाकं गजच्छाया पवित्रं श्राद्धकर्मसु 13_015_3509 तिलान् अवकिरेत् तत्र नानावर्णान् समन्ततः 13_015_3510 अशुद्धं पितृयज्ञेषु तिलैः शुध्यति शोभने 13_015_3511 नीलकाषायवस्त्रं च भिन्नकर्णं नवव्रणम् 13_015_3512 हीनाङ्गम् अशुचिं वापि वर्जयेत् तत्र दूरतः 13_015_3513 कुक्कुटांश् च वराहांश् च नग्नं क्लीबं रजस्वलाम् 13_015_3514 आयसं त्रपु सीसं च श्राद्धकर्मणि वर्जयेत् 13_015_3515 मांसैः प्रीणन्ति पितरो मुद्गमाषयवैर् इह 13_015_3516 शशरौरवमांसेन षण्मासं तृप्तिर् इष्यते 13_015_3517 संवत्सरं च गव्येन हविषा पायसेन च 13_015_3518 वार्ध्राणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी 13_015_3519 आनन्त्याय भवेद् दत्तं खड्गमांसं पितृक्षये 13_015_3520 पायसं सतिलं क्षौद्रं खड्गमांसेन संमितम् 13_015_3521 महाशफरिणो मत्स्याश् छागो वा सर्वलोहितः 13_015_3522 कालशाककम् इत्य् एव तदानन्त्यं प्रकीर्तितम् 13_015_3523 सापूपं सामिषं स्निग्धम् आहारम् उपकल्पयेत् 13_015_3524 उपकल्प्य तदाहारं ब्राह्मणान् अर्चयेत् ततः 13_015_3525 श्मश्रुकर्मशिरःस्नातान् समारोप्यासनं क्रमात् 13_015_3526 सुगन्धमाल्याभरणैः स्रग्भिर् एतान् विभूषयेत् 13_015_3527 अलंकृतोपविष्टांस् तान् पिण्डावापं निवेदयेत् 13_015_3528 ततः प्रस्तीर्य दर्भाणां प्रस्तरं दक्षिणामुखः 13_015_3529 तत्समीपे ऽग्निभिद्ध्वा च स्वधां च जुहुयात् ततः 13_015_3530 समीपे त्व् अग्नीषोमाभ्यां पितृभ्यो जुहुयात् तथा 13_015_3531 ततो दर्भेषु पिण्डांस् त्रीन् निवपेद् दक्षिणामुखम् 13_015_3532 अपसव्यम् अपाङ्गुष्ठं नामधेयपुरस्कृतम् 13_015_3533 एतेन विधिना दत्तं pitqNAm अक्षयं भवेत् 13_015_3534 ततो विप्रान् यथाकामं पूजयेन् नियतः शुचिः 13_015_3535 सदक्षिणं ससंभारं यथा तुष्यन्ति ते द्विजाः 13_015_3536 यत्र तत् क्रियते कर्म पैतृके ब्राह्मणान् प्रति 13_015_3537 तत् सर्वम् अखिलं कुर्याद् वैश्वदेवस्य पूर्वकम् 13_015_3538 अश्रून् न पातयेत् तत्र न जल्पेन् न जपेन् मिथः 13_015_3539 नियम्य वाचं देहं च श्राद्धकर्म समारभेत् 13_015_3540 ततो निर्वपणे वृत्ते तान् पिण्डांस् तदन्तरम् 13_015_3541 ब्राह्मणो ऽग्निरजो गौर् वा भक्षयेद् अप्सु वा क्षिपेत् 13_015_3542 पत्नीं वा मध्यमं पिण्डं पुत्रकामो हि प्राशयेत् 13_015_3543 आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् 13_015_3544 तृप्तान् उत्थाप्य तान् विप्रान् अन्नशेषं निवेदयेत् 13_015_3545 तच्छेषं बहुभिः पश्चात् सभृत्यो भक्षयेन् नरः 13_015_3546 एष प्रोक्तः समासेन पितृयज्ञः सनातनः 13_015_3547 पितरस् तेन तुष्यन्ति कर्ता च फलम् आप्नुयात् 13_015_3548 अहन्य् अहनि वा कुर्यान् मासे मासे ऽथ वा पुनः 13_015_3549 संवत्सरस्य द्विः कुर्याच् चतुर् वापि च शक्तितः 13_015_3550 दीर्घायुश् च भवेत् स्वस्थः पितृमेधेन मानवः 13_015_3551 सपुत्रो बहुभृत्यश् च प्रभूतधनधान्यवान् 13_015_3552 श्राद्धदः स्वर्गम् आप्नोति निर्मलं विविधाद्भुतम् 13_015_3553 अप्सरोगणसंघुष्टं विरजस्कम् अनन्तकम् 13_015_3554 श्राद्धानि पुष्टिकामा ये प्रकुर्वन्ति च पण्डिताः 13_015_3555 तेषां पुष्टिं प्रजाश् चैव दास्यन्ति पितरः सदा 13_015_3556 धन्यं यशस्यम् आयुष्यं स्वर्ग्यं शत्रुविनाशनम् 13_015_3557 कुलसंधारणं चेति श्राद्धम् आहुर् मनीषिणः 13_015=3557 उमा 13_015_3558 भगवन् देवदेवेश मृतास् ते भुवि जन्तवः 13_015_3559 नानाजातिषु जायन्ते शीघ्रं कर्मवशात् पुनः 13_015_3560 पितरस् त्व् इति ते तत्र कथं तिष्ठन्ति देववत् 13_015_3561 pitqNAM कतमो देशः पिण्डान् अश्नन्ति ते कथम् 13_015_3562 अन्ने दत्ते मृतानां तु कथम् आप्यायनं भवेत् 13_015_3563 एवं मया संशयितं भगवञ् छेत्तुम् अर्हसि 13_015=3563 नारदः 13_015_3564 एतद् विरुद्धं रुद्राण्यां पृच्छन्त्यां परिषद् भृशम् 13_015_3565 बभूव सर्वा मुदिता श्रोतुं परमकं हि तत् 13_015=3565 महेश्वरः 13_015_3566 स्थाने संशयितं देवि शृणु कल्याणि तत्त्वतः 13_015_3567 गुह्यानां परमं गुह्यं खिलानां परमं खिलम् 13_015_3568 यथा देवगणा देवि तथा पितृगणाः प्रिये 13_015_3569 दक्षिणस्यां दिशि शुभे सर्वे पितृगणाः स्थिताः 13_015_3570 प्रेतान् उद्दिश्य या पूजा क्रियते मानुषैर् इह 13_015_3571 तेन तुष्यन्ति पितरो न प्रेताः पितरः स्मृताः 13_015_3572 उत्तरस्यां यथा देवा रमन्ते यज्ञकर्मभिः 13_015_3573 दक्षिणस्यां तथा ते च तुष्यन्ति विविधैर् मखैः 13_015_3574 द्विविधं क्रियते कर्म हव्यकव्यसमाश्रितम् 13_015_3575 तयोर् हव्यक्रिया देवान् कव्यम् आप्याययेत् pitqn 13_015_3576 प्रसव्यं मङ्गलैर् द्रव्यैर् हव्यकर्म विधीयते 13_015_3577 अपसव्यम् अमङ्गल्यैः कव्यं चापि विधीयते 13_015_3578 सदेवासुरगन्धर्वाः pitqn अभ्यर्चयन्ति च 13_015_3579 आप्यायिताश् च ते श्राद्धैः पुनर् आप्याययन्ति तान् 13_015_3580 अनिष्ट्वा च pitqn पूर्वं यः क्रियां प्रकरोति चेत् 13_015_3581 रक्षांसि च पिशाचाश् च फलं भोक्ष्यन्ति तस्य तत् 13_015_3582 हव्यकव्यक्रिया तस्मात् कर्तव्या भुवि मानवैः 13_015_3583 कर्मक्षेत्रं हि मानुष्यं तद् अन्यत्र न विद्यते 13_015_3584 कव्येन संततिर् दृष्टा हव्ये भूतिः पृथग्विधा 13_015_3585 इति ते कथितं देवि देवगुह्यं सनातनम् 13_015=3585 Colophon. 13_015=3585 उमा 13_015_3586 एवं कृतस्य धर्मस्य श्रोतुम् इच्छाम्य् अहं प्रभो 13_015_3587 प्रमाणं फलमानानां तन् मे शंसितुम् अर्हसि 13_015=3587 महेश्वरः 13_015_3588 प्रमाणकल्पनां देवि दानस्य शृणु भामिनि 13_015_3589 यत्सारस् तु नरो लोके तद् दानं चोत्तमं स्मृतम् 13_015_3590 सर्वदानविधिं प्राहुस् तद् एव भुवि शोभने 13_015_3591 प्रस्थं सारं दरिद्रस्य शतं कोटिधनस्य च 13_015_3592 प्रस्थसारस् तु तत् प्रस्थं ददन् महद् अवाप्नुयात् 13_015_3593 कोटिसारस् तु तां कोटिं ददन् महद् अवाप्नुयात् 13_015_3594 उभयं तन् महत् तच् च फलेनैव समं स्मृतम् 13_015_3595 धर्मार्थकामभोगेषु शक्यभावं तु मध्यमम् 13_015_3596 स्वद्रव्याद् अतिहीनं तु तद् दानम् अधमं स्मृतम् 13_015_3597 शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनम् 13_015_3598 आनन्त्यं च महच् चैव समं हीनं च पातकम् 13_015_3599 तेषां विशेषान् वक्ष्यामि शृणु देवि समाहिता 13_015_3600 दुस्त्यजस्य च वै दानं पात्र आनन्त्यम् उच्यते 13_015_3601 दानं षड्गुणयुक्तं तु महद् इत्य् अभिधीयते 13_015_3602 यथाश्रद्धं तु वै दानं यथार्हं समम् उच्यते 13_015_3603 गुणतस् तु तथा हीनं दानं हीनम् इति स्मृतम् 13_015_3604 दानं पातकम् इत्य् आहुः षड्गुणानां विपर्यये 13_015_3605 देवलोके महत् कालम् आनन्त्यस्य फलं विदुः 13_015_3606 महतस् तु तथा दानं स्वर्गलोके तु पूज्यते 13_015_3607 समस्य तु तथा दानं मानुषं भोगम् आवहेत् 13_015_3608 दानं निष्फलम् इत्य् आहुर् विहीनं क्रियया शुभे 13_015_3609 अथ वा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत् 13_015_3610 नरकं प्रेत्य तिर्यक्षु गच्छेद् अशुभदानतः 13_015=3610 उमा 13_015_3611 अशुभस्यापि दानस्य शुभं स्याच् च फलं कथम् 13_015=3611 महेश्वरः 13_015_3612 मनसा तत्त्वतः शुद्धम् अनृशंसपुरःसरम् 13_015_3613 प्रीत्या तु सर्वदानानि दत्त्वा फलम् अवाप्नुयात् 13_015_3614 रहस्यं सर्वदानानाम् एतद् विद्धि शुभेक्षणे 13_015_3615 अन्यानि सर्वकार्याणि शृणु सद्भिः कृतानि च 13_015_3616 आरामं देवगोष्ठानि संक्रमाः कूप एव च 13_015_3617 गोवाटं च तटाकं च सभाः शालाश् च सर्वशः 13_015_3618 भिक्षुकावसथाश् चैव पानीयं गोतृणानि च 13_015_3619 व्याधितानां च भैषज्यम् अनाथानां च भोजनम् 13_015_3620 अनाथशवसंस्कारस् तीर्थमार्गविशोधनम् 13_015_3621 व्यसनाभ्यवपत्तिश् च सर्वेषां च स्वशक्तितः 13_015_3622 एतत् सर्वं समासेन धर्मकार्यम् इति स्मृतम् 13_015_3623 तत् कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे 13_015_3624 प्रेत्यभावे लभेत् पुण्यं नास्ति तत्र विचारणा 13_015_3625 रूपं सौभाग्यम् आरोग्यं बलं सौख्यं लभेन् नरः 13_015_3626 स्वर्गे वा मानुषे वापि तैस् तैर् आप्यायते हि सः 13_015=3626 उमा 13_015_3627 भगव&l लोकपालेश धर्मस् तु कतिभेदकः 13_015_3628 दृश्यते चरितः सद्भिस् तन् मे शंसितुम् अर्हसि 13_015=3628 महेश्वरः 13_015_3629 शृणु देवि समुद्देशान् नानात्वं धर्मसंकटे 13_015_3630 धर्मा बहुविधा लोके श्रुता वेदमुखोद्भवाः 13_015_3631 स्मृतिधर्मश् च बहुधा सद्भिर् आचार इष्यते 13_015_3632 देशधर्माश् च दृश्यन्ते कुलधर्मास् तथैव च 13_015_3633 जातिधर्माश् च वै धर्मा गणधर्माश् च शोभने 13_015_3634 शरीरकालवैषम्याद् आपद्धर्मश् च दृश्यते 13_015_3635 एतद् धर्मस्य नानात्वं क्रियते लोकवासिभिः 13_015_3636 कारणात् तत्र तत्रैव फलं धर्मस्य चेष्यते 13_015_3637 तत्कारणसमायोगे लभेत् कुर्वन् फलं नरः 13_015_3638 अन्यथा न लभेत् पुण्यम् अतदर्हः समादिशन् 13_015_3639 एवं धर्मस्य नानात्वं फलं कुर्व&l लभेन् नरः 13_015_3640 श्रौतः स्मार्तस् तु धर्माणां प्राकृतो धर्म उच्यते 13_015_3641 इति ते कथितं सर्वं भूयः श्रोतुं किम् इच्छसि 13_015=3641 Colophon. 13_015=3641 उमा 13_015_3642 भगवन् सर्वभूतेश त्रिपुरार्दन शंकर 13_015_3643 श्रुतं पापकृतं दुःखं यमलोके वरप्रद 13_015_3644 श्रोतुम् इच्छाम्य् अहं देव नृणां सुकृतकर्मणाम् 13_015_3645 कथं ते भुञ्जते लोकान् स्वर्गलोके महेश्वर 13_015_3646 कथिताः कीदृशा लोका नृणां सुकृतकारिणाम् 13_015_3647 एतन् मे वद देवेश श्रोतुं कौतूहलं हि मे 13_015=3647 महेश्वरः 13_015_3648 शृणु कल्याणि तत् सर्वं यत् त्वम् इच्छसि भामिनि 13_015_3649 विविधाः पुण्यलोकास् ते कर्माकर्मण्यतां गताः 13_015_3650 मेरुं हि कनकात्मानं परितः सर्वतोदिशम् 13_015_3651 भद्राश्वः केतुमालश् च उत्तराः कुरवस् तथा 13_015_3652 जम्बूवनादयः स्वर्गा इत्य् एते कर्मवर्जिताः 13_015_3653 तेषु भोगाः स्वयंभूताः प्रदृश्यन्ते यतस् ततः 13_015_3654 योजनानां सहस्रं तु एकैकं मानमात्रया 13_015_3655 नित्यपुष्पफलोपेतास् तत्र वृक्षाः समन्ततः 13_015_3656 आसक्तवस्त्राभरणाः सर्वे कनकसंनिभाः 13_015_3657 द्विरेफाश् चाण्डजास् तत्र प्रवालमणिसंनिभाः 13_015_3658 विचित्राश् च मनोज्ञाश् च कूजितैः शोभयन्ति तान् 13_015_3659 कुशेशयवनैश् छन्ना नलिन्यश् च मनोरमाः 13_015_3660 तत्र वान्त्य् अनिला नित्यं दिव्यगन्धाः सुखावहाः 13_015_3661 सर्वे चाम्लानमाल्याश् च विरजोम्बरसंवृताः 13_015_3662 एवं बहुविधा देवि दिवि भोगाः सुखावहाः 13_015_3663 स्त्रियश् च पुरुषाश् चैव सर्वे सुकृतकारिणः 13_015_3664 रमन्ते तत्र चान्योन्यं कामरागसमन्विताः 13_015_3665 दिव्यभूषणसंयुक्ता दिव्यगन्धसमन्विताः 13_015_3666 मनोरमा महाभागाः सर्वे ललितकुण्डलाः 13_015_3667 एवं तत्रगता मर्त्याः प्रमदाः प्रियदर्शनाः 13_015_3668 नानाभावसमायुक्ता यौवनस्थाः सदैव तु 13_015_3669 कमनीयाः कामयुताः कामज्ञा ललितास् तथा 13_015_3670 मनोनुकूला मधुरा भोगिनाम् उपकल्पिताः 13_015_3671 प्रमदाश् चोद्भवन्त्य् एव स्वर्गलोके यथा तथा 13_015_3672 एवंविधाः स्त्रियश् चात्र पुरुषाश् च परस्परम् 13_015_3673 रमन्ते चेन्द्रियैः स्वस्थैः शरीरैर् भोगसंस्कृतैः 13_015_3674 कामहर्षौ गुणाव् आस्तां नान्ये क्रोधादयः प्रिये 13_015_3675 क्षुत् पिपासा न चास्त्य् अत्र गात्रक्लेशाश् च शोभने 13_015_3676 सर्वतो रमणीयश् च सर्वर्तुकुसुमान्वितम् 13_015_3677 यावत् पुण्यफलं तावद् रमन्ते तत्र संगताः 13_015_3678 निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः 13_015_3679 तत्र भोगान् यथायोगं भुक्त्वा पुण्यक्षयात् पुनः 13_015_3680 नश्यन्ति जायमानास् ते शरीरैः सहसा प्रिये 13_015_3681 स्वर्गलोकात् परिभ्रष्टा जायन्ते मानुषे पुनः 13_015_3682 पूर्वपुण्यावशेषेण विशिष्टाः संभवन्ति ते 13_015_3683 एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास् तव भामिनि 13_015_3684 अत ऊर्ध्वं पदान्य् अष्टौ कर्मण्यानि शृणु प्रिये 13_015_3685 भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम् 13_015_3686 विद्याधराः किंपुरुषा यक्षगन्धर्वकिंनराः 13_015_3687 अप्सरो दानवा देवा यथाक्रमम् उदाहृताः 13_015_3688 तेषु स्थानेषु जायन्ते प्राणिनः पुण्यकर्मिणः 13_015_3689 तेषाम् अपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः 13_015_3690 स्वर्गवत् तत्र ते भोगान् भुञ्जते च रमन्ति च 13_015_3691 रूपसत्त्वबलोपेताः सर्वे दीर्घायुषस् तथा 13_015_3692 तेषां सर्वक्रियारम्भो मानुषेष्व् एव दृश्यते 13_015_3693 अतिमानुषम् आश्चर्यम् अस्त्रमायाबलात्कृतम् 13_015_3694 जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते 13_015_3695 गुणदोषाश् च सन्त्य् अत्र आकाशगमनं तथा 13_015_3696 अन्तर्धानं बलं सर्वम् आयुश् च चिरजीवनम् 13_015_3697 तपोविशेषाज् जायन्ते तेषां कर्माणि भामिनि 13_015_3698 देवलोकप्रवृत्तिस् तु तेषाम् एव विधीयते 13_015_3699 न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः 13_015_3700 तत्र भोगम् अनिर्देश्यम् अमृतत्वं च विद्यते 13_015_3701 विमानगमनं नित्यम् अप्सरोगणसेवितम् 13_015_3702 एवम् अन्यच् च तत् कर्म दैवतेभ्यो विशिष्यते 13_015_3703 प्रत्यक्षं तव तत् सर्वं देवलोकप्रवर्तनम् 13_015_3704 तस्मान् न वर्णये देवि विदितं हि त्वया शुभे 13_015_3705 तत् सर्वं सुकृतेनैव प्राप्यते चोत्तमं पदम् 13_015=3705 Colophon. 13_015=3705 उमा 13_015_3706 मानुषेष्व् एव जीवत्सु गतिर् विज्ञायते न वा 13_015_3707 अयं शुभगतिर् जीवन्न् असौ त्व् अशुभभाग् इति 13_015_3708 एतद् इच्छाम्य् अहं श्रोतुं तन् मे शंसितुम् अर्हसि 13_015=3708 महेश्वरः 13_015_3709 तद् अहं ते प्रवक्ष्यामि जीवतां विद्यते यथा 13_015_3710 द्विविधाः प्राणिनो लोके दैवासुरसमाश्रिताः 13_015_3711 मनसा कर्मणा वाचा प्रतिकूला भवन्ति ये 13_015_3712 तादृशान् आसुरान् विद्धि मर्त्यास् ते नरकालयाः 13_015_3713 रागद्वेषयुता ये तु निर्लज्जा निरपत्रपाः 13_015_3714 दर्पाहंकारसंयुक्ता नरा नरकगामिनः 13_015_3715 नास्तिकाश् च शठा घोराः परेषाम् उपतापिनः 13_015_3716 यथेष्टवृत्तयश् चैव नरा नरकगामिनः 13_015_3717 दुष्प्रतीतमना यस् तु चलचित्तो निराकृतिः 13_015_3718 शिश्नोदररतिर् मूढो निरयं याति सो ऽधमः 13_015_3719 मांसपानप्रिया नित्यं कठोरा नीचवृत्तयः 13_015_3720 तादृशान् आसुरान् विद्धि सर्वे ते नरकालयाः 13_015_3721 हिंसाविहारा ये नित्यं निर्दयाः प्राणिनाशने 13_015_3722 स्वधर्मविमुखाश् चैव परस्वेष्व् अभिकाङ्क्षिणः 13_015_3723 युद्धमात्सर्यसंयुक्ता ग्राम्यभोगपरायणाः 13_015_3724 तादृशान् आसुरान् विद्धि नरान् नरकगामिनः 13_015_3725 दर्पोत्सेकसमायुक्ता मूर्खास् तत्त्वबहिष्कृताः 13_015_3726 श्रुतिविद्वेषिणो नित्यं ते नरा नरकालयाः 13_015_3727 नित्यं वदन्ति ये मोहाद् अनृतं कटुकं वचः 13_015_3728 कृतघ्नाः पिशुना घोरा भवन्ति नरकालयाः 13_015_3729 हिंस्राश् चोराश् च धूर्ताश् च परदाराभिमर्शिनः 13_015_3730 नीचकर्मकरा ये च शौचमङ्गलवर्जिताः 13_015_3731 श्रुतिविद्वेषिणः पापा लोकचारित्रदूषकाः 13_015_3732 एवंयुक्तसमाचारा जीवन्तो नरकालयाः 13_015_3733 लोकोद्वेगकराश् चान्ये पशवश् च सरीसृपाः 13_015_3734 वृक्षाः कण्टकिनो रूक्षास् तादृशान् विद्धि चासुरान् 13_015_3735 अपरान् देवपक्षांस् तु शृणु देवि समाहिता 13_015_3736 मनोवाक्कर्मभिर् नित्यम् अनुकूला भवन्ति ये 13_015_3737 तादृशान् अमरान् विद्धि ते नराः स्वर्गगामिनः 13_015_3738 शौचार्जवपराधीनाः परार्थं न हरन्ति ये 13_015_3739 ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः 13_015_3740 भयाद् वा वृत्तिहेतोर् वा अनृतं न ब्रुवन्ति ये 13_015_3741 सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः 13_015_3742 धार्मिकाः शौचसंपन्नाः शुक्ला मधुरभाषिणः 13_015_3743 नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः 13_015_3744 दरिद्रा अपि ये के चिद् याचिताः प्रीतिपूर्वकम् 13_015_3745 ददत्य् एव च यत् किं चित् ते नराः स्वर्गगामिनः 13_015_3746 आस्तिका मङ्गलपराः सततं वृद्धसेविनः 13_015_3747 पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः 13_015_3748 स्वदुःखम् इव मन्यन्ते परेषां दुःखवेदनाम् 13_015_3749 शक्त्या चाभ्यवपद्यन्ते ते नराः स्वर्गगामिनः 13_015_3750 व्रतिनो दानशीलाश् च सुखशीलाश् च मानवाः 13_015_3751 ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः 13_015_3752 गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः 13_015_3753 कृतज्ञाः कृतविद्याश् च ते नराः स्वर्गगामिनः 13_015_3754 जितेन्द्रिया जितक्रोधा जितमानमदस्पृहाः 13_015_3755 लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः 13_015_3756 निर्ममा निरहंकाराः स्वानुक्रोशाः स्वबन्धुषु 13_015_3757 दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः 13_015_3758 ऐहिकेन तु वृत्तेन पारत्रम् अनुमीयते 13_015_3759 एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः 13_015_3760 यद् अन्यच् च शुभं लोके प्रजानुग्रहकारि च 13_015_3761 पशवश् चैव वृक्षाश् च प्रजानां हितकारिणः 13_015_3762 तादृशान् देवपक्षस्थान् इति विद्धि शुभानने 13_015_3763 शुभाशुभमयं लोके सर्वं स्थावरजङ्गमम् 13_015_3764 दैवं शुभम् इति प्राहुर् आसुरं ह्य् अशुभं प्रिये 13_015=3764 Colophon. 