% Mahabharata: supplementary passages - Santiparvan % Last updated: Fri Feb 14 2014 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 12, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 12*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् % After the introductory mantra, D8 ins.: 12*0002_01 द्वैपायनौष्ठपुटनिःसृतम् अप्रमेयं 12*0002_02 पुण्यं पवित्रम् अथ पापहरं शिवं च 12*0002_03 यो भारतं समधिगच्छति वाच्यमानं 12*0002_04 किं तस्य पुष्करजलैर् अभिषेचनेन 12*0002_05 यो गोशतं कण[न]कशृङ्गमयं ददाति 12*0002_06 विप्राय वेदविदुषे च बहुश्रुताय 12*0002_07 एकां च भारतकथां शृणुयात् समग्रां 12*0002_08 तुल्यं फलं bhavati tasya ca tasya ceti % B3 T G1-3 M, which om. the introductory mantra, % begin as follows: B3 begins with om namo ganesaya; % T1, with srivedavyasaya namah | 12*0003_01 व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् 12*0003_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 12*0003_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 12*0003_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः 12*0003_05 नमो धर्माय महते नमः कृष्णाय वेधसे 12*0003_06 ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान् 12*0003_07 नमो भगवते तस्मै व्यासायामिततेजसे 12*0003_08 यस्य प्रसादाद् वक्ष्यामि नारायणकथाम् इमाम् % 12.1.22 % After 22, N % (S1 K1 D1 missing) ins.: 12*0004_01 मञ्जूषायां समाधाय गङ्गास्रोतस्य् अमज्जयत् % 12.1.44 % After 44, D8 इन्स्.: 12*0005_01 अनागते वर्तमाने त्रैलोक्ये नात्र संशयः % 12.2.10 % After 10ab, % D8 ins. (= var. 3.2.60): 12*0006_01 aho चित्रं महच् चित्रं विपरीतम् इदं जगत् 12*0006_02 येनापत्रपते साधुर् असाधुस् तेन तुष्यति % 12.7.24 % After % 24, K2-5 B Da Dn D2-6.8 ins.: 12*0007_01 asmaddveSeNa saMtaptaH sukhaM na smeha vindati % 12.7.34 % After 35ab, % K2.4 B Da Dn D2-8 ins.: 12*0008_01 ख्यापनेनानुतापेन दानेन तपसापि वा 12*0008_02 निवृत्त्या तीर्थगमनाच् छ्रुतिस्मृतिजपेन ca % 12.8.28 % After 28ab, K2-4 Dn D4.8 ins. (cf. 25cd): 12*0009_01 drohAt kim anyaj ज्ञातीनां गृध्यन्ते येन देवताः % 12.9.23 % After 23, N (except D7; % S1 K1 D1 missing) ins.: 12*0010_01 अलाभे सति वा लाभे समदर्शी महातपाः % 12.10.27 % After 27, K1.2.4 D1 इन्स्.: 12*0011_01 ते ऽपि वै पुरुषा लोके पर्वतानाम् इहोपमाः % 12.12.35 % After 35, ड इन्स्.: 12*0012_01 न चापि शोचिति हताः स्वधर्मे 12*0012_02 पूर्वैः कृते पार्थिवमुख्यमुख्यैः % 12.13.8 % After % 8, D7 S ins.: 12*0013_01 स्वायंभुवेन मनुना तथान्यैश् चक्रवर्तिभिः 12*0013_02 यद्य् अयं ह्य् अधमः पन्थाः कस्मात् तैस् तैर् निषेवितः 12*0013_03 कृतत्रेतादियुक्तानि गुणवन्ति च भारत 12*0013_04 युगानि बहुशस् तैश् च भुक्तेयम् अवनिर् नृप % 12.14.34 % For 34ef, D7 S subst.: 12*0014_01 unmattir अपनेतव्या तव राजन् यदृच्छया % 12.15.8 % After % 8, K1 ins. (cf. 6ab): 12*0015_01 परलोकभयाद् एते पापाः पापं na kurvate % 12.15.15 % T G1.3.4 ins. after % 15: G2 (om. 14c-15d), after 14ab: 12*0016_01 माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरो ऽभवत् % 12.15.31 % After 31, M1.3 इन्स्.: 12*0017_01 यदि न प्रणयेद् राजन् दण्डं दण्ड्येष्व् अतन्द्रितः % 12.16.12 % After 12, T2 G1 M ins. (G1 and M repeating % it after 13cd; but G1, after previous repetition of % 12cd): D7, after 13: 12*0018_01 उभाभ्यां वध्यते वायुर् विधानम् idam ucyate % 12.16.13 % After 13ab, K5 % V1 B Dn D1-3.5.6 S repeat 11c-12b (G1 11c-12d) % (cf. v.l. 11). T2 ins. after the repetition of 12ab: 12*0019_01 रजसा शाम्यते सत्त्वं रजः सत्त्वेन शाम्यति % 12.16.19 % After 19ef, K V1 B Da Dn D1-6.8 ins.: 12*0020_01 द्रौपद्या राजपुत्र्याश् च कथं विस्मृतवान् asi % On the other hand, D7 S ins. after 19ef: 12*0021_01 balavanto वयं राजन् देवैर् अपि सुदुर्जयाः 12*0021_02 कथं भृत्यत्वम् आपन्ना विराटनगरे smara % 12.16.22 % Ca.b quote the % following stanza (with commentary) after 22: 12*0022_01 yo hy अनाढ्यः स पतितस् तद् उच्छिष्टं यद् अल्पकम् 12*0022_02 बह्व् अपथ्यं बलवतो न किं चित् त्रायते dhanam % 12.16.23 % After 23ab, N (except % D7) Cv ins. (cf. B.14.12.13cd, 15ab): 12*0023_01 पारम् अव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः 12*0023_02 तस्मिन्न् अनिर्जिते युद्धे काम् अवस्थां गमिष्यसि % 12.17.5 % After 5cd, N (except D7; S1 % missing) ins.: 12*0024_01 आत्मोदरकृते ऽथाज्ञः करोति विघसं बहु % 12.18.38 % After 38c, K3-5 V1 % B0.2-5 ड ड्न् D1-3.5.6.8 इन्स्.: 12*0025_01 गुरुवृद्धोपचायिनः 12*0025_02 देवतातिथिभृत्यानां निर्वपन्तो यथाविधि 12*0025_03 स्थानम् इष्टम् अवाप्स्यामो % 12.19.5 % After 5, S (T2 G1 om.) ins.: 12*0026_01 ममेश्वरसमं सत्त्वं ब्रह्मणा चैव यत् समम् 12*0026_02 वासुदेवसमं चैव न भूतं न भविष्यति 12*0026_03 तथा त्वं यौधमुख्येषु सत्त्वं परमम् उच्यते 12*0026_04 बलम् इन्द्रे च वायौ च बलं यच् च जनार्दने 12*0026_05 तद् बलं भीमसेने च त्वयि चार्जुन विद्यते 12*0026_06 त्वत्समश् चित्रयोधी च दूरपाती च पाण्डव 12*0026_07 दिव्यास्त्रेण च संपन्नः को वान्यस् त्वत्समो नरः % 12.19.6 % After 6, S ins.: 12*0027_01 धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया % 12.24.9 % After 9, B3 (marg.) ins.: 12*0028_01 likhito 'tha तदा गत्वा भ्रातुर् वाक्येन चोदितः 12*0028_02 सुद्युम्नविषयं राजन्न् उवाचेदं सुदुःखितः % 12.24.21 % After 21ab, S ins.: 12*0029_01 सुनिर्मलं कुलं ब्रह्मन्न् अस्मिञ् jagati vizrutam % 12.24.22 % After % 22, S ins.: 12*0030_01 ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम् 12*0030_02 महान्ति पातकान्य् आहुः संयोगं चैव तैः सह 12*0030_03 न स्तेयसदृशं ब्रह्मन् महापातकम् अस्त्य् उत 12*0030_04 जगत्य् अस्मिन् महाभाग ब्रह्महत्यासमं हि तत् 12*0030_05 सर्वपातकिनां ब्रह्मन् दण्डः शारीर उच्यते 12*0030_06 तस्करस्य विशेषेण नान्यो दण्डो विधीयते 12*0030_07 ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रो ऽथ वा द्विजः 12*0030_08 सर्वे कामकृते पापे हन्तव्या न विचारणा 12*0030_09 राजभिर् धृतदण्डा वै कृत्वा पापानि मानवाः 12*0030_10 निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा 12*0030_11 उद्धृतं नः कुलं ब्रह्मन् राज्ञा दण्डे धृते tvayi % 12.25.10 % After 10, D7 % S ins.: 12*0031_01 प्रत्यक्षम् अनुमानं च उपमानं तथागमः 12*0031_02 अर्थापत्तिस् तथैतिह्यं संशयो निर्णयस् तथा 12*0031_03 आकारो हीङ्गितश् चैव गतिश् चेष्टा च भारत 12*0031_04 प्रतिज्ञा चैव हेतुश् च दृष्टान्तोपनयस् तथा 12*0031_05 उक्तिर् निगमनं तेषां प्रमेयं च प्रयोजनम् 12*0031_06 एतानि साधनान्य् आहुर् बहुवर्गप्रसिद्धये 12*0031_07 प्रत्यक्षम् अनुमानं च सर्वेषां योनिर् इष्यते 12*0031_08 प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः 12*0031_09 अप्रमाणवता नीतो दण्डो हन्यान् महीपतिम् % 12.25.17 % After % 17ab, D7 S Cv ins.: 12*0032_01 प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः 12*0032_02 वेदार्थतत्त्वविद् राजंस् तर्कशास्त्रबहुश्रुतः 12*0032_03 मन्त्रे च व्यवहारे च नियोक्तव्यो विजानता 12*0032_04 तर्कशास्त्रकृता बुद्धिर् धर्मशास्त्रकृता च या 12*0032_05 दण्डनीतिकृता चैव त्रैलोक्यम् अपि साधयेत् 12*0032_06 नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्थिव 12*0032_07 वेदज्ञा ये च शास्त्रज्ञास् ते च राजन् सुबुद्धयः 12*0032_08 आन्वीक्षिकीत्रयीवार्तादण्डनीतिषु पारगाः 12*0032_09 ते तु सर्वत्र योक्तव्यास् ते च बुद्धेः परां गताः % 12.26.24 % For 24ab, K3.5 V1 B Da1 Dn D2.3.5.6-8 S % subst.: 12*0033_01 sukham eva hi दुःखान्तं कदा चिद् दुःखतः sukham % B2 Da1 ins. after 24: Da2 after 23ab % (cf. 22cd): 12*0034_01 sukhAntaprabhavaM duHkhaM duHkhAntaprabhavaM sukham % 12.26.34 % S (except T2) ins. after 34: D7, after 33: 12*0035_01 yajanti यज्ञान् विजयन्ति राज्यं 12*0035_02 रक्षन्ति राष्ट्राणि प्रियाणि चैषाम् % 12.27.23 % After 23, K5 इन्स्.: 12*0036_01 नोपभोक्ष्ये वरान् भोगान् राज्यं तत्परिच्छदान् % 12.28.40 % After 40, N ins. (cf. 39cd): 12*0037_01 pathi संगतम् एवैतद् भ्राता माता पिता सखा % 12.29.2 % K5 D5 ins. after the ref.: D8 after 1: 12*0038_01 शोकदावानलजल शोककूपप्रपूरक 12*0038_02 शोकवल्लीकुठाराद्य शोकनाशनकीर्तन % 12.29.11 % After 11, K3.5 V1 B Da Dn D2.3.5-7 % S (except G2) ins.: 12*0039_01 क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः 12*0039_02 प्राप्ता वीरगतिं पुण्यां न ताञ् zocitum arhasi % 12.29.15 % After % 15, K4.5 V1 B Da Dn D1-3.5.6.8 ins.: 12*0040_01 क्रूरग्रहाभिशमनम् आयुर्वर्धनम् उत्तमम् 12*0040_02 अग्रिमाणां क्षितिभुजाम् उपादानं manoharam % 12.29.21 % After 21, D7 T G ins. % (cf. B.7.55.50cd; 56.12cd; 57.12cd; etc.): 12*0041_01 अयज्वानम् अदक्षिण्यम् अधिश्वैत्येत्य् उपाहरत् % 12.29.29 % After 29, Dn2 reads 31ab. K5 V1 B2-4 Da Dn % D2.3.5.7 S (except M4; G2 om.) ins. after 29. % B0.1.5 D2.6 after 28ab: D4.8 after 29ab: 12*0042_01 ya सहस्रं सहस्राणां गजानाम् अतिपद्मिनाम् 12*0042_02 ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत् % 12.29.51 % K2.3 V1 % (marg.) B0.2-5 Dn1 D3-6.8 T1 G2.3 M2.4 ins. % after 51: K5 after 50: B1 G1, after 49: Da, % after 48: Dn2 D2 (both om. prior half of line 1) % after 50c: 12*0043_01 संतुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः 12*0043_02 नराः सत्यव्रताश् चासन् रामे राज्यं प्रशासति % 12.29.53 % After 53ab, D4 इन्स्.: 12*0044_01 जघान राक्षसं रामः पौलस्त्यं लोककण्टकम् % 12.29.54 % After 54ab, % N (except K3 D4.7; B1 om.) ins.: 12*0045_01 आजानुबाहुः सुमुखो हरिस्कन्धो महाभुजः % K5 V1 (marg.) B Dn D1-3.5 % 6.8 T2 ins. after 54e (B1, after 53a): 12*0046_01 दशवर्षशतानि च 12*0046_02 अयोध्याधिपतिर् भूत्वा % 12.35.32 % After 32, D7 S % ins.: 12*0047_01 यानि कृत्वा नरः पूतो भविष्यति नराधिप % 12.36.3 % After 3, K4.5 V1 B D (except D1.4.7) ins. % (=[var.] Manu. 11.73, 75ab, 76ab, 76cd, 79cd): 12*0048_01 लक्ष्यः शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः 12*0048_02 प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः 12*0048_03 जपन् वान्यतमं वेदं योजनानां शतं व्रजेत् 12*0048_04 सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् 12*0048_05 धनं वा जीवनायालं गृहं वा सपरिच्छदम् 12*0048_06 मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य ca % 12.36.27 % After 27, % K5 V1 B D (except D4; D7 om.) ins.: 12*0049_01 पादजोच्छिष्टकांस्यं च गवाघ्रातम् अथापि वा 12*0049_02 गण्डूषोच्छिष्टम् api vA vizuddhyed dazabhis tu tat % 12.37.6 % K5 V1 B D % (except D1.4.7) ins. after 6: K4 after 7: 12*0050_01 अनादेशे जपो होम उपवासस् तथैव च 12*0050_02 आत्मज्ञानं पुण्यनद्यो यत्र प्रायश् च तत्पराः 12*0050_03 अनादिष्टं तथैतानि पुण्यानि धरणीभृतः 12*0050_04 सुवर्णप्राशनम् अपि रत्नादिस्नानम् एव च 12*0050_05 देवस्थानाभिगमनम् आज्यप्राशनम् एव च 12*0050_06 एतानि मेध्यं पुरुषं कुर्वन्त्य् आशु न संशयः 12*0050_07 न गर्वेण भवेत् प्राज्ञः कदा चिद् अपि मानवः 12*0050_08 दीर्घम् आयुर् अथेच्छन् हि त्रिरात्रं चोष्णपो bhavet % 12.37.13 % K4 V1 B Dn D1-3.5.6.8 ins. after 13: Da, % after 12: 12*0051_01 उपवासम् एकरात्रं दण्डोत्सर्गे नराधिपः 12*0051_02 विशुध्येद् आत्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः 12*0051_03 क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः 12*0051_04 शस्त्रादिभिर् उपाविष्टास् त्रिरात्रं tatra nirdizet % 12.37.21 % After 21, K4.5 V1 B % D (except D4; D7 om.) ins.: 12*0052_01 राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् 12*0052_02 आयुः सुवर्णकारान्नम् अवीरायाश् च योषितः 12*0052_03 विष्ठा वार्धुषिकस्यान्नं गणिकान्नम् अथेन्द्रियम् 12*0052_04 मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः 12*0052_05 दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च % 12.39.17 % After 17, T G इन्स्.: 12*0053_01 प्रविवेश सभां राजा सुधर्मां वासवो यथा % 12.39.37 % After the addl. colophon, Dn D2.3.6 T G ins.: 12*0054=00 वैशंपायन उवाच 12*0054_01 ततस् तत्र तु राजानं तिष्ठन्तं भ्रातृभिः सह 12*0054_02 उवाच देवकीपुत्रः सर्वदर्शी जनार्दनः % 12.40.11 % After 11, K5 इन्स्.: 12*0055_01 औदुम्बरं रत्नपीठं व्याघ्रचर्मोत्तरच्छदम् % 12.40.14 % After 14, all MSS. (except S1 % K1.2) ins.: 12*0056_01 tata उत्थाय दाशार्हः शङ्खम् आदाय पूजितम् % 12.40.15 % After 15, K4.5 V1 B D % (except D1.4.7) ins.: 12*0057_01 समनुज्ञाय कृष्णेन भ्रातृभिः सह पाण्डवः 12*0057_02 पाञ्चजन्याभिषिक्तश् च राजामृतमुखो ऽभवत् % 12.40.20 % After 20, T2 इन्स्.: 12*0058_01 रथैः कुशलिभिः सर्वैर् भ्रातृभिः ससुहृज्जनः 12*0058_02 लोकनाथस्य कृष्णस्य प्रसादाद् भरतर्षभ 12*0058_03 विजित्य शत्रून् अखिलान् प्रजा धर्मेण रञ्जयन् 12*0058_04 शाश्वतं सवनद्वीपां परिपालय मेदिनीम् % 12.43.17 % After 17, K2.4 T1 G इन्स्.: 12*0060_01 एतन् नामशतं विष्णोर् धर्मराजेन कीर्तितम् 12*0060_02 यः पठेच् छृणुयाद् वापि सर्वपापैः प्रमुच्यते % 12.44.9 % After 9, K2 इन्स्.: 12*0061_01 दुःशासनस्य तु गृहं भेजे सर्वसमृद्धिमत् % 12.45.4 % For 4cd, S subst.: 12*0062_01 varNAn saMsthApayAm Asa nayena vinayena ca % 12.46.6 % After 6, K2 ins. (cf. % 6c, 7d): 12*0063_01 तथापि भगवन् देव प्रपन्नायाभियाचते % 12.47.2 % K3-5 D4 ins. % after 2: D7 T G1.2.4 after 3ab: 12*0064_01 शुक्लपक्षस्य चाष्टम्यां माघमासस्य पार्थिव 12*0064_02 प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे % 12.47.5 % K2.4.5 V1 B (B0 om. line 1) % D (except D1.4) M2 ins. after 5: 12*0065_01 तथा जैमिनिना चैव पैलेन च महात्मना 12*0065_02 शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता % K2.4.5 V1 B D (except D1.4.7) cont.: 12*0066_01 asitena वसिष्ठेन कौशिकेन महात्मना 12*0066_02 हारीतलोमशाभ्यां च तथात्रेयेण धीमता 12*0066_03 बृहस्पतिश् च शुक्रश् च च्यवनश् च महामुनिः 12*0066_04 सनत्कुमारः कपिलो वाल्मीकिस् तुम्बुरुः कुरुः 12*0066_05 मौद्गल्यो भार्गवो रामस् तृणबिन्दुर् महामुनिः 12*0066_06 पिप्पलादश् च वायुश् च संवर्तः पुलहः कचः 12*0066_07 काश्यपश् च पुलस्त्यश् च क्रतुर् दक्षः पराशरः 12*0066_08 मरीचिर् अङ्गिराः काश्यो गौतमो गालवो मुनिः 12*0066_09 धौम्यो विभाण्डो माण्डव्यो धौम्रः कृष्णानुभौतिकः 12*0066_10 उलूकः परमो विप्रो मार्कण्डेयो महामुनिः 12*0066_11 भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः % K5 cont.: 12*0067_01 तं बाह्यमुनिना चैव गालवेन महात्मना 12*0067_02 श्रीमता याज्ञवल्क्येन शङ्खेन पुलहेन च % 12.47.6 % After 6, K5 इन्स्.: 12*0068_01 तथान्यैर् मुनिभिश् चैव पुलस्त्येन महात्मना % 12.47.8 % After 8, D7 T G1.2.4 इन्स्.: 12*0069_01 अनादिनिधनं जिष्णुम् आत्मयोनिं सनातनम् % 12.47.11 % After 11, K2.4 V1 B D (except D4.8) % S (G3 missing) ins.: 12*0070_01 अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः 12*0070_02 एको ऽयं वेद भगवान् धाता नारायणो हरिः 12*0070_03 नारायणाद् ऋषिगणास् तथा सिद्धमहोरगाः 12*0070_04 देवा देवर्षयश् चैव यं विदुः परम् अव्ययम् 12*0070_05 देवदानवगन्धर्वा यक्षराक्षसपन्नगाः 12*0070_06 यं न जानन्ति को ह्य् एष कुतो वा भगवान् iti % 12.47.14 % After 14ab, K2.4.5 V1 B D (except D4.7.8) % ins.: 12*0071_01 sahasrabAhumukuTaM sahasravadanojjvalam % 12.47.17 % After 17, K2.4.5 V1 B (except B1) % D (except D4.7.8) ins.: 12*0072_01 yasmin नित्यं तपस् तप्तं यद् अङ्गेष्व् अनुतिष्ठति 12*0072_02 सर्वात्मा सर्ववित् सर्वः सर्वज्ञः सर्वभावनः % 12.47.20 % S1 K V1 B Da Dn D1-6.8 T1 G1.2 ins. after % 20: D7 G4 (which om. lines 1-2 and 5-10) after % 70*: T2 after 21: 12*0073_01 yam एकं बहुधात्मानं प्रादुर्भूतम् अधोक्षजम् 12*0073_02 नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् 12*0073_03 यम् आहुर् जगतः कोशं यस्मिन् संनिहिताः प्रजाः 12*0073_04 यस्मि&l लोकाः स्फुरन्तीमे जले शकुनयो यथा 12*0073_05 ऋतम् एकाक्षरं ब्रह्म यत् तत् सदसतः परम् 12*0073_06 अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः 12*0073_07 यं सुरासुरगन्धर्वाः ससिद्धर्षिमहोरगाः 12*0073_08 प्रयता नित्यम् अर्चन्ति परमं दुःखभेषजम् 12*0073_09 अनादिनिधनं देवम् आत्मयोनिं सनातनम् 12*0073_10 अप्रतर्क्यम् अविज्ञेयं हरिं नारायणं प्रभुम् % 12.47.24 % After 24, T G1.2.4 इन्स्.: 12*0074_01 हुताशनमुखैर् देवैर् ध्यायते सकलं जगत् 12*0074_02 हविः प्रथमभोक्ता च तस्मै होत्रात्मने नमः % 12.47.27 % After 27, K4.5 V1 B2. % 4.5 Dn D1-3.6 ins. (=[var.] Vamana P., 26.1; % =[var.] Visnusmrti [ed. Jibanand] 33cd-34ab): 12*0075_01 caturbhiz ca caturbhiz ca द्वाभ्यां पञ्चभिर् एव च 12*0075_02 हूयते च पुनर् द्वाभ्यां तस्मै होमात्मने नमः % 12.47.30 % K2.4.5 V1 B % Da Dn D1-3.5.6 ins. after 30: D7 T2, after line % 38 of App. I, (No. 6): T1 G1.2 after 54: M2 % after 53: 12*0076_01 यज्ञाङ्गो यो वराहो वै भूत्वा गाम् उज्जहार ह 12*0076_02 लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः 12*0076_03 यः शेते योगम् आस्थाय पर्यङ्के नागभूषिते 12*0076_04 फणासहस्ररचिते तस्मै निद्रात्मने नमः % After the above, D7 ins. a passage given in % App. I, (No. 6). T1 G1.2 M2 cont.: D7 T2 ins. % after line 42 of App. I, (No. 6): 12*0077_01 vizve ca marutaz caiva रुद्रादित्याश्विनाव् अपि 12*0077_02 वसवः सिद्धसाध्याश् च तस्मै देवात्मने नमः % 12.47.32 % K4.5 B (except B1) D % (except D2.4.7.8) ins. after 32: K2 after line 2 % of 76*: 12*0078_01 यतः सर्वे प्रसूयन्ते ह्य् अनङ्गात्माङ्गदेहिनः 12*0078_02 उन्मादः सर्वभूतानां तस्मै कामात्मने नमः % 12.47.41 % After 41, N (K5 after 40) T G1.2 ins.: 12*0079_01 यस्मात् सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः 12*0079_02 यस्मिंश् चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः 12*0079_03 यो निषण्णो भवेद् रात्रौ दिवा भवति विष्ठितः 12*0079_04 इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्टात्मने नमः 12*0079_05 अकुण्ठं सर्वकार्येषु धर्मकार्यार्थम् उद्यतम् 12*0079_06 वैकुण्ठस्य हि तद् रूपं तस्मै कार्यात्मने नमः 12*0079_07 त्रिःसप्तकृत्वो यः क्षत्रं धर्मव्युत्क्रान्तगौरवम् 12*0079_08 क्रुद्धो निजघ्ने समरे तस्मै क्रौर्यात्मने नमः 12*0079_09 विभज्य पंचधात्मानं वायुर् भूत्वा शरीरगः 12*0079_10 यश् चेष्टयति भूतानि तस्मै वाय्वात्मने नमः % 12.47.46 % V1 B Da Dn D2.3.5.6.8 % ins. after 46: S1 K D1.4.7 T2 after 47: T1 % G1.2 after 84*: 12*0080_01 प्राणानां धारणार्थाय यो ऽन्नं भुङ्क्ते चतुर्विधम् 12*0080_02 अन्तर्भूतः पचत्य् अग्निस् तस्मै पाकात्मने नमः 12*0080_03 पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखायुधम् 12*0080_04 दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः 12*0080_05 रसातलगतः श्रीमान् अनन्तो भगवान् विभुः 12*0080_06 जगद् धारयते कृत्स्नं तस्मै वीर्यात्मने नमः % After line 2, B1 ins.: 12*0081_01 विषये वर्तमानानां श्रोत्रादीनां च यः प्रभुः 12*0081_02 वेदते सर्वविषयांस् तस्मै चित्रात्मने नमः % After line 4, Dn1 ins.: 12*0082_01 यं न देवा न गन्धर्वा न दैत्या न च दानवाः 12*0082_02 तत्त्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः % D7 T G1.2 cont.: 12*0083_01 ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम् 12*0083_02 यस् तेजयति तेजांसि तस्मै तेजात्मने नमः % On the other hand, D7 T2 ins. after 46: T1 G1.2 % after 47: 12*0084_01 vaidyuto जाठरश् चैव पावकः शुचिर् एव च 12*0084_02 दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः % 12.47.48 % After 48, D7 T1 G1.2 इन्स्.: 12*0085_01 चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम् 12*0085_02 सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः % 12.47.49 % D7 T G1.2 ins. after 49: S1 K D1.4.8 % after 50: 12*0086_01 सांख्यैर् योगैर् विनिश्चित्य साध्यैश् च परमर्षिभिः 12*0086_02 यस्य न ज्ञायते तत्त्वं तस्मै गुह्यात्मने नमः % 12.47.51 % After 51, D7 T % G1.2 इन्स्.: 12*0087_01 यो जातो वसुदेवेन देवक्यां यदुनन्दनः 12*0087_02 शङ्खचक्रगदापाणिर् वासुदेवात्मने नमः % 12.47.52 % For 52, D7 T % G1.2.4 M subst.: 12*0088_01 शिरःकपालमालाय व्याघ्रचर्मनिवासिने 12*0088_02 भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः % After 52, K2.4 V1 B Da Dn D2.3.5.6 % ins.: 12*0089_01 चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने 12*0089_02 पिनाकशूलहस्ताय तस्मा उग्रात्मने नमः % 12.47.59 % After 59, K2.4 V1 % B Da Dn D1-3.5.6 ins.: 12*0090_01 dizo भुजा रविश् चक्षुर् वीर्यं शुक्रप्रजापती 12*0090_02 सप्त मार्गा निरुद्धास् ते वायोर् अमिततेजसः % On the other hand, D7 T G1.2 ins. after 59: 12*0091_01 अव्यक्तं व्यक्तरूपेण व्याप्तं सर्वं त्वया विभो 12*0091_02 व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो 12*0091_03 अव्यक्तं ब्रह्मणो रूपं व्यक्तम् एतच् चराचरम् % 12.47.60 % D7 ins. after 60ab: T2 % after 60: 12*0092_01 वपुंष्य् अनुमिमीतस् ते मेघस्येव सविद्युतः % K2.4 V1 B % Da D1-3.5.6 ins. after 60: K5, after 59: Dn, % after 94*: 12*0093_01 namo नरकसंत्रासरक्षामण्डलकारिणे 12*0093_02 संसारनिम्नगावर्ततरकाष्ठाय विष्णवे 12*0093_03 नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च 12*0093_04 जगद्धिताय कृष्णाय गोविन्दाय नमो नमः 12*0093_05 प्राणकान्तारपाथेयं संसारच्छेदभेषजम् 12*0093_06 दुःखशोकपरित्राणं हरिर् इत्य् अक्षरद्वयम् % K4 cont.: Dn ins. before 93*: 12*0094_01 eko 'pi कृष्णस्य कृतः प्रणामो 12*0094_02 दशाश्वमेधावभृथेन तुल्यः 12*0094_03 दशाश्वमेधी पुनर् एति जन्म 12*0094_04 कृष्णप्रणामी न पुनर्भवाय 12*0094_05 कृष्णव्रताः कृष्णम् अनुस्मरन्तो 12*0094_06 रात्रौ च कृष्णं पुनर् उत्थिता ये 12*0094_07 ते कृष्णदेहाः प्रविशन्ति कृष्णम् 12*0094_08 आज्यं यथा मन्त्रहुतं हुताशे % On the other hand, D7 T1 G1.2.4 ins. 97* % after 60; while M ins. after 60: 12*0095_01 नारायणं सहस्राक्षं सर्वलोकनमस्कृतम् 12*0095_02 हिरण्यनाभं यज्ञाङ्गम् अमृतं विश्वतोमुखम् % 12.47.61 % After 61, T G1.2.4 इन्स्.: 12*0096_01 तस्य यज्ञवराहस्य विष्णोर् अमिततेजसः 12*0096_02 प्रणामं ये ऽपि कुर्वन्ति तेषाम् अपि नमो नमः % 12.47.63 % K4 V1 B Da % Dn D2.3.5.6 ins. after 63: K2 after 61: D7 % T1 G1.2.4 after 60: T2 after 92*, followed by % lines 50-51 of App. I, (No. 6): M after 95* % (for T2 M, cf. v.l. 60): 12*0097_01 नारायणपरं ब्रह्म नारायणपरं तपः 12*0097_02 नारायणपरं चेदं सर्वं नारायणात्मकम् % 12.47.65 % After 65, M1.3 इन्स्.: 12*0098_01 अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् 12*0098_02 लोकाध्यक्षं स्तुवन् नित्यं सर्वपापैः प्रमुच्यते 12*0098_03 स्तवराजः समाप्तो ऽयं विष्णोर् अद्भुतकर्मणः 12*0098_04 गाङ्गेयेन पुरा गीतः महापातकनाशनः % 12.47.72 % After 72, D7 T G1.2 % इन्स्.: 12*0099_01 इति स्मरन् पठति च शार्ङ्गधन्वनः 12*0099_02 शृणोति वा यदुकुलनन्दनस्तवम् 12*0099_03 स चक्रभृत्प्रतिहतसर्वकिल्बिषो 12*0099_04 जनार्दनं प्रविशति देहसंक्षये 12*0099_05 यं योगिनः प्राणवियोगकाले 12*0099_06 यत्नेन चित्ते विनिवेशयन्ति 12*0099_07 स तं पुरस्ताद् धरिम् ईक्षमाणः 12*0099_08 प्राणाञ् जहौ प्राप्तफलो हि भीष्मः 12*0099_09 स्तवराजः समाप्तो ऽयं विष्णोर् अद्भुतकर्मणः 12*0099_10 गाङ्गेयेन पुरा गीतो महापातकनाशनः 12*0099_11 इदं नरः स्तवराजं मुमुक्षुः 12*0099_12 पठञ् शुचिः कलुषितकल्मषापहम् 12*0099_13 व्यतीत्य लोकान् महतः समागतान् 12*0099_14 पदं संगच्छत्य् अमृतं महात्मनः % 12.48.13 % After 13, % K5 V1 B Da Dn D2.3.5.6 ins.: 12*0100_01 किमर्थं भार्गवेणेदं क्षत्रम् उत्सादितं पुरा 12*0100_02 रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना % 12.49.19 % After 19, K4.5 V1 B D (except % D1.4.7.8) ins.: 12*0101_01 क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम् 12*0101_02 विपर्ययेण ते भद्रे नैतद् एवं भविष्यति 12*0101_03 मातुस् ते ब्राह्मणो भूयात् तव च क्षत्रियः सुतः % 12.49.24 % After 24, K4.5 V1 B D (except % D4.8; D1.7 om.) ins.: 12*0102_01 दृष्टम् एतत् पुरा भद्रे ज्ञातं च तपसा मया 12*0102_02 ब्रह्मभूतं हि सकलं पितुस् तव कुलं bhavet % 12.49.27 % After 27, B1 ins.: 12*0103_01 so 'pi पुत्रं ह्य् अजनयज् जामदग्न्यं सुदारुणम् % 12.49.29 % After 29a, K4 V1 B D (except % D1.4.8) S ins.: 12*0104_01 जमदग्निं तपोनिधिम् 12*0104_02 सो ऽपि पुत्रं hy ajanayad % After 29, K5 V1 B D % (except D7.8) ins.: 12*0105_01 तोषयित्वा महादेवं पर्वते गन्धमादने 12*0105_02 अस्त्राणि वरयाम् आस परशुं चातितेजसम् 12*0105_03 स तेनाकुण्ठधारेण ज्वलितानलवर्चसा 12*0105_04 कुठारेणाप्रमेयेण लोकेष्व् apratimo 'bhavat % 12.49.30 % After 30, K5 V1 B % D (except D7.8) ins.: 12*0106_01 दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान् 12*0106_02 चक्रवर्ती महातेजा विप्राणाम् Azvamedhike % 12.49.38 % After 38, K4.5 V1 B D % (except D1.7.8) ins.: 12*0107_01 नाचिन्तयत् तदा शापं तेन दत्तं महात्मना % 12.49.40 % After 40, K5 V1 B D (except D7.8) ins.: 12*0108_01 tannimittam अभूद् युद्धं जामदग्नेर् महात्मनः % 12.49.43 % D7 T G1.4 % M ins. after 43: G2.3 after 42: 12*0109_01 प्रत्यक्षं राममातुश् च तथैवाश्रमवासिनाम् 12*0109_02 श्रुत्वा रामस् तम् अर्थं च क्रुद्धः कालानलोपमः 12*0109_03 धनुर्वेदे ऽद्वितीयो हि दिव्यास्त्रैः समलंकृतः 12*0109_04 चन्द्रबिम्बार्धसंकाशं परशुं गृह्य भार्गवः % 12.49.58 % After 58, D7 S ins.: 12*0110_01 पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया 12*0110_02 पुनर् अस्याः पृथिव्या हि दत्त्वा दातुम् अनीश्वरः % 12.49.62 % After % 62, D7 S ins.: 12*0111_01 ब्राह्मणा मद्यपाः के चिन् मूर्खाः पण्डितमानिनः 12*0111_02 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चोत्पथगामिनः 12*0111_03 परस्परं समाश्रित्य घातयन्त्य् अपथि स्थिताः 12*0111_04 स्वधर्मं ब्राह्मणास् त्यक्त्वा पाषण्डांश् च समाश्रिताः 12*0111_05 चौरिकानृतमायाश् च सर्वे चैव प्रकुर्वते 12*0111_06 स्वधर्मस्थान् द्विजान् हत्वा तथाश्रमनिवासिनः 12*0111_07 वैश्याः सत्पथसंस्थाश् च शूद्रा ये चैव धार्मिकाः 12*0111_08 तान् सर्वान् घातयन्ति स्म दुराचाराः सुनिर्भयाः 12*0111_09 यज्ञाध्ययनशीलांश् च आश्रमस्थांस् तपस्विनः 12*0111_10 गोपालवृद्धनारीणां नाशं कुर्वन्ति चापरे 12*0111_11 आन्वीक्षकी त्रयी वार्ता न च नीतिः प्रवर्तते 12*0111_12 व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः 12*0111_13 अधरोत्तरापचारेण म्लेच्छभूताश् च सर्वशः % 12.49.63 % After 63a, K5 V1 B D (except D1.4.7.8) % ins.: 12*0112_01 पीड्यमाना दुरात्मभिः 12*0112_02 विपर्ययेण तेनाशु % After 63, K5 V1 B D (except % D1.4.7.8) ins.: 12*0113_01 तां दृष्ट्वा द्रवतीं तत्र संभ्रान्तः स महामनाः % 12.49.75 % After 75ab, V1 B Da Dn D2.3.5.6 ins.: K5 % ins. after 75: 12*0114_01 vyokArahemakArAdijAtiM nityam apAzritAH % 12.49.77 % After 77, K5 V1 B Da % Dn D2.3.5.6 ins.: 12*0115_01 वर्तमानेन वर्तेयं तत् क्षिप्रं संविधीयताम् % 12.50.29 % After % 29, K4.5 V1 B Da Dn D2.3.5.6 ins.: 12*0116_01 किं पुनश् चात्मनो लोकान् उत्तमान् उत्तमैर् गुणैः % 12.50.33 % After 33, K1.3.4 V1 B D % (except Da2; D4 after 33ab) S (except G2) ins.: 12*0117_01 प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः 12*0117_02 देशजातिकुलानां च जानीषे धर्मलक्षणम् 12*0117_03 वेदोक्तो यश् च शिष्टोक्तः sa caiva viditas tava % K1.3 V1 B Da1 D2-5.7.8 T1 G3.4 M cont.: K5 % Da2 G2 ins. after 33: 12*0118_01 प्रवृत्तश् च निवृत्तश् च स चापि viditas tava % 12.53.13 % After 13, V1 (marg.) B3-5 D % (except D1.4.8) ins.: 12*0119_01 evam उक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः % 12.54.21 % After 21, D1 इन्स्.: 12*0120_01 सर्वधर्मेषु यो ह्य् अर्थः स च मे हृदि संस्थितः % 12.55.16 % After 16, N (except S1 K1 % D8) T G ins.: 12*0121_01 yo लोभान् न समीक्षेत धर्मसेतुं सनातनम् 12*0121_02 निहन्ति यस् तं समरे क्षत्रियो वै स धर्मवित् 12*0121_03 लोहितोदां केशतृणां गजशैलां ध्वजद्रुमाम् 12*0121_04 महीं करोति युद्धेषु क्षत्रियो यः sa dharmavit % 12.56.20 % After 20ab, D7 S (G4 damaged) % ins.: 12*0122_01 Arjavena samAyuktA modante RSayo divi % 12.56.33 % For 33ab, K1 m % subst.: 12*0123_01 वपनं द्रविणादानं स्वपुर्याश् च विसर्जनम् % 12.57.4 % After 4, K2.4 इन्स्.: 12*0124_01 स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि ca % 12.58.1 % Before the ref., G2 ins.: 12*0125=00 श्रीवैशंपायनः 12*0125_01 एतावद् उक्त्वा भूयो ऽपि भीष्मः कुरुपितामहः 12*0125_02 उवाच वचनं धीमान् सर्वतः सारसंग्रहम् % 12.59.43 % After 43ab, S ins.: 12*0126_01 क्रीडापूर्वे रणे द्यूते विस्रम्भेण समन्वितम् 12*0126_02 उक्तं कैतव्यम् इत्य् एतद् उपायो नवमो बुधैः 12*0126_03 उपेक्षा सर्वकार्येषु कर्मणां करणेषु च 12*0126_04 अनिष्टानां समुत्थाने त्रिवर्गो नश्यते यया 12*0126_05 इन्द्रजालादिका माया वाग्जीवनकुशीलवैः 12*0126_06 सुनिमित्तैर् दुर्निमित्तैर् उत्पातैश् च समन्वितम् 12*0126_07 डम्भो लिङ्गं समाश्रित्य शत्रुवर्गे प्रयुज्यते 12*0126_08 शाठ्यं निश्चेष्टता प्रोक्ता चित्तदोषप्रदूषिका % 12.59.86 % After 86, D7 S ins.: 12*0127_01 अनादिनिधनो देवश् चैतन्यादिसमन्वितः 12*0127_02 ज्ञानानि च वशे यस्य तारकादीन्य् अशेषतः 12*0127_03 अणिमादिगुणोपेतम् ऐश्वर्यं न च कृत्रिमम् 12*0127_04 तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटाद् उत्थितः प्रभुः 12*0127_05 अरुदत् सस्वनं घोरं जगतः प्रभुर् अव्ययः 12*0127_06 जायमानः पिता पुत्रे पुत्रः पितरि चैव हि 12*0127_07 बुद्धिं विश्वसृजे दत्त्वा ब्रह्माण्डं येन निर्मितम् 12*0127_08 यस्मिन् हिरण्मयो हंसः शकुनिः समपद्यत 12*0127_09 कर्ता सर्वस्य लोकस्य ब्रह्मा लोकपितामहः 12*0127_10 स देवः सर्वभूतात्मा महादेवः सनातनः 12*0127_11 असंख्यातसहस्राणां रुद्राणां स्थानम् avyayam % 12.59.89 % After 89a, D7 S ins.: 12*0128_01 देवात् प्राप्य महेश्वरात् 12*0128_02 प्रजानां hitam anvicchan % 12.59.98 % After 98, D7 S ins.: 12*0129_01 प्राप्य नारीं महाभागां रूपिणीं काममोहितः 12*0129_02 सौभाग्येन च संपन्नां गुणैश् चानुत्तमां सतीम् % 12.59.118 % After 118, K4.5 V1 B Dn D1-3.5.6 ins.: 12*0130_01 तयोः प्रीतो ददौ राजा पृथुर् वैन्यः प्रतापवान् 12*0130_02 अनूपदेशं सूताय मगधं मागधाय ca % K5 cont.: 12*0131_01 atrir महात्मा भगवांस् तस्यासीद् वेदकारकः 12*0131_02 नारदश् चेतिहासादीनि नित्यम् एव समादधत् % 12.59.119 % After 119, K4.5 V1 % B Dn D1-3.5.6.8 ins.: 12*0132_01 मन्वन्तरेषु सर्वेषु विषमा जायते मही 12*0132_02 उज्जहार ततो वैन्यः शिलाजालान् समन्ततः 12*0132_03 धनुष्कोट्या महाराज तेन शैला विवर्धिताः % 12.59.125 % K % (except K1) V1 B Dn D2.3.5.6 ins. after 125: % Da after 126ab: 12*0133_01 Apas tastambhire चास्य समुद्रम् अभियास्यतः 12*0133_02 पर्वताश् च ददुर् मार्गं ध्वजभङ्गश् च नाभवत् % 12.60.5 % After 5, D7 S ins.: 12*0134_01 द्वैधीभावे च भूतानां शपथः कीदृशो भवेत् 12*0134_02 अधर्मस्य फलं यच् च शपथस्य विलङ्घने 12*0134_03 सर्वम् एतद् यथातत्त्वं व्यवहारं च तादृशम् 12*0134_04 समासव्यासयोगेन कथयस्व पितामह % 12.60.24 % After 24ab, M1.3 इन्स्.: 12*0135_01 अवश्यभरणीयो हि वैश्यो राज्ञा जनाधिप % 12.60.39 % V1 B1 ins. after % 38: B0.3-5 Da Dn D2.3.5.6.8, after 39a: 12*0136_01 यज्ञस् तस्यैव भारत 12*0136_02 अग्रे सर्वेषु यज्ञेषु % 12.60.44 % After 44, B4 ins. 138*. D4 % ins. after 44: 12*0137_01 संपूज्यो वै ब्राह्मणस् त्रिषु वर्णेषु हृष्टः % 12.60.45 % For % 45ab, B0.5 subst.: B4 ins. after 44: 12*0138_01 तस्माद् वर्णस् तत[तो] वै जातिधर्मः 12*0138_02 संसृज्यते तस्य वै कोप एषः % 12.61.19 % After 19ab, D7 S ins.: 12*0139_01 guroz छायानुगो नित्यम् अधीयानः सुयन्त्रितः % 12.61.20 % After 20ab, B4 % ins.: Ca cites: 12*0140_01 aniketaz carann एकः सर्वान् एव युधिष्ठिर % 12.63.4 % After 4, D7 S ins.: 12*0141_01 एवंविधो ब्राह्मणः कौरवेन्द्र 12*0141_02 वृत्ताद् अपेतो यो भवेन् मन्दचेताः % 12.63.27 % After 27ab, % D7 S ins.: 12*0142_01 sarve धर्मा राजधर्मेषु दृष्टाः 12*0142_02 सर्वा विद्या राजधर्मेषु चोक्ताः % After 27, M1.3 इन्स्.: 12*0143_01 सर्वोद्योगा राजधर्मेषु राजन् 12*0143_02 स्थानं चाहू राजधर्मे पुराणम् % 12.63.29 % D7 T % G1.3.4 M1.3 ins. after 29: G2 M2.4 after 28: 12*0144_01 तस्माद् धर्मो राजधर्माद् विशिष्टो 12*0144_02 नान्यो लोके विद्यते ऽजातशत्रो 12*0144_03 सर्वाण्य् एतानि कर्माणि क्षात्रे भरतसत्तम 12*0144_04 भवन्ति जीवलोकश् च क्षत्रधर्मे प्रतिष्ठितः % 12.65.13 % K3-5 ins. % after 13ab: D4 after the repetition of 13c: 12*0145_01 बाह्लीकाश् च तुरुष्काश् च पाञ्चालाश् च तथा स्मृताः % 12.66.6 % After 6, G1 repeats % 5c-6d; while N (except Da1 D7) ins. after 6: T1 % after 5: 12*0146_01 अर्हान् पूजयतो नित्यं संविभागेन पाण्डव 12*0146_02 सर्वतस् तस्य कौन्तेय भैक्ष्याश्रमपदं bhavet % 12.66.7 % K (except K1) V1 m % B D (except D1.8) G1 M2.4 ins. after 7: T1 % G2.3 after 9: M1.3 after line 2 of 148*: 12*0147_01 लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत् 12*0147_02 कुर्वतस् तस्य कौन्तेय वन्याश्रमपदं bhavet % 12.66.8 % K2.4.5 B0.1.3-5 Da Dn D2.3.5-8 % T1 G M ins. after 8: K3 V1 B2 T2, after 147*: % D1, lines 1-2 after 6 and lines 3-4 after 5: D4, % lines 1-2 after 6 and lines 3-4 after 8: 12*0148_01 संविभागेन भूतानाम् अतिथीनां तथार्चनात् 12*0148_02 देवयज्ञैश् च राजेन्द्र वन्याश्रमपदं भवेत् 12*0148_03 मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम 12*0148_04 कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं bhavet % 12.66.10 % K2-5 V1 B Da Dn D2-6.8 M ins. after 10: % D7 T G ins. lines 1-2 after 10 and lines 3-4 % after 12: 12*0149_01 आह्निकं जपमानस्य देवान् पूजयतः सदा 12*0149_02 धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत् 12*0149_03 मृत्युर् वा रक्षणं वेति यस्य राज्ञो विनिश्चयः 12*0149_04 प्राणद्यूते ततस् तस्य ब्रह्माश्रमपदं भवेत् % 12.67.8 % After 8, D4 इन्स्.: 12*0150_01 यो दुर्बलो न नमति स महत्क्लेशभाग् भवेत् % 12.67.15 % After 15a, Da2 इन्स्.: 12*0151_01 विवयोमानं tathaiva ca (sic) % 12.67.23 % After 23, K5 V1 B Da Dn D2.3.5.6.8 % ins.: 12*0152_01 कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु ca % 12.67.30 % After 30, D7 S % ins.: 12*0153_01 वर्णिनश् चाश्रमाश् चैव म्लेच्छाः सर्वे च दस्यवः % 12.68.6 % D7 T G2-4 M ins. after 6; G1 % after the omission in 5a: 12*0154_01 etan me zaMsa devarSe dharmakAmArthasaMzayam % 12.68.7 % After % 7c, D7 S (except G4) ins.: 12*0155_01 राज्यस्य च विवेचनम् 12*0155_02 दण्डनीतिं समाश्रित्य % 12.68.16 % After 16ab, V1 B (except % B2) Da Dn D2.3.5.6.8 ins.: 12*0156_01 na दारा न च पुत्रः स्यान् न धनं न परिग्रहः % 12.68.58 % D7 T G2.3 इन्स्. % after 58: M after 59: 12*0157_01 राजा प्रजानां प्रथमं शरीरं 12*0157_02 प्रजाश् च राज्ञो ऽप्रतिमं शरीरम् 12*0157_03 राज्ञा विहीना न भवन्ति देशा 12*0157_04 देशैर् विहीना न नृपा bhavanti % 12.69.14 % After 14, % D7 S ins.: 12*0158_01 विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश् च बहुश्रुताः 12*0158_02 दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपतेः 12*0158_03 प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रार्थतत्त्ववित् 12*0158_04 पश्चात् पृच्छेत भूपालः क्षत्रियं नीतिकोविदम् 12*0158_05 वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ % 12.69.20 % After 20, D7 S (except % T2) ins.: 12*0159_01 अन्तःपुरे च राष्ट्रे च अध्यक्षेषु च सर्वशः % 12.69.32 % After 32ab, S1 K % V1 B (except B1) Dn D1-6.8 ins.: 12*0160_01 तदाभिसंश्रयेद् दुर्गं बुद्धिमान् पृथिवीपतिः % On the other hand, Da1 ins. after 32ab: 12*0161_01 गुप्ताश् चैव ददुर्गाश् च देशास् तेषु pravezayet (sic) % K5 Dn1 D6 ins. % after 32: V1 B1.2 Da2 after 32ab: 12*0162_01 sAmabhedAn virodhArthaM vidhAnam upakalpayet % 12.69.40 % After 40, D7 S ins.: 12*0163_01 दैवानाम् आश्रयाश् चैत्या यक्षराक्षसभोगिनाम् 12*0163_02 पिशाचपन्नगानां च गन्धर्वाप्सरसाम् अपि 12*0163_03 रौद्राणां चैव भूतानां तस्मात् तान् परिवर्जयेत् 12*0163_04 श्रूयते हि निकुम्भेन सौदासस्य बलं हतम् 12*0163_05 महेश्वरगणेशेन वाराणस्यां नराधिप % 12.69.46 % After 46, % D7 S (except M4) ins.: 12*0164_01 यथासंभवशैलानि चेष्टकानि च कारयेत् 12*0164_02 मृण्मयानि च कुर्वीत ज्ञात्वा देशे बलाबलम् % 12.69.67 % After 67a, T2 G1 इन्स्.: 12*0165_01 तन् निबोध युधिष्ठिर 12*0165_02 वदिष्यामि महाबाहो % After 67, D7 S ins.: 12*0166_01 dharmaz चार्थश् च कामश् च त्रिवर्गो