13_015=3764 उमा 13_015_3765 भगवन् मानुषाः के चित् कालधर्मम् उपस्थिताः 13_015_3766 प्राणमोक्षं कथं कृत्वा परत्र हितम् आप्नुयुः 13_015=3766 महेश्वरः 13_015_3767 हन्त ते कथयिष्यामि शृणु देवि समाहिता 13_015_3768 द्विविधं मरणं लोके स्वभावाद् यत्नतस् तथा 13_015_3769 तयोः स्वभावं नोपायं यत्नजं कारणोद्भवम् 13_015_3770 एतयोर् उभयोर् देवि विधानं शृणु शोभने 13_015_3771 कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम् 13_015_3772 यत्नजं नाम मरणम् आत्मत्यागो मुमूर्षया 13_015_3773 तत्राकल्यशरीरस्य जरा व्याधिश् च कारणम् 13_015_3774 महाप्रस्थानगमनं तथा प्रायोपवेशनम् 13_015_3775 जलावगाहनं चैव अग्निचित्याप्रवेशनम् 13_015_3776 एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम् 13_015_3777 एतेषां क्रमयोगेन विधानं शृणु शोभने 13_015_3778 स्वधर्मयुक्तं गार्हस्थ्यं चिरम् ऊढ्वा विधानतः 13_015_3779 तत्रानृण्यं च संप्राप्य वृद्धो वा व्याधितो ऽपि वा 13_015_3780 दर्शयित्वा स्वदौर्बल्यं सर्वान् एवानुमान्य च 13_015_3781 संविधाय स्वबन्धूंश् च कर्मणां भरणं तथा 13_015_3782 दानानि विधिवत् कृत्वा धर्मकार्यार्थम् आत्मनः 13_015_3783 अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन् 13_015_3784 अहतं वस्त्रम् आच्छाद्य बद्ध्वा तत् कुशरज्जुना 13_015_3785 उपस्पृश्य प्रतिज्ञाय व्यवसायपुरःसरम् 13_015_3786 परित्यज्य ततो ग्रामं पश्चात् कुर्याद् यथेप्सितम् 13_015_3787 महाप्रस्थानम् इच्छेच् चेत् प्रतिष्ठेतोत्तरां दिशम् 13_015_3788 भूत्वा तावन् निराहारो यावत् प्राणविमोक्षणम् 13_015_3789 चेष्टाहानौ शयित्वापि तन्मनाः प्राणम् उत्सृजेत् 13_015_3790 एवं पुण्यकृतां लोकान् अमलान् प्रतिपद्यते 13_015_3791 प्रायोपवेशनं चेच्छेत् तेनैव विधिना नरः 13_015_3792 देशे पुण्यतमे श्रेष्ठे निराहारस् तु संविशेत् 13_015_3793 आप्राणान्तं शुचिर् भूत्वा कुर्वन् दानं स्वशक्तितः 13_015_3794 हरिं स्मरंस् त्यजेत् प्राणान् एष धर्मः सनातनः 13_015_3795 एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते 13_015_3796 अग्निप्रवेशनं चेच्छेत् तेनैव विधिना शुभे 13_015_3797 कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा 13_015_3798 दैवतेभ्यो नमस्कृत्य कृत्वा चाग्निं प्रदक्षिणम् 13_015_3799 भूत्वा शुचिर् व्यवसितः प्रविशेद् अग्निसंस्तरम् 13_015_3800 सो ऽपि लोकान् यथान्यायं प्राप्नुयात् पुण्यकर्मणाम् 13_015_3801 जलावगाहनं चेच्छेत् तेनैव विधिना शुभे 13_015_3802 ख्याते पुण्यतमे तीर्थे निमज्जेत् स्वकृतं स्मरन् 13_015_3803 सो ऽपि पुण्यकृतां लोकान् निसर्गात् प्रतिपद्यते 13_015_3804 ततः कल्यशरीरस्य संत्यागं शृणु तत्त्वतः 13_015_3805 रक्षार्थं क्षत्रियस्येष्टः प्रजापालनकारणात् 13_015_3806 योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम् 13_015_3807 गोब्राह्मणार्थं ग्रामार्थं सर्वेषां च विधीयते 13_015_3808 स्वराष्ट्ररक्षणार्थं वा कुनृपैः पीडिताः प्रजाः 13_015_3809 मोक्तुकामस् त्यजेत् प्राणान् युद्धमार्गे यथाविधि 13_015_3810 सुसंनद्धो व्यवसितः संप्रविश्यापराङ्मुखः 13_015_3811 एवं राजा मृतः सद्यः स्वर्गलोके महीयते 13_015_3812 तादृशी सुगतिर् नास्ति क्षत्रियस्य विशेषतः 13_015_3813 भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्य् उपस्थिते 13_015_3814 कुर्वंस् तत्र तु साहाय्यम् आत्मप्राणानपेक्षया 13_015_3815 स्वाम्यर्थं संत्यजेत् प्राणान् पुण्या&l लोकान् स गच्छति 13_015_3816 स्पृहणीयः सुरगणैस् तत्र नास्ति विचारणा 13_015_3817 एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत् तनुम् 13_015_3818 सो ऽपि पुण्यम् अवाप्नोति आनृशंस्यव्यपेक्षया 13_015_3819 इत्य् एते जीवितत्यागे मार्गास् ते समुदाहृताः 13_015_3820 कामात् क्रोधाद् भयान् मोहाद् यदि चेत् संत्यजेत् तनुम् 13_015_3821 सो ऽनन्तं नरकं याति आत्महन्तृत्वकारणात् 13_015_3822 स्वभावमरणं नाम न तु चात्मेच्छया भवेत् 13_015_3823 तथा मृतानां यत् कार्यं तन् मे शृणु यथाविधि 13_015_3824 तत्रापि बोधसंत्यागान् मूढत्यागो विशिष्यते 13_015_3825 भूमौ संवेशयेद् देहं नरस्य विनशिष्यतः 13_015_3826 निर्जीवं वृणुयात् सद्यो वाससा तु कलेवरम् 13_015_3827 माल्यगन्धैर् अलंकृत्य सुवर्णेन च भामिनि 13_015_3828 श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन् मृतम् 13_015_3829 अथ वा निक्षिपेद् भूमौ शरीरं जीववर्जितम् 13_015_3830 दिवा च शुक्लपक्षश् च उत्तरायणम् एव च 13_015_3831 मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम् 13_015_3832 औदकं चाष्टकाश्राद्धं बहुभिर् बहुशः कृतम् 13_015_3833 आप्यायनं मृतानां तत् परलोके भवेच् छुभम् 13_015_3834 एतत् सर्वं मया प्रोक्तं मानुषाणां हिताय च 13_015=3834 Colophon. 13_015=3834 उमा 13_015_3835 देवदेव नमस् ते ऽस्तु कालसूदन शंकर 13_015_3836 लोकेषु विविधा धर्मास् त्वत्प्रसादान् मया श्रुताः 13_015_3837 विशिष्टं सर्वधर्मेभ्यः शाश्वतं ध्रुवम् अव्ययम् 13_015_3838 श्रोतुम् इच्छाम्य् अहं धर्मं तत्र मुह्यति मे मनः 13_015_3839 के चिन् मोक्षं प्रशंसन्ति के चिद् यज्ञफलं द्विजाः 13_015_3840 वानप्रस्थं पुनः के चिद् गार्हस्थ्यं के चिद् आश्रमम् 13_015_3841 राजधर्माश्रयं के चित् के चित् स्वाध्यायम् एव च 13_015_3842 ब्रह्मचर्याश्रमं के चित् के चिद् वाक्संयमाश्रयम् 13_015_3843 मातरं पितरं के चित् सेवमाना दिवं गताः 13_015_3844 अहिंसयापरः स्वर्गे सत्येन च महीयते 13_015_3845 आहवे ऽभिमुखाः के चिन् निहतास् त्रिदिवं गताः 13_015_3846 के चिद् उञ्छव्रते सिद्धाः स्वर्गमार्गं समाश्रिताः 13_015_3847 आर्जवेनापरे युक्ता हताश् चानार्जवैर् जनैः 13_015_3848 ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः 13_015_3849 एवं बहुविधैर् लोके धर्मद्वारैः सुसंवृतैः 13_015_3850 ममापि मतिर् आविद्धा मेघलेखेव वायुना 13_015_3851 एतस्मिन् संशयस्थाने संशयच्छेदकारि यत् 13_015_3852 वचनं ब्रूहि देवेश निश्चयज्ञानसंज्ञितम् 13_015=3852 नारदः 13_015_3853 एवं पृष्टः स्वयं देव्या महादेवः पिनाकधृक् 13_015_3854 प्रोवाच मधुरं वाक्यं सूक्ष्मम् अध्यात्मसंज्ञितम् 13_015=3854 महेश्वरः 13_015_3855 न्यायतस् त्वं महाभागे श्रोतुकामासि निश्चयम् 13_015_3856 एतद् एव विशिष्टं ते यत् त्वं पृच्छसि मां प्रिये 13_015_3857 सर्वत्र विहितो धर्मः स्वर्गलोकफलाश्रितः 13_015_3858 बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 13_015_3859 यस्मिन् यस्मिंश् च विषये यो यो याति विनिश्चयम् 13_015_3860 तं तम् एवाभिजानाति नान्यं धर्मं शुचिस्मिते 13_015_3861 शृणु देवि समासेन मोक्षज्ञानम् अनुत्तमम् 13_015_3862 एतद् धि सर्वधर्माणां विशिष्टं गुह्यम् अव्ययम् 13_015_3863 नास्ति मोक्षात् परं देवि मोक्ष एव परा गतिः 13_015_3864 सुखम् आत्यन्तिकं श्रेष्ठम् अनिवर्ति च तद् विदुः 13_015_3865 नात्र देवि जरामृत्यू शोको वा दुःखम् एव वा 13_015_3866 अनुत्तमम् अचिन्त्यं च तद् देवि परमं सुखम् 13_015_3867 ज्ञानानाम् उत्तमं ज्ञानं मोक्षज्ञानं विदुर् बुधाः 13_015_3868 ऋषिभिर् देवसंघैश् च प्रोच्यते परमं पदम् 13_015_3869 नित्यम् अक्षरम् अक्षोभ्यम् अजरं शाश्वतं शिवम् 13_015_3870 उशन्ति तत् पदं प्राज्ञाः स्पृहणीयं सुरासुरैः 13_015_3871 दुःखादि च दुरन्तं च संक्षयं च विरोधि च 13_015_3872 मिथः सततकार्यं च त्रिवर्गं सुखम् उच्यते 13_015_3873 तस्मान् मोक्षः प्रधानस् तु त्रिवर्गाच् च विशेषतः 13_015_3874 मोक्षस्य तस्य मार्गो ऽयं श्रूयतां शुभलक्षणे 13_015_3875 ब्रह्मादिस्थावरान्तश् च संसारो ऽयं प्रवर्तते 13_015_3876 शोकव्याधिजरादोषैर् मरणेन च संयुतः 13_015_3877 यथा ज्योतिर्गणा व्योम्नि निवर्तन्ते पुनः पुनः 13_015_3878 संसारे प्राणिनः सर्वे निवर्तन्ते तथा पुनः 13_015_3879 तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते 13_015_3880 अध्यात्मतत्त्वविज्ञानं ज्ञानम् इत्य् अभिधीयते 13_015_3881 ज्ञानस्य ग्रहणोपायम् आचारं ज्ञानिनस् तथा 13_015_3882 यथावत् संप्रवक्ष्यामि तत्त्वम् एकमनाः शृणु 13_015_3883 ब्राह्मणः क्षत्रियो वापि भूत्वा पूर्वं गृहे स्थितः 13_015_3884 आनृण्यं सर्वतः प्राप्य ततस् तान् संत्यजेद् गृहान् 13_015_3885 ततः संत्यज्य गार्हस्थ्यं निश्चितो वनम् आश्रयेत् 13_015_3886 वने गुरुसमाज्ञातो दीक्षेत विधिपूर्वकम् 13_015_3887 दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत् 13_015_3888 गृह्णीयाद् अप्य् उपाध्यायान् मोक्षज्ञानम् अतन्द्रितः 13_015_3889 द्विविधश् च पुनर् मोक्षः सांख्यो योग इति स्मृतः 13_015_3890 पञ्चविंशतिविज्ञानं सांख्यम् इत्य् अभिधीयते 13_015_3891 ऐश्वर्यं देवसायुज्यं योगशास्त्रस्य निर्णये 13_015_3892 तयोर् अन्यतरं ज्ञानं शृणुयाच् छिष्यतां गतः 13_015_3893 नामुण्डो नाप्य् अकाषायी नाप्य् असंवत्सरोषितः 13_015_3894 सांख्ययोगौ न च श्राव्यौ गुरुणा स्नेहपूर्वकम् 13_015_3895 समः शीतोष्णहर्षादीन् विषहेत सदा मुनिः 13_015_3896 अधृष्यः क्षुत्पिपासाभ्यां भवेज् ज्ञानसमाधिना 13_015_3897 न कुर्वीतान्यम् आरम्भम् अनिवेद्य स्वकं गुरुम् 13_015_3898 छायाभूतो ऽपरित्यागी नित्यम् एव भवेद् गुरौ 13_015_3899 इन्द्रियाणीन्द्रियार्थेभ्य उचितेभ्यो निवर्तयेत् 13_015_3900 त्यजेत् संकल्पजान् ग्रन्थीन् सदा ध्यानपरो भवेत् 13_015_3901 कुण्डिकां चर्म संशिक्यं छत्रं यष्टिम् उपानहौ 13_015_3902 चैलम् इत्य् एव नैतेषु स्थापयेत् स्वाम्यम् आत्मनः 13_015_3903 गुरोः पूर्वं समुत्तिष्ठेज् जघन्यं तस्य संविशेत् 13_015_3904 नाननुज्ञाप्य भर्तारम् आवश्यकम् अपि व्रजेत् 13_015_3905 द्विर् अह्नः स्नानशाटेन संध्ययोर् अभिषेचनम् 13_015_3906 एककालाशनं चास्य विहितं यतिभिः पुरा 13_015_3907 भैक्षं सर्वत्र गृह्णीयाच् चिन्तयेत् सततं निशि 13_015_3908 कारणे चापि संप्राप्ते न कुप्येत कदा चन 13_015_3909 ब्रह्मचर्यं वने वासः शौचम् इन्द्रियसंयमः 13_015_3910 दया च सर्वभूतेषु तस्य धर्मः सनातनः 13_015_3911 विमुक्तः सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः 13_015_3912 आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम् 13_015_3913 यदा भावं न कुरुते सर्वभूतेषु पापकम् 13_015_3914 कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 13_015_3915 अनीर्ष्युर् अनहंकारो विमुक्तः सर्वबन्धनैः 13_015_3916 ब्राह्मं पदम् अवाप्नोति यत् प्राप्य न निवर्तते 13_015_3917 उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये 13_015_3918 प्रियाप्रिये परित्यज्य ब्रह्मभूयाय कल्पते 13_015_3919 निर्ममो निरहंकारो निर्द्वंद्वो वीतमत्सरः 13_015_3920 वीतशोकभयाबाधः पदं प्राप्नोत्य् अनुत्तमम् 13_015_3921 तुल्यनिन्दास्तुतिर् मौनी समलोष्टाश्मकाञ्चनः 13_015_3922 समः शत्रौ च मित्रे च निर्वाणम् अधिगच्छति 13_015_3923 एवंयुक्तसमाचारस् तत्परो ऽध्यात्मचिन्तकः 13_015_3924 ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम् 13_015=3924 Colophon. 13_015=3924 महेश्वरः 13_015_3925 अनुद्विग्नमतेर् जन्तोर् अस्मिन् संसारमण्डले 13_015_3926 शोकव्याधिजरादुःखे निर्वाणं नोपपद्यते 13_015_3927 तस्माद् उद्वेगजननं मनोवस्थापनं तथा 13_015_3928 ज्ञानं ते संप्रवक्ष्यामि तन्मूलम् अमृतं हि वै 13_015_3929 शोकस्थानसहस्राणि भयस्थानशतानि च 13_015_3930 दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 13_015_3931 नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 13_015_3932 अहो दुःखम् इति ध्यायञ् शोकस्य पदम् आव्रजेत् 13_015_3933 द्रव्येषु समतीतेषु ये गुणास् तान् न चिन्तयेत् 13_015_3934 तान् अनाद्रियमाणस्य शोकबन्धः प्रणश्यति 13_015_3935 संप्रयोगाद् अनिष्टस्य विप्रयोगात् प्रियस्य च 13_015_3936 मानुषा मानसैर् दुःखैः संयुज्यन्ते ऽल्पबुद्धयः 13_015_3937 मृतं वा यदि वा नष्टं यो ऽतीतम् अनुशोचति 13_015_3938 संतापेन च युज्येत तच् चास्य न निवर्तते 13_015_3939 उत्पन्ने त्व् इह मानुष्ये गर्भप्रभृति मानवम् 13_015_3940 विविधान्य् उपवर्तन्ते दुःखानि च सुखानि च 13_015_3941 तयोर् एकतरो मार्गो यद्य् एनम् अभिसंनमेत् 13_015_3942 सुखं प्राप्य न संहृष्येद् दुःखं प्राप्य न संज्वरेत् 13_015_3943 दोषदर्शी भवेत् तत्र यत्र स्नेहः प्रवर्तते 13_015_3944 अनिष्टेनान्वितं पश्येद् यथा क्षिप्रं विरज्यते 13_015_3945 यथा काष्ठं च काष्ठं च समेयातां महोदधौ 13_015_3946 समेत्य च व्यपेयातां तद्वज् ज्ञातिसमागमः 13_015_3947 अदर्शनाद् आपतिताः पुनश् चादर्शनं गताः 13_015_3948 स्नेहस् तत्र न कर्तव्यो विप्रयोगो हि तैर् ध्रुवम् 13_015_3949 कुटुम्बं पुत्रदारं च शरीरं धनसंचयः 13_015_3950 पारक्यम् अध्रुवं सर्वं किं स्वं सुकृतदुष्कृते 13_015_3951 पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः 13_015_3952 सरःपङ्कार्णवे मग्ना जीर्णा इव महागजाः 13_015_3953 मातापितृसहस्राणि पुत्रदारशतानि च 13_015_3954 असंख्येयान्य् अतीतानि तथैवानागतानि च 13_015_3955 न तेषां च मया कार्यं न कार्यं मम तैर् अपि 13_015_3956 अतीतम् अनतीतं तद् इति पश्यन् न मुह्यति 13_015_3957 दुःखोपघाते शारीरे मानसे वा समुत्थिते 13_015_3958 यस्मिन् न शक्यते कर्तुं यत्नात् तन् नानुचिन्तयेत् 13_015_3959 यन्निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा 13_015_3960 आयासो वा यतोमूलस् तद् एकाङ्गम् अपि त्यजेत् 13_015_3961 अनित्यं यौवनं रूपं जीवितं रत्नसंचयः 13_015_3962 ऐश्वर्यं स्वस्थता चेति न मुह्येत् तत्र पण्डितः 13_015_3963 सुखम् एकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे 13_015_3964 तत्रापि सुमहद् दुःखं सुखम् अल्पतरं भवेत् 13_015_3965 न नित्यं लभते दुःखं न नित्यं लभते सुखम् 13_015_3966 सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 13_015_3967 क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः 13_015_3968 संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 13_015_3969 उच्छ्रयान् विनिपातांश् च दृष्ट्वा प्रत्यक्षतः स्वयम् 13_015_3970 अनित्यम् असुखं चेति व्यवस्येत् सर्वम् एव च 13_015_3971 अर्थानाम् आर्जने दुःखम् आर्जितानां च रक्षणे 13_015_3972 नाशे दुःखं व्यये दुःखं धिग् अर्थं दुःखभाजनम् 13_015_3973 अर्थवन्तं नरं नित्यं पञ्च निघ्नन्ति शत्रवः 13_015_3974 राजतस्करदायादा भूतानि क्षय एव च 13_015_3975 अर्थ एव ह्य् अनर्थस्य मूलम् इत्य् अवधारय 13_015_3976 न ह्य् अनर्थाः प्रबाधन्ते नरम् अर्थविवर्जितम् 13_015_3977 अर्थप्राप्तिर् महद् दुःखम् आकिंचन्यं परं सुखम् 13_015_3978 उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत् 13_015_3979 धनलाभेन तृष्णाया न तृप्तिर् उपलभ्यते 13_015_3980 लब्ध्वा भूयो विवर्धेत समिद्भिर् इव पावकः 13_015_3981 जित्वापि पृथिवीं कृत्स्नां चतुःसागरमेखलाम् 13_015_3982 सागराणां पुनः पारं जेतुम् इच्छत्य् असंशयम् 13_015_3983 अलं परिग्रहेणेह दोषवान् हि परिग्रहः 13_015_3984 कोशकारः कृमिर् देवि बध्यते हि परिग्रहात् 13_015_3985 य एकां पृथिवीं कृत्स्नाम् एकच्छत्रां प्रशास्ति च 13_015_3986 एकस्मिन्न् एव राष्ट्रे तु स चापि निवसेन् नृपः 13_015_3987 तस्मिन् राष्ट्रे ऽपि नगरम् एकम् एवाधितिष्ठति 13_015_3988 नगरे ऽपि गृहं चैकं भवेत् तस्य निवेशनम् 13_015_3989 एक एव प्रतिष्ठा स्याद् आवासं तद्गृहे ऽपि च 13_015_3990 आवासे शयनं चैकं निशि यत्र प्रलीयते 13_015_3991 शयनस्यार्धम् एवास्य स्त्रियास् त्व् अर्धं विधीयते 13_015_3992 तद् अनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते 13_015_3993 सर्वं ममेति संमूढो जनः पश्यति बालिशः 13_015_3994 एवं सर्वोपभोगेषु स्वल्पम् अस्य प्रयोजनम् 13_015_3995 तण्डुलप्रस्थमात्रेण यात्रा स्यात् सर्वदेहिनाम् 13_015_3996 ततो भूयस्तरो भागो दुःखाय पतनाय च 13_015_3997 नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम् 13_015_3998 सर्वान् कामान् परित्यज्य ब्रह्मभूयाय कल्पते 13_015_3999 या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 13_015_4000 यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 13_015_4001 न जातु कामः कामानाम् उपभोगेन शाम्यति 13_015_4002 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 13_015_4003 अलाभेनेह कामानां कामांस् त्यजति पण्डितः 13_015_4004 आयासविकटस् तीव्रः कामाग्निस् तर्षणारणिः 13_015_4005 इन्द्रियार्थेषु संमोहात् पचत्य् अकुशलं जनम् 13_015_4006 यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 13_015_4007 नालम् एकस्य पर्याप्तम् इति पश्यन् न मुह्यति 13_015_4008 यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् 13_015_4009 तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 13_015_4010 इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत् 13_015_4011 मनःषष्ठानि संयम्य नित्यम् आत्मनि योजयेत् 13_015_4012 इन्द्रियाणां विसर्गेण दोषम् ऋच्छत्य् असंशयम् 13_015_4013 संनियम्य तु तान्य् एव ततः सिद्धिम् अवाप्नुयात् 13_015_4014 षण्णाम् आत्मनि युक्तानाम् ऐश्वर्यं यो ऽधिगच्छति 13_015_4015 न स पापैर् न चानर्थैः संयुज्येत विचक्षणः 13_015_4016 अप्रमत्तः सदा रक्षेद् इन्द्रियाणि विचक्षणः 13_015_4017 अरक्षितेषु तेष्व् आशु नरो नरकम् एति हि 13_015_4018 हृदि काममयश् चित्रो मोहसंचयसंभवः 13_015_4019 अज्ञानरूढमूलस् तु विधित्सापरिषेचनः 13_015_4020 रोषलोभमहास्कन्धः पुरादुष्कृतसारवान् 13_015_4021 आयासविटपस् तीव्रः शोकपुष्पो भयाङ्कुरः 13_015_4022 नानासंकल्पपत्राढ्यः प्रमादपरिवर्धितः 13_015_4023 महतीभिः पिपासाभिः समन्तात् परिवर्धितः 13_015_4024 संरोहत्य् अकृतप्रज्ञः पादपः कामसंभवः 13_015_4025 नैव रोहति तत्त्वज्ञे रूढो वा छिद्यते पुनः 13_015_4026 कृच्छ्रोपायेष्व् अनित्येषु निःसारेषु चलेषु च 13_015_4027 दुःखादिषु दुरन्तेषु कामभोगेषु का रतिः 13_015_4028 येन संवत्सरो दृष्टः सकृत् कामश् च सेवितः 13_015_4029 तेन सर्वम् इदं दृष्टं पुनरावर्तकं जगत् 13_015_4030 भोगा भुक्ता मनुष्येण स्वप्ना इव भवन्ति ते 13_015_4031 स्वप्नोपभोगतुल्येषु कामभोगेषु का रतिः 13_015_4032 इन्द्रियेषु च जीर्यत्सु छिद्यमाने तथायुषि 13_015_4033 पुरस्ताच् च स्थिते मृत्यौ किं सुखं पश्यतः शुभे 13_015_4034 व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः 13_015_4035 नरस्याकृतकृत्यस्य किं सुखं भवति प्रिये 13_015_4036 संचिन्वानकम् एवार्थं कामानाम् अवितृप्तकम् 13_015_4037 व्याघ्रः पशुम् इवारण्ये मृत्युर् आदाय गच्छति 13_015_4038 जन्ममृत्युजरादुःखैः सततं समभिद्रुतः 13_015_4039 संसारे पच्यमानस् तु पापान् नोद्विजते जनः 13_015=4039 उमा 13_015_4040 केनोपायेन मर्त्यानां निवर्तेते जरान्तकौ 13_015_4041 यद्य् अस्ति भगवन् मह्यम् एतद् आचक्ष्व माचिरम् 13_015_4042 तपसा वा सुमहता कर्मणा वा श्रुतेन वा 13_015_4043 रसायनप्रयोगैर् वा केनात्येति जरान्तकौ 13_015=4043 महेश्वरः 13_015_4044 नैतद् अस्ति महाभागे जरामृत्युनिवर्तनम् 