वै सनातनः 12*0166_02 मन्त्रश् चैव प्रभावश् च उत्साहश् चैव तान्त्रिकः 12*0166_03 शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम् 12*0166_04 कार्यं च कारणं चैव कर्ता च परिकीर्तितः 12*0166_05 एतत् परतरं विद्यात् त्रिवर्गाद् अपि भारत 12*0166_06 सर्वेषां च क्षये राजन् यस् त्रिवर्गः सनातनः 12*0166_07 सत्त्वं रजस् तमश् चैव त्रिवर्गः कारणं स्मृतम् 12*0166_08 तेनात्यन्तविमुक्तश् च मुक्तः पुरुष उच्यते 12*0166_09 कार्यस्य सर्वथा नाशो मोक्ष इत्य् अभिधीयते 12*0166_10 तेन मोक्षपरश् चैव देवदेवः पितामहः 12*0166_11 तुष्ट्यर्थस्य त्रिवर्गस्य रक्षाम् आह नराधिप 12*0166_12 जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता % 12.69.68 % After 68ab, D7 S % ins.: 12*0167_01 सेवा धर्मस्य कर्तव्या सततं भूतितत्परैः 12*0167_02 पुरुषैर् नरशार्दूल तन्मूलाः सर्वथा क्रियाः % After 68, D7 S ins.: 12*0168_01 यः कश् चिद् धार्मिको राजा स विपन्नो ऽपि भूपतिः 12*0168_02 अर्थकामविहीनो ऽपि चिरं पालयते महीम् % 12.69.71 % After 71, D7 % S ins.: 12*0169_01 श्लोकाश् चोशनसा गीतास् तान् निबोध युधिष्ठिर 12*0169_02 दण्डनीतेश् च यन् मूलं त्रिवर्गस्य च भूपते 12*0169_03 भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद् बलम् 12*0169_04 विषं मायाश् च दैवं च पौरुषं चार्थसिद्धये 12*0169_05 प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः 12*0169_06 त्रिवर्गत्रयसंपूर्णम् उपादाय तम् उद्वहेत् 12*0169_07 षट् पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः 12*0169_08 त्रिवर्गैर् दशभिर् युक्तः सुरैर् अपि न जीयते 12*0169_09 न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च 12*0169_10 दैवोपहतबुद्धीनां ये च वेदैर् विवर्जिताः 12*0169_11 न तेषां शृणुयाद् राजा बुद्धिस् तेषां पराङ्मुखी 12*0169_12 स्त्रीप्रधानानि राज्यानि विद्वद्भिर् वर्जितानि च 12*0169_13 मूर्खामात्यप्रतप्तानि शुष्यन्ते जलबिन्दुवत् 12*0169_14 विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु 12*0169_15 युद्धेषु दृष्टकर्माणस् तेषां च शृणुयान् नृपः 12*0169_16 दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः 12*0169_17 दैवतानि च विप्रांश् च प्रणम्य विजयी भवेत् % 12.70.28 % After 28, T2 इन्स्.: 12*0170_01 दण्डनीतिं पुरस्कृत्य यदा राजा प्रशास्ति % D7 T1 G M2 ins. after 28: T2 after 170*: 12*0171_01 योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः % 12.70.29 % After 29ab, D4 इन्स्.: 12*0172_01 परिपाल्याः प्रजाः सम्यग् इह प्रेत्य च कामदाः % For 29bcd, D7 S subst.: 12*0173_01 क्षत्रियेण विजानता 12*0173_02 लिप्सितव्यम् अलब्धं च लब्धं रक्ष्यं च भारत % 12.72.16 % For 16ab, % O-J subst.: 12*0174_01 yo hi पक्वं द्रुमं छिद्य लभते न पुनः phalam % After 16, D7 S ins.: 12*0175_01 yavasodakam AdAya sAntvena vinayena ca % 12.72.26 % Between 26 and 29, % O-J ins.: 12*0176_01 iha loke सुखं प्राप्य परत्र च महीतले 12*0176_02 एवं तेभ्यः परच्चेतो (सिच्) ब्राह्मणेभ्यो यथाविधि 12*0176_03 सत्त्वेन परिभोगाय स्वर्गं जेष्यसि durjayam % 12.72.29 % For % 29, O-J subst.: 12*0177_01 यदा न कुरुते धर्मं राजा भूतानि पालयन् 12*0177_02 प्रजापुण्यं चतुर्भागं तदा न प्राप्नुयान् नृपः % 12.73.1 % Before 1, D7 S ins.: 12*0178=00 युधिष्ठिर उवाच 12*0178_01 कीदृशो ब्राह्मणो राज्ञां कार्याकार्यविचारणे 12*0178_02 क्षमः कर्तुं समर्थो वा तन् मे ब्रूहि पितामह % 12.73.6 % After 6, D7 S ins.: 12*0179_01 सर्वस्वं ब्राह्मणस्येदं यत् किं चिद् इह दृश्यते 12*0179_02 धर्मयुक्तं प्रशस्तं च जगत्य् अस्मिन् नृपात्मज % 12.73.10 % After 10ab, D7 S ins.: 12*0180_01 धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम् 12*0180_02 मङ्गलं च प्रशस्तं च यच् चान्यद् api vidyate % 12.73.19 % After 19ab, D7 S (except G1) ins.: 12*0181_01 ब्राह्मणं च सुविद्वांसं राजशास्त्रविपश्चितम् % 12.74.1 % Before 1, K4.5 D7 S (except G1) ins.: 12*0182=00 युधिष्ठिर उवाच 12*0182_01 राज्ञा पुरोहितः कार्यः कीदृशो वर्णतो भवेत् 12*0182_02 पुरोधा यादृशः कार्यः कथयस्व पितामह 12*0182=02 भीष्म उवाच 12*0182_03 गौरो वा लोहितो वापि श्यामो वा नीरुजः सुखी 12*0182_04 अक्रोधनो नचपलः सर्वतश् च जितेन्द्रियः % 12.74.32 % After 32, K1 (marg. sec. m.).5 V1 B (except % B1) Da Dn D2.3.5.6 ins.: 12*0183_01 एवं राज्ञा विशेषेण पूज्या वै ब्राह्मणाः सदा % On the other hand, D7 S ins. after 32: 12*0184_01 राज्ञः सर्वस्य चान्यस्य स्वामी राजपुरोहितः % 12.75.1 % Before 1, D7 S ins.: 12*0185=00 युधिष्ठिर उवाच 12*0185_01 ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह 12*0185_02 पुरोहितप्रभावश् च लक्षणं च पुरोधसः 12*0185_03 इदानीं श्रोतुम् इच्छामि ब्रह्मक्षत्रविनिर्णयम् 12*0185_04 ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम् 12*0185_05 योगक्षेमो हि राष्ट्रस्य ताभ्याम् Ayatta eva hi % 12.75.17 % After % 17, K4.5 B (except B1.2) Dn D2.3.5.6 ins.: 12*0186_01 evam उक्तः प्रत्युवाच मुचुकुन्दो महीपतिः % 12.75.22 % After 22, D7 S ins.: 12*0187_01 yazaz ca tejaz ca महीं च कृत्स्नां 12*0187_02 प्राप्नोति राजन् विपुलां च कीर्तिम् 12*0187_03 प्रधानधर्मं नृपते नियच्छ 12*0187_04 तथा च धर्मस्य चतुर्थम् अंशम् % 12.76.22 % After 22ab, D7 S (except G3) ins.: 12*0188_01 विचित्रवीर्यो धर्मात्मा चित्रवीर्यो न पार्थिवः 12*0188_02 शंतनुश् च महीपालः सर्वक्षत्रस्य पूजितः % 12.77.4 % After 4, % S (T2 G1 M ins. lines 1-2 after 5) ins.: while D7 % (which om. 4) ins. after 3: 12*0189_01 गोजाविमहिषाणां च वडवानां च पोषकाः 12*0189_02 वृत्त्यर्थम् अभिपद्यन्ते तान् वैश्यान् संप्रचक्षते 12*0189_03 ऐश्वर्यकामा ये चापि सामिषार्थाश् च भारत 12*0189_04 निग्रहानुग्रहरतांस् तान् द्विजान् क्षत्रियान् विदुः % 12.77.10 % After 10, D7 S ins.: 12*0190_01 प्राग् उक्तांश् चाप्य् अनुक्तांश् च सर्वांस् तान् दापयेत् करान् % 12.77.14 % After 14, D7 S % ins.: 12*0191_01 यज्ञः श्रुतम् अपैशुन्यम् अहिंसातिथिपूजनम् 12*0191_02 दमः सत्यं तपो दानम् एतद् ब्राह्मणलक्षणम् % 12.78.22 % D7 T G % ins. after 22: M ins. after 23: 12*0192_01 कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत् 12*0192_02 नाहं व्युत्क्रामितः सत्यान् मामकान्तरम् आबिभः % 12.78.23 % D7 T G इन्स्. after 23: M after 192*: 12*0193_01 शुक्लकर्मास्मि सर्वत्र न दुर्गतिभयं मम 12*0193_02 धर्मचारी गृहस्थश् च मामकान्तरम् आबिभः % 12.78.29 % D8 G2 M2 om. the ref. D7 T G1.3.4 M1.3.4 % ins. after the ref.: G2 M2 after 28: 12*0194_01 नारीणां व्यभिचाराच् च अन्यायाच् च महीक्षिताम् 12*0194_02 विप्राणां कर्मदोषाच् च प्रजानां जायते भयम् 12*0194_03 अवृष्टिर् मारको रोगः सततं क्षुद्भयानि च 12*0194_04 विग्रहश् च सदा तस्मिन् देशे भवति दारुणः 12*0194_05 यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथं चन 12*0194_06 भयम् उत्पद्यते तत्र यत्र विप्राः सुसंयताः 12*0194_07 गन्धर्वाप्सरसःसिद्धाः पन्नगाश् च सरीसृपाः 12*0194_08 मानवान् न जिघांसन्ति यत्र नार्यः पतिव्रताः 12*0194_09 ब्राह्मणाः क्षत्रिया वैश्या यत्र शूद्राश् च धार्मिकाः 12*0194_10 नानावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः 12*0194_11 धार्मिको यत्र भूपालो न तत्रास्ति पराभवः 12*0194_12 उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः % 12.79.26 % After 26ab, % D7 T G2-4 इन्स्.: 12*0195_01 ब्राह्मणान् परिरक्षन्ति तेषां लोका भवन्ति के % 12.79.33 % After 33ab, T2 % G1 इन्स्.: 12*0196_01 आत्मत्राणं च कुर्वाणः परान् दस्युभ्य एव च % 12.80.4 % After 4, % K5 D3 इन्स्.: 12*0197_01 एतैर् एव गुणैर् युक्ताः कार्यास् ते ऋत्विजः prabho % On the other hand, D7 S (except M2) ins. after 4: 12*0198_01 yasminn etAni dRzyante sa purohita ucyate % 12.80.19 % After 19, D7 S ins.: 12*0199_01 na शाठ्यं न च जिह्मत्वं कालो dezaz ca te daza % 12.81.5 % After 5ab, % D7 S ins.: 12*0200_01 मित्राणां प्रकृतिर् नास्ति त्व् अमित्राणां च भारत 12*0200_02 उपकाराद् भवेन् मित्रम् अपकाराद् भवेद् अरिः 12*0200_03 यस्यैव हि मनुष्यस्य नरो मरणम् इच्छति 12*0200_04 तस्य पर्यागते काले पुनर् जीवितम् icchati % 12.83.18 % For 18cd, D7 S subst.: 12*0201_01 hriyate hi महार्थश् च पुरुषे विक्रमत्य् अपि % 12.83.45 % After 45, % D4 इन्स्.: 12*0202_01 क्रियावृत्तिः परिवृतः क्व वा गच्छति दुःखितः 12*0202_02 तथाहं काकघातेन कृतस् त्वम् असि पार्थिव % 12.83.59 % After 58ab, % D7 S ins.: 12*0203_01 arthe सर्वं जगद् बद्धम् अर्थेन च निबध्यते 12*0203_02 अर्थे दर्पो मनुष्याणां तस्माद् अर्थं विरोचय 12*0203_03 एकेनैकस्य दोषेण तद् विरुद्धं प्रचोदय 12*0203_04 स तस्य दोषान् उद्भाव्य तस्यार्थं ग्राहयिष्यति 12*0203_05 सामपूर्वं च केषां चिद् भेदेन च परस्परम् 12*0203_06 वैरं कारय भूपाल पश्चाद् दण्डं प्रयोजय 12*0203_07 बिल्वेन च यथा बिल्वम् आकारं छाद्य बुद्धिमान् 12*0203_08 अशुद्धं सचिवं राजन्न् अशुद्धेनैव नाशय % 12.84.1 % Before 1, K3-5 V1 B (B1 missing) D (D1 % missing) Cv ins.: 12*0204=00 युधिष्ठिर उवाच 12*0204_01 सभासदः सहायाश् च सुहृदश् च विशां पते 12*0204_02 परिच्छदास् तथामात्याः कीदृशाः स्युः पितामह % 12.84.9 % After 9ab, D4 इन्स्.: 12*0205_01 परिच्छदास् तथामात्या नेदृशाः स्युः कथं cana % 12.84.36 % K5 V1 B0. % 2 m.3-5 Da Dn D2.6.8 G1 M1-3 ins. after 36: D3.5 % after 35: D7 T1 G3 after 37: T2 after 41: G4 % after 39: M4 after 34: 12*0206_01 vidharmato विप्रकृतः पिता यस्याभवत् पुरा 12*0206_02 सत्कृतः स्थापितः सो ऽपि न मन्त्रं zrotum arhati % 12.86.7 % After 7ab, Dn D2. % 3.6.7 S ins.: 12*0207_01 क्षत्रियान् दश वाष्टौ वा बलिनः शस्त्रपाणयः 12*0207_02 वैश्यान् वित्तेन संपन्नान् एकविंशतिसंख्यया % 12.86.15 % After % 15, D7 S (except G4) ins.: 12*0208_01 स्वर्गं याति महीपालो नियुक्तैः सचिवैः saha % 12.88.4 % For 4cd, D7 S subst.: 12*0209_01 तान् आचक्षीत दशिने दशको विंशिने पुनः % 12.88.6 % For 6cd, D7 S subst.: 12*0210_01 dazinena vibhaktavyo dazinA viMzatis tathA % 12.88.10 % After 10, K3.5 V1 B (B1 % missing) D (D1 missing) S ins. ([var.] Manu. 7. % 122cd-123cd): 12*0211_01 तेषां वृत्तं परिणयेत् कश् चिद् राष्ट्रेषु तच्चरः 12*0211_02 जिघांसवः पापकामाः परस्वादायिनः शठाः 12*0211_03 रक्षाभ्यधिकृता नाम तेभ्यो रक्षेद् इमाः प्रजाः % 12.89.5 % After % 5, all MSS. (except S1 K1.2.4 D4; B1 D1 miss- % ing) ins.: 12*0212_01 यथा शल्यकवान् आखुः पदं धूनयते सदा 12*0212_02 अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत् % 12.89.17 % After 17cd, K5 V1 % B (B1 missing) Da Dn D2.3.5.6 ins.: 12*0213_01 भोक्ता तस्य तु पापस्य सुकृतस्य यथा तथा % K5 V1 B (B1 missing) Da Dn D2.3.5.6 cont.: % D7 T G M2 ins. after 17cd: 12*0214_01 नियन्तव्या सदा राज्ञा पापा ये स्युर् नराधिप 12*0214_02 कृतपापस् त्व् असौ राजा य एतान् na niyacchati % 12.89.18 % After % 18, K5 Dn D2.3.5.6.8 ins.: 12*0215_01 मद्यमांसपरस्वानि तथा दारा धनानि च 12*0215_02 आहरेद् रागवशगस् तथा शास्त्रं pradarzayet % 12.90.14 % After 14, K3 Dn D4 ins.: 12*0216_01 अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः % 12.91.8 % After 8, % K3.5 V1 m B0-2.4.5 D (D1 missing) T G M2.4 ins.: 12*0217_01 mamedam iti नेदं च साधूनां तात धर्मतः 12*0217_02 नैव व्यवस्था भवति यदा पापो न वार्यते 12*0217_03 नैव भार्या न पशवो न क्षेत्रं न निवेशनम् 12*0217_04 संदृश्येत मनुष्याणां यदा पापबलं भवेत् 12*0217_05 देवाः पूजां न जानन्ति न स्वधां पितरस् तथा 12*0217_06 न पूज्यन्ते ह्य् अतिथयो यदा पापो न वार्यते % 12.91.20 % After 20, G2 इन्स्.: 12*0218_01 शत्रवो ह्य् अपि मित्राणि तदा मित्रं bhavanty api % 12.92.7 % After % 7, Da reads 10. K3.5 V1 B0.2-5 Da Dn D2.3. % 6-8 S (except G2) ins. after 7: B1, after 10: D5, % after 6c: 12*0219_01 अग्नित्रेता त्रयी विद्या यज्ञाश् च सहदक्षिणाः 12*0219_02 सर्व एव प्रमाद्यन्ति यदा राजा प्रमाद्यति % 12.92.31 % After 31, M4 ins. 222*. K1.5 V1 B0.2-5 Da Dn D6-8 % T G2.3 M1-3 ins. after 31: K3.4 D4 after 32: % G1 after 33: 12*0220_01 संविभज्य यदा भुङ्क्ते नृपतिर् दुर्बलान् नरान् 12*0220_02 तदा भवन्ति बलिनः स राज्ञो dharma ucyate % K1.5 V1 B0.2-5 Da Dn D6.8 T M1-3 cont.: D2. % 3.5 G4 ins. after 31: D4.7, after 222*: G1, after % 30: 