13_015_4045 सर्वलोकेषु जानीहि मोक्षाद् अन्यत्र भामिनि 13_015_4046 न धनेन न राज्येन नोग्रेण तपसापि वा 13_015_4047 मरणं नातिवर्तन्ते विना मुक्त्या शरीरिणः 13_015_4048 अश्वमेधसहस्रेण वाजपेयशतेन च 13_015_4049 न तरन्ति जरामृत्यू निर्वाणाधिगमाद् विना 13_015_4050 ऐश्वर्यं धनधान्यं च विद्या लाभस् तपस् तथा 13_015_4051 रसायनप्रयोगश् च न तरन्ति जरान्तकौ 13_015_4052 दानयज्ञतपःशीला रसायनविदो ऽपि वा 13_015_4053 स्वाध्यायनिरता वापि न तरन्ति जरान्तकौ 13_015_4054 देवदानवगन्धर्वकिंनरोरगराक्षसान् 13_015_4055 स्ववशे कुरुते कालो न कालस्यास्त्य् अगोचरः 13_015_4056 न ह्य् अहानि निवर्तन्ते न मासा न पुनः क्षपाः 13_015_4057 सो ऽयं प्रपद्यते ऽध्वानम् अजस्रं ध्रुवम् अव्ययम् 13_015_4058 स्रवन्ति न निवर्तन्ते स्रोतांसि सरिताम् इव 13_015_4059 आयुर् आदाय मर्त्यानाम् अहोरात्राणि संततम् 13_015_4060 जीवितं सर्वभूतानाम् अक्षयः क्षपयन्न् असौ 13_015_4061 आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति च 13_015_4062 यस्यां रात्र्यां व्यतीतायाम् आयुर् अल्पतरं भवेत् 13_015_4063 गाधोदके मत्स्य इव किं नु तस्य कुमारता 13_015_4064 मरणं हि शरीरस्य नियतं ध्रुवम् एव च 13_015_4065 तिष्ठन्न् एव क्षणं सर्वः कालस्यैति वशं पुनः 13_015_4066 न म्रियेरन् न जीर्येरन् यदि स्युः सर्वदेहिनः 13_015_4067 न चानिष्टं प्रवर्तेत शोको वा प्राणिनां क्व चित् 13_015_4068 अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति 13_015_4069 अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते 13_015_4070 श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 13_015_4071 को हि तद् वेद यत्रासौ मृत्युना नाभिवीक्षितः 13_015_4072 वर्षास्व् इदं करिष्यामि इदं ग्रीष्मवसन्तयोः 13_015_4073 इति बालश् चिन्तयति अन्तरायं न बुध्यते 13_015_4074 इदं मे स्याद् इदं मे स्याद् इत्य् एवंमनसो नराः 13_015_4075 अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति 13_015_4076 कालपाशेन बद्धानाम् अहन्य् अहनि जीर्यताम् 13_015_4077 का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा 13_015_4078 युवैव धर्मशीलः स्याद् अनिमित्तं हि जीवितम् 13_015_4079 फलानाम् इव पक्वानां सदा हि पतनाद् भयम् 13_015_4080 मर्त्यस्य किम् उ तैर् दारैः पुत्रैर् भोगैः प्रियैर् अपि 13_015_4081 एकाह्ना सर्वम् उत्सृज्य मृत्योर् हि वशम् एयिवान् 13_015_4082 जायमानांश् च संप्रेक्ष्य म्रियमाणांस् तथैव च 13_015_4083 न संवेगो ऽस्ति चेत् पुंसः काष्ठलोष्टसमो हि सः 13_015_4084 विनाशिनो ह्य् अध्रुवजीवितस्य 13_015_4085 किं बन्धुभिर् मित्रपरिग्रहैश् च 13_015_4086 विहाय यद् गच्छति सर्वम् एव 13_015_4087 क्षणेन गत्वा न निवर्तते च 13_015_4088 एवं चिन्तयतो नित्यं सर्वार्थानाम् अनित्यताम् 13_015_4089 उद्वेगो जायते नित्यं निर्वाणस्य पुरःसरः 13_015_4090 तेनोद्वेगेन चाप्य् अस्य विमर्शो जायते पुनः 13_015_4091 विमर्शेनाथ वैराग्यं सर्वत्रास्योपजायते 13_015_4092 वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे 13_015_4093 मोक्षस्योपनिषद् देवि वैराग्यम् इति कीर्तितम् 13_015_4094 एतत् ते कथितं देवि वैराग्योत्पादनं वचः 13_015_4095 एतत् सर्वं हि संचिन्त्य मुच्यन्ते हि मुमुक्षवः 13_015=4095 Colophon. 13_015=4095 महेश्वरः 13_015_4096 सांख्यज्ञानं प्रवक्ष्यामि यथावत् ते शुचिस्मिते 13_015_4097 यज् ज्ञात्वा न पुनर् मर्त्यः संसारेषु प्रवर्तते 13_015_4098 ज्ञानेनैव विमुक्तास् ते सांख्याः संन्यासकोविदाः 13_015_4099 शारीरं तु तपो घोरं सांख्याः प्राहुर् निरर्थकम् 13_015_4100 पञ्चविंशतिकं ज्ञानं तेषां ज्ञानम् इति स्मृतम् 13_015_4101 मूलप्रकृतिर् अव्यक्तम् अव्यक्ताज् जायते महान् 13_015_4102 महतो ऽभूद् अहंकारस् तस्मात् तन्मात्रपञ्चकम् 13_015_4103 इन्द्रियाणि दशैकं च तन्मात्रेभ्यो भवन्त्य् उत 13_015_4104 तेभ्यो भूतानि पञ्च स्युर् इति क्षेत्रसमुच्चयः 13_015_4105 अस्य क्षेत्रस्य संक्षेपश् चतुर्विंशतिर् इष्यते 13_015_4106 पञ्चविंशतिर् इत्य् आहुः पुरुषेणेह संख्यया 13_015_4107 सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः 13_015_4108 तैः सृजत्य् अखिलं लोकं प्रकृतिः स्वात्मजैर् गुणैः 13_015_4109 इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः 13_015_4110 विकाराः प्रकृतेश् चैते वेदितव्या मनीषिभिः 13_015_4111 लक्षणं चापि सर्वेषां विकल्पं चादितः पृथक् 13_015_4112 विस्तरेण प्रवक्ष्यामि तस्य व्याख्याम् इमां शृणु 13_015_4113 नित्यम् एकम् अणु व्यापि क्रियाहीनम् अहेतुकम् 13_015_4114 अग्राह्यम् इन्द्रियैः सर्वैर् एतद् अव्यक्तलक्षणम् 13_015_4115 अव्यक्तं प्रकृतिर् मूलं प्रधानं योनिर् अव्ययम् 13_015_4116 अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः 13_015_4117 तत् सूक्ष्मत्वाद् अनिर्देश्यं तत् सद् इत्य् अभिधीयते 13_015_4118 तन्मूलं च जगत् सर्वं तन्मूला सृष्टिर् इष्यते 13_015_4119 सत्त्वादयः प्रकृतिजा गुणास् तान् प्रब्रवीम्य् अहम् 13_015_4120 सुखं तुष्टिः प्रकाशश् च त्रयस् ते सात्त्विका गुणाः 13_015_4121 रागद्वेषौ सुखं दुःखं स्तम्भश् च रजसो गुणाः 13_015_4122 अप्रकाशो भयं मोहस् तन्द्री च तमसो गुणाः 13_015_4123 श्रद्धा प्रहर्षो विज्ञानम् असंमोहो दया धृतिः 13_015_4124 सत्त्वे प्रवृद्धे वर्धन्ते विपरीते विपर्ययः 13_015_4125 कामः क्रोधो मनस्तापो द्रोहो लोभस् तथा तृषा 13_015_4126 प्रवृद्धे परिवर्धन्ते रजस्य् एतानि नित्यशः 13_015_4127 विषादः संशयो मोहस् तन्द्री निद्रा भयं तथा 13_015_4128 तमस्य् एतानि वर्धन्ते प्रवृद्धे हेत्वहेतुभिः 13_015_4129 एवम् अन्योन्यम् एतानि वर्धन्ते च पुनः पुनः 13_015_4130 हीयन्ते च तथा नित्यम् अभिभूतानि भूरिभिः 13_015_4131 तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत् 13_015_4132 वर्तते सात्त्विको भाव इत्य् उपेक्षेत तत् तथा 13_015_4133 यदा संतापसंयुक्तं चित्तक्षोभकरं भवेत् 13_015_4134 वर्तते रज इत्य् एवं तदा तद् अभिचिन्तयेत् 13_015_4135 यदा संमोहसंयुक्तं यद् विषादकरं भवेत् 13_015_4136 अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् 13_015_4137 समासात् सात्त्विको धर्मः समासाद् राजसं धनम् 13_015_4138 समासात् तामसः कामस् त्रिवर्गे त्रिगुणक्रमात् 13_015_4139 ब्रह्मादिदेवसृष्टिर् या सात्त्विकीति प्रकीर्त्यते 13_015_4140 राजसी मानुषी सृष्टिस् तिर्यग्योनिस् तु तामसी 13_015_4141 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 13_015_4142 जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः 13_015_4143 देवमानुषतिर्यक्षु यद् भूतं सचराचरम् 13_015_4144 आदिप्रभृति संयुक्तं व्याप्तम् एभिस् त्रिभिर् गुणैः 13_015_4145 अतः परं प्रवक्ष्यामि महदादीनि लिङ्गतः 13_015_4146 विज्ञानं च विवेकश् च महतो लक्षणं भवेत् 13_015_4147 महान् बुद्धिर् मतिः प्रज्ञा नामानि महतो विदुः 13_015_4148 महदादिक्रियायोगे महत्त्वं चोपजायते 13_015_4149 अभिमानः पुनस् तत्र महतो वैकृताद् भवेत् 13_015_4150 अहंकारः स विज्ञेयो लक्षणेन समासतः 13_015_4151 अहंकारेण भूतानां सर्वेषां प्रभवाप्ययौ 13_015_4152 अहंकारनिवृत्तिर् हि निर्वाणायोपपद्यते 13_015_4153 खं वायुर् अग्निः सलिलं पृथिवी चेति पञ्चमी 13_015_4154 महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ 13_015_4155 शब्दः श्रोत्रं तथा खानि त्रयम् आकाशसंभवम् 13_015_4156 स्पर्शस् त्वक् प्राणिनां चेष्टा पवनस्य गुणाः स्मृताः 13_015_4157 रूपं पाको ऽक्षिणी ज्योतिश् चत्वारस् तेजसो गुणाः 13_015_4158 रसः स्नेहस् तथा जिह्वा शैत्यं च जलजा गुणाः 13_015_4159 गन्धो घ्राणं शरीरं च पृथिव्यास् ते गुणास् त्रयः 13_015_4160 इति सर्वगुणा देवि व्याख्याताः पाञ्चभौतिकाः 13_015_4161 गुणान् पूर्वस्य पूर्वस्य प्राप्नुवन्त्य् उत्तराणि तु 13_015_4162 तस्मान् नैकगुणाश् चेह दृश्यन्ते भूतसृष्टयः 13_015_4163 उपलभ्याप्सु ये गन्धं के चिद् ब्रूयुर् अनैपुणाः 13_015_4164 अपां गन्धगुणं प्राज्ञा नेच्छन्ति कमलेक्षणे 13_015_4165 तद् गन्धत्वम् अपां नास्ति पृथिव्या एव तद्गुणः 13_015_4166 भूमेर् गन्धो रसे स्नेहो ज्योतिश् चक्षुषि संस्थितम् 13_015_4167 प्राणापानाश्रयो वायुः खेष्व् आकाशः शरीरिणाम् 13_015_4168 केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च 13_015_4169 पृष्ठोदरकटिग्रीवाः सर्वं भूम्यात्मकं स्मृतम् 13_015_4170 यत् किं चिद् अपि काये ऽस्मिन् धातुदोषमलाश्रितम् 13_015_4171 तत् सर्वं भौतिकं विद्धि देहे नैवास्त्य् अभौतिकम् 13_015_4172 बुद्धीन्द्रियाणि कर्णस् त्वग् अक्षि जिह्वाथ नासिका 13_015_4173 कर्मेन्द्रियाणि वाक् पाणिः पादो मेढ्रं गुदं तथा 13_015_4174 शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः 13_015_4175 बुद्धीन्द्रियार्थाञ् जानीयाद् भूतेभ्यस् त्व् अभिनिःसृतान् 13_015_4176 वाक्यं क्रिया गतिः प्रीतिर् उत्सर्गश् चेति पञ्चधा 13_015_4177 कर्मेन्द्रियार्थाञ् जानीयात् ते च भूतोद्भवा मताः 13_015_4178 इन्द्रियाणां तु सर्वेषाम् ईश्वरं मन उच्यते 13_015_4179 प्रार्थनालक्षणं तच् च इन्द्रियं तु मनः स्मृतम् 13_015_4180 नियुङ्क्ते च सदा तानि भूतात्मा मनसा सह 13_015_4181 नियमे च विसर्गे च मनसः कारणं प्रभुः 13_015_4182 इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना धृतिः 13_015_4183 भूताभूतविकारश् च शरीरम् इति संज्ञितम् 13_015_4184 शरीराच् च परो देही शरीरं च व्यपाश्रितः 13_015_4185 शरीरिणः शरीरस्य यो ऽन्तरं वेत्ति वै मुनिः 13_015_4186 अरसस्पर्शगन्धं च रूपशब्दविवर्जितम् 13_015_4187 अशरीरं शरीरेषु दिदृक्षेत निरिन्द्रियम् 13_015_4188 अव्यक्तं सर्वदेहेषु मर्त्येष्व् अमरम् आश्रितम् 13_015_4189 यः पश्येत् परमात्मानं बन्धनैः स विमुच्यते 13_015_4190 नैवायं चक्षुषा ग्राह्यो नापरैर् इन्द्रियैर् अपि 13_015_4191 मनसैष प्रदीपेन महान् आत्मा प्रदृश्यते 13_015_4192 स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च 13_015_4193 वसत्य् एको महावीर्यो नानाभावसमन्वितः 13_015_4194 नैव चोर्ध्वं न तिर्यक् च नाधस्तान् न कुतश् चन 13_015_4195 इन्द्रियैर् इह बुद्ध्या वा न दृश्येत कदा चन 13_015_4196 नवद्वारं पुरं गत्वा हंसो ऽसौ नीयते वशम् 13_015_4197 ईश्वरः सर्वभूतेषु स्थावरस्य चरस्य च 13_015_4198 तम् एवाहुर् अणुभ्यो ऽणुं तं महद्भ्यो महत्तरम् 13_015_4199 बहुधा सर्वभूतानि व्याप्य तिष्ठति शाश्वतः 13_015_4200 क्षेत्रज्ञम् एकतः कृत्वा सर्वं क्षेत्रम् अथैकतः 13_015_4201 एवं संविमृशेज् ज्ञानी संयतः सततं हृदा 13_015_4202 पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् 13_015_4203 अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम् 13_015_4204 कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते 13_015_4205 पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते 13_015_4206 अजरो ऽयम् अचिन्त्यो ऽयम् अव्यक्तो ऽयं सनातनः 13_015_4207 देहे तेजोमयो देही तिष्ठतीत्य् अपरे विदुः 13_015_4208 ज्ञानम् ऊष्मा च वायुश् च शरीरे जीवसंज्ञितः 13_015_4209 इत्य् एके निश्चिता बुद्ध्या तत्र ये बुद्धिचिन्तकाः 13_015_4210 अपरे सर्वलोकांश् च व्याप्य तिष्ठन्तम् ईश्वरम् 13_015_4211 ब्रुवते के चिद् अत्रैव तिले तैलवद् आस्थितम् 13_015_4212 अपरे नास्तिका मूढा हीनत्वात् सूक्ष्मलक्षणैः 13_015_4213 नास्त्य् आत्मेति विनिश्चित्य प्राहुस् ते निरयालयाः 13_015_4214 एवं नानाविधानेन विमृशन्ति महेश्वरम् 13_015_4215 ऊहवान् ब्राह्मणो लोके नित्यम् अव्ययम् अक्षरम् 13_015_4216 अस्त्य् आत्मा सर्वदेहेषु हेतुस् तत्र सुदुर्गमः 13_015_4217 ऋषिभिश् चापि देवैश् च व्यक्तम् एष तु दृश्यते 13_015_4218 दृष्ट्वाततं महात्मानं पुनस् तन् न निवर्तते 13_015_4219 तस्मात् तद्दर्शनाद् एव विन्दते परमां गतिम् 13_015_4220 इति ते कथितो देवि सांख्यधर्मः सनातनः 13_015_4221 कपिलादिभिर् आचार्यैः सेवितः परमर्षिभिः 13_015=4221 Colophon. 13_015=4221 महेश्वरः 13_015_4222 सांख्यज्ञानेन युक्तानां तद् एतत् कीर्तितं मया 13_015_4223 योगधर्मं पुनः कृत्स्नं कीर्तयिष्यामि मे शृणु 13_015_4224 स च योगो द्विधा भिन्नो ब्रह्मदेवर्षिसेवितः 13_015_4225 समानम् उभयत्रापि वृत्तं शास्त्रप्रचोदितम् 13_015_4226 स चाष्टगुणम् ऐश्वर्यम् अधिकृत्य विधीयते 13_015_4227 सायुज्यं सर्वदेवानां योगधर्मः परः स्मृतः 13_015_4228 ज्ञानं सर्वस्य योगस्य मूलम् इत्य् अवधारय 13_015_4229 व्रतोपवासनियमैस् तैस् तैस् तत् परिबृंहयेत् 13_015_4230 ऐकात्म्यं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः 13_015_4231 आत्मन्य् अव्ययिनि प्राज्ञे ज्ञानम् एतत् तु योगिनाम् 13_015_4232 अर्चयेद् ब्राह्मणान् अग्नीन् देवतायतनानि च 13_015_4233 वर्जयेद् अशिवां वाचं भवेत् सत्त्वम् उपाश्रितः 13_015_4234 दानम् अध्ययनं श्रद्धा व्रतानि नियमास् तथा 13_015_4235 सम्यग् आहारशुद्धिश् च शौचम् इन्द्रियनिग्रहः 13_015_4236 एतैस् तु वर्धते तेजः पापं चाप्य् अवधूयते 13_015_4237 धूतपाप्मा च तेजस्वी लघ्वाहारो जितेन्द्रियः 13_015_4238 निःशोको निर्मलो दान्तः पश्चाद् योगं समाचरेत् 13_015_4239 अवदध्यान् मनः पूर्वं मत्स्यघात इवामिषम् 13_015_4240 एकान्ते विजने देशे सर्वतः संवृते शुचौ 13_015_4241 कल्पयेद् आसनं तत्र स्वास्तीर्णं मृदुभिः कुशैः 13_015_4242 उपविश्यासने तस्मिन्न् ऋजुकायशिरोधरः 13_015_4243 अव्यग्रः सुखम् आसीनः स्वाङ्गानि न विकम्पयेत् 13_015_4244 संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् 13_015_4245 भ्रुवोर् मध्ये मनः कृत्वा चिन्तयित्वा शरीरिणम् 13_015_4246 यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् 13_015_4247 ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् 13_015_4248 मनोवस्थापनं देवि योगस्योपनिषद् भवेत् 13_015_4249 तस्मात् सर्वप्रयत्नेन मनो ऽवस्थापयेत् सदा 13_015_4250 त्वक् श्रोत्रं च ततो जिह्वां घ्राणं चक्षुश् च संहरेत् 13_015_4251 पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद् बुधः 13_015_4252 सर्वं चापोह्य संकल्पम् आत्मनि स्थापयेन् मनः 13_015_4253 यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि 13_015_4254 प्राणापानौ तदा तस्य युगपत् तिष्ठतो वशे 13_015_4255 प्राणे हि वशम् आपन्ने योगसिद्धिर् ध्रुवा भवेत् 13_015_4256 शरीरं चिन्तयेत् सर्वं विपाट्य च समीपतः 13_015_4257 अन्तर्देहगतिं चापि प्राणानां परिचिन्तयेत् 13_015_4258 ततो मूर्धानम् अग्निं च शारीरं परिपालयन् 13_015_4259 प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 13_015_4260 स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 13_015_4261 मनो बुद्धिर् अहंकारो भूतानि विषयांश् च सः 13_015_4262 बस्तिमूलं गुदं चैव पावकं च समाश्रितः 13_015_4263 वहन् मूत्रं पुरीषं चाप्य् अपानः परिवर्तते 13_015_4264 अधःप्रवृत्तिर् देहेषु कर्मापानस्य तन् मतम् 13_015_4265 उदीरयन् सर्वधातून् अत ऊर्ध्वं प्रवर्तते 13_015_4266 उदान इति तं विद्युर् अध्यात्मकुशला जनाः 13_015_4267 संधौ संधौ संनिविष्टः सर्वचेष्टाप्रवर्तकः 13_015_4268 शरीरेषु मनुष्याणां व्यान इत्य् उपदिश्यते 13_015_4269 धातुष्व् अग्नौ च विततः समानो ऽग्निः समीरणः 13_015_4270 स एव सर्वचेष्टानाम् अन्तकाले निवर्तकः 13_015_4271 प्राणानां संनिपातेषु संसर्गाद् यः प्रजायते 13_015_4272 ऊष्मा सो ऽग्निर् इति ज्ञेयः सो ऽन्नं पचति देहिनाम् 13_015_4273 अपानप्राणयोर् मध्ये प्राणापानसमाहितः 13_015_4274 समन्वितः समानेन सम्यक् पचति पावकः 13_015_4275 अधस् त्व् अग्निर् अपानेन प्राणेन परिपाल्यते 13_015_4276 पृष्ठतस् तु समानेन स्वां स्वां गतिम् उपाश्रितः 13_015_4277 शरीरमध्ये नाभिः स्यान् नाभ्याम् अग्निः प्रतिष्ठितः 13_015_4278 अग्नौ प्राणाश् च संसक्ताः प्राणेष्व् आत्मा व्यवस्थितः 13_015_4279 पक्वाशयस् त्व् अधो नाभेर् ऊर्ध्वम् आमाशयः स्मृतः 13_015_4280 नाभिर् मध्ये शरीरस्य सर्वप्राणास् तम् आश्रिताः 13_015_4281 स्थिताः प्राणादयः सर्वे तिर्यग् ऊर्ध्वम् अधश्चराः 13_015_4282 वहन्त्य् अन्नरसान् नाड्यो दश प्राणप्रचोदिताः 13_015_4283 योगिनाम् एष मार्गस् तु पञ्चस्व् एतेषु तिष्ठति 13_015_4284 जितश्रमः समासीनो मूर्धन्य् आत्मानम् आदधेत् 13_015_4285 मूर्धन्य् आत्मानम् आधाय भ्रुवोर् मध्ये मनस् तथा 13_015_4286 संनिरुध्य ततः प्राणान् आत्मानं चिन्तयेत् परम् 13_015_4287 प्राणे त्व् अपानं युञ्जीत प्राणांश् चापानकर्मणि 13_015_4288 प्राणापानगती रुद्ध्वा प्राणायामपरो भवेत् 13_015_4289 एवम् अन्तः प्रयुञ्जीत पञ्च प्राणान् परस्परम् 13_015_4290 विजने संमिताहारो मुनिस् तूष्णीं निरुच्छ्वसन् 13_015_4291 अश्रान्तश् चिन्तयेद् योगम् उत्थाय च पुनः पुनः 13_015_4292 तिष्ठन् गच्छन् स्वपन् वापि युञ्जीतैवम् अतन्द्रितः 13_015_4293 एवं नियुञ्जतस् तस्य योगिनो युक्तचेतसः 13_015_4294 प्रसीदति मनः क्षिप्रं प्रसन्ने दृश्यते परः 13_015_4295 विधूम इव दीप्तो ऽग्निर् आदित्य इव रश्मिमान् 13_015_4296 वैद्युतो ऽग्निर् इवाकाशे दृश्यते पुरुषो ऽव्ययः 13_015_4297 दृष्ट्वा तद् आत्मानो ज्योतिर् ऐश्वर्याष्टगुणैर् युतम् 13_015_4298 प्राप्नोति परमं स्थानं स्पृहणीयं सुरैर् अपि 13_015_4299 इमान् योगस्य दोषांश् च दशैव परिचक्षते 13_015_4300 दोषैर् विघ्नो वरारोहे योगिनां कविभिः स्मृतः 13_015_4301 कामं क्रोधं भयं स्वप्नं स्नेहम् अत्यशनं तथा 13_015_4302 वैचित्यं व्याधिम् आलस्यं लोभं च दशमं स्मृतम् 13_015_4303 एतैस् तेषां भवेद् विघ्नो दशभिर् देवकारितैः 13_015_4304 तस्माद् एतान् अपास्यादौ युञ्जीत चपलं मनः 13_015_4305 इमान् अपि गुणान् अष्टौ योगस्य परिचक्षते 13_015_4306 गुणैस् तैर् अष्टभिर् द्रव्यम् ऐश्वर्यम् अधिगम्यते 13_015_4307 अणिमा महिमा चैव प्राप्तिः प्राकाश्यलाघवे 13_015_4308 ईशित्वं च वशित्वं च यत्रकामावसायिता 13_015_4309 एतान् अष्टौ गुणान् प्राप्य कथं चिद् योगिनां वराः 13_015_4310 ईशाः सर्वस्य लोकस्य देवान् अप्य् अतिशेरते 13_015_4311 योगो ऽस्ति नैवात्यशिनो न चैकान्तम् अनश्नतः 13_015_4312 न चातिस्वप्नशीलस्य नातिजागरतस् तथा 13_015_4313 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु 13_015_4314 युक्तस्वप्नावबोधस्य योगो भवति दुःखहा 13_015_4315 अनेनैव विधानेन सायुज्ये ऽपि प्रकल्पते 13_015_4316 सायुज्यं देवसात्कृत्य प्रयुञ्जीतात्मभक्तितः 13_015_4317 अनन्यमनसा देवि नित्यं तद्गतचेतसा 13_015_4318 सायुज्यं प्राप्यते देवैर् यत्नेन महता चिरात् 13_015_4319 हविभिर् अर्चनैर् होमैः प्रणामैर् नित्यचिन्तया 13_015_4320 अर्चयित्वा यथाशक्ति स्वकं देवं विशन्ति ते 13_015_4321 सायुज्यानां विशिष्टे द्वे मामकं वैष्णवं तथा 13_015_4322 मां प्राप्य न निवर्तन्ते विष्णुं वा शुभलोचने 13_015_4323 इति ते कथितो देवि योगधर्मः सनातनः 13_015_4324 न शक्यं प्रष्टुम् अप्य् अन्यैर् योगधर्मस् त्वया विना 13_015=4324 Colophon. 13_015=4324 उमा 13_015_4325 त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप 13_015_4326 त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर 13_015_4327 दक्षयज्ञप्रमथन शूलपाणे ऽरिसूदन 13_015_4328 नमस् ते लोकपालेश लोकपाल वरप्रद 13_015_4329 नैकशाखम् अपर्यन्तम् अध्यात्मज्ञानम् उत्तमम् 13_015_4330 अप्रतर्क्यम् अनिर्देश्यं सांख्ययोगसमन्वितम् 13_015_4331 भवता परितुष्टेन शृण्वन्त्या मम भाषितम् 13_015_4332 इदानीं श्रोतुम् इच्छामि सायुज्यं त्वद्गतं विभो 13_015_4333 कथं परिचरन्त्य् एते भक्तास् त्वां परमेष्ठिनम् 13_015_4334 आचारः कीदृशस् तेषां केन तुष्टो भवेद् भवान् 13_015_4335 वर्ण्यमानं त्वया साक्षात् प्रीणयत्य् अधिकं हि माम् 13_015=4335 महेश्वरः 13_015_4336 हन्त ते कथयिष्यामि मम सायुज्यम् अद्भुतम् 13_015_4337 येन तेन निवर्तन्ते युक्ताः परमयोगिनः 13_015_4338 अव्यक्तो ऽहम् अचिन्त्यो ऽहं पूर्वैर् अपि महर्षिभिः 13_015_4339 सांख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम् 13_015_4340 अर्चनीयो ऽहम् ईशो ऽहम् अव्ययो ऽहं सनातनः 13_015_4341 अहं प्रसन्नो भक्तानां ददाम्य् अमरताम् अपि 13_015_4342 न मां विदुः सुरगणा मुनयश् च तपोधनाः 13_015_4343 त्वत्प्रियार्थम् अहं देवि मद्विभूतिं ब्रवीमि ते 13_015_4344 आश्रमेभ्यश् चतुर्भ्यो ऽहं चतुरो ब्राह्मणाञ् शुभे 13_015_4345 मद्भक्तान् निर्मलान् पुण्यान् समानीय तपस्विनः 13_015_4346 व्याचख्ये ऽहं तदा देवि योगं पाशुपतं महत् 13_015_4347 गृहीतं तच् च तैः सर्वं मुखाच् च मम दक्षिणात् 13_015_4348 श्रुत्वा च त्रिषु लोकेषु स्थापितं चापि तैः पुनः 13_015_4349 इदानीं च त्वया पृष्टस् त्वत्प्रियार्थम् अनिन्दिते 13_015_4350 तत् सर्वं कथयिष्यामि तत् त्वम् एकमनाः शृणु 13_015_4351 अहं पशुपतिर् नाम मद्भक्ता ये च मानवाः 13_015_4352 सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः 13_015_4353 रक्षार्थं मङ्गलार्थं च पवित्रार्थं च भामिनि 13_015_4354 लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा 13_015_4355 तेन संदिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः 13_015_4356 जटिला मुण्डिता वापि नानाकृतशिखण्डिनः 13_015_4357 विकृताः पिङ्गलाभाश् च नग्ना नानाप्रहारिणः 13_015_4358 भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः 13_015_4359 कपालहस्ता मद्भक्ता मन्निवेशितबुद्धयः 13_015_4360 चरन्तो निखिलं लोकं मम हर्षविवर्धनाः 13_015_4361 मम पाशुपतं दिव्यं योगशास्त्रम् अनुत्तमम् 13_015_4362 सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश् चरन्ति ते 13_015_4363 एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम् 13_015_4364 उपायं चिन्तयाम्य् आशु येन माम् उपयान्ति ते 13_015_4365 स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया प्रिये 13_015_4366 नमस्कारेण वा तस्य मुच्यते सर्वकिल्बिषैः 13_015_4367 इष्टं दत्तम् अधीतं च यज्ञाश् च सहदक्षिणाः 13_015_4368 शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम् 13_015_4369 अर्चया शिवलिङ्गस्य परितुष्याम्य् अहं प्रिये 13_015_4370 शिवलिङ्गार्चनायां तु विधानम् अपि मे शृणु 13_015_4371 गोक्षीरनवनीताभ्याम् अर्चयेद् यः शिवं मम 13_015_4372 इष्टस्य हयमेधस्य यत् फलं तस्य तद् भवेत् 13_015_4373 घृतमण्डेन यो नित्यम् अर्चयेद् धि शिवं मम 13_015_4374 स फलं प्राप्नुयान् मर्त्यो ब्राह्मणस्याग्निहोत्रिणः 13_015_4375 केवलेनापि तोयेन स्नापयेद् यः शिवं मम 13_015_4376 स चापि लभते पुण्यं मत्प्रियश् च भवेन् नरः 13_015_4377 सघृतं गुग्गुलुं सम्यग् धूपयेद् यः शिवान्तिके 13_015_4378 गोसवस्य तु यज्ञस्य यत् फलं तस्य तद् भवेत् 13_015_4379 यस् तु गुग्गुलुपिण्डेन केवलेनापि धूपयेत् 13_015_4380 तस्य रुक्मप्रदानस्य यत् फलं तस्य तद् भवेत् 13_015_4381 यस् तु नानाविधैः पुष्पैर् मम लिङ्गं समर्चयेत् 13_015_4382 स हि धेनुसहस्रस्य दत्तस्य फलम् आप्नुयात् 13_015_4383 यस् तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत् 13_015_4384 तस्मात् सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः 13_015_4385 एवं नानाविधैर् द्रव्यैः शिवलिङ्गं समर्चयेत् 13_015_4386 मत्प्रसादान् मनुष्येषु न पुनर् जायते नरः 13_015_4387 अर्चनाभिर् नमस्कारैर् उपहारैः स्तवैर् अपि 13_015_4388 भक्तो माम् अर्चयेन् नित्यं शिवलिङ्गेष्व् अतन्द्रितः 13_015_4389 पलाशबिल्वपत्राणि राजवृक्षस्रजस् तथा 13_015_4390 अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः 13_015_4391 फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम् 13_015_4392 दत्तं संप्रीणयेद् देवि भक्तैर् मद्गतमानसैः 13_015_4393 ममाभिपरितुष्टस्य नास्ति लोके सुदुर्लभम् 13_015_4394 तस्मात् ते सततं भक्ता माम् एवाभ्यर्चयन्त्य् उत 13_015_4395 मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः 13_015_4396 मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः 13_015_4397 मद्द्वेषिणश् च ये मर्त्या मद्भक्तद्वेषिणस् तथा 13_015_4398 यान्ति ते नरकं क्षिप्रम् इष्ट्वा क्रतुशतैर् अपि 13_015_4399 एतत् ते सर्वम् आख्यातं योगं पाशुपतं मम 13_015_4400 मद्भक्तैर् मनुजैर् देवि श्राव्यम् एतद् दिने दिने 13_015_4401 शृणुयाद् यः पठेद् वापि ममैतं धर्मनिश्चयम् 13_015_4402 स्वर्गं कीर्तिं धनं धान्यं लभेत स नरोत्तमः 13_015=4402 Colophon. 13_015=4402 नारदः 13_015_4403 एवम् उक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः 13_015_4404 अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत 13_015=4404 महेश्वरः 13_015_4405 परावरज्ञे धर्माणां तपोवननिवासिनाम् 13_015_4406 दीक्षादमशमोपेते सततं व्रतचारिणि 13_015_4407 पृच्छामि त्वा वरारोहे पृष्टा वद ममेप्सितम् 13_015_4408 सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा 13_015_4409 लक्ष्मीर् विष्णोः प्रियतमा धृतिर् भार्या यमस्य तु 13_015_4410 मार्कण्डेयस्य धूमोर्णा ऋद्धिर् वैश्रवणस्य तु 13_015_4411 वरुणस्य तथा गौरी सवितुश् च सुवर्चला 13_015_4412 रोहिणी शशिनो भार्या स्वाहा वह्नेर् अनिन्दिता 13_015_4413 कश्यपस्यादितिश् चैव वसिष्ठस्याप्य् अरुन्धती 13_015_4414 एताश् चान्याश् च देव्यस् तु सर्वास् ताः पतिदेवताः 13_015_4415 श्रूयन्ते लोकविख्यातास् त्वया चैव सहोषिताः 13_015_4416 ताभिश् च पूजिता सा त्वम् अनुवृत्त्यानुभाषणैः 13_015_4417 तस्मात् त्वां परिपृच्छामि धर्मज्ञे लोकसंमते 13_015_4418 स्त्रीधर्मं श्रोतुम् इच्छामि त्वयैव समुदाहृतम् 13_015_4419 सधर्मचारिणी मे त्वं समानव्रतचारिणी 13_015_4420 समानसारा वीर्येण मयैव त्वं शुभानने 13_015_4421 ममैवार्धाच् छरीरस्य निर्मितासि पुरा शुभे 13_015_4422 सुरकार्यं करोषि त्वं लोकसंधारणी तथा 13_015_4423 अयं हि स्त्रीगणस् त्वां तु अनुयाति न मुञ्चति 13_015_4424 त्वत्प्रसादाद् धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणे 13_015_4425 त्वया चोक्तं विशेषेण गुरुभूतं हि तिष्ठति 13_015_4426 स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये 13_015_4427 शश्वद् गौर् गोषु गच्छेत नान्यत्र रमते मनः 13_015_4428 एवं लोकगतिर् देवि आदिप्रभृति वर्तते 13_015_4429 प्रमदोक्तं तु यत् किं चित् तत् स्त्रीषु बहु मन्यते 13_015_4430 न तथा मन्यते स्त्रीषु पुरुषोक्तम् अनिन्दिते 13_015_4431 त्वयैव विदितो ह्य् अर्थः स्त्रीणां धर्मः सनातनः 13_015_4432 तस्मात् त्वा परिपृच्छामि पृष्टा वद ममेप्सितम् 13_015=4432 नारदः 13_015_4433 एवम् उक्ता तदा देवी महादेवेन शोभना 13_015_4434 सोद्वेगा च सलज्जा च नावदत् तत्र किं चन 13_015_4435 पुनः पुनस् तदा देवो देवीं किम् इति चाब्रवीत् 13_015_4436 बहुशश् चोदिता देवी सव्रीडा चेदम् अब्रवीत् 13_015=4436 उमा 13_015_4437 भगवन् देवदेवेश सुरासुरनमस्कृत 13_015_4438 त्वदन्तिके मया वक्तुं स्त्रीणां धर्मं कथं भवेत् 13_015=4438 महेश्वरः 13_015_4439 मन्नियोगाद् अवश्यं तु वक्तव्यं हि मम प्रिये 13_015=4439 उमा 13_015_4440 इमा नद्यो महादेव सर्वतीर्थोदकान्विताः 13_015_4441 उपस्पर्शनहेतोस् त्वां न त्यजन्ति समीपतः 13_015_4442 एताभिः सह संमन्त्र्य प्रवक्ष्यामि तवेप्सितम् 13_015_4443 अयुक्तं सत्सु तज्ज्ञेषु तान् अतिक्रम्य भाषितुम् 13_015_4444 मया संमानिताश् चैव भविष्यन्ति सरिद्वराः 13_015=4444 नारदः 13_015_4445 इति मत्वा महादेवी नदीर् देवीः समाह्वयत् 13_015_4446 विपाशां च वितस्तां च चन्द्रभागां सरस्वतीम् 13_015_4447 शतद्रुं देविकां सिन्धुं गोमतीं कौशिकीं तथा 13_015_4448 यमुनां नर्मदां चैव कावेरीम् अथ निम्नगाम् 13_015_4449 तथा देवनदीं गङ्गां प्राप्तां त्रिपथगां शुभाम् 13_015_4450 सर्वतीर्थोदकवहां सर्वपापविनाशनीम् 13_015_4451 एता नदीः समाहूय समुद्वीक्ष्येदम् अब्रवीत् 13_015=4451 उमा 13_015_4452 हे हे पुण्याः सरिच्छ्रेष्ठाः सर्वपापविनोदकाः 13_015_4453 ज्ञानविज्ञानसंपन्नाः शृणुध्वं वचनं मम 13_015_4454 अयं भगवता प्रश्न उक्तः स्त्रीधर्मम् आश्रितः 13_015_4455 न चैकया मया साध्यस् तस्माद् वस् त्व् आनयाम्य् अहम् 13_015_4456 युष्माभिस् तद् विचार्यैव वक्तुम् इच्छामि शोभनाः 13_015_4457 तत् कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः 13_015=4457 नारदः 13_015_4458 इति पृष्टास् तया देव्या देवनद्यश् चकम्पिरे 13_015_4459 तासां श्रेष्ठतमा गङ्गा वचनं चेदम् अब्रवीत् 13_015_4460 धन्याश् चानुगृहीताः स्म अनेन वचनेन ते 13_015_4461 या त्वं सुरासुरैर् मान्या नदीर् मानयसे ऽनघे 13_015_4462 तवैवार्हन्ति कल्याणि एवं सान्त्वप्रसादनम् 13_015_4463 अशक्यम् अपि ये मूर्खाः स्वात्मसंभावनायुताः 13_015_4464 वाक्यं वदन्ति संसत्सु स्वयम् एव यथेष्टतः 13_015_4465 यः शक्तश् चानहंवादी सुदुर्लभतमो मतः 13_015_4466 त्वं हि शक्ता सती देवी वक्तुं प्रश्नम् अशेषतः 13_015_4467 व्याहर्तुं नेच्छसि स्त्रीत्वात् संपूजयसि नस् तथा 13_015_4468 त्वं हि देवसमा देवि ऊहापोहविशारदा 13_015_4469 दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनेधिता 13_015_4470 त्वम् एवार्हसि तद् वक्तुं स्त्रीणां धर्मं शुभाशुभम् 13_015_4471 याचामहे वयं श्रोतुम् अमृतं त्वन्मुखोद्गतम् 13_015_4472 कुरु देवि प्रियं देवि वद स्त्रीधर्मम् उत्तमम् 13_015=4472 नारदः 13_015_4473 एवं प्रसादिता देवी गङ्गया लोकपूजिता 13_015_4474 प्राह सर्वम् अशेषेण स्त्रीधर्मं सुरसुन्दरी 13_015=4474 उमा 13_015_4475 भगवन् देवदेवेश सुरेश्वर महेश्वर 13_015_4476 त्वत्प्रसादात् सुरश्रेष्ठ तवैव प्रियकाम्यया 13_015_4477 तम् अहं कीर्तयिष्यामि यथावच् छ्रोतुम् अर्हसि 13_015=4477 Colophon. 13_015=4477 नारदः 13_015_4478 एवं ब्रुवन्त्यां स्त्रीधर्मं देव्यां देवस्य शासनात् 13_015_4479 ऋषिगन्धर्वयक्षाणां योषितश् चाप्सरोगणाः 13_015_4480 नागभूतस्त्रियश् चैव नद्यश् चैव समागताः 13_015_4481 श्रोतुकामाः परं वाक्यं सर्वाः पर्यवतस्थिरे 13_015_4482 उमा देवी मुदा युक्ता पूज्यमानाङ्गनागणैः 13_015_4483 आनृशंस्यपरा देवी सततं स्त्रीगणं प्रति 13_015_4484 स्त्रीगणस्य हितार्थाय भवप्रियचिकीर्षया 13_015_4485 वक्तुं वचनम् आरेभे स्त्रीणां धर्माश्रितं हितम् 13_015=4485 उमा 13_015_4486 भगवन् सर्वधर्मज्ञ श्रूयतां वचनं मम 13_015_4487 ऋतुप्राप्ता सुशुद्धा या कन्या सेत्य् अभिधीयते 13_015_4488 तां तु कन्यां पिता माता भ्राता मातुल एव वा 13_015_4489 पितृव्यश् चेति पञ्चैते दातुं प्रभवतां गताः 13_015_4490 विवाहाश् च तथा पञ्च तासां धर्मार्थकारणात् 13_015_4491 कामतश् च मिथो दानं भयाच् च प्रसभात् तथा 13_015_4492 दत्ता यस्य भवेद् भार्या एतेषां येन केन चित् 13_015_4493 दातारः संविमृश्यैव दातुम् अर्हन्ति नान्यथा 13_015_4494 उत्तमानां तु वर्णानां मन्त्रवत्पाणिसंग्रहः 13_015_4495 विवाहकरणं चाहुः शूद्राणां संप्रयोगतः 13_015_4496 यदा दत्ता भवेत् कन्या तस्मै भार्यार्थिने स्वकैः 13_015_4497 तदाप्रभृति सा नारी दशरात्रं विवर्ज्य च 13_015_4498 मनसा कर्मणा वाचा ह्य् अनुकूला च सा भवेत् 13_015_4499 इति भर्तृव्रतं कुर्यात् पतिम् उद्दिश्य शोभना 13_015_4500 तदाप्रभृति सा नारी तत् तत् कुर्यात् पतिप्रियम् 13_015_4501 यद् यद् इच्छति वै भर्ता धर्मकामार्थकारणात् 13_015_4502 तदैवानुप्रिया भूत्वा तथैवोपचरेत् पतिम् 13_015_4503 पतिव्रतात्वं नारीणाम् एतद् एव समासतः 13_015_4504 तादृशा सा भवेन् नित्यं यादृशस् तु भवेत् पतिः 13_015_4505 शुभाशुभसमाचारे एतद् वृत्तं समासतः 13_015_4506 दैवतं सततं साध्वी भर्तारं यानुपश्यति 13_015_4507 दैवम् एव भवेत् तस्याः पतिर् इत्य् अवगम्यते 13_015_4508 एतस्मिन् कारणे देव पौराणी श्रूयते श्रुतिः 13_015_4509 कथयामि प्रसादात् ते शृणु देव समाहितः 13_015_4510 कस्य चित् त्व् अथ विप्रस्य भार्ये हि द्वे बभूवतुः 13_015_4511 तयोर् एका धर्मकामा देवान् उद्दिश्य भक्तितः 13_015_4512 भर्तारम् अवमत्यैव देवतासु समाहिता 13_015_4513 चकार विपुलं धर्मं पूजनार्चनयान्वितम् 13_015_4514 अपरा धर्मकामा च पतिम् उद्दिश्य शोभना 13_015_4515 भर्तारं दैवतं कृत्वा चकार किल तत्प्रियम् 13_015_4516 एवं संवर्तमाने तु युगपन् मरणे ऽध्वनि 13_015_4517 गते किल महादेव तत्रैका या पतिव्रता 13_015_4518 देवप्रियायां तिष्ठन्त्यां पुण्यलोकं जगाम सा 13_015_4519 देवप्रिया च तिष्ठन्ती विललाप सुदुःखिता 13_015_4520 तां यमो लोकपालस् तु बभाषे पुष्कलं वचः 13_015_4521 मा शोचीस् त्वं निवर्तस्व न लोकाः सन्ति ते शुभे 13_015_4522 स्वधर्मविमुखासि त्वं तस्माल् लोका न सन्ति ते 13_015_4523 दैवतं हि पतिर् नार्याः स्थापितं सर्वदैवतैः 13_015_4524 अवमत्य शुभे तं त्वं कथं लोकान् गमिष्यसि 13_015_4525 मोहेन त्वं वरारोहे न जानीषे स्वदैवतम् 13_015_4526 पतिमत्या स्त्रिया कार्यो धर्मः पत्यर्पितस् त्व् इति 13_015_4527 तस्मात् त्वं हि निवर्तस्व कुरु पत्याश्रितं हितम् 13_015_4528 तदा गन्तासि लोकांस् तान् यान् गच्छन्ति पतिव्रताः 13_015_4529 नान्यथा शक्यते प्राप्तुं पत्नीनां लोक उत्तमः 13_015_4530 यमेनैवंविधं चोक्त्वा निवृत्य पुनर् एव सा 13_015_4531 बभूव पतिम् आलम्ब्य पतिप्रियपरायणा 13_015_4532 एवम् एतन् महादेव दैवतं हि पतिः स्त्रियः 13_015_4533 तस्मात् पतिपरा भूत्वा पतिं परिचरेद् इति 13_015=4533 Colophon. 13_015=4533 उमा 13_015_4534 पतिमत्या दिवारात्रं वृत्तान्तः श्रूयतां शुभः 13_015_4535 पत्युः पूर्वं समुत्थाय प्रातःकर्म समादिशेत् 13_015_4536 पत्युर् भावं विदित्वा तु पश्चात् संबोधयेत् पतिम् 13_015_4537 ततः पौर्वाह्णिकं कार्यं स्वयं कुर्याद् यथाविधि 13_015_4538 निवेद्य च तथाहारं यथा संपद्यताम् इति 13_015_4539 तथैव कुर्यात् तत् सर्वं यथा पत्युः प्रियं भवेत् 13_015_4540 यथा पत्युस् तथा भर्तुर् गुरूणां प्रतिपद्यते 13_015_4541 शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया 13_015_4542 भर्तुर् निष्क्रमणे कार्यं संस्मरेद् अप्रमादतः 13_015_4543 आगतं तु पतिं दृष्ट्वा सहसा परिचारकैः 13_015_4544 स्वयं कुर्वीत संप्रीत्या कायश्रमहरं परम् 13_015_4545 पाद्यासनाभ्यां शयनैर् वाक्यैश् च हृदयप्रियैः 13_015_4546 अतिथीनाम् आगमने प्रीतियुक्ता सदा भवेत् 13_015_4547 कर्मणा वचनेनापि तोषयेद् अतिथीन् सदा 13_015_4548 मङ्गल्यं गृहशौचं च सर्वोपकरणानि च 13_015_4549 सर्वकालम् अवेक्षेत कारयन्ती च कुर्वती 13_015_4550 धर्मकार्ये तु संप्राप्ते तद्वद् धर्मपरा भवेत् 13_015_4551 अर्थकार्ये पुनर् भर्तुः प्रमादालस्यवर्जिता 13_015_4552 सा यत्नं परमं कुर्यात् तस्य साहाय्यकारणात् 13_015_4553 युगंधरा भवेत् साध्वी पत्युर् धर्मार्थयोः सदा 13_015_4554 विहारकाले वै भर्तुर् ज्ञात्वा भावं हृदि स्थितम् 13_015_4555 अलंकृत्य यथायोगं हावभावसमन्विता 13_015_4556 वाक्यैर् मधुरसंयुक्तैः स्मयन्ती तोषयेत् पतिम् 13_015_4557 येन येन यथा तुष्येत् तथा सा तोषयेत् पतिम् 13_015_4558 कठोराणि न वाच्यानि अन्यदा प्रमदान्तरे 13_015_4559 यस्यां कामी भवेद् भर्ता तस्याः प्रीतिकरा भवेत् 13_015_4560 अप्रमादं पुरस्कृत्य मनसा जोषयेत् पतिम् 13_015_4561 अनन्तरं तथान्येषां भोजनावेक्षणं चरेत् 13_015_4562 दासीदासबलीवर्दांश् चण्डालांश् च शुनस् तथा 13_015_4563 अनाथान् कृपणांश् चैव भिक्षुकांश् च तथैव च 13_015_4564 पूजयेद् बलिभैक्षेण पत्युर् धर्मविवृद्धये 13_015_4565 कुपितं वार्थहीनं वा श्रान्तं वोपचरेत् पतिम् 13_015_4566 यथा स तुष्टः स्वस्थश् च भवेत् संतोषयेत् पतिम् 13_015_4567 तथा कुटुम्बचिन्तायां विवादे चार्थसंशये 13_015_4568 आहूता च सहायार्थं तदा प्रियहितं वदेत् 13_015_4569 अप्रियं वा हितं ब्रूयात् तस्य कामार्थकाङ्क्षया 13_015_4570 एकान्तचर्याकथनं कलहं वर्जयेत् परैः 13_015_4571 बहिर् आलोकनं चैव मोहं व्रीडां च पैशुनम् 13_015_4572 बह्वाशित्वं दिवास्वप्नम् एवमादीनि वर्जयेत् 13_015_4573 रहस्य् एकासनं साध्वी न कुर्याद् आत्मजैर् अपि 13_015_4574 यद् यद् दद्यान् निधत्स्वेति न्यासवत् परिपालयेत् 13_015_4575 विस्मृतं वा पतिद्रव्यं प्रतिदद्यात् स्वशौचतः 13_015_4576 यत् किं चित् पतिना दत्तं तल् लब्ध्वा सुमुखी भवेत् 13_015_4577 अतियाच्ञाम् अतीर्ष्यां च दूरतः परिवर्जयेत् 13_015_4578 बालवद् वृद्धवन् नार्याः सदैवातुरवत् पतिः 13_015_4579 भार्यया व्रतम् इत्य् एव भर्तव्यः सततं विभो 13_015_4580 एतत् पतिव्रतावृत्तम् उक्तं देव समासतः 13_015_4581 न च भोगे न चैश्वर्ये न धने न सुखे तथा 13_015_4582 स्पृहा यस्या यथा पत्यौ सा नारीणां पतिव्रता 13_015_4583 पतिर् हि दैवतं स्त्रीणां पतिर् बन्धुः पतिर् गतिः 13_015_4584 नान्यां गतिम् अहं पश्ये प्रमदानां यथा पतिः 13_015_4585 जातिष्व् अपि च वै स्त्रीत्वं विशिष्टम् इति मे मतिः 13_015_4586 कायक्लेशेन महता पुरुषः प्राप्नुयात् फलम् 13_015_4587 तत् सर्वं लभते नारी सेवन्तीन्द्रियगोचरान् 13_015_4588 यथासुखं पतिमती सर्वं पत्यनुकूलतः 13_015_4589 ईदृशं धर्मसौकर्यं पश्यध्वं प्रमदाः प्रति 13_015_4590 एतद् विस्मृत्य वर्तन्ते कुस्त्रियः पापमोहिताः 13_015_4591 तपश्चर्या च दानं च पतौ तस्याः समर्पितौ 13_015_4592 रूपं कुलं यशः स्वर्गः सर्वं तस्मिन् प्रतिष्ठितम् 13_015_4593 एवंवृत्तसमाचारा स्ववृत्तेनैव शोभना 13_015_4594 पतिना च समं गच्छेत् पुण्यलोकान् स्वकर्मणा 13_015_4595 वृद्धो विरूपो बीभत्सुर् धनवान् निर्धनो ऽपि वा 13_015_4596 एवंभूतो ऽपि भर्ता वै स्त्रीणां भूषणम् उत्तमम् 13_015_4597 आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम् 13_015_4598 या पतिं तोषयेत् साध्वी सा नारीणां पतिव्रता 13_015_4599 दरिद्रांश् च विरूपांश् च प्रमूढान् कुष्ठसंयुतान् 13_015_4600 एवंविधान् पतीन् देव तोषयित्वा पतिव्रता 13_015_4601 उपर्य् उपरि ता&l लोकान् पत्यैव सह गच्छति 13_015_4602 एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत् 13_015_4603 तदानुमरणं गच्छेत् पुनर् धर्मं चरेत वा 13_015_4604 एतद् एवं मया प्रोक्तं स्त्रीणां धर्माश्रितं हितम् 13_015=4604 Colophon. 