12*0221_01 यदा रक्षति राष्ट्राणि यदा दस्यून् अपोहति 12*0221_02 यदा जयति संग्रामे स राज्ञो dharma ucyate % K1.5 V1 B0.2-5 Da Dn D2.3.5.8 M1.3 cont.: % B1 M4 ins. after 31: D4, after 30: D7, after 32: % T2, after 33: G1, after 220*: M2, after 36: 12*0222_01 पापम् आचरतो यत्र कर्मणा व्याहृतेन वा 12*0222_02 प्रियस्यापि न मृष्येत स राज्ञो dharma ucyate % 12.94.9 % After 9ab, D7 S ins. [=(var.) 12. % 84.11a-12b]: 12*0223_01 zreyaso लक्षणं चैतद् विक्रमो यत्र दृश्यते 12*0223_02 कीर्तिप्रधानो यश् च स्यात् समये यश् च तिष्ठति 12*0223_03 समर्थान् पूजयेद् यश् च न स्पर्धेत च यश् च तैः % After 9, S ins.: 12*0224_01 अमाययैव वर्तेत न च सत्यं त्यजेद् बुधः 12*0224_02 दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम् % 12.95.5 % After % 5ab, D7 S ins. (M ins. lines 1-2 after 4.): 12*0225_01 राष्ट्रकर्मकरा ह्य् एते राष्ट्रस्य च विरोधिनः 12*0225_02 दुर्विनीता विनीताश् च सर्वे साध्याः प्रयत्नतः 12*0225_03 चण्डालम्लेच्छजात्याश् च पाषण्डाश् च विकर्मिणः 12*0225_04 बलिनश् चाश्रमाश् चैव तथा गायकनर्तकाः % After 5, D7 S (except G1) ins.: 12*0226_01 yasya राष्ट्रे वसन्त्य् एते धान्योपचयकारिणः 12*0226_02 आयवृद्धौ सहायाश् च दृढमूलः स पार्थिवः % 12.96.3 % After % 3, S1 K2 इन्स्.: 12*0227_01 ब्रूयाद् युद्धं करिष्यामः शृणु नः कुशलं bhavet % 12.96.11 % After 11, D7 % S ins.: 12*0228_01 नास्त्य् एकस्य गजो युद्धे गजश् चैकस्य विद्यते 12*0228_02 न पदातिर् गजं युध्येन् न गजेन पदातिनम् 12*0228_03 हस्तिना योधयेन् नागं कदा चिच् छिक्षितो हयः 12*0228_04 दिव्यास्त्रबलसंपन्नः कामं युध्येत सर्वदा 12*0228_05 नागे भूमौ समे चैव रथेनाश्वेन वा पुनः 12*0228_06 रामरावणयोर् युद्धे हरयो वै पदातयः 12*0228_07 लक्ष्मणश् च महाभागस् तथा राजन् विभीषणः 12*0228_08 रावणस्यान्तकाले च रथेनैन्द्रेण राघवः 12*0228_09 निजघान दुराचारं रावणं पापकारिणम् 12*0228_10 दिव्यास्त्रबलसंपन्ने सर्वम् एतद् विधीयते 12*0228_11 देवासुरेषु युद्धेषु दृष्टम् एतत् पुरातनैः % 12.98.31 % After 31, K4.5 V1 m B Da % Dn D2.3.5.6.8 ins.: 12*0229_01 yatra yatra हतः शूरः शत्रुभिः परिवारितः 12*0229_02 अक्षया&l लभते लोकान् यदि दैन्यं na sevate % 12.99.5 % D7 T G M2 % ins. after 5ab: M1.3 after 4: M4 after 4ab: 12*0230_01 शूरस्थानम् अनुप्राप्तं सुदेवं नाम नामतः % 12.99.9 % After 9, D4 इन्स्.: 12*0231_01 तेन पुण्यविपाकेन प्राप्तो ऽहं तव संनिधिम् % 12.99.10 % After 10, D7 % S ins.: 12*0232_01 vimAnaM sUryasaMkAzam Asthito modate divi % 12.99.20 % After 20, Dn % G1 ins.: 12*0233_01 saMkhyAsamayavistIrNam abhijAtodbhavaM bahu % 12.101.12 % After 12, S1 K1-4 B1 Dn D4 ins.: 12*0234_01 अग्रतः पुरुषानीकं शक्तं भक्तं kulodgatam % 12.101.14 % After 14, Dn ins.: 12*0235_01 उपन्यासो भवेत् तत्र बलानां नातिदूरतः % 12.101.27 % After 27, D7 S ins.: 12*0236_01 जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम् 12*0236_02 समानदेहरक्षार्थे कार्या द्विगुणवेतनाः 12*0236_03 त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत् % 12.101.30 % After 30, N (D1 miss- % ing) Cv ins.: 12*0237_01 na संनिपाते प्रदरं वधं वा कुर्युर् ईदृशाः % 12.102.2 % After 2, D4 इन्स्.: 12*0238_01 आदानार्थाय पुरुषैस् तथा कर्म विधीयते % 12.102.6 % After 6ab, D7 S ins.: 12*0239_01 आवन्तिका महाशूराश् चतुरङ्गे च माळवाः 12*0239_02 एको ऽपि हि सहस्रस्य तिष्ठत्य् अभिमुखो रणे % 12.103.12 % After 12ab, T2 % G1 इन्स्.: 12*0240_01 तथा गजैर् वाजिभिर् हेषमाणैः % 12.104.12 % After % 12, S1 K1.2.4 इन्स्.: 12*0241_01 वशे कुर्यान् न शमयेत् तीक्ष्णान् कर्कशपीडनैः 12*0241_02 स यथा नेष्यते राज्ञस् तीक्ष्णोपकरणक्षयः 12*0241_03 हेताव् ईर्षुः फलेनेर्षुः स्याच् छक्र व्यवसायवित् 12*0241_04 दोषेण गुणरूपेण द्विषतो यो जयेत् सदा % 12.104.17 % After 17c, D7 S ins.: 12*0242_01 उपासीत शचीपते 12*0242_02 तथा प्रियं च वक्तव्यं % 12.105.34 % After 34, D7 S ins.: 12*0243_01 त्यक्तं स्वायंभुवे वंशे शुभेन भरतेन च 12*0243_02 नानारत्नसमाकीर्णं राज्यं स्फीतम् इति श्रुतिः 12*0243_03 तथान्यैर् भूमिपालैश् च त्यक्तं राज्यं महोदयम् 12*0243_04 त्यक्त्वा राज्यानि ते सर्वे वने वन्यफलाशिनः 12*0243_05 गताश् च तपसः पारं दुःखस्यान्तं च भूमिपाः % 12.105.40 % After 40, % D7 S ins.: 12*0244_01 अनित्यां तां श्रियं मत्वा श्रियं वा कः परीप्सति % 12.105.45 % After 45, D7 S ins.: 12*0245_01 अन्यत्रोपनता ह्य् आपत् पुरुषं तोषयत्य् उत 12*0245_02 तेन शान्तिं न लभते नाहम् एवेति कारणात् % 12.105.52 % After 52ab, % V1 B (B1 om.) D2.3.6-8 S ins.: 12*0246_01 इत्थं नरो ऽप्य् आत्मनैव कृतप्रज्ञः प्रसीदति % 12.106.13 % After % 13ab, D7 S ins.: 12*0247_01 sadaiva राजशार्दूल विदुषा हितम् इच्छता % 12.109.20 % After 20ab, S1 K1-4 B1.2 ड्न् D1.4.7 T % G2-4 इन्स्.: 12*0248_01 तेषां पापं भ्रूणहत्याविशिष्टं 12*0248_02 न चास्य तद् ब्रह्मफलं ददाति % 12.109.23 % After 23, N (except D7; V1 on % marg.; D4 after 24) ins.: 12*0249_01 पूज्यमानेषु गुरुषु तस्मात् पूज्यतमो गुरुः % 12.109.26 % After 26, K5 V1 B ड % Dn1 D2.3.7 T G M1-3 इन्स्.: 12*0250_01 भृतो वृद्धो यो न बिभर्ति पुत्रः 12*0250_02 स्वयोनिजः पितरं मातरं च 12*0250_03 तद् वै पापं भ्रूणहत्याविशिष्टं 12*0250_04 तस्मान् नान्यः पापकृद् asti loke % 12.110.10 % K3 V1 B Da D3-8 T G1.3.4 M.1.3.4 ins. after % 10: Dn after 11: 12*0251_01 अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् 12*0251_02 यत् स्याद् अहिंसासंयुक्तं स धर्म इति निश्चयः % T G1.3.4 M1.3.4 cont.: G2 M2 ins. after 10: 12*0252_01 अहिंसा सत्यम् अक्रोधस् तपो दानं दमो मतिः 12*0252_02 अनसूयाप्य् अमात्सर्यम् अनीर्ष्या शीलम् एव च 12*0252_03 एष धर्मः कुरुश्रेष्ठ कथितः परमेष्ठिना 12*0252_04 ब्रह्मणा देवदेवेन अयं चैव सनातनः 12*0252_05 अस्मिन् धर्मे स्थितो राजन् नरो भद्राणि पश्यति 12*0252_06 श्रौतो वधात्मको धर्म अहिंसा परमार्थिकः % 12.110.11 % After 11, Dn ins. 251*; while D4 ins.: 12*0253_01 हितं स्याद् यत्र भूतानां पतितानां सुसंकटे % 12.110.14 % After 14, D7 T G3.4 % M इन्स्.: 12*0254_01 ये ऽन्ये चाप्य् अनृतं कुर्युः कुर्याद् एव विचारणम् % 12.110.15 % D7 G3.4 M Cv ins. after 15ab % G2 after 14: 12*0255_01 अक्षयेभ्यो वधं राजन् कुर्याद् एवाविचारयन् 12*0255_02 अबुद्धानुशये दोषं श्रेयस् तत्रानृतं भवेत् 12*0255_03 न स्तेनैः सह संबन्धान् मुच्यते शपथाद् अपि 12*0255_04 श्रेयस् तत्रानृतं वक्तुं सत्याद् इति हि धारणा % 12.110.19 % After 19, K4.5 % V1 B D (except D1) S ins.: 12*0256_01 dambhenaiva sa hantavyas तं पन्थानं समाश्रितः 12*0256_02 च्युतः सदैव धर्मेभ्यो ऽमानवं धर्मम् आस्थितः % 12.110.22 % After 22ab, N (except D7) ins.: 12*0257_01 निर्यज्ञास् तपसा हीना मा स्म तैः सह संगमः % 12.111.3 % K3.5 B (B0 after 2) % Da Dn D2.3.5.6.8 T G2-4 M2.4 Cn ins. after 3: % D4, after 15: 12*0258_01 प्रत्याहुर् नोच्यमाना ये न हिंसन्ति च हिंसिताः 12*0258_02 प्रयच्छन्ति न याचन्ते दुर्गाण्य् atitaranti te % 12.111.27 % After 27, D7 % S Cv ins.: 12*0259_01 asminn अर्पितकर्माणः सर्वभावेन भारत 12*0259_02 कृष्णे कमलपत्राक्षे दुर्गाण्य् अतितरन्ति ते 12*0259_03 लोकरक्षार्थम् उत्पन्नम् अदित्यां कश्यपात्मजम् 12*0259_04 देवम् इन्द्रं नमस्यन्ति दुर्गाण्य् अतितरन्ति ते 12*0259_05 ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् 12*0259_06 यष्टव्यं क्रतुभिर् देवं दुर्गाण्य् अतितरन्ति ते 12*0259_07 यं विष्णुर् इन्द्रः शंभुश् च ब्रह्मा लोकपितामहः 12*0259_08 स्तुवन्ति विविधैः स्तोत्रैर् देवदेवं महेश्वरम् 12*0259_09 तम् अर्चयन्ति ये शश्वद् दुर्गाण्य् atitaranti te % 12.112.6 % After 6, S (G3 missing) ins.: 12*0260_01 पर्णाहारः कदा चिच् च नियमव्रतवान् अपि 12*0260_02 कदा चिद् उदकेनापि वर्तयन्न् अनुयन्त्रितः % 12.112.47 % After 47, % S1 K1-4 D1.4.7 T1 G1.2.4 इन्स्.: 12*0261_01 इति तस्य च मन्त्रस्य स्थित्यर्थं तद् उपेक्षितम् % On the other hand, K5 V1 B Da Dn D2.3.5.6.8 % ins. after 47: 12*0262=00 भीष्म उवाच 12*0262_01 क्षुधितस्य मृगेन्द्रस्य bhoktum abhyutthitasya ca % 12.112.51 % After 51, % K5 V1 B (except B1) D (except D1.4.7) ins.: 12*0263_01 निश्चित्यैवं ततस् तस्य ते तत् कर्माण्य् अवर्णयन् % 12.112.53 % After % 53, K4.5 V1 B D (except D1.4.7) Ca ins.: 12*0264_01 yadi vipratyayo hy एष तद् इदं दर्शयाम ते 12*0264_02 तन्मांसं चैव गोमायोस् तत्क्षणात् tais tu Daukitam % 12.112.57 % After 57, K5 V1 B D (except D1.4.7) ins.: 12*0265_01 muner api vanasthasya स्वानि कर्माणि कुर्वतः 12*0265_02 उत्पद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः % 12.112.80 % After 80, % B (except B3) Da ins.: 12*0266_01 पूर्वसंमानता यत्र पश्चाच् चैव विमानना 12*0266_02 न तं धीराः प्रशंसन्ति संमानितविमानितम् % 12.113.19 % After 19, D7 S (G3 miss- % ing) ins.: 12*0267_01 असहायवतो ह्य् अर्था न तिष्ठन्ति कदा cana % 12.117.1 % Before the ref., D7 S (G3 missing) ins.: 12*0268=00 युधिष्ठिर उवाच 12*0268_01 न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु 12*0268_02 अकुलीनाश् च कर्तव्या na vA bharatasattama % 12.117.14 % After 14, Dn ins.: 12*0269_01 तथा कुरु महाबाहो सर्वज्ञस् त्वं न संशयः % Dn cont.: K1.4.5 V1 B Da D2.3.5.6.8 ins. after 14: 12*0270_01 sa munis tasya विज्ञाय भावज्ञो भयकारणम् 12*0270_02 रुतज्ञः सर्वसत्त्वानां तम् ऐश्वर्यसमन्वितः % 12.117.16 % After 16, K1m.5 % V1 B D (except D1.4.7) ins.: 12*0271_01 तं दृष्ट्वा स पुनर् द्वीपी आत्मनः सदृशं शुभम् 12*0271_02 अविरुद्धस् ततस् तस्य क्षणेन samapadyata % 12.117.34 % After 34, D7 S (G3 missing) % ins.: 12*0272_01 तं दृष्ट्वा शरभं यान्तं सिंहः परभयातुरः 12*0272_02 ऋषिं शरणम् आपेदे वेपमानः कृताञ्जलिः % 12.117.39 % After 39, D7 S (G3 missing) ins.: 12*0273_01 चिन्तयाम् आस च तदा शरभः श्वानपूर्वकः 12*0273_02 अस्य प्रभावात् संप्राप्तो वाङ्मात्रेण तु केवलम् 12*0273_03 शरभत्वं सुदुष्प्रापं सर्वभूतभयंकरम् 12*0273_04 अन्ये ऽप्य् अत्र भयत्रस्ताः सन्ति सत्त्वा भयार्दिताः 12*0273_05 मुनिम् आश्रित्य जीवन्तो मृगाः पक्षिगणास् तथा 12*0273_06 तेषाम् अपि कदा चिच् च शरभत्वं प्रयच्छति 12*0273_07 सर्वसत्त्वोत्तमं लोके बलं यत्र प्रतिष्ठितम् 12*0273_08 पक्षिणाम् अप्य् अयं दद्यात् कदा चिद् गारुडं बलम् 12*0273_09 यावद् अन्यत्र संप्रीतः कारुण्यं तु समाश्रितः 12*0273_10 न ददाति बलं तुष्टः सत्त्वस्यान्यस्य कस्य चित् 12*0273_11 तावद् एनम् अहं विप्रं वधिष्यामि च शीघ्रतः 12*0273_12 स्थातुं मया शक्यम् इह मुनिघातान् न संशयः % 12.117.40 % After 40, D7 S (G3 missing) ins.: 12*0274=00 munir उवाच 12*0274_01 अहम् अग्निप्रभो नाम मुनिर् भृगुकुलान्वयः 12*0274_02 मनसा निर्दहे सर्वं जगत् संधारयामि च 12*0274_03 मम वश्यं जगत् सर्वं देवान् वर्ज्य चराचरम् 12*0274_04 सन्ति देवाश् च मे भीताः स्वधर्मं न त्यजन्ति ये 12*0274_05 स्वधर्माच् चलितान् सर्वान् वाङ्मात्रेणैव निर्दहे 12*0274_06 किम् अङ्ग त्वं मया नीतः शरभत्वम् अनामयम् 12*0274_07 क्रूरः स सर्वभूतेषु हीनश् चाशुचिर् एव च % 12.117.43 % After 43, T2 इन्स्.: 12*0275_01 श्वा पूर्वं द्वीप्य् असि व्याघ्रः गजः सिंहस् तथाश्व[ष्ट]पात् 12*0275_02 निजेन च स्वभावेन पुनः श्वानो भविष्यसि % 12.118.11 % After 11, D1 reads 10cd; while D4 ins.: 12*0276_01 भिन्नानां राजसंघातं संहतानां च भेदति 12*0276_02 एकः क्रुद्धो रणे कुर्यात् कुञ्जरः साधुनोदितः 12*0276_03 मदक्लिन्नकपोलस्य किं चिद् अञ्चितचक्षुषः 12*0276_04 स्विद्यदाभोगगण्डस्य कः शोभां वर्णितुं क्षमः 12*0276_05 वेगेनाधावमानस्य प्रसारितकरस्य च 12*0276_06 कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्ति[नः] 12*0276_07 दिशो दश 12*0276_08 तत् सैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः 12*0276_09 मूर्तिमान् विजयो राजन् कुञ्जरा मददर्पिताः % 12.118.26 % After 26, D7 S (G3 missing) ins.: 12*0277_01 ज्ञातीनाम् अनवज्ञानं भृत्येष्व् अशठता सदा 12*0277_02 नैपुण्यं चार्थचर्यासु यस्यैते तस्य सा मही 12*0277_03 आलस्यं चैव निद्रा च व्यसनान्य् अतिहास्यता 12*0277_04 यस्यैतानि न विद्यन्ते तस्येयं सुचिरं मही 12*0277_05 वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता 12*0277_06 धर्मचर्या सदा यस्य तस्येयं सुचिरं मही 12*0277_07 नीतिवर्त्मानुसरणं नित्यम् उत्थानम् एव च 12*0277_08 रिपूणाम् अनवज्ञानं तस्येयं सुचिरं मही 12*0277_09 उत्थानं चैव दैवं च तयोर् नानात्वम् एव च 12*0277_10 मनुना वर्णितं पूर्वं वक्ष्ये शृणु तद् एव हि 12*0277_11 उत्थानं हि नरेन्द्राणां बृहस्पतिर् अभाषत 12*0277_12 नयानयविधानज्ञः सदा भव कुरूद्वह 12*0277_13 दुर्हृदां छिद्रदर्शी यः सुहृदाम् उपकारवान् 12*0277_14 विशेषविच् च भृत्यानां स राज्यफलम् aznute % 12.120.14 % After 14, D7 S (except G1; % G3 missing) ins.: 12*0278_01 एवं मयूरधर्मेण वर्तयन् सततं नरः % 12.122.23 % After % 23ab, D7 S (G3 missing) Cv ins.: 12*0279_01 अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे 12*0279_02 त्वं हि सर्वविधानज्ञः सत्त्वानां त्वं गतिः परा % 12.122.24 % After 24ab, D7 S (G3 % missing) Cv ins.: 12*0280_01 devadevo महादेवः कारणं जगतः परम् 12*0280_02 ब्रह्मविष्ण्विन्द्रसहितः सर्वैश् च स सुरासुरैः 12*0280_03 लोकसंधारणार्थं च लोकसंकरनाशनम् % 12.122.30 % After 30, D7 % S (G3 missing) ins.: 12*0281_01 daza चैकं च ये रुद्रास् तस्यैते मूर्तिसंभवाः 12*0281_02 नानारूपधरो देवः स एव भगवाञ् शिवः % 12.122.34 % After 34, D7 S (G3 missing) ins.: 12*0282_01 Izvaraz चेतनः कर्ता पुरुषः कारणं शिवः 12*0282_02 विष्णुर् ब्रह्मा शशी सूर्यः शक्रो देवाश् च सान्वयाः 12*0282_03 ज्ञानात्मकः शिवो ह्य् एव एतेषाम् अपि कारणम् 12*0282_04 सृजते ग्रसते चैव तमोभूतम् इदं यथा 12*0282_05 अप्रज्ञातं जगत् सर्वं तदा ह्य् एको महेश्वरः % 12.122.55 % After % 55, D7 S (G3 missing) ins.: 12*0283_01 वसुहोमाच् छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा 12*0283_02 मयापि कथितं पुण्यम् आख्यानं प्रथितं तथा % 12.123.8 % B2.3 % D8 T2 G2 M2 Ca ins. after 8ab: Da after 8: 12*0284_01 कर्मणा बुद्धिपूर्वेण भवत्य् अर्थो न वा पुनः % B2.3 Da D8 Ca cont.: 12*0285_01 अर्थार्थम् अन्यद् भवति विपरीतम् अथापरम् 12*0285_02 अनर्थार्थम् अवाप्यार्थम् अन्यत्राद्योपकारकम् % 12.124.17 % After 17, K4.5 V1 B Da % Dn D2.3.5.6.8 ins.: 12*0286=00 duryodhana उवाच 12*0286_01 कथं तत् प्राप्यते शीलं श्रोतुम् इच्छामि भारत 12*0286_02 येन शीलेन संप्राप्ताः क्षिप्रम् एते वसुंधराम् % 12.124.32 % After % 32, K4.5 V1 (marg.) B0.2-5 Da Dn D2.3.5.6.8 % ins.: 12*0287_01 प्रह्लादो ऽपि महाराज ब्राह्मणं वाक्यम् अब्रवीत् % 12.124.68 % After 68, S1 K1.2 D1 इन्स्.: 12*0288_01 जिता सभा शास्त्रवता समासा[? -मस्या] गोमता जिता 12*0288_02 अध्वा जितो यानवता सर्वं शीलवता jitam % On the other hand, D7 T G1.2.4 M ins. after 68: 12*0289_01 अधिकां वापि राजेन्द्र ततस् त्वं शीलवान् bhava % 12.125.21 % After 21, all MSS. % (except S1 K2.4 D1; G3 missing) ins.: 12*0290_01 sa पूजाम् ऋषिभिर् दत्तां प्रतिगृह्य नराधिपः 12*0290_02 अपृच्छत् तापसान् सर्वांस् तपसो वृद्धिम् उत्तमाम् 12*0290_03 ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः % 12.126.22 % After 22ab, K4.5 V1 B Da Dn D2.3.5.6.8 ins.: 12*0291_01 अवज्ञापूर्वकेनापि न संपादितवांस् ततः % 12.126.32 % After 32, Dn ins.: 12*0292_01 vIradyumnas tu taM bhUyaH papraccha munisattamam % 12.126.40 % After 40, % K3.5 V1 B Da Dn D2.3.5-8 S (G3 missing) ins.: 12*0293_01 कृतघ्नेषु च या सक्ता नृशंसेष्व् अलसेषु च 12*0293_02 अपकारिषु या सक्ता साशा कृशतरी मया % 12.126.42 % K3.5 V1 (marg.) B Da Dn D2-6.8 ins. % after 42: T2 G1.2.4 M2.4 after 41: 12*0294_01 प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते 12*0294_02 श्रुत्वा कथास् तथायुक्ताः साशा कृशतरी मया % 12.126.44 % For 44ab, K5 V1 B Da Dn % D2.3.5.6.8 subst.: 12*0295_01 yad etad uktaM bhavatA saMprati dvijasattama % 12.127.1 % After 1ab, N ins.: 12*0296_01 yady api स्यात् परावृत्तिस् तथातृप्तो ऽस्मि भारत % After 1, N ins.: 12*0297_01 na hi तृप्तिं परां यामि धर्मे कौतूहलं hi me % 12.127.9 % After the ref., K3 ins.: 12*0298_01 नान्यत् तीर्थं न देवो ऽन्यो धर्मो ऽन्यो न कथं चन 12*0298_02 नरं तावद् अजानन्तं पावयन्ति महीपतिम् 12*0298_03 तस्मात् पापं परित्यज्य भक्तिम् आस्थाय शाश्वतीम् 12*0298_04 कर्मणा मनसा वाचातो भजन्न् अनृणो bhavet % 12.128.3 % After 3a, K4.5 V1 B Da Dn D2.3.5.6.8 ins.: 12*0299_01 परराष्ट्राणि मृद्नतः 12*0299_02 विग्रहे वर्तमानस्य % 12.128.49 % After 49, S1 K5 V1 B Da % Dn D2.3.5.6.8 ins.: 12*0300_01 तं च धर्मेण लिप्सेत नाधर्मेण कदा cana % The introductory mantra: 12*0301_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12*0301_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् % 12.132.1 % After the ref., D7 T1 G1.2.5 ins.: 12*0302_01 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् % 12.132.15 % After 15cd, D7 T G1.2.5 ins. (=[var.] % 12.133.6c-7b): 12*0303_01 api tebhyo मृगान् हत्वा नयेच् च सततं वने 12*0303_02 यस्मिन् न प्रतिगृह्णन्ति दस्युभोजनशङ्कया % 12.133.4 % For 4ab, D7 subst.: 12*0304_01 asti कापल्यस इति मृगयुर् धर्मकोविदः % 12.133.15 % After 15ab, M इन्स्.: 12*0305_01 पितरो देवता विप्राः शपन्त्य् अत्र निवारिते % 12.134.7 % After 7, K5 % Dn1.n3 D2.3.8 इन्स्.: 12*0306_01 तथा तथा जयेल् लोकाञ् शक्त्या चैव यथा तथा % 12.135.1 % After the ref., K3-5 V1 B Da Dn1.n3 D2.3. % 5.8 G1 ins. (Dn3 D2.3 repeating it after 19): 12*0307_01 अनागतविधाता च प्रत्युत्पन्नमतिश् च यः 12*0307_02 द्वाव् एव सुखम् एधेते दीर्घसूत्री विनश्यति % 12.136.37 % After 37ab, % K3 D4 इन्स्.: 12*0308_01 उलूके मूर्ध्नि संनद्धे भुजगाराव् अवाक्स्थिते 12*0308_02 मार्जारे पाशसंबद्धे किं कर्तव्यं मया भवेत् 12*0308_03 कच्चिद् राजगुणैः षड्भिः सप्तोपायास् तथानघ % 12.136.46 % After 46, K3.5 V1 B Da Dn1.n3 D2.3.5.8 % ins.: 12*0309_01 एवं विचिन्तयाम् आस मूषकः शत्रुचेष्टितम् % 12.136.79 % After 79, the % sequence in D7 T1 G1.2.5 is: 81ab, 80cd, 80ab. % K5 V1 B0.2-5 Da Dn1.n3 D2.3.8 ins. after 79: 12*0310_01 pratyapakurvan bahv api na भाति पूर्वोपकारिणा तुल्यः 12*0310_02 एकः करोति हि कृते निष्कारणम् एव कुरुते ऽन्यः % 12.136.82 % After 82, K4.5 % V1 B0-2.5 Da Dn1.n3 D2.3.8 ins. (cf. 112-114): 12*0311_01 tathaiva tau सुसंत्रस्तौ दृढम् आगततन्द्रितौ 12*0311_02 दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ 12*0311_03 बलिनौ मतिमन्तौ च सुवृत्तौ चाप्य् उपासितौ 12*0311_04 अशक्तौ तु नयात् तस्मात् संप्रधर्षयितुं बलात् 12*0311_05 कार्यार्थकृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ 12*0311_06 उलूकनकुलौ तूर्णं jagmatus tau svam Alayam % 12.136.104 % After 104ab, K3 D4.9 read for the % first time 145cd, repeating it in its proper place; % while K5 V1 B Da Dn1 D1-3.5.8 ins.: 12*0312_01 arthatas tu nibadhyante mitrANi ripavas tathA % 12.136.131 % D4 % ins. after 131ab: D7 (reading twice) T G2.5 M % ins. after 131: 12*0313_01 एषां सौम्यानि मित्राणि क्रोधनाश् चैव शत्रवः 12*0313_02 सान्त्वितास् ते न बुध्यन्ते रागलोभवशं गताः % 12.136.168 % K3.5 V1 B Da % Dn1.n3 D2.3.8 ins. after 168: D5 after 166ab: 12*0314_01 yadi त्वं सुकृतं वेत्सि तत्सख्यम् अनुसारय 12*0314_02 विश्वस्तं वा प्रमत्तं वा एतद् एव कृतं bhavet % 12.136.175 % After 175ab, D7 S (G3.4 % absent) ins.: 12*0315_01 शङ्कनीयः स सर्वत्र प्रियम् अप्य् आचरन् सदा 12*0315_02 कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम् % 12.136.176 % After 176, K3.5 V1 B Da % Dn1.n3 D2.3.5.8 ins.: 12*0316=00 lomaza उवाच 12*0316_01 सत्यं शपे त्वयाहं वै मित्रद्रोहो विगर्हितः % K3 V1 B Da Dn1 D5 cont. (cf. 54ab): 12*0317_01 सतां सप्तपदं मित्रं कथं त्वं मां न विश्वसेः % 12.136.185 % After 185, K4.5 % V1 B Dn1.n3 D3.7.9 S (G3.4 absent) ins.: 12*0318_01 na vizvased avizvaste vizvaste नातिविश्वसेत् 12*0318_02 नित्यं विश्वासयेद् अन्यान् परेषां tu na vizvaset % 12.137.7 % After 7, K3.5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0319_01 tayor arthe कृतज्ञा सा खेचरी पूजनी सदा % 12.137.9 % After 9cd, % K3.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0320_01 आदायादाय सैवाशु तयोः प्रादात् पुनः पुनः % After 9, K3.5 V1 B Da Dn1.n3 D2. % 3.5.8 ins.: 12*0321_01 ततः स धात्र्या कक्षेण उह्यमानो नृपात्मजः 12*0321_02 ददर्श तं पक्षिसुतं बाल्याद् आगत्य बालकः % 12.137.19 % After 19, K3.5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0322_01 ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्या हृतलोचनम् 12*0322_02 कृते प्रतिकृतं मत्वा पूजनीम् इदम् अब्रवीत् % 12.137.25 % After 25ab, S1 K Dn1.n3 % D2.3.5.8 ins. (=[var.] 136.138cd): 12*0323_01 विश्वासाद् भयम् उत्पन्नम् अपि मूलं निकृन्तति % After 25, % S1 K1.2.4 D1 (om. 25ab).4.9 ins.: 12*0324_01 अविश्वासात् परं हन्ति विश्वासाद् वध्यते परैः % 12.137.62 % After % 62ab, D7 T G2.5 M ins. ([var.] 35): 12*0343_01 भिन्नाः श्लिष्टा न शक्यन्ते शस्त्रैः सुनिशितैर् अपि 12*0343_02 साम्ना ते ऽपि निगृह्यन्ते गजा इव करेणुभिः % 12.138.31 % After 31, % T2 ins. (cf. ibid., the added line after line 177): 12*0344_01 आदातव्यं न दातव्यं प्रियं ब्रूयान् nirarthakam % 12.138.40 % For 40cd, D7 T1 G1.2.5 subst.: 12*0345_01 पाषण्डाद्यैर् अविज्ञातैर् विदित्वारिं वशं नयेत् % 12.138.50 % After % 50ab, D3 इन्स्.: 12*0346_01 नाविचार्य चिरं काले नरो भद्राणि pazyati % 12.138.62 % After 62, K3.5 V1 B % Da Dn1.n3 D2.3.5.8 ins.: 12*0347_01 शूरम् अञ्जलिपातेन भीरुं भेदेन भेदयेत् 12*0347_02 लुब्धम् अर्थप्रदानेन समं तुल्येन विग्रहः % 12.139.26 % After 26, K5 V1 B Da % Dn1.n3 D2.3.5.8 ins.: 12*0348_01 त्यक्त्वा दारांश् च पुत्रांश् च कस्मिंश् चिज् जनसंसदि 12*0348_02 भक्ष्याभक्ष्यसमो भूत्वा निरग्निर् अनिकेतनः % 12.139.29 % After 29, K5 V1 (marg.) B Da Dn1. % n3 D2.3.5.8 ins.: 12*0349_01 कुक्कुटारावबहुलं गर्दभध्वनिनादितम् 12*0349_02 तद् योषिद्भिः खरैर् वाक्यैः कलहद्भिः parasparam % 12.139.44 % After 44, K5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0350_01 विश्वामित्रो ऽहम् आयुष्मन्न् आगतो ऽहं बुभुक्षितः 12*0350_02 मा वधीर् मम सद्बुद्धेर् यदि सम्यक् प्रपश्यसि % 12.139.48 % After 48a, K3 D4 G1 इन्स्.: 12*0351_01 तृषितः param asmy aham % After 48ab, K5 V1 B Da Dn1.n3 D2.5 ins.: 12*0352_01 durbalo नष्टसंज्ञश् च भक्ष्याभक्ष्यविवर्जितः % 12.139.52 % After 52, % K5 B4 Dn1.n3 D2.3.8 T2 इन्स्.: 12*0353_01 धर्मं तवापि विप्रर्षे शृणु यत् ते ब्रवीम्य् aham % 12.139.66 % After 66ab, D7 ins. on marg. % (sec. m.): 12*0354_01 शल्यकः श्वाविधो गोधाः शशः कूर्मश् च पञ्चमः % 12.139.75 % After निह्सम्, Da2 इन्स्.: 12*0355_01 * * मूलर्तुंलस्त्रित्तिपुण्यं (सिच्) 12*0355_02 मोहात्मके यत्र यथा स्वभक्षे % 12.139.76 % After 76ab, K3 D4 इन्स्.: 12*0356_01 यथा चक्षुः शब्दतत्त्वं न बुध्येद् 12*0356_02 रूपं पश्येच् चक्षुर् एवं tathaiva % 12.139.89 % After 89, % K3-5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0357_01 तथास्य बुद्धिर् अभवद् विधिनाहं श्वजाघनीम् 12*0357_02 भक्षयामि यथाकामं पूर्वं संतर्प्य देवताः 12*0357_03 ततो ऽग्निम् उपसंहृत्य ब्राह्मेण विधिना मुनिः 12*0357_04 ऐन्द्राग्नेयेन विधिना चरुं श्रपयत स्वयम् 12*0357_05 ततः समारभत् कर्म दैवं पित्र्यं च भारत 12*0357_06 आहूय देवान् इन्द्रादीन् भागं भागं विधिक्रमात् % 12.139.91 % After 91, K5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0358_01 sa संहृत्य च तत् कर्म अनास्वाद्य च तद् धविः 12*0358_02 तोषयाम् आस देवांश् च pitqMz च द्विजसत्तमः % 12.140.29 % After 29, K3 D4 इन्स्.: 12*0359_01 वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः 12*0359_02 आशीर्वादपरो नित्यम् एष राजा पुरोहितः % 12.140.32 % After 32, D7 S (G3.4 absent) % ins.: 12*0360_01 अरुष्टः कस्य चिद् राजन्न् एवम् एव समाचर % 12.141.12 % After 12, K3.