13_015=4604 उमा 13_015_4605 एवम् एतन् मया प्रोक्तं स्त्रियस् तु बहुधा स्मृताः 13_015_4606 देवतानागगन्धर्वमनुष्या इति नैकधा 13_015_4607 सौम्यशीलाः शुभाचाराः सर्वास् ताः संभवन्ति हि 13_015_4608 अथाशुभं प्रवक्ष्यामि स्त्रीणां वृत्तं महेश्वर 13_015_4609 आसुर्यश् चैव पैशाच्यो राक्षस्यश् च भवन्ति याः 13_015_4610 तासां वृत्तम् अशेषेण श्रूयतां लोककारणात् 13_015_4611 न्यायतो वान्यथा प्रोक्ता भावदोषसमन्विताः 13_015_4612 bhartqn अपचरन्त्य् एव रागद्वेषबलात्कृताः 13_015_4613 स्वधर्मविमुखा भूत्वा प्रदुष्यन्ति यतस् ततः 13_015_4614 प्रवृद्धविषया नित्यं प्रतिकूलं वदन्ति च 13_015_4615 अर्थान् विनाशयन्त्य् एव न गृह्णन्ति हितं क्व चित् 13_015_4616 स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा 13_015_4617 गुणवत्यः क्व चिद् भूत्वा पतिधर्मपरा इव 13_015_4618 पुनर् भवन्ति पापिष्ठा विषमं वृत्तम् आश्रिताः 13_015_4619 अनवस्थितमर्यादा बहुवेषा व्ययप्रियाः 13_015_4620 असंतुष्टाश् च लुब्धाश् च ईर्ष्याक्रोधयुता भृशम् 13_015_4621 भोगप्रिया हितद्वेष्याः कामभोगपरायणाः 13_015_4622 पतीन् परिभवन्त्य् एव प्रतिकूलपरायणाः 13_015_4623 प्रायशो ऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः 13_015_4624 एवंयुक्तसमाचारा आसुरं भावम् आश्रिताः 13_015_4625 अपराः पापकारिण्यः सततं कलहप्रियाः 13_015_4626 परुषा रूक्षवचना निर्घृणा निरपत्रपाः 13_015_4627 निःस्नेहाः कोपनाश् चैव भर्तृपुत्रस्वबन्धुषु 13_015_4628 घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च 13_015_4629 पतीन् व्यभिचरन्त्य् एवम् उन्मार्गेण यथा तथा 13_015_4630 बन्धुभिर् भर्त्सिता भूत्वा गृहकार्याणि कुर्वते 13_015_4631 अथ वा भर्त्सिता देव नीचवृत्ताः स्वबन्धुषु 13_015_4632 तथैवात्मवधं घोरं व्यवस्येयुर् न संशयः 13_015_4633 निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपनाः 13_015_4634 धर्मार्थरहिता घोराः सततं कुर्वते क्रियाः 13_015_4635 अनर्थनिपुणाः पापाः परप्राणेषु निर्दयाः 13_015_4636 एवंयुक्तसमाचाराः स्त्रियः पैशाच्यम् आश्रिताः 13_015_4637 अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः 13_015_4638 अशुद्धा मलदिग्धाङ्गाः पानमांसरता भृशम् 13_015_4639 वदन्त्य् अनृतवाक्यानि हसन्ति विलपन्ति च 13_015_4640 दुष्प्रसादा महाक्रोधाः स्वप्नशीला निरन्तरम् 13_015_4641 तामस्यो नष्टतत्त्वार्था मन्दशीला महोदराः 13_015_4642 भुञ्जन्ति विविधं सिद्धं भोजनं तीव्रसंभ्रमाः 13_015_4643 गुणरूपवयोयुक्तं पतिं कामुकम् उत्तमम् 13_015_4644 हित्वान्यान् एव गच्छन्ति सर्वथा भृशपापिकाः 13_015_4645 निर्लज्जा धर्मसंदिग्धाः प्रतिकूलाः समन्ततः 13_015_4646 एवंयुक्तसमाचाराः स्त्रियो राक्षस्यम् आश्रिताः 13_015_4647 एवंविधानां सर्वासां न परत्रेह वा सुखम् 13_015_4648 एतासाम् एव कुस्त्रीणां मृतानां च महेश्वर 13_015_4649 असंशयं चिरं कालं नरके वास इष्यते 13_015_4650 नरकाद् धि विमुक्तानां कथं चित् कालपर्ययात् 13_015_4651 इष्यते जन्म मानुष्यं कष्टं तत्रापि भुञ्जते 13_015_4652 तासां दुष्कृतसंयोगाद् दुःखं जन्मान्तरेष्व् अपि 13_015_4653 दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः 13_015_4654 विधवा दुर्भगा वापि लभन्ते दुःखम् ईदृशम् 13_015_4655 शतवर्षसहस्रान्तम् आत्मानं व्यभिचारिणी 13_015_4656 नयेज् जारं च निरयं पतिं पापेन योजयेत् 13_015_4657 एतद् यदि तु विज्ञाय पुनश् चेद् धितम् आत्मनः 13_015_4658 कुर्युर् भर्तारम् आश्रित्य तथा धर्मम् अवाप्नुयुः 13_015_4659 अभिसंयान्ति ता लोकान् पुण्यान् परमशोभनान् 13_015_4660 अवमत्य तु याः पूर्वं पतिं दुष्टेन चेतसा 13_015_4661 वर्तमानाश् च सततं bhartqNAM प्रतिकूलताम् 13_015_4662 भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः 13_015_4663 कामात् क्रोधाद् भयान् मोहाद् अपहास्या भवन्ति ताः 13_015_4664 आदिप्रभृति कुस्त्रीणां तथानुमरणं वृथा 13_015_4665 आदिप्रभृति या साध्वी भर्तुः प्रियपरायणा 13_015_4666 ऊर्ध्वं गच्छति सा तत्र भर्त्रानुमरणं गता 13_015_4667 एवं मृताया वै लोकान् अहं पश्यामि चक्षुषा 13_015_4668 स्पृहणीयान् सुरगणैर् यान् गच्छन्ति पतिव्रताः 13_015_4669 अथ वा भर्तरि मृते वैधव्यं धर्मम् आश्रिता 13_015_4670 मृतं च पतिम् उद्दिश्य कुर्याच् चैवंविधं तपः 13_015_4671 एवं गच्छति सा नारी पतीनां लोकम् उत्तमम् 13_015_4672 रमणीयम् अनिर्देश्यं दुष्प्रापं देवमानुषैः 13_015_4673 प्राप्नुयात् तादृशं लोकं केवलं या पतिव्रता 13_015_4674 इति ते कथितं देव स्त्रीणां धर्मम् अनुत्तमम् 13_015_4675 तवैव प्रियकामिन्या यन् मयोक्तं तवाग्रतः 13_015_4676 चापल्यान् मम देवेश तद् भवान् क्षन्तुम् अर्हति 13_015=4676 नारदः 13_015_4677 एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम् 13_015_4678 तोषयाम् आस देवेशो वाचा संपूजयन् प्रियाम् 13_015_4679 ऋषयो देवगन्धर्वाः सासुराः साप्सरोगणाः 13_015_4680 दैवतप्रमदाश् चापि देवनद्यश् च संगताः 13_015_4681 प्रणम्य शिरसा देवीं स्तुतिभिश् चापि तुष्टुवुः 13_015_4682 पूजयाम् आसुर् अपरे देवदेवं मुदा युताः 13_015_4683 अपरे विस्मयान् nocus tam artham abhicintya vai 13_015_4684 संप्रहृष्टमनाः शर्वः संवादं चिन्तयन् मुहुः 13_015_4685 तत्र तस्मिन् क्षणे देवीं देवो वचनम् अब्रवीत् 13_015_4686 शृणु कल्याणि मद्वाक्यं यद् इदं तु त्वया मया 13_015_4687 कृतं संवादम् अभवत् तत् त्रिलोकं गमिष्यति 13_015_4688 पुण्यं पवित्रम् आख्यानं भविता तन् न संशयः 13_015_4689 य इदं श्रावयेद् विद्वान् संवादं त्व् आवयोः प्रिये 13_015_4690 शुचिर् भूत्वा नरान् युक्तान् स यज्ञफलम् आप्नुयात् 13_015_4691 ये त्व् एनं शृणुयुर् नित्यं धर्म्यं तद्गतमानसाः 13_015_4692 श्रवणाद् एव तेषां तु महद् धर्मफलं भवेत् 13_015_4693 कथयेच् छृणुयाद् वापि यः कश् चिन् नित्यम् आह्निकम् 13_015_4694 स भवेन् मत्प्रियो देवि तं स्मरामि दिने दिने 13_015_4695 य इमं पठते नित्यं संवादं चावयोः शुभम् 13_015_4696 कीर्तिम् आयुष्यम् आरोग्यं परत्रेह स विन्दति 13_015=4696 नारदः 13_015_4697 श्रुत्वा चेमं प्रयोक्ता तु कथं स न भवेन् महान् 13_015_4698 इत्य् उक्त्वा स महादेवस् तत्रैवान्तरधीयत 13_015_4699 देवीं देवं वयं तत्र नापश्याम प्रभावतः 13_015_4700 एवं पुरा मयाश्चर्यं दृष्टं हैमवते वने 13_015_4701 चरता तीर्थयात्रार्थं पुरा केशिनिषूदन 13_015_4702 तद् अद्य कथितं सर्वं तव केशव शृण्वतः 13_015=4702 भीष्मः 13_015_4703 एतावद् उक्त्वा देवर्षिर् नारदो विरराम ह 13_015_4704 तद् अद्य निखिलेनैव कथितं ते युधिष्ठिर 13_015=4704 वैशंपायनः 13_015_4705 धर्मराजस् तु तच् छ्रुत्वा भ्रातृभिर् मुदितो ऽभवत् 13_015_4706 तत् सर्वं निखिलं प्रोक्तं taveha janamejaya 13_015=4706 Colophon. % After 13.134, V1 B Dn D1.2.4-9 ins.: 13_016=0000 ऋषयः 13_016_0001 पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत 13_016_0002 माहात्म्यं वासुदेवस्य श्रोतुम् इच्छाम शंकर 13_016=0002 महेश्वरः 13_016_0003 पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः 13_016_0004 कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः 13_016_0005 दशबाहुर् महातेजा देवतारिनिषूदनः 13_016_0006 श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः 13_016_0007 ब्रह्मा तस्योदरशयस् तथाहं च शिरोभवः 13_016_0008 शिरोरुहेभ्यो ज्योतींषि रोमभ्यश् च सुरासुराः 13_016_0009 ऋषयो देहसंभूतास् तस्य लोकाश् च शाश्वताः 13_016_0010 पितामहगृहं साक्षात् सर्वदेवगृहं च सः 13_016_0011 सो ऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः 13_016_0012 संहर्ता चैव भूतानां स्थावरस्य चरस्य च 13_016_0013 स देवरिपुजित् साक्षाद् देवनाथः परंतपः 13_016_0014 सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः 13_016_0015 परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः 13_016_0016 न तस्मात् परमं भूतं त्रिषु लोकेषु किं चन 13_016_0017 सुरकार्यार्थम् उत्पन्नो मानुषं वपुर् आस्थितः 13_016_0018 न हि देवगणाः शक्तास् त्रिविक्रमविनाकृताः 13_016_0019 भुवने देवकार्याणि कर्तुं नायकवर्जिताः 13_016_0020 नायकः सर्वदेवानां सर्वभूतनमस्कृतः 13_016_0021 एतस्य देवनाथस्य देवकार्यपरस्य च 13_016_0022 ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च 13_016_0023 ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः 13_016_0024 सर्वाः सुखस्थिताश् चैव शरीरे तस्य देवताः 13_016_0025 स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः 13_016_0026 शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः 13_016_0027 उत्तमेन च शौचेन शीलेन च दमेन च 13_016_0028 पराक्रमेण वीर्येण वपुषा दर्शनेन च 13_016_0029 आरोहेण प्रमाणेन धैर्येणार्जवसंपदा 13_016_0030 आनृशंस्येन रूपेण बलेन च समन्वितः 13_016_0031 अस्त्रैः समुदितः सर्वैर् दिव्यैश् चाद्भुतदर्शनैः 13_016_0032 योगमायः सहस्राक्षो निरवद्यो महामनाः 13_016_0033 धीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः 13_016_0034 क्षमावान् अनहंवादी ब्रह्मण्यो ब्रह्मनायकः 13_016_0035 भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः 13_016_0036 शरण्यः सर्वभूतानां दीनानां पालने रतः 13_016_0037 श्रुतवान् अर्थसंपन्नः सर्वभूतनमस्कृतः 13_016_0038 समाश्रितानाम् उपकृच् छत्रूणाम् अपि धर्मवित् 13_016_0039 मतिमान् नीतिसंपन्नो ब्रह्मचारी जितेन्द्रियः 13_016_0040 भवार्थम् इह देवानां बुद्ध्या परमया युतः 13_016_0041 प्राजापत्ये शुभे मार्गे मानवे धर्मसंहिते 13_016_0042 समुत्पत्स्यति गोविन्दो मनोर् वंशे महात्मनः 13_016_0043 अङ्गनामा मनोः पुत्रस् त्व् अन्तर्धामा ततः परः 13_016_0044 अन्तर्धाम्नो हविर्धामा प्रजापतिर् अनिन्दितः 13_016_0045 प्राचीनबर्हिर् भविता हविर्धामसुतो महान् 13_016_0046 तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः 13_016_0047 प्राचेतसस् तथा दक्षो भवितेह प्रजापतिः 13_016_0048 दाक्षायिण्यास् तथादित्यो मनुर् आदित्यतस् तथा 13_016_0049 मनोश् च वंशज इडा सुद्युम्नश् च भविष्यति 13_016_0050 बुधात् पुरूरवाश् चापि तस्माद् आयुर् भविष्यति 13_016_0051 नहुषो भविता तस्माद् ययातिस् तस्य चात्मजः 13_016_0052 यदुस् तस्मान् महासत्त्वः क्रोष्टा तस्माद् भविष्यति 13_016_0053 क्रोष्टुश् चैव महान् पुत्रो वृजिनीवान् भविष्यति 13_016_0054 वृजिनीवतो हि भविता उषद्गुर् अपराजितः 13_016_0055 उषद्गोर् भविता पुत्रः शूरश् चित्ररथस् तथा 13_016_0056 तस्य त्व् अवरजः पुत्रः शूरो नाम भविष्यति 13_016_0057 तेषां विख्यातवीर्याणां चारित्रगुणशालिनाम् 13_016_0058 यज्विनां सुविशुद्धानां वंशे ब्राह्मणसंमते 13_016_0059 स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः 13_016_0060 स्ववंशविस्तरकरं जनयिष्यति मानदः 13_016_0061 वसुदेव इति ख्यातं पुत्रम् आनकदुंदुभिम् 13_016_0062 तस्य पुत्रश् चतुर्बाहुर् वासुदेवो भविष्यति 13_016_0063 दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः 13_016_0064 राज्ञः सर्वांश् च रुद्धान् स मोक्षयिष्यति मानदः 13_016_0065 जरासंधं च राजानं निर्जित्य गिरिगह्वरे 13_016_0066 सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् 13_016_0067 पृथिव्याम् अप्रतिहतो वीर्येण च भविष्यति 13_016_0068 विक्रमेण च संपन्नः सर्वपार्थिवपार्थिवः 13_016_0069 शूरसेनेषु संभूतो द्वारकायां वसन् प्रभुः 13_016_0070 पालयिष्यति गां देवीं विजित्य नयवत् सदा 13_016_0071 तं भवन्तः समासाद्य वाङ्माल्यैर् अर्हणैर् वरैः 13_016_0072 अर्चयन्तु यथान्यायं ब्रह्माणम् इव शाश्वतम् 13_016_0073 यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं वा पितामहम् 13_016_0074 द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान् 13_016_0075 दृष्टे तस्मिन्न् अहं दृष्टो न मे ऽत्रास्ति विचारणा 13_016_0076 पितामहो वा देवेश इति वित्त तपोधनाः 13_016_0077 स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति 13_016_0078 तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति 13_016_0079 यश् च तं मानवो लोके संश्रयिष्यति केशवम् 13_016_0080 तस्य कीर्तिर् जयश् चैव स्वर्गश् चैव भविष्यति 13_016_0081 धर्माणां देशिकः साक्षात् स भविष्यति धर्मभाक् 13_016_0082 धर्मविद्भिः स देवेशो नमस्कार्यः सदोद्यतैः 13_016_0083 धर्म एव परो हि स्यात् तस्मिन्न् अभ्यर्चिते विभौ 13_016_0084 स हि देवो महातेजाः प्रजाहितचिकीर्षया 13_016_0085 धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह 13_016_0086 ताः सृष्टास् तेन विभुना पर्वते गन्धमादने 13_016_0087 सनत्कुमारप्रमुखास् तिष्ठन्ति तपसान्विताः 13_016_0088 तस्मात् स वाग्मी धर्मज्ञो नमस्यो द्विजपुंगवाः 13_016_0089 वन्दितो हि स वन्देत मानितो मानयेत च 13_016_0090 अर्चितश् चार्चयेन् नित्यं पूजितः प्रतिपूजयेत् 13_016_0091 दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् 13_016_0092 अर्चितश् चार्चयेन् नित्यं स देवो द्विजसत्तमाः 13_016_0093 एतत् तस्यानवद्यस्य विष्णोर् वै परमं व्रतम् 13_016_0094 आदिदेवस्य महतः सज्जनाचरितं सदा 13_016_0095 भुवने ऽभ्यर्चितो नित्यं देवैर् अपि सनातनः 13_016_0096 उभयेनानुरूपेण यजन्ते तम् अनुव्रताः 13_016_0097 कर्मणा मनसा वाचा नमस्यः स द्विजैः सदा 13_016_0098 यत्नवद्भिर् उपस्थाय द्रष्टव्यो देवकीसुतः 13_016_0099 एष वो ऽभिहितो मार्गो मया वै मुनिसत्तमाः 13_016_0100 तं दृष्ट्वा सर्वशो देवा दृष्टाः स्युर् मुनिसत्तमाः 13_016_0101 महावराहं तं देवं सर्वलोकपितामहम् 13_016_0102 अहं चैव नमस्यामि नित्यम् एव जगत्पतिम् 13_016_0103 तत्र वस् त्रितयं दृष्टं भविष्यति न संशयः 13_016_0104 समस्ता हि वयं देवास् तस्य देहे वसामहे 13_016_0105 तस्य चैवाग्रजो भ्राता सिताभ्रनिचयप्रभः 13_016_0106 हली बल इति ख्यातो भविष्यति धराधरः 13_016_0107 त्रिशिरास् तस्य देवस्य शातकौम्भमयो द्रुमः 13_016_0108 ध्वजस् तृणेन्द्रो देवस्य भविष्यति रथाश्रितः 13_016_0109 शिरो नागैर् महाभोगैः परिकीर्णं महात्मनः 13_016_0110 भविष्यति महाबाहोः सर्वलोकेश्वरस्य हि 13_016_0111 चिन्तितानि समेष्यन्ति शस्त्राण्य् अस्त्राणि चैव ह 13_016_0112 अनन्तश् च स एवोक्तो भगवान् हरिर् अव्ययः 13_016_0113 समादिष्टः स विबुधैर् दर्शयन्तम् इति प्रभो 13_016_0114 सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली 13_016_0115 अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः 13_016_0116 स च शेषे विचरते परया वै मुदा युतः 13_016_0117 अन्तर् वसति भोगेन परिरभ्य वसुंधराम् 13_016_0118 स एष विष्णुः सो ऽनन्तो भगवान् वसुधाधरः 13_016_0119 यो रामः स हृषीकेशो यो ऽच्युतः स धराधरः 13_016_0120 ताव् उभौ पुरुषव्याघ्रौ दिव्यौ दिव्यवपुर्धरौ 13_016_0121 द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ 13_016_0122 एष यो ऽनुग्रहः प्रोक्तो मया पुण्यस् तपोधनाः 13_016_0123 यं भवन्तो द्विजश्रेष्ठाः पूजयेयुः प्रयत्नतः 13_016=0123 Colophon. 