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0361_01 नरः पापसमाचारस् त्यक्तव्यो दूरतो बुधैः 12*0361_02 आत्मानं यो ऽभिसंधत्ते सो ऽन्यस्य स्यात् कथं हितः 12*0361_03 ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः 12*0361_04 उद्वेजनीया भूतानां व्याला iva bhavanti te % 12.141.23 % After 23ab, K5 V1 (marg.) B2.4 Dn1.n3 % D2.3.8 ins.: 12*0362_01 dadarza पतितां भूमौ कपोतीं शीतविह्वलाम् 12*0362_02 दृष्ट्वार्तो ऽपि हि पापात्मा स तां पञ्जरके ऽक्षिपत् 12*0362_03 स्वयं दुःखाभिभूतो ऽपि दुःखम् एवाकरोत् परे 12*0362_04 पापात्मा पापकारित्वात् पापम् एव चकार सः % After % 23, K5 V1 B Da Dn1.n3 (after 362*) D2.3.5.8 % ins.: 12*0363_01 सेव्यमानं विहंगौघैश् छायावासफलार्थिभिः 12*0363_02 धात्रा परोपकाराय स साधुर् इव निर्मितः 12*0363_03 अथाभवत् क्षणेनैव वियद् विमलतारकम् 12*0363_04 महत् सर इवोत्फुल्लं kumudacchuritodakam % 12.142.4 % After 4, K3.5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0364_01 पुत्रपौत्रवधूभृत्यैर् आकीर्णम् अपि सर्वतः 12*0364_02 भार्याहीनं गृहस्थस्य शून्यम् एव गृहं भवेत् 12*0364_03 न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते 12*0364_04 गृहं तु गृहिणीहीनम् अरण्यसदृशं matam % 12.142.5 % After 5, K3.5 % V1 B Da Dn1.n3 D2-5.8 ins.: 12*0365_01 na भुङ्क्ते मय्य् अभुक्ते या नास्नाते स्नाति सुव्रता 12*0365_02 नातिष्ठत्य् उपतिष्ठेत शेते च शयिते मयि 12*0365_03 हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता 12*0365_04 प्रोषिते दीनवदना क्रुद्धे च प्रियवादिनी % 12.142.7 % After % 7, K3.5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0366_01 वृक्षमूले ऽपि दयिता यस्य तिष्ठति तद् गृहम् 12*0366_02 प्रासादो ऽपि तया हीनः कान्तार इति निश्चितम् 12*0366_03 धर्मार्थकामकालेषु भार्या पुंसः सहायिनी 12*0366_04 विदेशगमने चास्य सैव विश्वासकारिका % After the above, K3 D4 ins. 368* and 369* % followed by the repetition of 6c-7d. After this % repetition, K3 D4 ins.: 12*0367_01 yasya भार्या सदा रक्ता तथा छन्दानुवर्तिनी 12*0367_02 विभवे ऽपि हि संतोषस् तस्य स्वर्ग इहैव हि 12*0367_03 सा भार्या या गृहे दक्षा सा भार्या या पतिव्रता 12*0367_04 सा भार्या या प्रियं ब्रूते सा भार्या या मनोरमा 12*0367_05 यस्य भार्या गुणज्ञा च भर्तारम् अनुगामिनी 12*0367_06 या चातीव हि संहृष्टा सा श्रीः साक्षान् na vai dhanam % 12.142.10 % K5 % V1 B Da Dn1.n3 D2.5.8 ins. after 10: K3 D4, % after 366* (=Panca. [Kosegarten] IV.54): 12*0368_01 yasya भार्या गृहे नास्ति साध्वी च प्रियवादिनी 12*0368_02 अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् % K3 D4 cont.: 12*0369_01 aho mama विना वह्निं दह्यते गात्रसंचयम् 12*0369_02 पतिव्रतधरा साध्वी प्राणेभ्यो ऽपि गरीयसी % 12.142.11 % After 11, % K4.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0370=00 kapoty उवाच 12*0370_01 अहो ऽतीव सुभाग्याहं यस्या मे दयितः पतिः 12*0370_02 असतो वा सतो वापि गुणान् एवं प्रभाषते % 12.142.12 % After % 12ab, K5 Da2 Dn3 D2.3.8 ins. (=Pancatantra % [Kosegarten] III.154cd): 12*0371_01 तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः % After 12, K5 V1 B Da Dn1 D2.3. % 5.8 ins. (=Pancatantra [Kosegarten] III.155): 12*0372_01 दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता 12*0372_02 भस्मीभवतु सा नारी यस्या भर्ता न तुष्यति % 12.142.19 % After 19, K5 V1 B Da Dn1. % n3 D2.3.5.8 ins.: 12*0373_01 मत्कृते मा च संतापं कुर्वीथास् त्वं विहंगम 12*0373_02 शरीरयात्राकृत्यर्थम् अन्यान् दारान् उपैष्यसि % 12.142.24 % After 24, K3.5 V1 B Da Dn1.n3 % D2.3.8 ins. (=[var.] Hitopadesa I.44): 12*0374_01 अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते 12*0374_02 छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः % 12.142.32 % After 32, K5 % Dn1.n3 D2.3.8 इन्स्.: 12*0375_01 हर्षेण महताविष्टो वाक्यं व्याकुललोचनः 12*0375_02 तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा % 12.144.11 % After 11, B3 ins.: 12*0376_01 kapoto 'pi ca तां दृष्ट्वा कपोतीं च सुरूपिणीम् 12*0376_02 हर्षेण महता युक्तः परिष्वज्येदम् अब्रवीत् 12*0376_03 अहो माम् अनुगच्छन्त्या कृतं साधु शुभं त्वया 12*0376_04 क्षणमात्रेण दुःखेन सुखं तेन समार्जितम् 12*0376_05 तिस्रः कोट्यर्धकोटी च यानि लोमानि मानवे 12*0376_06 तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति 12*0376_07 व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् 12*0376_08 तद्वद् भर्तारम् उद्धृत्य tenaiva saha modate % 12.145.18 % After 18, N (except D7; Dn2 D6 absent) M % ins.: 12*0377_01 इतिहासम् इमं पुत्र श्रुत्वा पापविनाशनम् 12*0377_02 न दुर्गतिम् अवाप्नोति स्वर्गलोकं च गच्छति % After लिने 1, M इन्स्.: 12*0378_01 आर्ता गृहागताः पूज्यास् तथैव शरणागताः % 12.146.5 % After 5, K3.5 V1 % B Da Dn1.n3 D2.3.5.8 ins.: 12*0379_01 ब्रह्महत्यापनोदार्थम् अपृच्छद् ब्राह्मणान् बहून् 12*0379_02 पर्यटन् पृथिवीं कृत्स्नां देशे देशे नराधिपः % 12.148.10 % After 10a, K3.5 V1 B (B4 damaged) % Da Dn1.n3 D2-5.8 ins.: 12*0380_01 कुरुक्षेत्रात् सरस्वतीम् 12*0380_02 सरस्वत्याश् च तीर्थानि % 12.148.22 % After 22, K3.5 V1 B Da Dn1 % D2-5 ins.: 12*0381_01 zucis tIrthAny anucaraMz caturthAt parimucyate % 12.148.24 % K3 V1 B0.2-5 Da Dn1.n3 % D2-5.7.9 T G1.2.5 M2.4 repeat (with v.l.) 11ab % after 24 (B5 Dn3 after 24cd; G1 after 24ab); and % all these with B1 ins. thereafter: D8 ins. after 11ab: 12*0382_01 abhyetya yojanazataM bhrUNahA vipramucyate % 12.149 % Before the ref., K4.5 V1 B Da Dn1.n3 D2-4.8 % ins.: 12*0383=00 युधिष्ठिर उवाच 12*0383_01 कच्चित् पितामहेनासीच् छ्रुतं वा दृष्टम् एव वा 12*0383_02 कच्चिन् मर्त्यो मृतो राजन् पुनर् उज्जीवितो bhavet % On the other hand, K3 D9 ins. before the ref.: 12*0384=00 युधिष्ठिर उवाच 12*0384_01 यद् एव श्रूयते राजन्न् अभियोगम् अनुज्झताम् 12*0384_02 कदाप्य् अघटमानो ऽपि घटेतार्थो महान् अपि 12*0384_03 तद् एतं संशयं छिन्धि महान्तं ह्य् अपि मे स्थितम् 12*0384_04 ऋते पितामहाद् भीष्माच् छेत्ता नैवास्य vidyate % 12.149.1 % After 1, K4.5 V1 B Da % Dn1.n3 D2-5.8 ins.: 12*0385_01 kasya cid ब्राह्मणस्यासीद् दुःखलब्धः सुतो मृतः 12*0385_02 बाल एव विशालाक्षो बालग्रहनिपीडितः % 12.149.3 % After 3, K5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0386_01 zocantas tasya पूर्वोक्तान् भाषितांश् चासकृत् पुनः 12*0386_02 तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः % 12.149.12 % After % 12, D4 इन्स्.: 12*0387_01 निश्चितार्थाश् च ते सर्वे गमनं प्रति भारत % 12.149.13 % K5 V1 B Da Dn1.n3 D2-5.8 ins. after 13a (B1 % Da after 12ab; B2 Dn3 after 12): 12*0388_01 vikrozantas tatas ततः 12*0388_02 मृतम् इत्य् एव गच्छन्तो निराशास् तस्य दर्शने 12*0388_03 निवर्तने कृतधियः % 12.149.43 % After 43ab, D7 S (G3.4 absent) % ins.: 12*0389_01 sarvam etat प्रपद्याशु कुरुतां मा विचारय % 12.149.49 % After the colophon, T2 ins.: 12*0390=00 श्रीभीष्मः 12*0390_01 जम्बुकस्य वचः श्रुत्वा गृध्रो राजन् यद् अब्रवीत् 12*0390_02 तत् ते ऽहं संप्रवक्ष्यामि त्वम् इहैकमनाः शृणु % 12.149.59 % K5 Da Dn1.n3 D2.3.8 ins. % after 59: D4, after the first occurrence of 61cd: 12*0391_01 zoko द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् 12*0391_02 इत्य् एतद् वचनं श्रुत्वा संनिवृत्तास् तु मानुषाः 12*0391_03 अपश्यत् तं तदा सुप्तं द्रुतम् आगत्य जम्बुकः % After 391*, D4 reads for the first time (with % v.l.) 61cd. On the other hand, T2 ins. after 59: 12*0392_01 गृध्रस्य वचनं श्रुत्वा जम्बुको वाक्यम् अब्रवीत् % 12.149.65 % After 65, K5 ड Dn1.n3 D2-4.8 M2 % इन्स्.: 12*0393_01 तेषां रुदितशब्देन गृध्रो ऽभ्येत्य वचो ऽब्रवीत् % 12.149.74 % After 74, V1 B1.4 ड D4 इन्स्.: 12*0394_01 यदि जीवेद् अयं भूयो यावद् एवं करोम्य् अहम् % 12.149.99 % After 99, D4 इन्स्.: 12*0394A_01 तस्कराणां विराटानां नृपाणां चैव मानुषाः 12*0394A_02 भयं नास्मिन् वनोद्देशे तथैव हतबुद्धिनाम् % 12.149.100 % After 100ab, K1.3 V1 B ड D4.5.9 % T G1.2.5 M इन्स्.: 12*0395_01 दारुणे ऽस्मिन् वनोद्देशे भयं वो न भविष्यति 12*0395_02 अयं सौम्यो वनोद्देशः pitqNAM निधनाकरः % 12.149.106 % After 106, K5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0396_01 देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः % 12.150 % Before the ref., K3-5 V1 B Da Dn1.n3 D2-5.8 % ins.: 12*0397=00 युधिष्ठिर उवाच 12*0397_01 बलिनः प्रत्यमित्रस्य नित्यम् आसन्नवर्तिनः 12*0397_02 उपकारापकाराभ्यां समर्थस्योद्यतस्य च 12*0397_03 मोहाद् विकत्थनामात्रैर् असारो ऽल्पबलो लघुः 12*0397_04 वाग्भिर् अप्रतिरूपाभिर् अभिद्रुह्य पितामह 12*0397_05 आत्मनो बलम् आस्थाय कथं वर्तेत मानवः 12*0397_06 आगच्छतो ऽतिक्रुद्धस्य तस्योद्धरणकाम्यया % 12.150.3 % After 3ab, D4 इन्स्.: 12*0398_01 या वराहमृगशार्दूलपतत्रिगणसंकुलाः % 12.150.4 % After 4, D9 इन्स्.: 12*0399_01 तं कदा चिन् मुनिर् दृष्ट्वा नारदो विस्मितो ऽब्रवीत् 12*0399_02 धन्यस् त्वम् एक एवासि शाल्मले वायुवल्लभः % 12.150.9 % After 9 M2 % इन्स्. 12*0400_01 सर्वावासस्य सद्भावात् सौहृदाच् चाभिरक्षति % 12.150.36 % After 36, K3.5 V1 % B Da Dn1.n3 D2.3.5.8 ins.: 12*0401_01 एष तस्माद् गमिष्यामि सकाशं मातरिश्वनः % 12.151.11 % After 11, K5 V1 % B0-2.5 ड Dn1.n3 D2-4.8 इन्स्.: 12*0402_01 बलाधिको ऽहं त्वत्तश् च न भीः कार्या मया तव 12*0402_02 ये तु बुद्ध्या हि बलिनस् ते भवन्ति बलीयसः 12*0402_03 प्राणमात्रबला ये वै नैव ते बलिनो मताः % 12.155.11 % For 11cd, B0.3.5 subst.: 12*0403_01 स्थावराणि च भूतानि चराण्य् अन्यानि यानि च % 12.156.3 % After 3, M3 इन्स्.: 12*0404_01 तस्माच् छ्रेष्ठतमं सत्यं सर्ववर्णेषु भारत % 12.156.16 % After 16, D7 T G1.2.5 इन्स्.: 12*0405_01 अनसूया तु गाम्भीर्यं दानेनैतद् अवाप्यते % 12.156.17 % After 17, D7 T G1.2.5 इन्स्.: 12*0406_01 ध्यानं चाशाठ्यम् इत्य् उक्तं मौनेनैतद् अवाप्यते % 12.157.3 % For 3ab, B2 Da Dn1 subst.: 12*0407_01 शत्रवः प्राणिनां सर्वे स्मृतास् ते तु त्रयोदश % After 3, B1 इन्स्.: 12*0408_01 प्राणिनां लोभयुक्तानाम् एते वै शत्रवः स्मृताः % 12.157.6 % After 6abc, K5 V1 B Da Dn1. % n3 D2-5.7.8 S (G3.4 absent) ins.: 12*0409_01 krodhasyotpattim आदितः 12*0409_02 यथातत्त्वं क्षितिपते % 12.157.8 % After 8ab, K5 ड Dn1.n3 % D2.3.8 इन्स्.: 12*0410_01 यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति 12*0410_02 परासूया क्रोधलोभाव् अन्तरा प्रतिमुच्यते 12*0410_03 दयया सर्वभूतानां निर्वेदाद् vinivartate % 12.157.10 % After 10, V1 B % (B4 after 11ab) Da Dn1 (after 8) D7.9 T2 G1.2 % M Cn ins.: 12*0411_01 अज्ञानप्रभवो मोहः पापाभ्यासात् प्रवर्तते 12*0411_02 यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति % 12.157.17 % S1 K V1 (marg.) D1 ins. after 17ab: % K1.3.5 Da Dn1.n3 D2-4.8.9 T2 after 17cd: D7 % T1 G5 after 13: 12*0412_01 अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा 12*0412_02 अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा nivartate % 12.159.4 % After 4, K4.5 V1 B (B4 damaged) Da Dn1.n3 % D2-5.8 ins.: 12*0413_01 anyonyaspardhino राजन् यजन्ते गुणतः सदा % 12.159.20 % After 20, K4.5 V1 % B Da Dn1.n3 D2-5.8 Ca ins.: 12*0414_01 तस्माद् वैतानकुशलो होता स्याद् वेदपारगः % 12.159.39 % After 39, K2.4 इन्स्.: 12*0415_01 स्तेनम् अस्तेन इत्य् उक्त्वा तावद् आप्नोति किल्बिषम् % 12.159.51 % After 51, % M इन्स्.: 12*0416_01 दीक्षाभिषेकनिर्मुक्ते क्षत्रिये षट् समाचरेत् % 12.159.56 % For % 56cd, D7 T G1.2.5 M subst.: 12*0417_01 evam eva caran rAjaMs tasmAt pApAt pramucyate % 12.159.58 % After 58ab, D7 S (G3.4 absent) ins.: 12*0418_01 ब्रह्मचारी द्विजेभ्यश् च दत्त्वा पापात् प्रमुच्यते % 12.160.12 % After 12, D4 इन्स्.: 12*0419_01 अव्यक्तेव गुणातीते कर्मव्यापारवर्जिते 12*0419_02 प्रादुर्बभूव जलजं ततो जज्ञे पितामहः % 12.160.73 % After 73c, V1 B Da Dn1 % D5 ins.: 12*0420_01 गयाय प्रत्यपादयत् 12*0420_02 गयाच् च लब्धवान् राजा % 12.160.83 % D5 ins. after 82: % D7 T1 G2.5 after 83: T2 G1 M after 83ab: 12*0421_01 एतानि चैव नामानि पुराणे निश्चितानि vai % 12.160.84 % After 84ab, % K5 V1 m B (B2 orig.) Da Dn3 D2.3.5.8 ins.: 12*0422_01 तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्य् अपि 12*0422_02 धर्मेण च यथा पूर्वं % 12.161.8 % After 8, K2.3.5 V1 B (B2.4 damaged) Da % Dn1.n3 