13_016=0123 नारदः 13_016_0124 अथ व्योम्नि महाञ् शब्दः सविद्युत् स्तनयित्नुमान् 13_016_0125 मेघैश् च गगनं नीलैः संरुद्धम् अभवद् घनैः 13_016_0126 प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः 13_016_0127 नभश् चैवाभवद् घोरं दिशश् च न चकाशिरे 13_016_0128 ततो देवगिरौ तस्मिन् रम्ये पुण्ये सनातने 13_016_0129 न शर्वं भूतसंघं वा ददृशुर् मुनयस् तदा 13_016_0130 व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत 13_016_0131 तीर्थयात्रां ततो विप्रा जग्मुश् चान्ये यथागतम् 13_016_0132 तद् अद्भुतम् अचिन्त्यं च दृष्ट्वा ते विस्मिताभवन् 13_016_0133 शंकरस्योमया सार्धं संवादं तत्कथाश्रयम् 13_016_0134 भगवान् पुरुषव्याघ्रो ब्रह्मभूतः सनातनः 13_016_0135 यदर्थम् अनुशिष्टाः स्मो गिरिपृष्ठे महात्मना 13_016_0136 द्वितीयम् अद्भुतम् इदं त्वत्तेजःकृतम् अद्य वै 13_016_0137 दृष्ट्वातिविस्मिताः कृष्ण सा च नः स्मृतिर् आगता 13_016_0138 एतत् ते देवदेवस्य माहात्म्यं कथितं विभो 13_016_0139 कपर्दिनो गिरीशस्य महाबाहो जनार्दन 13_016_0140 इत्य् उक्तः स तदा कृष्णस् तपोवननिवासिभिः 13_016_0141 मानयाम् आस तान् सर्वान् ऋषीन् देवकिनन्दनः 13_016_0142 अथर्षयः संप्रहृष्टाः पुनस् ते कृष्णम् अब्रुवन् 13_016_0143 पुनः संदर्शयस्वास्मान् सदैव मधुसूदन 13_016_0144 न हि नः सा रतिः स्वर्गे या च त्वद्दर्शने विभो 13_016_0145 तादृशं च महाबाहो यथाह भगवान् भवः 13_016_0146 एतत् ते सर्वम् आख्यातं रहस्यम् अरिकर्शन 13_016_0147 त्वम् एव ह्य् अर्थतत्त्वज्ञः पृष्टो ऽस्मान् पृच्छसे सदा 13_016_0148 तद् अस्माभिर् इदं गुह्यं त्वत्प्रियार्थम् उदाहृतम् 13_016_0149 न च ते ऽविदितं किं चित् त्रिषु लोकेषु विद्यते 13_016_0150 जन्म चैव प्रसूतिश् च यच् चान्यत् कारणं भुवि 13_016_0151 वयं तु बटुचापल्याद् अशक्ता गुह्यधारणे 13_016_0152 ततः स्थिते त्वयि विभो लघुत्वात् प्रलपामहे 13_016_0153 न हि किं चित् तद् आश्चर्यं यन् न वेत्ति भवान् इह 13_016_0154 दिवि वा भुवि वा देव सर्वं हि विदितं तव 13_016_0155 साधयाम वयं देव वृद्धिं पुष्टिम् अवाप्नुहि 13_016_0156 पुत्रस् ते सदृशस् तात विशिष्टो वा भविष्यति 13_016_0157 महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभो 13_016=0157 भीष्मः 13_016_0158 ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम् 13_016_0159 प्रदक्षिणम् उपावृत्य प्रजग्मुस् ते महर्षयः 13_016_0160 सो ऽयं नारायणः श्रीमान् दीप्त्या परमया युतः 13_016_0161 व्रतं यथावत् तच् चीर्त्वा द्वारकां पुनर् आगमत् 13_016_0162 पूर्णे च दशमे मासि पुत्रो ऽस्य परमाद्भुतः 13_016_0163 रुक्मिण्यां संमतो जज्ञे शूरो वंशधरः प्रभो 13_016_0164 स कामः सर्वजन्तूनां सर्वभागवतो नृप 13_016_0165 सुराणाम् असुराणां च चरत्य् अन्तर्गतः सदा 13_016_0166 सो ऽयं पुरुषशार्दूलो मेघवर्णश् चतुर्भुजः 13_016_0167 संश्रितः पाण्डवान् प्रेम्णा भवन्तश् चैनम् आश्रिताः 13_016_0168 कीर्तिर् लक्ष्मीर् धृतिश् चैव स्वर्गमार्गस् तथैव च 13_016_0169 यत्रैष संस्थितस् तत्र देवो विष्णुस् त्रिविक्रमः 13_016_0170 सेन्द्रा देवास् त्रयस्त्रिंशत् स्थिता नात्र विचारणा 13_016_0171 आदिदेवो महादेवो भूतानां च प्रतिश्रयः 13_016_0172 अनादिनिधनो ऽव्यक्तो महात्मा मधुसूदनः 13_016_0173 स्वयंजातो महातेजाः सुराणाम् अर्थसिद्धये 13_016_0174 सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः 13_016_0175 तव पार्थ जयः कृत्स्नस् तव कीर्तिस् तथातुला 13_016_0176 तवेयं पृथिवी कृत्स्ना नारायणसमाश्रयात् 13_016_0177 अयं नाथस् तवाचिन्त्यो यस्य नारायणो हृदि 13_016_0178 स भवान् भूमिपाध्वर्यू रणाग्नौ हुतवान् नृपान् 13_016_0179 कृष्णः स्रुवेण महता युगान्ताग्निसमेन वै 13_016_0180 दुर्योधनस् तु शोच्यो ऽसौ सपुत्रभ्रातृबान्धवः 13_016_0181 कृतवान् यो ऽबुधः कोपाद् धरिगाण्डीवविग्रहम् 13_016_0182 दैतेया दानवेन्द्राश् च महाकाया महाबलाः 13_016_0183 चक्राग्नौ क्षयम् आपन्ना दावाग्नौ शलभा इव 13_016_0184 प्रतियोद्धुं न शक्यो हि मानुषैर् एष संयुगे 13_016_0185 निहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः 13_016_0186 जयो यो ऽयं युगान्ताभः सव्यसाची रणाग्रगः 13_016_0187 तेजसा हतवान् सर्वं सुयोधनबलं नृप 13_016_0188 यत् तु वै वृषभाङ्केन मुनिभ्यः समुदाहृतम् 13_016_0189 पुराणं हिमवत्पृष्ठे तन् मे निगदतः शृणु 13_016_0190 यावद् अस्योद्भवस् तुष्टिस् तेजो वीर्यं पराक्रमः 13_016_0191 प्रभावः सन्नतिर् जन्म कृष्णे तत् त्रितयं विभो 13_016_0192 न शक्यम् अन्यथा कर्तुं तद् यदि स्यात् तथाप्य् अणु 13_016_0193 यत्र कृष्णो हि भगवांस् तत्र तुष्टिर् अनुत्तमा 13_016_0194 वयं हि बालमतयः परनेत्राः सुविक्लवाः 13_016_0195 ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानम् उत्तमम् 13_016_0196 भवांश् चाप्य् आर्जवपरः सर्वं कृत्वा प्रतिश्रयम् 13_016_0197 राजवृत्तान् न चलते प्रतिज्ञापालने रतः 13_016_0198 अप्य् एवात्मवधं लोके राजंस् त्वं बहु मन्यसे 13_016_0199 न हि प्रतिज्ञया दत्तं तं प्रहातुम् अरिंदम 13_016_0200 कालेनायं जनः सर्वो निहतो रणमूर्धनि 13_016_0201 वयं च कालेन हताः कालो हि परमेश्वरः 13_016_0202 न हि कालेन कालज्ञ स्पृष्टः शोचितुम् अर्हति 13_016_0203 कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः 13_016_0204 तस्मात् कुन्तीसुत ज्ञातीन् नेह शोचितुम् अर्हसि 13_016_0205 व्यपेतमन्युर् नित्यं त्वं भव कौरवनन्दन 13_016_0206 माधवस्य च माहात्म्यं श्रुतं यत् कथितं मया 13_016_0207 तद् एव तव पर्याप्तं सज्जनस्य निदर्शनम् 13_016_0208 व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः 13_016_0209 स्वयं चैव महाराज कृष्णस्यार्हत्तमस्य वै 13_016_0210 प्रभावश् चर्षिपूगस्य कथितः सुमहान् मया 13_016_0211 महेश्वरस्य संवादः शैलपुत्र्याश् च भारत 13_016_0212 धारयिष्यति यश् चेमं महापुरुषसंभवम् 13_016_0213 शृणुयात् कथयेद् वा यः स वै श्रेयो लभेत् परम् 13_016_0214 भवितारश् च तस्याथ सर्वे कामा यथेप्सिताः 13_016_0215 प्रेत्य माहेश्वरं लोकं लभते नात्र संशयः 13_016_0216 नायं श्रेयोभिकामेन प्रतिपत्तुं जनार्दने 13_016_0217 एष वै चाक्षयो विप्रैः स्मृतो राजञ् जनार्दनः 13_016_0218 महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः 13_016_0219 ते त्वया मनसा धार्याः कुरुराज दिवानिशम् 13_016_0220 एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च 13_016_0221 प्रजापालनदक्षस्य स्वर्गलोको भविष्यति 13_016_0222 धर्मेण हि सदा राजा प्रजा रक्षितुम् अर्हति 13_016_0223 यस् तस्य विपुलो दण्डः सम्यग् धर्मः स कीर्त्यते 13_016_0224 स एष कथितो राजन् मया सज्जनसंनिधौ 13_016_0225 शंकरस्योमया सार्धं संवादो धर्मसंहितः 13_016_0226 श्रुत्वा वा श्रोतुकामो वाप्य् अर्चयेद् वृषभध्वजम् 13_016_0227 विशुद्धेन हि भावेन य इच्छेद् भूतिम् आत्मनः 13_016_0228 एष तस्यानवद्यस्य नारदस्य महात्मनः 13_016_0229 संदेशो देवपूजार्थं तं तथा कुरु पाण्डव 13_016_0230 एतद् अत्यद्भुतं वृत्तं पुण्यं हैमवते गिरौ 13_016_0231 वासुदेवस्य कौन्तेय स्थाणोश् चैव स्वभावजम् 13_016_0232 दश वर्षसहस्राणि बदर्याम् एष सात्वतः 13_016_0233 तपश् चचार विपुलं सह गाण्डीवधन्वना 13_016_0234 त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ 13_016_0235 विदितौ नारदाद् एतौ मम व्यासाच् च पार्थिव 13_016_0236 बाल एव महाबाहुश् चकार कदनं महत् 13_016_0237 कंसस्य पुण्डरीकाक्षो ज्ञातित्राणार्थकारणात् 13_016_0238 कर्मणाम् अस्य कौन्तेय नान्तं संख्यातुम् उत्सहे 13_016_0239 शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर 13_016_0240 ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम् 13_016_0241 यस्य ते पुरुषव्याघ्रः सहायो ऽयं जनार्दनः 13_016_0242 दुर्योधनं तु शोचामि प्रेत्यलोके ऽतिदुर्मतिम् 13_016_0243 यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा 13_016_0244 दुर्योधनापराधेन कर्णस्य शकुनेस् तथा 13_016_0245 दुःशासनचतुर्थानां कुरवो निधनं गताः 13_016=0245 वैशंपायनः 13_016_0246 एवं प्रभाषमाणे तु गाङ्गेये पुरुषर्षभे 13_016_0247 तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम् 13_016_0248 तच् छ्रुत्वा विस्मयं जग्मुर् धृतराष्ट्रादयो नृपाः 13_016_0249 संपूज्य मनसा कृष्णं सर्वे प्राञ्जलयो ऽभवन् 13_016_0250 ऋषयश् चापि ते सर्वे नारदप्रमुखास् तथा 13_016_0251 प्रतिगृह्याभ्यनन्दन्त तद् वाक्यं प्रतिपूज्य च 13_016_0252 इत्य् एतद् अखिलं सर्वं पाण्डवो भ्रातृभिः सह 13_016_0253 श्रुतवान् सुमहच् चित्रं पुण्यं भीष्मानुशासनम् 13_016_0254 युधिष्ठिरस् तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम् 13_016_0255 पुनर् एव महाबुद्धिः पर्यपृच्छन् महीपतिः 13_016=0255 Colophon. % After 13.134, D10 S Kumbh. ed. Madras ed. ins.: 13_017=0000 युधिष्ठिरः 13_017_0001 क उपायो वरप्राप्तौ सर्वेषां पापकर्मणाम् 13_017_0002 ज्ञानस्य च परस्येह तन् मे ब्रूहि पितामह 13_017=0002 भीष्मः 13_017_0003 उपायो ऽयं वरप्राप्तौ परमः परिकीर्तितः 13_017_0004 नारायणस्य तु ध्यानम् अर्चनं यजनं स्तुतिः 13_017_0005 श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा 13_017_0006 विद्वच्छुश्रूषणप्रीतिर् उपदेशानुपालनम् 13_017_0007 संध्यानेन जपेनाशु मुच्यते प्राकृतो ऽपि च 13_017_0008 जपश् चतुर्विधः प्रोक्तो वैदिकस् तान्त्रिको ऽपि च 13_017_0009 पौराणिको ऽथ विद्वद्भिः कथितः स्मार्त एव च 13_017_0010 द्विजशुश्रूषया ज्ञानं विद्वत्संरक्षणेन वा 13_017_0011 नासाध्यं ज्ञानिनां किं चित् तस्माद् रक्ष्या द्विजास् त्वया 13_017_0012 सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु 13_017_0013 आसीद् आश्वासिता विद्वत्संरक्षणफलात् किल 13_017_0014 विप्रस्य मरणे हेतुस् तत्पत्नी पितृशोकदा 13_017_0015 वैश्या त्वम् अभिलाषेयं विप्रकन्येति सांप्रतम् 13_017_0016 इत्य् उक्ताश्वासितापृच्छत् केनैवं पापसंयुता 13_017_0017 जाता विप्रकुले सम्यक् श्रेयश् चापि ब्रवीहि मे 13_017=0017 यमः 13_017_0018 अन्यजन्मनि विद्वांसं प्रहारैर् अभिपीडितम् 13_017_0019 चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका 13_017_0020 इत्य् उक्ताष्टाक्षरध्यानजपादिश्रेयसा तु सा 13_017_0021 यमेनानुगृहीताभूत् पुण्यलोकनिवासिनी 13_017_0022 तन् नित्यं विदुषां रक्षातत्परो भव भूपते 13_017_0023 तेषां संरक्षणात् तुष्टः सर्वपापैः pramucyate 13_017=0023 Colophon. % After 13.135, V1 B Dn D4.5.8 ins.: 13_018=0000 युधिष्ठिरः 13_018_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13_018_0002 किं जप्यं जपतो नित्यं भवेद् धर्मफलं महत् 13_018_0003 प्रस्थाने वा प्रवेशे वा प्रवृत्ते वापि कर्मणि 13_018_0004 दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम् 13_018_0005 शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम् 13_018_0006 जप्यं यद् ब्रह्मसमितं तद् भवान् वक्तुम् अर्हति 13_018=0006 भीष्मः 13_018_0007 व्यासप्रोक्तम् इमं मन्त्रं शृणुष्वैकमना नृप 13_018_0008 सावित्र्या विहितं दिव्यं सद्यः पापविमोचनम् 13_018_0009 शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयानघ 13_018_0010 यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते 13_018_0011 रात्राव् अहनि धर्मज्ञ येन पापैर् न लिप्यते 13_018_0012 तत् ते ऽहं संप्रवक्ष्यामि शृणुष्वैकमना नृप 13_018_0013 आयुष्मान् भवते चैव यं श्रुत्वा पार्थिवात्मज 13_018_0014 पुरुषस् तु सुसिद्धार्थः प्रेत्य चेह च मोदते 13_018_0015 सेवितं सततं राजन् पुरा राजर्षिसत्तमैः 13_018_0016 क्षत्रधर्मपरैर् नित्यं सत्यव्रतपरायणैः 13_018_0017 इदम् आह्निकम् अव्यग्रं कुर्वद्भिर् नियतैः सदा 13_018_0018 नृपैर् भरतशार्दूल प्राप्यते श्रीर् अनुत्तमा 13_018_0019 नमो वसिष्ठाय महाव्रताय 13_018_0020 पराशरं वेदनिधिं प्रणम्य 13_018_0021 नमो ऽस्त्व् अनन्ताय महोरगाय 13_018_0022 नमो ऽस्तु सिद्धेभ्य इहाक्षयेभ्यः 13_018_0023 नमो ऽस्त्व् ऋषिभ्यः परमं परेषां 13_018_0024 देवेषु देवं वरदं वराणाम् 13_018_0025 सहस्रशीर्षाय नमः शिवाय 13_018_0026 सहस्रनामाय जनार्दनाय 13_018_0027 अजैकपाद् अहिर्बुध्न्यः पिनाकी चापराजितः 13_018_0028 ऋतश् च पितृरूपश् च त्र्यम्बकश् च महेश्वरः 13_018_0029 वृषाकपिश् च शंभुश् च हवनो ऽथेश्वरस् तथा 13_018_0030 एकादशैते प्रथिता रुद्रास् त्रिभुवनेश्वराः 13_018_0031 शतम् एतत् समाख्यातं शतरुद्रे महात्मनाम् 13_018_0032 अंशो भगश् च मित्रश् च वरुणश् च जलेश्वरः 13_018_0033 तथा धातार्यमा चैव जयन्तो भास्करस् तथा 13_018_0034 त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुर् उच्यते 13_018_0035 इत्य् एते द्वादशादित्याः काश्यपेया इति श्रुतिः 13_018_0036 धरो ध्रुवश् च सोमश् च सावित्रो ऽथानिलो ऽनलः 13_018_0037 प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः 13_018_0038 नासत्यश् चापि दस्रश् च स्मृतौ द्वाव् अश्विनाव् अपि 13_018_0039 मार्तण्डस्यात्मजाव् एतौ संज्ञानासाविनिर्गतौ 13_018_0040 अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः 13_018_0041 अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च 13_018_0042 अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः 13_018_0043 शुभाशुभानि कर्माणि मृत्युः कालश् च सर्वशः 13_018_0044 विश्वेदेवाः पितृगणा मूर्तिमन्तस् तपोधनाः 13_018_0045 मुनयश् चैव सिद्धाश् च तपोमोक्षपरायणाः 13_018_0046 शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम् 13_018_0047 प्रजापतिकृतान् एता&l लोकान् दिव्येन तेजसा 13_018_0048 वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु 13_018_0049 प्राणानाम् ईश्वरान् एतान् कीर्तयन् प्रयतो नरः 13_018_0050 धर्मार्थकामैर् विपुलैर् युज्यते स हि नित्यशः 13_018_0051 लोकांश् च लभते पुण्यान् विश्वेश्वरकृताञ् शुभान् 13_018_0052 एते देवास् त्रयस्त्रिंशत् सर्वभूतगणेश्वराः 13_018_0053 नन्दीश्वरो महाकायो ग्रामणीर् वृषभध्वजः 13_018_0054 ईश्वराः सर्वलोकानां गणेश्वरविनायकाः 13_018_0055 सौम्या रौद्रगणाश् चैव योगभूतगणास् तथा 13_018_0056 ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः 13_018_0057 पृथिव्यां तपसा सिद्धाः स्थावराश् च चराश् च ह 13_018_0058 हिमवान् गिरयश् चैव चत्वारश् च महार्णवाः 13_018_0059 भवस्यानुचराः सर्वे हरतुल्यपराक्रमाः 13_018_0060 विष्णुर् देवो ऽथ जिष्णुश् च स्कन्दश् चाम्बिकया सह 13_018_0061 कीर्तयन् प्रयतः सर्वान् सर्वपापैः प्रमुच्यते 13_018_0062 अत ऊर्ध्वं प्रवक्ष्यामि मानवान् ऋषिसत्तमान् 13_018_0063 यवक्रीतश् च रैभ्यश् च अर्वावसुपरावसू 13_018_0064 औशिजश् चैव कक्षीवान् बलश् चाङ्गिरसः सुतः 13_018_0065 ऋषिर् मेधातिथेः पुत्रः कण्वो बर्हिषदस् तथा 13_018_0066 ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः 13_018_0067 लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः 13_018_0068 भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः 13_018_0069 महेन्द्रगुरवः सप्त प्राचीं वै दिशम् आश्रिताः 13_018_0070 प्रयतः कीर्तयन्न् एताञ् शक्रलोके महीयते 13_018_0071 उन्मुचुः प्रमुचुश् चैव स्वस्त्यात्रेयश् च वीर्यवान् 13_018_0072 दृढव्यश् चोर्ध्वबाहुश् च तृणसोमाङ्गिरास् तथा 13_018_0073 मित्रावरुणयोः पुत्रस् तथागस्त्यः प्रतापवान् 13_018_0074 धर्मराजर्त्विजः सप्त दक्षिणां दिशम् आश्रिताः 13_018_0075 दृढेयुश् च ऋतेयुश् च परिव्याधश् च कीर्तिमान् 13_018_0076 एकतश् च द्वितश् चैव त्रितश् चादित्यसंनिभाः 13_018_0077 अत्रेः पुत्रश् च धर्मात्मा ऋषिः सारस्वतस् तथा 13_018_0078 वरुणस्यर्त्विजः सप्त पश्चिमां दिशम् आश्रिताः 13_018_0079 अत्रिर् वसिष्ठो भगवान् कश्यपश् च महान् ऋषिः 13_018_0080 गौतमश् च भरद्वाजो विश्वामित्रो ऽथ कौशिकः 13_018_0081 ऋचीकतनयश् चोग्रो जमदग्निः प्रतापवान् 13_018_0082 धनेश्वरस्य गुरवः सप्तैते उत्तरां श्रिताः 13_018_0083 अपरे मुनयः सप्त दिक्षु सर्वासु धिष्ठिताः 13_018_0084 कीर्तिस्वस्तिकरा nqNAM कीर्तिता लोकभावनाः 13_018_0085 धर्मः कामश् च कालश् च वसुर् वासुकिर् एव च 13_018_0086 अनन्तः कपिलश् चैव सप्तैते धरणीधराः 13_018_0087 रामो व्यासस् तथा द्रौणिर् अश्वत्थामा च लोमशः 13_018_0088 इत्य् एते मुनयो दिव्या एकैकः सप्तसप्तधा 13_018_0089 शान्तिस्वस्तिकरा लोके दिशां पालाः प्रकीर्तिताः 13_018_0090 यस्यां यस्यां दिशि ह्य् एते तन्मुखः शरणं व्रजेत् 13_018_0091 स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः 13_018_0092 संवर्तो मेरुसावर्णो मार्कण्डेयश् च धार्मिकः 13_018_0093 सांख्ययोगौ नारदश् च दुर्वासाश् च महान् ऋषिः 13_018_0094 अत्यन्ततपसो दान्तास् त्रिषु लोकेषु विश्रुताः 13_018_0095 अपरे रुद्रसंकाशाः कीर्तिता ब्रह्मलौकिकाः 13_018_0096 अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् 13_018_0097 तथा धर्मार्थकामेषु सिद्धिं च लभते नरः 13_018_0098 पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत् सुता 13_018_0099 प्रजापतिं सार्वभौमं कीर्तयेद् वसुधाधिपम् 13_018_0100 आदित्यवंशप्रभवं महेन्द्रसमविक्रमम् 13_018_0101 पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम् 13_018_0102 बुधस्य दयितं पुत्रं कीर्तयेद् वसुधाधिपम् 13_018_0103 त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत् 13_018_0104 गवामयेन यज्ञेन येनेष्टं वै कृते युगे 13_018_0105 रन्तिदेवं महादेवं कीर्तयेत् परमद्युतिम् 13_018_0106 विश्वजित् तपसोपेतं लक्षण्यं कामलक्षणम् 13_018_0107 तथा श्वेतं च राजर्षिं कीर्तयेत् परमद्युतिम् 13_018_0108 स्थाणुः प्रसादितो येन यस्यार्थे ह्य् अन्धको हतः 13_018_0109 महादेवप्रसादेन येन गङ्गावतारिता 13_018_0110 भगीरथं दुराधर्षं कीर्तयेत् परमद्युतिम् 13_018_0111 सगरस्यात्मजा येन प्लावितास् तारितास् तथा 13_018_0112 हुताशनसमान् एतान् महारूपान् महौजसः 13_018_0113 उग्रकोपान् महासत्त्वान् कीर्तयेत् कीर्तिवर्धनान् 13_018_0114 देवान् ऋषिगणांश् चैव नृपांश् च जगतीश्वरान् 13_018_0115 सांख्यं योगं च परमं हव्यं कव्यं तथैव च 13_018_0116 कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम् 13_018_0117 मङ्गल्यं सर्वभूतानां पवित्रं बहुकीर्तितम् 13_018_0118 व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम् 13_018_0119 प्रयतः कीर्तयेच् चैतान् कल्यं सायं च भारत 13_018_0120 एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च 13_018_0121 एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः 13_018_0122 नराणाम् अशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः 13_018_0123 साक्षिभूता महात्मानः पापस्य सुकृतस्य च 13_018_0124 एतान् वै कल्यम् उत्थाय कीर्तयञ् शुभम् अश्नुते 13_018_0125 नाग्निचोरभयं तत्र न मार्गप्रतिरोधनम् 13_018_0126 एतान् कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम् 13_018_0127 मुच्यते सर्वपापेभ्यः स्वस्तिमांश् च गृहान् व्रजेत् 13_018_0128 दीक्षाकालेषु सर्वेषु यः पठेन् नियतो द्विजः 13_018_0129 न्यायवान् आत्मनिरतः क्षान्तो दान्तो ऽनसूयकः 13_018_0130 रोगार्तो वाभियुक्तो वा पठन् पापात् प्रमुच्यते 13_018_0131 वास्तुमध्ये तु पठतः कुलस्वस्त्ययनं भवेत् 13_018_0132 क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति 13_018_0133 गच्छतः क्षेमम् अध्वानं ग्रामान्तरगतः पठन् 13_018_0134 आत्मनश् च सुतानां च दाराणां च धनस्य च 13_018_0135 बीजानाम् ओषधीनां च रक्षाम् एतां प्रयोजयेत् 13_018_0136 एतान् संग्रामकाले तु पठतः क्षत्रियस्य तु 13_018_0137 व्रजन्ति रिपवो नाशं क्षेमं च विनिवर्तते 13_018_0138 एतान् दैवे च पित्र्ये च पठतः पुरुषस्य हि 13_018_0139 भुञ्जते पितरो हव्यं कव्यं च त्रिदिवौकसः 13_018_0140 न व्याधिश्वापदभयं न द्विपान् न हि तस्करात् 13_018_0141 कश्मलं लघुतां याति पाप्मना च प्रमुच्यते 13_018_0142 यानपात्रे च याने च प्रवासे राजवेश्मनि 13_018_0143 परां सिद्धिम् अवाप्नोति सावित्रीं ह्य् उत्तमां पठन् 13_018_0144 न च राजभयं तेषां न पिशाचान् न राक्षसात् 13_018_0145 नाग्न्यम्बुपवनव्यालाद् भयं तस्योपजायते 13_018_0146 चतुर्णाम् अपि वर्णानाम् आश्रमस्य विशेषतः 13_018_0147 करोति सततं शान्तिं सावित्रीम् उत्तमां पठन् 13_018_0148 नाग्निर् दहति काष्ठानि सावित्री यत्र पठ्यते 13_018_0149 न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः 13_018_0150 न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम् 13_018_0151 ये शृण्वन्ति महद् ब्रह्म सावित्रीगुणकीर्तनम् 13_018_0152 गवां मध्ये तु पठतो गावो ऽस्य बहुवत्सलाः 13_018_0153 प्रस्थाने वा प्रवेशे वा सर्वावस्थागतः पठेत् 13_018_0154 जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम् 13_018_0155 RSINAM परमं जप्यं गुह्यम् एतन् नराधिप 13_018_0156 याथातथ्येन संगम्य इतिहासं पुरातनम् 13_018_0157 पराशरमतं दिव्यं शक्राय कथितं पुरा 13_018_0158 तद् एतत् ते समाख्यातं तथ्यं ब्रह्म सनातनम् 13_018_0159 हृदयं सर्वभूतानां श्रुतिर् एषा पुरातनी 13_018_0160 सोमादित्यान्वयाः सर्वे राघवाः कुरवस् तथा 13_018_0161 पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिम् 13_018_0162 अभ्याशे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च 13_018_0163 मोक्षणं सर्वकृच्छ्राणां मोचयत्य् अशुभात् सदा 13_018_0164 वृद्धैः काश्यपगौतमप्रभृतिभिर् भृग्वङ्गिरोत्र्यादिभिः 13_018_0165 शुक्रागस्त्यबृहस्पतिप्रभृतिभिर् ब्रह्मर्षिभिः सेवितम् 13_018_0166 भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात् पुनः 13_018_0167 सावित्रीम् अधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः 13_018_0168 यो गोशतं कनकशृङ्गमयं ददाति 13_018_0169 विप्राय वेदविदुषे च बहुश्रुताय 13_018_0170 दिव्यां च भारतकथां कथयेच् च नित्यं 13_018_0171 तुल्यं फलं भवति तस्य च तस्य चैव 13_018_0172 धर्मो विवर्धति भृगोः परिकीर्तनेन 13_018_0173 वीर्यं विवर्धति वसिष्ठनमोनतेन 13_018_0174 संग्रामजिद् भवति चैव रघुं नमस्यन् 13_018_0175 स्याद् अश्विनौ च परिकीर्तयतो न रोगः 13_018_0176 एषा ते कथिता राजन् सावित्री ब्रह्म शाश्वती 13_018_0177 विवक्षुर् असि यच् चान्यत् तत् ते वक्ष्यामि भारत 13_018=0177 Colophon. % After 13.148, D4-9 इन्स्.: 13_019=0000 युधिष्ठिरः 13_019_0001 मानसानीह तीर्थानि प्रशंसन्ति महर्षयः 13_019_0002 तानि मे कुरुशार्दूल यथावद् वक्तुम् अर्हसि 13_019=0002 भीष्मः 13_019_0003 शृणु तीर्थानि गदतो मानसानीह मानद 13_019_0004 येषु सम्यङ् नरः स्नात्वा प्रयाति परमां गतिम् 13_019_0005 सत्यं तीर्थं क्षमा तीर्थं सत्यम् इन्द्रियनिग्रहः 13_019_0006 सर्वभूतदया तीर्थं तीर्थम् आर्जवम् एव च 13_019_0007 दानं तीर्थं दमस् तीर्थं संतोषस् तीर्थम् उत्तमम् 13_019_0008 ब्रह्मचर्यं परं तीर्थं तीर्थं च प्रियवादिता 13_019_0009 ज्ञानं तीर्थं तपस् तीर्थं धृतिस् तीर्थम् उदाहृतम् 13_019_0010 तीर्थानाम् अपि यत् तीर्थं विशुद्धिर् मनसः परा 13_019_0011 नोदकक्लिन्नगात्रो हि स्नात इत्य् अभिधीयते 13_019_0012 स स्नातो यो दमस्नातः सुविशुद्धमनोमलः 13_019_0013 यो लुब्धः पिशुनः क्रूरो दाम्भिको विषयात्मकः 13_019_0014 सर्वतीर्थेष्व् अपि स्नातः पापो मलिन एव सः 13_019_0015 न च गच्छन्ति ते स्वर्गम् अविशुद्धमनोमलाः 13_019_0016 विषयेष्व् अपि संरागो मानसो मल उच्यते 13_019_0017 तेष्व् एव च विरागो ऽस्य निर्मलत्वम् उदाहृतम् 13_019_0018 चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति 13_019_0019 शतशो ऽपि जले धौतं सुराभाण्डम् इवाशुचि 13_019_0020 निगृहीतेन्द्रियग्रामो यत्रैव निवसेन् नरः 13_019_0021 तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्करं गया 13_019_0022 ज्ञानह्रदे सत्यजले रागद्वेषमलापहे 13_019_0023 यः स्नातो मानसे तीर्थे स याति परमां गतिम् 13_019=0023 Colophon. 13_019=0023 युधिष्ठिरः 13_019_0024 पापस्य किम् अधिष्ठानं का प्रसूतिश् च भारत 13_019_0025 किं चास्य कारणं प्रोक्तं तन् मे ब्रूहि पितामह 13_019=0025 भीष्मः 13_019_0026 लोभः प्रतिष्ठा पापस्य प्रसूतिर् लोभ एव च 13_019_0027 अत्र ते संशयो मा भूल् लोभः पापस्य कारणम् 13_019_0028 लोभात् क्रोधः प्रभवति लोभाद् द्रोहः प्रवर्तते 13_019_0029 लोभान् मोहश् च माया च मानान् मात्सर्यम् एव च 13_019_0030 नार्थैः पूरयितुं शक्यो लोभो बहुविधैर् अपि 13_019_0031 नित्यं गम्भीरतोयाभिर् आपगाभिर् इवार्णवः 13_019_0032 सर्वभूतेष्व् अविश्वासः सर्वभूतेष्व् अनिर्दयः 13_019_0033 सर्वभूतेष्व् अजिह्मश् च लोभाद् भवति भारत 13_019_0034 सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहुश्रुताः 13_019_0035 छेत्तारः संशयानां च लोभग्रस्ताः प्रत्यान्त्य् अधः 13_019_0036 लोभक्षये क्षयं यान्ति सर्वपापानि देहिनाम् 13_019_0037 लोभवृद्धौ च वर्धन्ते नृपते नात्र संशयः 13_019_0038 तस्मात् सर्वप्रयत्नेन त्यज लोभं युधिष्ठिर 13_019_0039 यदीच्छसि महाराज शाश्वतीं गतिम् आत्मनः 13_019=0039 Colophon. % After 13.150, D4-8 इन्स्.: 13_020=0000 युधिष्ठिरः 13_020_0001 पितामह महाबाहो सर्वधर्मभृतां वर 13_020_0002 सत्यार्जवगुणोपेतं सौम्यं धर्मं वदस्व मे 13_020_0003 भवतः श्रोतुम् इच्छामि सत्यवाक्यम् अनुत्तमम् 13_020_0004 यत् प्राग् बहुलया प्रोक्तं तन् मे त्वं वक्तुम् अर्हसि 13_020=0004 भीष्मः 13_020_0005 सौम्य धर्मं प्रवक्ष्यामि सत्यार्जवसमन्वितम् 13_020_0006 कामरूपस्य व्याघ्रस्य धेन्वा संवादम् उत्तमम् 13_020_0007 माथुरे विषये रम्ये धनधान्यसमन्विते 13_020_0008 नानाजनपदाकीर्णे यज्ञवाटविभूषिते 13_020_0009 तत्र सा नगरी रम्या यमुनातीरम् आश्रिता 13_020_0010 अर्धचन्द्रप्रतीकाशा विद्वज्जनविभूषिता 13_020_0011 इन्द्रयष्टिध्वजाकीर्णा गोपीभिर् उपशोभिता 13_020_0012 बहुद्विजसमाकीर्णा नानापण्योपशोभिता 13_020_0013 सुप्रमाणा सुरम्या च स्वातिनक्षत्रनिर्मिता 13_020_0014 प्राकाराट्टप्रतोलीभिर् दुर्जया परिखादिभिः 13_020_0015 आम्रातककपित्थैश् च राजवृक्षैश् च शोभिता 13_020_0016 देवतायतनैर् दिव्यैः कदलीखण्डमण्डिता 13_020_0017 हंसमालाप्रतीकाशैर् दीप्यते धवलैर् गृहैः 13_020_0018 पनसैर् बकुलैस् तालैः प्रियालैर् नागकेसरैः 13_020_0019 करवीरैः कर्णिकारैः पाटलाशोकचम्पकैः 13_020_0020 मल्लिकाकुन्दजातीभिः कुब्जाह्लादकुरण्टकैः 13_020_0021 सुवर्णश्वेतयूथीभिः किंकिरातोत्पलादिभिः 13_020_0022 पुंनागवृक्षबकुलैर् उद्यानैर् उपशोभिता 13_020_0023 संपूर्णा धनधान्यैश् च गोधनैर् उपशोभिता 13_020_0024 वेदाध्ययनघोषैश् च पवित्रीकृतमङ्गला 13_020_0025 वेदीशृङ्गाटकै रम्यैस् त्रिकचत्वरशोभिता 13_020_0026 रावणस्येव रत्नाढ्या लङ्का चैव महापुरी 13_020_0027 इन्द्रसेनो नृपस् तत्र राजधर्मसमन्वितः 13_020_0028 धर्मे चाभिरतो नित्यं देवतातिथिपूजकः 13_020_0029 क्षत्रधर्मे रतः श्रीमान् प्रजापतिसमः क्षितौ 13_020_0030 तेन सा नगरी रम्या राजसिंहेन पालिता 13_020_0031 नित्योत्सवप्रमुदिता शङ्खवादित्रनादिता 13_020_0032 सुसंगीतविदग्धैश् च प्रेक्षणीयैः समाकुला 13_020_0033 अन्तरापणवीथीभिः सुविभक्तैश् चतुष्पथैः 13_020_0034 दीर्घिकाकूपवापीभिस् तडागैर् उपशोभिता 13_020_0035 सभाप्रपासमाकीर्णा विवाहमखसंकुला 13_020_0036 पुरी चन्द्रवती नाम दृष्टा ते यदि वा श्रुता 13_020_0037 तस्यां पुर्यां पुरा वृत्तं तत्त्वं शृणु युधिष्ठिर 13_020_0038 कस्य चिद् द्विजमुख्यस्य कल्याणी धेनुर् उत्तमा 13_020_0039 हृष्टपुष्टा सुसंतुष्टा बहुला नाम विश्रुता 13_020_0040 गोधनस्य च सा मुख्या हंसवर्णा घटस्रवा 13_020_0041 दीर्घघोणा विभक्ताङ्गी श्रेष्ठलोमतनुत्वचा 13_020_0042 विस्तीर्णजघना दिव्या पीनश्रोणिपयोधरा 13_020_0043 सर्वलक्षणसंपन्ना सर्वावयवसुन्दरी 13_020_0044 नीलकण्ठा शुभग्रीवा घण्टाली मधुरस्वरा 13_020_0045 सा च यूथस्य सर्वस्य चचाराग्रे सुनिर्भया 13_020_0046 ग्रामधान्यं चरेच् छन्नं गत्वैकैव यथासुखम् 13_020_0047 सान्द्रं सुपुष्पितं सुरभि अच्छिन्नं चरते तृणम् 13_020_0048 रोहितो नाम तत्रान्यः पर्वतो यमुनातटे 13_020_0049 अनेककन्दरदरीनिर्झरैर् उपशोभितः 13_020_0050 तस्य पूर्वोत्तरे भागे घोरे तृणसमाकुले 13_020_0051 संकटे विषमे दुर्गे भैरवे लोमहर्षणे 13_020_0052 मृगसिंहसमाकीर्णे बहुश्वापदसेविते 13_020_0053 वल्लीवृक्षादिगहने शिवाशतनिनादिते 13_020_0054 दुर्गे ऽस्मिन् वसते रौद्रः कामरूपी भयंकरः 13_020_0055 द्वीपी शोणितमांसाशी महादंष्ट्रो महाबलः 13_020_0056 महापर्वतसंकाशो मेघगर्जितनिस्वनः 13_020_0057 महागुहादरीवक्त्रस् तीक्ष्णदंष्ट्रो नखायुधः 13_020_0058 नन्दी नाम स धर्मात्मा स च गोपहिते रतः 13_020_0059 अच्छिन्नाग्रैस् तृणैर् दीर्घैर् गोधनं परिरक्षति 13_020_0060 तस्य यूथपरिभ्रष्टा बहुला तृणतृष्णया 13_020_0061 चरन्ती व्याघ्रपुरतः सा धेनुः समुपस्थिता 13_020_0062 अभिद्रवंश् च तां व्याघ्रस् तिष्ठ तिष्ठेति चाब्रवीत् 13_020_0063 त्वम् अद्य विहितो भक्षः स्वयं प्राप्तासि मे वनम् 13_020_0064 व्याघ्रस्य वचनं श्रुत्वा निष्ठुरं लोमहर्षणम् 13_020_0065 सुतं रूपान्वितं बालं चन्द्ररूपसमप्रभम् 13_020_0066 वत्सं स्मरति सा धेनुः स्नेहार्ता गद्गदस्वरा 13_020_0067 दह्यन्ती पुत्रशोकेन बहुला पुत्रवत्सला 13_020_0068 रुदन्ती करुणं सा तु निराशा पुत्रदर्शने 13_020_0069 दृष्ट्वा तु बहुलां व्याघ्रः क्रन्दमानां सुदुःखिताम् 13_020_0070 उवाच वचनं घोरं बहुले किं प्ररुद्यते 13_020_0071 दैवाद् यथोपपन्नासि भक्षस् त्वं मे यदृच्छया 13_020_0072 न रुदन्त्या वा हसन्त्या वा तथा ते जीवितं भवेत् 13_020_0073 विहितं भुज्यते लोके स्वयं प्राप्तासि धेनुके 13_020_0074 मृत्युस् ते विहितो ऽद्यैव वृथा किम् अनुशोचसि 13_020_0075 पप्रच्छ च पुनर् व्याघ्रः किमर्थं रुदितं त्वया 13_020_0076 कौतुकं मे ऽद्य संजातम् अशेषं कथयस्व नः 13_020_0077 व्याघ्रस्य वचनं श्रुत्वा बहुला वाक्यम् अब्रवीत् 13_020_0078 क्षन्तुम् अर्हसि मे नाथ कामरूप नमो ऽस्तु ते 13_020_0079 त्वां समालोक्य लोकस्य परित्राणं न विद्यते 13_020_0080 जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया 13_020_0081 जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च 13_020_0082 तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि 13_020_0083 देवैर् अपि सदा सर्वैर् मर्तव्यम् अवशैर् ध्रुवम् 13_020_0084 तस्मात् तन् नाहम् एवैकं व्याघ्र शोचामि जीवितम् 13_020_0085 किं तु स्नेहवशाद् व्याघ्र दुःखेन रुदितं मया 13_020_0086 अस्ति मे हृदि संतापस् तं च त्वं श्रोतुम् अर्हसि 13_020_0087 अग्रे वयसि वर्तन्ती प्रसूताहं मृगाधिप 13_020_0088 इष्टः प्रथमजातस् तु सुतश् च मम बालकः 13_020_0089 क्षीरं पिबति मे वत्सस् तृणं नाद्यापि जिघ्रति 13_020_0090 स च गोपकुले बद्धः क्षुधितो माम् उदीक्षते 13_020_0091 सुतं तम् अनुशोचामि कथं जीविष्यते सुतः 13_020_0092 तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशानुगा 13_020_0093 पाययित्वा च तं वत्सम् अवलिह्य च मूर्धनि 13_020_0094 सखीनाम् अर्पयित्वा च संदिश्य च हिताहितम् 13_020_0095 पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि 13_020_0096 शीघ्राहम् आगमिष्यामि महाव्याघ्र तवान्तिकम् 13_020_0097 बहुलाया वचः श्रुत्वा मृगेन्द्रः पुनर् अब्रवीत् 13_020_0098 किं ते पुत्रेण कर्तव्यं मरणं किं न पश्यसि 13_020_0099 त्रसन्ति सर्वभूतानि मां निरीक्ष्य म्रियन्ति च 13_020_0100 त्वं पुनः कृपयाविष्टा पुत्र पुत्रेति भाषसे 13_020_0101 न मन्त्रा न तपो दानं न माता न पिता सुतः 13_020_0102 शक्नुवन्ति परित्रातुम् आगतां मत्समीपतः 13_020_0103 कथं तद् गोकुलं गत्वा गोपीजनसमाकुलम् 13_020_0104 वृषभैर् नादितं रम्यं बालवत्सविभूषितम् 13_020_0105 भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः 13_020_0106 नित्यं प्रमुदितं रम्यं सर्वदैवतपूजितम् 13_020_0107 पवित्रं तत् पवित्राणां मङ्गलानां च मङ्गलम् 13_020_0108 यत् तीर्थं सर्वतीर्थानां रम्याणां रम्यम् उत्तमम् 13_020_0109 समस्तगुणसंकीर्णम् ईश्वरायतनं महत् 13_020_0110 यत् स्थानं सर्वसिद्धानां भूमिस्वर्गम् अनुत्तमम् 13_020_0111 गर्गरीरवशब्देन यत्र लक्ष्मीर् न हन्यते 13_020_0112 यत्र वत्साश् च हुंकारं करुणं मातृकाङ्क्षया 13_020_0113 यद् गोपैः पालितं शूरैर् बाहुयुद्धविशारदैः 13_020_0114 प्रगीतनृत्यसंलापं वल्गुतास्फोटनादितम् 13_020_0115 इतस् ततः स्थितैर् वत्सैर् अर्घ्यमानैः समन्ततः 13_020_0116 सरोवद् भ्राजते गोष्ठं श्रीमद्भिर् इव पङ्कजैः 13_020_0117 तच् छ्रीनिकेतनं रम्यं मातरं भ्रातरं सुतम् 13_020_0118 दृष्ट्वा सखीजनं भूयः कथं प्रत्यागमिष्यसि 13_020_0119 पञ्च भूतानि मे भद्रे पिबन्तु रुधिरं तव 13_020_0120 न निराशानि भूतानि वाङ्मात्रेण करोम्य् अहम् 13_020=0120 बहुला 13_020_0121 प्रथमं दृष्टवत्साहं मृगेन्द्र शृणु मे वचः 13_020_0122 दृष्ट्वा सखीजनं बालं गोपांश् च परिचारकान् 13_020_0123 गोपीजनं समागम्य जननीं च विशेषतः 13_020_0124 शपथैर् आगमिष्यामि मन्यसे यदि मुञ्च माम् 13_020=0124 व्याघ्रः 13_020_0125 शपथाः कीदृशा भद्रे ये त्वया परिनोदिताः 13_020_0126 प्रत्ययं चैवम् आख्याहि बहुले मम यत्नतः 13_020=0126 बहुला 13_020_0127 यदि ते नास्ति विश्वासो ममोपरि मृगाधिप 13_020_0128 शपथैर् आगमिष्यामि सत्यं ब्रूयां न संशयः 13_020_0129 मा ददस्वेति यो ब्रूयाद् गुर्वग्निब्राह्मणेषु च 13_020_0130 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0131 मधुमांसे च यत् पापं लाक्षाविक्रयणे तथा 13_020_0132 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0133 यो वेदविक्रयी विप्रश् चत्वरे पठते तु यः 13_020_0134 असंतोषी च यो विप्रो नित्यं भवति याचकः 13_020_0135 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0136 मत्सरी गोत्रभावेन भूतानां गुणनाशकः 13_020_0137 कौमारं चापि भर्तारं या नारी नानुमन्यते 13_020_0138 परद्रव्योपयोगेन यज्ञं कुर्वन्ति ये द्विजाः 13_020_0139 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0140 स्वपाकं च परित्यज्य परपाकरताश् च ये 13_020_0141 ये सक्ता गुरुदारेषु स्वामिदारेषु ये नराः 13_020_0142 ब्राह्मणो वृषलीं गत्वा न तु तीर्थानि सेवते 13_020_0143 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0144 ब्राह्मणः कृतसंस्कारः शूद्रप्रेक्षणकारकः 13_020_0145 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0146 अनृतं धनसंबद्धे कूटसाक्ष्यं वदन्ति ये 13_020_0147 यत् पापं ब्रह्महत्यायां मातापितृवधेन च 13_020_0148 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0149 यत् पापं लुब्धकानां च म्लेच्छानां गरदायिनाम् 13_020_0150 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0151 पादेन स्पृशते गाश् च शिरोभिर् न नमन्ति ये 13_020_0152 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0153 गोष्व् अवज्ञां प्रकुर्वन्ति शपन्ते ताडयन्ति च 13_020_0154 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0155 सकृद् दत्त्वा तु यः कन्यां द्वितीयाय प्रयच्छति 13_020_0156 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0157 कथायां क्रियमाणायाम् अन्तरायं करोति यः 13_020_0158 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0159 गृहे यस्यागतो विप्रो निराशः प्रतिगच्छति 13_020_0160 तेन पापेन लिप्यामि यत् ते ऽहं नागमे पुनः 13_020_0161 द्विभार्यः पुरुषो यस् तु एकां स्नेहेन पश्यति 13_020_0162 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0163 एकाकी मृष्टम् अश्नाति यः कश् चित् पुरुषाधमः 13_020_0164 तेन पापेन लिप्ये ऽहं यद्य् अहं नागमे पुनः 13_020_0165 यस् त्रीन् हले बलीवर्दान् विषमं वाहयेत यः 13_020_0166 तेन पापेन लिप्ये ऽहं यदि नायां तवान्तिकम् 13_020_0167 इत्य् एतैः पातकैर् घोरैर् आगमिष्याम्य् अहं पुनः 13_020_0168 लब्ध्वा स प्रत्ययं व्याघ्रः पुनर् वचनम् अब्रवीत् 13_020_0169 संजातः प्रत्ययो ऽस्माकं शपथैर् बहुले तव 13_020_0170 कदा चिन् मन्यसे गत्वा मूर्खो ऽसौ वञ्चितो मया 13_020_0171 लोके ऽस्मिन् नास्तिकाः के चिन् मूर्खाः पण्डितमानिनः 13_020_0172 भ्रामयन्ति च ते बुद्धिं चक्रारूढ इवेक्षणम् 13_020_0173 अतथ्यान्य् अपि तथ्यानि दर्शयन्त्य् अपि पेशलाः 13_020_0174 समे निम्नोन्नतानीव चित्रं कर्मविदो जनाः 13_020_0175 प्रायः कृतार्थो लोको ऽयं मन्यते नोपकारिणम् 13_020_0176 वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् 13_020_0177 न तं पश्यामि लोके ऽस्मिन् कृते प्रतिकरोति यः 13_020_0178 सर्वस्य हि कृतार्थस्य मतिर् अन्या प्रवर्तते 13_020_0179 ऋषिदेवासुरगणैः शपथाः कार्यसिद्धये 13_020_0180 कृताः परस्परं पूर्वं तन् न मन्यामहे कथम् 13_020_0181 सत्येनाभिशपेद् यस् तु देवाग्निगुरुसंनिधौ 13_020_0182 तस्य वैवस्वतो राजा धर्मस्यार्धं निकृन्तति 13_020_0183 मा ते बुद्धिर् भवेद् एवं शपथैर् एव यन्त्रिता 13_020_0184 तेनैवं दर्शितं पूर्वं यथेष्टं कुरु सांप्रतम् 13_020_0185 बहुले गच्छ पश्य त्वं पुत्रकं पुत्रवत्सले 13_020_0186 पाययित्वा च तं वत्सम् अवलिह्य च मूर्धनि 13_020_0187 मातरं भ्रातरं दृष्ट्वा सखीः स्वजनबान्धवान् 13_020_0188 सत्यम् एवाग्रतः कृत्वा शीघ्रम् आगमनं कुरु 13_020=0188 भीष्मः 13_020_0189 एवं सा प्रत्ययं कृत्वा बहुला सत्यवादिनी 13_020_0190 अनुज्ञाता मृगेन्द्रेण प्रयाता पुत्रवत्सला 13_020_0191 अश्रुपूर्णमुखी दीना वेपमाना सुदुःखिता 13_020_0192 कुररी निःश्वसन्तीव पतिता शोकसागरे 13_020_0193 करिणीव हि नागेन गृहीता सलिलाशये 13_020_0194 अशक्तात्मपरित्राणे विलपन्ती मुहुर् मुहुः 13_020_0195 सा तु गोपकुलं गत्वा बहुला हृतविक्रमा 13_020_0196 श्रुत्वात्मवत्सं क्रोशन्तं पर्यधावत तन्मुखी 13_020_0197 उपासर्पत तं वत्सं बाष्पपर्याकुलेक्षणा 13_020_0198 स प्राप्तां मातरं वत्सः शङ्कितः परिपृच्छति 13_020_0199 न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यसे 13_020_0200 उद्विग्ना चापि ते दृष्टिर् भीतभीता च दृश्यते 13_020=0200 बहुला 13_020_0201 पिब पुत्र स्तनं मह्यं कारणं यदि पृच्छसि 13_020_0202 आगता च तव स्नेहात् कुरु तृप्तिं यथेप्सिताम् 13_020_0203 अपश्चिमम् इदं वत्स दुर्लभं मातृदर्शनम् 13_020_0204 एकाहम् अथ मां पीत्वा प्रत्यूषे कस्य पास्यसि 13_020_0205 मया तु पुत्र गन्तव्यं शपथैर् आगता ह्य् अहम् 13_020_0206 कामरूपस्य व्याघ्रस्य दातव्यं जीवितं मया 13_020_0207 बहुलाया वचः श्रुत्वा वत्सो वचनम् अब्रवीत् 13_020_0208 अहं तत्र गमिष्यामि यत्र त्वं गन्तुम् इच्छसि 13_020_0209 श्लाघ्यं ममापि मरणं त्वया सह न संशयः 13_020_0210 एकाकिनापि मर्तव्यं मयावश्यं त्वया विना 13_020_0211 यदि मां सहितं मातर् वने व्याघ्रो हनिष्यति 13_020_0212 या गतिर् मातृभक्तानां ध्रुवं सा मे भविष्यति 13_020_0213 तस्माद् अवश्यं यास्यामि त्वया सह न संशयः 13_020_0214 अथ मातश् च तिष्ठ त्वं शपथाः सन्तु ते मम 13_020_0215 जनन्या विप्रयुक्तस्य जीविते किं प्रयोजनम् 13_020_0216 अनाथस्य वने नित्यं को मे नाथो भविष्यति 13_020_0217 नास्ति मातृसमो बन्धुर् बालानां क्षीरपायिनाम् 13_020_0218 नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः 13_020_0219 नास्ति मातृसमः स्नेहो नास्ति मातृसमं सुखम् 13_020_0220 नास्ति मातृसमो देव इहलोके परत्र च 13_020_0221 एष नः परमो धर्मः प्रजापतिविनिर्मितः 13_020_0222 ये तु तिष्ठन्ति सत्पुत्रास् ते यान्ति परमां गतिम् 13_020_0223 ममैव विहितो मृत्युर् न त्वं पुत्र गमिष्यसि 13_020_0224 न चायम् अन्यजीवानां मृत्युः स्याद् अन्यमृत्युना 13_020_0225 अपश्चिमम् इमं पुत्र मातुः संदेशम् उत्तमम् 13_020_0226 अनुतिष्ठस्व मद्वाक्यं तत्र शुश्रूषणं परम् 13_020_0227 वने जले च विचरन् मा प्रमादं करिष्यसि 13_020_0228 प्रमादात् सर्वभूतानि विनश्यन्ति न संशयः 13_020_0229 न च लोभेन वर्तव्यं विषमस्थं तृणं क्व चित् 13_020_0230 लोभाद् विनाशः सर्वेषाम् इह लोके परत्र च 13_020_0231 समुद्रम् अटवीं युद्धं विशन्तो लोभमोहिताः 13_020_0232 लोभाद् अकार्यम् अत्युग्रं विद्वान् अपि समाचरेत् 13_020_0233 लोभात् प्रमादाद् विश्रम्भात् त्रिभिर् वै बध्यते पुमान् 13_020_0234 तस्माल् लोभं न कुर्वीत न प्रमादं न विश्वसेत् 13_020_0235 आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः 13_020_0236 सर्पेभ्यः श्वापदेभ्यश् च म्लेच्छचोरादिसंकटे 13_020_0237 तिरश्चां पापजातीनाम् एकत्र वसताम् अपि 13_020_0238 विपरीतानि चित्तानि न ज्ञायन्ते ह पुत्रक 13_020_0239 नदीनां नखिनां चैव शृङ्गिणां शस्त्रपाणिनाम् 13_020_0240 विश्वासो नैव कर्तव्यः स्त्रीणां वेश्याजनस्य च 13_020_0241 न विश्वसेद् अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत् 13_020_0242 विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति 13_020_0243 न विश्वसेत् स्वदेहे ऽपि चलतो जीवचेतसः 13_020_0244 तद् व्यक्तिमूढम् अत्यर्थं सदा सुप्तं विचारयेत् 13_020_0245 गन्धः सर्वत्र सततम् आघ्रातव्यः प्रयत्नतः 13_020_0246 गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति ब्राह्मणाः 13_020_0247 चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः 13_020_0248 नैकस् तिष्ठेद् वने घोरे धर्मम् एकश् च चिन्तयेत् 13_020_0249 न चोद्वेगस् त्वया कार्यः सर्वस्य मरणं ध्रुवम् 13_020_0250 यथा हि पथिकः कश् चिच् छायाम् आश्रित्य विश्रमेत् 13_020_0251 विश्रम्य च पुनर् गच्छेत् तद्वद् भूतसमागमः 13_020_0252 यत्रानित्यं जगत् सर्वं तत्रैकः शोच्यते कथम् 13_020_0253 वत्सान्तःशोकम् उत्सृज्य मद्वाक्यम् अनुपालय 13_020_0254 शिरस्य् आघ्राय तं वत्सम् अवलिह्य च मूर्धनि 13_020_0255 शोकेन महताविष्टा बाष्पव्याकुललोचना 13_020_0256 विनिःश्वसन्ती मार्गीव व्याघ्राणां वशम् आगता 13_020_0257 पुत्रहीना जगत् सर्वं पश्यन्त्य् अन्धेव साभवत् 13_020_0258 महापङ्कविनिर्मग्ना तिष्ठन्त्य् एवात्र सीदति 13_020_0259 विलप्य बहुला पुत्रम् उवाचेदं पुनर् वचः 13_020_0260 नास्ति पुत्रसमः स्नेहो नास्ति पुत्रसमं सुखम् 13_020_0261 नास्ति पुत्रसमा प्रीतिर् नास्ति पुत्रसमा गतिः 13_020_0262 अपुत्रस्य जगच् छून्यम् अपुत्रस्य गृहं कुतः 13_020_0263 पुत्रेण जयते लोकान् पुत्रेण नरकं जयेत् 13_020_0264 अनृतं वदते लोकश् चन्दनं किल शीतलम् 13_020_0265 पुत्रगात्रपरिष्वङ्गश् चन्दनाद् अपि शीतलः 13_020_0266 दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् 13_020_0267 पुण्यैर् विना न पश्यन्ति गङ्गाधरम् इवात्मजम् 13_020_0268 किं चन्दनेन पीयूषबिन्दुना किं किम् इन्दुना 13_020_0269 पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद् यदि 13_020_0270 इति पुत्रगुणान् उक्त्वा निरीक्ष्य च मुहुर् मुहुः 13_020_0271 स्वमातरं सखीर् गोपान् क्रमात् तान् अनुपृच्छति 13_020_0272 यूथस्याग्रे चरन्तीं माम् आससाद मृगाधिपः 13_020_0273 मुक्ताहं तेन शपथैः कुलं दृष्ट्वागमिष्यसि 13_020_0274 साहं भवन्तं संद्रष्टुं मातरं स्वकुलं सुतम् 13_020_0275 आगता सत्यवाक्येन पुनर् यास्यामि तत्र च 13_020_0276 मातः क्षमस्व तत् सर्वं बालत्वे यत् कृतं मया 13_020_0277 न्यासस् तवायं दौहित्रः किम् अन्यत् प्रब्रवीमि ते 13_020_0278 विपुले चम्पके दामे भद्रे सुरभि मालिनि 13_020_0279 वसुधारे श्रिये नन्दे महानन्दे घटस्रवे 13_020_0280 अज्ञानाज् ज्ञानतो वापि यद् उक्तं क्व चिद् अप्रियम् 13_020_0281 तत् क्षमध्वं महाभागाः पश्चाद् यच् च कृतं मया 13_020_0282 सर्वाः सर्वगुणोपेताः सर्वलोकस्य मातरः 13_020_0283 सर्वाः सर्वप्रदा नित्यं रक्षध्वं मम बालकम् 13_020_0284 अनाथम् अबलं दीनं सीदन्तं मम पुत्रकम् 13_020_0285 मातृशोकाभिसंतप्तं भगिन्यः पालयिष्यथ 13_020_0286 भगिनीनाम् अयं पुत्रः सांप्रतं च विशेषतः 13_020_0287 बालो ऽबलाभिः सर्वाभिः पोष्यः पाल्यश् च पुत्रवत् 13_020_0288 चरन्तं विषमे स्थाने गच्छन्तं परगोकुले 13_020_0289 अकार्येषु प्रवर्तन्तं हे सख्यो वारयिष्यथ 13_020_0290 परपुत्रात्मपुत्रेषु यासां चित्तं समं भवेत् 13_020_0291 ता धन्यास् ताः कृतार्थाश् च ताः स्त्रियस् ताश् च मातरः 13_020_0292 मोदन्ते देवलोकेषु ता गावस् ताश् च योषितः 13_020_0293 याः पालयन्त्य् अनाथांश् च परपुत्रान् आत्मपुत्रवत् 13_020_0294 तस्माद् अनाथं मत्पुत्रं पुत्रवत् पालयिष्यथ 13_020_0295 रक्षध्वं च महाभागा यास्यामि सत्यसंश्रयात् 13_020_0296 यतः सर्वस्य जातस्य स्थितं मरणम् अग्रतः 13_020_0297 न चास्मद्गमने मन्युः सख्यः कार्यः कथं चन 13_020_0298 श्रुत्वैतद् बहुलावाक्यं माता सख्यश् च विह्वलाः 13_020_0299 विषादं परमं जग्मुर् इदम् ऊचुः सुविस्मिताः 13_020_0300 अहो सुमहद् आश्चर्यं यद् व्याघ्रवदनं महत् 13_020_0301 प्रवेष्टुम् उद्यता भीमं बहुला सत्यवाक्यतः 13_020_0302 शपथैः सत्यवाक्येन वञ्चयित्वा यतो भयम् 13_020_0303 नाशितव्यं प्रयत्नेन तत् कथं गम्यते पुनः 13_020_0304 बहुले नैव गन्तव्यं धर्मो ऽयं कतमस् तव 13_020_0305 यद् बालं स्वकुलं त्यक्त्वा सत्यलोभेन गम्यते 13_020_0306 अत्र गाथाः पुरा गीता ऋषिभिस् तत्त्वदर्शिभिः 13_020_0307 प्राणत्यागे समुत्पन्ने शपथैर् नास्ति पातकम् 13_020_0308 उक्त्वानृतं भवेद् यत्र प्राणिनां प्राणरक्षणम् 13_020_0309 अनृतं तत्र वै सत्यं सत्यं चैवानृतं भवेत् 13_020_0310 कामिनीषु विवाहेषु गवां कार्ये तथैव च 13_020_0311 ब्राह्मणाभ्युपपत्तौ च शपथैर् नास्ति पातकम् 13_020=0311 बहुला 13_020_0312 परेषां प्राणरक्षार्थं वदाम्य् एवानृतं वचः 13_020_0313 नात्मार्थम् उत्सहे वक्तुं स्वल्पम् अप्य् अनृतं क्व चित् 13_020_0314 एकः संश्लिष्यते गर्भे जायेतैको म्रियेत च 13_020_0315 भुङ्क्ते चैकः सुखं दुःखं मातः सत्यं वदाम्य् अहम् 13_020_0316 सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः 13_020_0317 उदधिः सत्यवाक्येन मर्यादां न विलङ्घति 13_020_0318 विष्णवे पृथिवीं दत्त्वा बलिः पातालम् आश्रितः 13_020_0319 छद्मना च बलिर् बद्धः सत्यवाक्येन तिष्ठति 13_020_0320 प्रवर्धमानः शैलेन्द्रः शतयोजनम् उच्छ्रितः 13_020_0321 सत्येन संस्थितो विन्ध्यो न प्रवृद्धः स सांप्रतम् 13_020_0322 स्वर्गापवर्गनरकाः सर्वे वाचि प्रतिष्ठिताः 13_020_0323 यस् तां लोपयते वाचम् अशेषं तेन लोपितम् 13_020_0324 यो ऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते 13_020_0325 किं तेन न कृतं पापं चोरेणात्मापहारिणा 13_020_0326 तस्मान् नैवाहम् आत्मानम् असत्येन च लोपये 13_020_0327 यास्यामि नरकं घोरं विलोप्यात्मानम् आत्मना 13_020_0328 अगाधे विपुले शुद्धे सत्यतीर्थे क्षमाह्रदे 13_020_0329 स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिम् 13_020_0330 अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13_020_0331 अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते 13_020_0332 सत्यं साधु तपः श्रुतं च परमं क्लेशादिभिर् वर्जितं 13_020_0333 स्वाधीनं च सुदुर्लभं च जगतः साधारणं भूषणम् 13_020_0334 साधूनां निकषं सतां कुलधनं सर्वाश्रमाणां बलं 13_020_0335 यन् म्लेच्छो ऽपि विधाय गच्छति दिवं तत् त्यज्य तिष्ठेत् कथम् 13_020=0335 सख्यः 13_020_0336 बहुले त्वं नमस्कार्या सर्वैर् अपि सुरासुरैः 13_020_0337 मा त्वं परमसत्येन प्राणांस् त्यजसि दुस्त्यजान् 13_020_0338 ब्रूमः किम् अत्र कल्याणि या त्वं धर्मधुरंधरा 13_020_0339 त्यागेनानेन यत् प्राप्यं त्रैलोक्ये कः समो ऽस्ति ते 13_020_0340 अधियोगं च पश्यामस् त्यागाद् अस्मात् सुतेन ते 13_020_0341 न हि कल्याणचित्तानाम् आपदः सन्ति कुत्र चित् 13_020_0342 दृष्ट्वा गोपाञ्जनं सर्वं परिक्रम्य च गोकुलम् 13_020_0343 बहुला प्रस्थिता देवान् वृक्षांश् चापृच्छ्य तान् पुनः 13_020_0344 क्षितिं च जलम् अग्निं च वायुं खार्कनिशाकरम् 13_020_0345 दशदिग्देवताम् अद्रीन् नक्षत्राणि ग्रहांस् तथा 13_020_0346 सर्वान् विज्ञापयाम्य् अद्य प्रणिपत्य मुहुर् मुहुः 13_020_0347 स्वैः स्वैः प्रभावै रक्षध्वम् अनाथं मम वत्सकम् 13_020_0348 करुणाहितचित्तानां न स्यात् परजनो यतः 13_020_0349 तस्मात् करुणया बालम् अनाथं पालयिष्यथ 13_020_0350 ये संश्रिता वने सिद्धाः सर्वाश् च वनदेवताः 13_020_0351 वने चरन्तं मे बालं ते रक्षन्तु सुतं मम 13_020_0352 चम्पकाशोकपुंनागसरलार्जुनकिंशुकाः 13_020_0353 शृण्वन्तु पादपाः सर्वे संदेशं मम विक्लवम् 13_020_0354 बालम् एकाकिनं दीनं चरन्तं विषमे वने 13_020_0355 रक्षध्वं वत्सकं बालं स्नेहात् पुत्रम् इवौरसम् 13_020_0356 मातापितृविनिर्मुक्तम् अनाथं दीनम् आतुरम् 13_020_0357 विचरन्तम् इमां भूमिं क्रन्दमानं सुदुःखितम् 13_020_0358 तस्येहाक्रन्दमानस्य मत्पुत्रस्य महावने 13_020_0359 मातृशोकाभिभूतस्य क्षुत्पिपासातुरस्य च 13_020_0360 न्यस्तस्यैकाकिनः शून्यं जगत् सर्वं प्रपश्यतः 13_020_0361 चरमाणस्य कर्तव्यं सानुक्रोशस्य रक्षणम् 13_020_0362 एवं संदिश्य बहुला पुत्रस्नेहवशं गता 13_020_0363 शोकाग्निनातिसंतप्ता छिन्नाशा पुत्रदर्शने 13_020_0364 वियुक्ता चक्रवाकीव लतेव पतिता तरोः 13_020_0365 अन्धेव यष्टिरहिता प्रस्खलन्ती पदे पदे 13_020_0366 गत्वा तु सा पुनस् तत्र यत्रासौ पिशिताशनः 13_020_0367 आस्ते विस्फूर्जितमुखस् तीक्ष्णदंष्ट्रो भयानकः 13_020_0368 व्याघ्रं दृष्ट्वा तु सा धेनुर् इदं वचनम् अब्रवीत् 13_020_0369 आगताहं महाभाग सत्यधर्मव्यवस्थया 13_020_0370 कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम् 13_020_0371 तर्पयस्व स्वभूतानि पञ्चास्य शोणितेन मे 13_020=0371 व्याघ्रः 13_020_0372 स्वागतं तव कल्याणि बहुले सत्यवादिनि 13_020_0373 न हि सत्यवतां किं चिद् अशुभं विद्यते क्व चित् 13_020_0374 त्वयोक्तं बहुले पूर्वं सत्यात् प्रत्यागता पुनः 13_020_0375 तेन नः कौतुकं जातं प्राप्तागच्छेत् कथं पुनः 13_020_0376 अन्यथा मां समासाद्य जीवन्ती यास्यसे कथम् 13_020_0377 तच् च नः कौतुकं पूर्णं दृष्टं सत्यं गवां मया 13_020_0378 तस्माद् अनेन सत्येन विमुक्तासि मयाधुना 13_020_0379 सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः 13_020_0380 सत्ये प्रतिष्ठितं ज्ञानं सर्वं सत्ये प्रतिष्ठितम् 13_020_0381 सत्येन देवास् तुष्यन्ति सत्येन पितरस् तथा 13_020_0382 सत्येन ऋषयः सिद्धाः सर्वं सत्ये प्रतिष्ठितम् 13_020_0383 धन्या गावः क्षितिर् धन्या धन्या त्वम् अपि धेनुके 13_020_0384 धन्यः स राजा यत्र त्वं वससे सत्यवादिनि 13_020_0385 धन्यः सराष्ट्रः सतृणः प्राणिवृक्षसमन्वितः 13_020_0386 चचार बहुला यत्र दिष्ट्या पापविनाशिनी 13_020_0387 ते धन्यास् ते कृतार्थाश् च तैर् एव सुकृतं कृतम् 13_020_0388 तैः प्राप्तं जन्मनः सारं ये पिबन्ति गवां पयः 13_020_0389 मृगेन्द्रः प्रत्ययं गत्वा विस्मयं परमं गतः 13_020_0390 प्रत्यादेशो ऽयम् अस्माकं सर्वैर् देवैः प्रदर्शितः 13_020_0391 तत् करिष्याम्य् अहं कर्म येन मोक्ष्यामि किल्बिषात् 13_020_0392 मया जीवसहस्राणि भक्षितानि हतानि च 13_020_0393 गतिं कां नु गमिष्यामि दृष्ट्वा गोसत्यम् ईदृशम् 13_020_0394 अहं पापी दुराचारो नृशंसो जीवघातकः 13_020_0395 का&l लोकान् हि गमिष्यामि कृत्वा कर्म सुदारुणम् 13_020_0396 गमिष्ये पुण्यतीर्थानि करिष्ये कायशोधनम् 13_020_0397 पतिष्ये गिरिम् आसाद्य विशे वापि हुताशनम् 13_020_0398 बहुले यन् मया कार्यं तपः पापविशुद्धये 13_020_0399 तद् आदेशय संक्षेपान् न कालो विस्तरस्य मे 13_020=0399 बहुला 13_020_0400 तपः कृते प्रशंसन्ति त्रेतायां यज्ञकर्म च 13_020_0401 द्वापरे ध्यानयोगं च दानम् एकं कलौ युगे 13_020_0402 सर्वेषाम् एव दानानाम् इदम् एवैकम् उत्तमम् 13_020_0403 अभयं सर्वभूतानां नास्ति दानम् अतः परम् 13_020_0404 चराचराणां भूतानाम् अभयं यः प्रयच्छति 13_020_0405 स सर्वभयनिर्मुक्तः परं ब्रह्माधिगच्छति 13_020_0406 नास्त्य् अहिंसापरं दानं नास्त्य् अहिंसापरो दमः 13_020_0407 यथा हस्तिपदेनान्यत् पदं सर्वं प्रलीयते 13_020_0408 सर्वे धर्मास् तथा व्याघ्र विधीयन्ते ह्य् अहिंसया 13_020_0409 योगवृक्षस्य या छाया तापत्रयविनाशिनी 13_020_0410 धर्मज्ञानसुपुष्पस्य स्वर्गमोक्षफलस्य च 13_020_0411 दुःखत्रयार्कसंतप्तश् छायां योगतरोः श्रितः 13_020_0412 न बध्यते पुनर् दुःखैः प्राप्य निर्वाणम् उत्तमम् 13_020_0413 इत्य् एवं परमं श्रेयः कीर्तितं ते समासतः 13_020_0414 ज्ञातं चैतत् त्वया सर्वं केवलं मां हि पृच्छसि 13_020=0414 व्याघ्रः 13_020_0415 अहं देवैः पुरा सर्वैर् व्याघ्ररूपेण पातितः 13_020_0416 तत्र प्राणिवधे घोरे अशेषं मम विस्मृतम् 13_020_0417 त्वत्संपर्कोपदेशेन संजातं स्मरणं पुनः 13_020_0418 मुक्तशापश् च संजातः प्रसादात् तव धेनुके 13_020_0419 बहुले गच्छ तुष्टो ऽस्मि पुत्रेण सहिता भव 13_020_0420 त्वं चाप्य् अनेन सत्येन गमिष्यसि परां गतिम् 13_020_0421 ततो योगं समाश्रित्य व्याघ्रस् तद्गतमानसः 13_020_0422 प्राणायामैः स्वकं देहं परित्यज्य दिवं गतः 13_020_0423 सर्वपापविशुद्धात्मा योगैश्वर्यसमन्वितः 13_020_0424 विमाने हंससंयुक्ते महता अप्सरोगणैः 13_020_0425 विमानसंस्थितं दृष्ट्वा विस्मयं परमं गतः 13_020_0426 बहुला हृष्टतुष्टाङ्गी गोकुलं पुनर् आगता 13_020_0427 आगत्य च यथावृत्तं व्याघ्रसंवादम् उत्तमम् 13_020_0428 सखीभ्यः कथयाम् आस पुत्रस्य च विशेषतः 13_020_0429 बहुला पुत्रसंयुक्ता सुप्रीता सुनिराकुला 13_020_0430 गोधनैर् वृषभैर् वत्सैर् गोपगोपीजनैर् वृता 13_020_0431 विचचाराटवीं सर्वाम् अशेषभयवर्जिता 13_020_0432 यथेष्टचेष्टम् अभवद् गोकुलं तत्प्रभावतः 13_020_0433 सराष्ट्रभृत्यराजानं सान्तःपुरपरिच्छदम् 13_020_0434 सर्वान् गोपांश् च तान् दृष्ट्वा गोपीगोमण्डलानि च 13_020_0435 इति संगृह्य तान् सर्वान् बहुला प्रस्थिता दिवम् 13_020_0436 महाविमानैः श्रीमद्भिर् असंख्यैः सर्वतोवृतम् 13_020_0437 प्राप्य स्वर्गं क्रमाद् ऊर्ध्वम् अशेषैः सहिता पुनः 13_020_0438 उपर्य् उपरि लोकानां गत्वा गोलोकम् आस्थिता 13_020_0439 तत्र संभोगसंकीर्णे असंख्यातैः पुरोत्तमैः 13_020_0440 क्रीडते सहिता सर्वैर् यावद् आभूतसंप्लवम् 13_020=0440 भीष्मः 13_020_0441 इत्य् एतत् सत्यवाक्यस्य माहाभाग्यम् उदाहृतम् 13_020_0442 यः पठेच् छृणुयाद् वापि स्वर्गलोकं स गच्छति 13_020_0443 बहुलाव्याघ्रसंवादं यः पठेत् सततं द्विजः 13_020_0444 शृणुयाद् एकचित्तश् च स व्याघ्रैर् नाभिभूयते 13_020_0445 वियुक्ता या सुतैर् नारी नरो वापि पठेत् सदा 13_020_0446 सो ऽपि पापैर् विनिर्मुक्तः पुत्रैर् भवति संगतः 13_020_0447 यः पठेत् प्रातर् उत्थाय चतुर्दश्यष्टमीषु च 13_020_0448 सतां पुण्यकृतां लोकान् गच्छते नात्र संशयः 13_020_0449 गवां गोष्ठे च पठतां गोवृद्धिर् नात्र संशयः 13_020_0450 क्षेत्रमध्ये च पठतां सस्यवृद्धिः प्रजायते 13_020_0451 गृहमध्ये च पठतां बालानां शान्तिवर्धनम् 13_020_0452 भवेद् ग्रहाभिभूतानां रक्षाम् एतां च यः पठेत् 13_020_0453 दुर्गेषु पठतां नित्यम् अटव्यायतनेषु च 13_020_0454 दिवा वा यदि वा रात्रौ न भयं विद्यते क्व चित् 13_020_0455 दुःस्वप्नारिष्टदुर्मित्रं श्रुत्वेदं संप्रणश्यति 13_020_0456 वन्ध्यायाश् च भवेत् पुत्रः संमतश् च पतिर् भवेत् 13_020_0457 कुमारी च सदा शृण्वन् वीरं पतिम् अवाप्नुयात् 13_020_0458 नारी वा पुरुषो वापि दुर्भगः सुभगो भवेत् 13_020_0459 गवां पर्वसु भक्त्या च माहात्म्यं पुरतः पठेत् 13_020_0460 स गोवृद्धिम् अवाप्नोति गोलोकं चैव गच्छति 13_020=0460 Colophon.