D2-5.7-9 T G1.2.5 M2.4 ins.: 12*0423_01 तथा च सर्वभूतेषु वर्तितव्यं यथात्मनि % 12.161.16 % After 16, D7 T G2.5 इन्स्.: 12*0424_01 अर्थार्थिनः सन्ति नित्यं परितप्यन्ति कर्मभिः % 12.161.35 % After 35, K5 Dn1.n3 D2-4.8 % इन्स्.: 12*0425_01 कामो धर्मार्थयोर् योनिः कामश् चाथ तदात्मकः 12*0425_02 नाकामतो ब्राह्मणाः स्वन्नम् अर्थान् 12*0425_03 नाकामतो ददति ब्राह्मणेभ्यः 12*0425_04 नाकामतो विविधा लोकचेष्टा 12*0425_05 तस्मात् कामः प्राक् त्रिवर्गस्य दृष्टः % 12.161.38 % M1-3 ins. % after 427*: M2 (also).4 after 38ab: 12*0426_01 trayos tu नित्यं त्व् अविशेषितो हि % After 38, D7 T G1.2.5 M1-3 इन्स्.: 12*0427_01 विभज्य कालं परिसेव्यमानः % 12.161.46 % After 46, D4 इन्स्.: 12*0428_01 उक्तं हि कर्मैव फलस्य हेतुः % 12.161.48 % After 48cd, S1 K (except K2) % V1 B Da Dn1.n3 D2.3.5.7-9 T G1.2.5 ins.: 12*0429_01 sa चापि तान् धर्मसुतो महामनास् 12*0429_02 तदा प्रतीतान् प्रशशंस वीर्यवान् % After 48e, D7 T1 G2.5 इन्स्.: 12*0430_01 धर्मार्थकामेषु विनिश्चयज्ञम् % After 48, T2 G1 इन्स्.: 12*0431_01 युधिष्ठिरः कौरववंशगोप्ता % 12.162.25 % After 25, D4 इन्स्.: 12*0432_01 मन्त्रिहीनस् तु यो राजन्न् अचिरायुर् भवेन् नृप 12*0432_02 तस्मात् सुशीलं विज्ञाय मन्त्रिणं च बहुश्रुतम् 12*0432_03 नियोजयेद् गुणकरम् आत्मनः सुखम् इच्छता % 12.162.46 % After 46, D4 इन्स्.: 12*0433_01 कुग्रामवासं च कुमित्रसङ्गं 12*0433_02 कुदाररागं कुनरेन्द्रसेवाम् 12*0433_03 कुब्राह्मणे प्रीतिम् अकारणं वै 12*0433_04 कुर्वन्ति ये पापतरास् त एव % 12.162.49 % After 49, K3 D4 इन्स्.: 12*0434_01 गौतमेन तथेत्य् उक्ते सुष्वाप द्विजसत्तमः % On the other hand, K5 V1 B Da Dn1.n3 D2.3.5.8 % ins. after 49: 12*0435_01 sa tatra nyavasad vipro घृणी किं चिद् असंस्पृशन् 12*0435_02 क्षुधितश् छन्द्यमानो ऽपि भोजनं नाभ्यनन्दत % 12.164.19 % After 19, M2 इन्स्.: 12*0436_01 न्यवेदयद् द्वारपालान् वचनाद् राजधर्मणः % 12.164.23 % After 23ab, % D4 इन्स्.: 12*0437_01 छन्नहस्ता * * काया दकृवेचवसंमताः (सिच्) 12*0437_02 आगच्छ गौतमेत्य् एवं त्वरमाणाः ससंभ्रमाः % 12.165.2 % After 2ab, D7 S % (G3.4 absent) ins.: 12*0438_01 पृष्टो राज्ञा स नाज्ञासीद् गोत्रमात्रम् अथाब्रवीत् % 12.165.9 % After % 9, K5 V1 B Da1 Dn1.n3 D2.3.5.8 ins.: 12*0439_01 sa चाद्य दिवसः पुण्यो ह्य् अतिथिश् चायम् आगतः 12*0439_02 संकल्पितं चैव धनं किं विचार्यम् अतः param % 12.165.13 % After 13ab, K5 V1 B % Da1 Dn1.n3 D2.3.5.8 ins.: 12*0440_01 तिलदर्भोदकेनाथ अर्चिता विधिवद् द्विजाः 12*0440_02 विश्वेदेवाः सपितरः साग्नयश् चोपकल्पिताः 12*0440_03 विलिप्ताः पुष्पवन्तश् च सुप्रचाराः सुपूजिताः % 12.165.27 % After 27, D4 इन्स्.: 12*0441_01 निष्पत्रः शयने तस्मिन् पर्यतप्यत दुष्टधीः % On the other hand, after 27, D7 S (G3.4 absent) % ins.: 12*0442_01 tatas tau संविदं कृत्वा खगेन्द्रद्विजसत्तमौ 12*0442_02 न्यषीदतां महाराज न्यग्रोधे विपुले तथा 12*0442_03 गौतमश् चिन्तयाम् आस रात्रौ तस्य समीपतः % 12.166.4 % After % 4ab, K2 D4 इन्स्.: 12*0443_01 पक्वान्नं भक्षयित्वा च कृतघ्नः पापपूरुषः 12*0443_02 जगाम त्वरया राजन् स्वगृहं कृतकृत्यवत् % D7 T1 G2.5 इन्स्. after 4: T2 % G1 M after 5ab: 12*0444_01 ततो दाक्षायणीपुत्रं नागतं तं तु भारत 12*0444_02 विरूपाक्षश् चिन्तयन् वै हृदयेन विदूयता % 12.166.6 % After 6ab, D4 % इन्स्.: 12*0445_01 अपरां चैव मां द्रष्टुम् आयाति स विहंगराट् % 12.166.25 % For the portion % of the text from 11c to 25d, D7 T G1.2.5 M % subst.: 12*0446_01 nyagrodhe राजधर्माणम् अपश्यन् निहतं ततः 12*0446_02 रुदित्वा बहु तत् तद् वै विलप्य च स राक्षसः 12*0446_03 गतो रोषसमाविष्टो गौतमग्रहणाय वै 12*0446_04 गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्छितैः 12*0446_05 राजधर्मशरीरस्य कङ्कालं चाप्य् अथो धृतम् 12*0446_06 मेरुपृष्ठे च नगरं यातुधानास् ततो गताः 12*0446_07 क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः 12*0446_08 पार्थिवस्याग्रतो न्यस्तः कङ्कालो राजधर्मणः 12*0446_09 तं दृष्ट्वा विमना राजा सामात्यः सगणो ऽभवत् 12*0446_10 आर्तनादो महान् आसीद् गृहे तस्य महात्मनः 12*0446_11 स्त्रीसंघस्य तदा राजन् निहते काश्यपात्मजे 12*0446_12 राजा चैवाब्रवीत् पुत्रं पापो ऽयं वध्यताम् इति 12*0446=12 राक्षसा ऊचुः 12*0446_13 अस्य मांसं वयं सर्वे खादिष्यामः समागताः 12*0446_14 पापकृत् पापकर्मा च पापात्मा पापम् आस्थितः 12*0446_15 हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः 12*0446=15 विरूपाक्ष उवाच 12*0446_16 कृतघ्नं पापकर्माणं न भक्षयितुम् उत्सहे 12*0446_17 दासेभ्यो दीयताम् एष मित्रध्रुक् पुरुषाधमः 12*0446=17 भीष्म उवाच 12*0446_18 दासाः सर्वे समाहूता यातुधानास् तथापरे 12*0446_19 नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम 12*0446_20 शिरोभिश् च गता भूमिं महाराज ततो बलात् 12*0446_21 मा नार्थं जातनिर्बन्धं किल्बिषं दातुम् अर्हसि 12*0446_22 यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम् 12*0446_23 भक्ष्यतां त्यज्यतां वायं दर्शनान् मे ऽपनीयताम् 12*0446_24 ततस् ते रुषिता दासाः शूलपट्टसपाणयः 12*0446_25 खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्य् अददुस् तदा 12*0446_26 क्रव्यादास् त्व् अपि राजेन्द्र नेच्छन्ति पिशिताशनाः 12*0446_27 मृतान् अपि हि क्रव्यादाः कृतघ्नान् नोपभुञ्जते 12*0446_28 ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे 12*0446_29 निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 12*0446_30 मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम् 12*0446_31 क्रव्यादाः क्रिमयश् चैव नोपभुञ्जन्ति वै सदा % 12.167.15 % For 15ab, B2 subst.: 12*0447_01 ब्रह्माथ स्वसभाप्राप्तं बकं धर्मपरायणम् % 12.167.21 % After 21cd % K5 V1 B Da Dn1.n3 D5 ins.: 12*0448_01 मित्राद् भोगांश् च भुञ्जीत मित्रेणापत्सु mucyate % For the portion of the text 1-21, D7 % S (G3.4 absent) subst.: 12*0449=00 भीष्म उवाच 12*0449_01 विद्वान् संस्कारयाम् आस पार्थिवो राजधर्मणः 12*0449_02 गन्धैर् बहुभिर् अव्यग्रो दाहयाम् आस तं द्विजम् 12*0449_03 तस्य देवस्य वचनाद् इन्द्रस्य बकराड् इह 12*0449_04 तेनैवामृतसिक्तश् च पुनः संजीवितो बकः 12*0449_05 राजधर्मापि तं प्राह सहस्राक्षम् अरिंदमम् 12*0449_06 गौतमो ब्राह्मणः क्वासौ मुच्यतां मत्प्रियः सखा 12*0449_07 तस्य वाक्यं समाज्ञाय कौशिकः सुरसत्तमः 12*0449_08 गौतमं ह्य् अभ्यनुज्ञाप्य प्रीतो ऽथ गमनोत्सुकः 12*0449_09 प्रतीतः स गतः सौम्यो राजधर्मा स्वम् आलयम् 12*0449_10 नृशंसो गौतमो मुक्तो मित्रध्रुक् पुरुषाधमः 12*0449_11 सभाण्डोपस्करो यातः स तदा शबरालयम् 12*0449_12 तत्रासौ शबरीदेहे प्रसूतो निरयोपमे 12*0449_13 एष शापो महांस् तत्र मुक्तः सुरगणैस् तथा 12*0449_14 दग्धो राक्षसराजेन खगराजः प्रतापवान् 12*0449_15 चितायाः पार्श्वतो दोग्ध्री सुरभिर् जीवयच् च तम् 12*0449_16 तस्या वक्त्राच् च्युतः फेनो दुग्धमात्रं तदानघ 12*0449_17 समीरणाहृतो यातश् चितां तां राजधर्मणः 12*0449_18 देवराजस् ततः प्राप्तो विरूपाक्षपुरं तदा 12*0449_19 विरूपाक्षो ऽपि तं प्राप्तं देवराजं समागमत् 12*0449_20 काश्यपस्य सुतो देव भ्राता मे जीवताम् इति 12*0449_21 कौशिकस् त्व् अब्रवीत् सर्वं प्रीयमाणं पुनः पुनः 12*0449_22 ब्रह्मणा व्याहृतो रोषाद् राजधर्मा कदा चन 12*0449_23 यस्मात् त्वं नागतो द्रष्टुं मम नित्यम् इमां सभाम् 12*0449_24 तस्माद् बको भवान् भावी धर्मशीलः पुराणवित् 12*0449_25 आगमिष्यति ते वासं कदा चित् पापकर्मकृत् 12*0449_26 शबरावासगो विप्रः कृतघ्नो वृषलीपतिः 12*0449_27 यदा निहन्ता मोक्षस् ते तदा भावीत्य् उवाच तम् 12*0449_28 तस्माद् एव गतो लोकं ब्रह्मणः परमेष्ठिनः 12*0449_29 स चापि निरयं प्राप्तो दुष्कृतिः कुलपांसनः 12*0449_30 एतच् छ्रुत्वा महद् वाक्यं सन्मध्ये नारदेरितम् 12*0449_31 मयापि तव राजेन्द्र यथावद् अनुवर्णितम् 12*0449_32 ब्रह्मघ्ने च सुरापे च चोरे भ्रष्टव्रते तथा 12*0449_33 निष्कृतिर् विहिता राजन् कृतघ्ने नास्ति निष्कृतिः 12*0449_34 कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 12*0449_35 अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 12*0449_36 मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः 12*0449_37 मित्रध्रुङ् निरयं घोरं नरकं प्रतिपद्यते 12*0449_38 कृतज्ञेन सदा भाव्यं मित्रभावेन चानघ 12*0449_39 मित्रात् प्रभवते सर्वं मित्रं धन्यम् इति स्मृतम् 12*0449_40 अर्थाद् वा मित्रलाभाद् वा मित्रलाभो विशिष्यते 12*0449_41 सुलभा मित्रतो ऽर्थास् तु मित्रेण यतितुं क्षमम् 12*0449_42 मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम् 12*0449_43 सत्कारैः स्वजनोपेतैः पूजयेत विचक्षणः % After line 5, T2 ins.: 12*0450_01 अभ्रश्यामः पिङ्गजटाबद्धकलापः 12*0450_02 प्रांशुर् दण्डी कृष्णमृगत्वक्परिधानः 12*0450_03 साक्षाल् लोकान् पावयमानः कविमुख्यः 12*0450_04 पाराशर्यः पर्वसु रूपं विवृणोतु % M1.3.4 ins. after line 7: M2 after % line 13: 12*0451_01 tayaiva जीवितं पापं स्वदेशगमनोत्सुकम् 12*0451_02 शशाप शबरीदेहे प्रसूतो ऽयं भवत्व् इति 12*0451_03 कुक्षौ पुनर्भुवा पापः सुतान् अजनयत् तथा % After line 23, G2 ins.: 12*0452_01 तस्माद् बकं गृहे हन्ता ब्राह्मणः पापबन्धनः 12*0452_02 बन्धो भवतु घोरैश् च पाशैर् नागमयैर् भृशम् % After the above, G2 reads lines 30-31 for the % first time, repeating them in their proper place; % while M1.3.4 ins. after line 23: 12*0453_01 विरूपाक्षो ऽथ संवृत्तं श्रुत्वा वाक्यम् अपूजयत् 12*0453_02 शक्रं च ब्रह्मणः पार्श्वं तया तेन सहाव्रजत् 12*0453_03 गौतमो निरयं प्राप्तस् तत्संबन्धाद् बकस् तथा 12*0453_04 दुःखं राक्षसराज्ञश् च द्रव्यदानाच् छ्रमान्वितः % After line 35, M1.3 ins.: 12*0454_01 etac छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना 12*0454_02 युधिष्ठिरः प्रीतमना भ्रातृभिः सहितः सदा % The introductory mantra: 12*0455_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12*0455_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् % Of the MSS. which om. the introductory mantra, % K6 begins with sriganesaya namah |; K7 om namah para- % matmane |; B0 om namo bhagavate vasudevaya |; B9 om namo % ganesaya |; D4.9 om namah sriparamatmane purusottamaya |; T2: 12*0456_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 12*0456_02 प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये % 12.168.13 % K6 D7 T G1-3.6 ins. after the % ref.: Ds2 M1.5-7 after 12: 12*0457_01 हृष्यन्तम् अवसीदन्तं सुखदुःखविपर्यये 12*0457_02 आत्मानम् अनुशोचामि यो ममैष हृदि स्थितः % After 13ab, K6 V1 B0.8.9 Da3.a4 Dn1.n4 ड्स् % D2.3.5.6.8 इन्स्.: 12*0458_01 उत्तमाधममध्यानि तेषु तेष्व् iha karmasu % while G2 ins. after 13ab: 12*0459_01 aham eko na me kaz cin नाहम् अन्यस्य कस्य चित् 12*0459_02 न तं पश्यामि यस्याहं तं न पश्यामि यो मम % 12.168.18 % After 18, K6 Dn1.n4 Ds2 D2.3.6.8 इन्स्.: 12*0460_01 सुखदुःखे मनुष्याणां चक्रवत् परिवर्ततः % 12.168.19 % After 19, % K6.7 Da4 (line 17 only) Dn1.n4 Ds1 (line 17 % only).s2 D2-6.8.9 ins.: 12*0461_01 शरीरम् एवायतनं सुखस्य 12*0461_02 दुःखस्य चाप्य् आयतनं शरीरम् 12*0461_03 यद् यच् छरीरेण करोति कर्म 12*0461_04 तेनैव देही समुपाश्नुते तत् 12*0461_05 जीवितं च शरीरं च जात्यैव सह जायते 12*0461_06 उभे सह विवर्धेते उभे सह विनश्यतः 12*0461_07 स्नेहपाशैर् बहुविधैर् आविष्टविषया जनाः 12*0461_08 अकृतार्थाश् च सीदन्ते जलैः सैकतसेतवः 12*0461_09 स्नेहेन तिलवत् सर्वं सर्गचक्रे निपीड्यते 12*0461_10 तिलपीडैर् इवाक्रम्य क्लेशैर् अज्ञानसंभवैः 12*0461_11 संचिनोत्य् अशुभं कर्म कलत्रापेक्षया नरः 12*0461_12 एकः क्लेशान् अवाप्नोति परत्रेह च मानवः 12*0461_13 पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः 12*0461_14 शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव 12*0461_15 पुत्रनाशे वित्तनाशे ज्ञातिसंबन्धिनाम् अपि 12*0461_16 प्राप्यते सुमहद् दुःखं दावाग्निप्रतिमं विभो 12*0461_17 दैवायत्तम् इदं सर्वं सुखदुःखे भवाभवौ 12*0461_18 असुहृत् ससुहृच् चापि सशत्रुर् मित्रवान् अपि 12*0461_19 सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् % 12.168.25 % After 25, D7 T G1-3.6 M1.5-7 % इन्स्.: 12*0462_01 सुखं स्वपिति दुर्मेधाः स्वानि कर्माण्य् अचिन्तयन् 12*0462_02 अविज्ञानेन महता कम्बलेनेव संवृतः % 12.168.33 % D7 ins. after 31: T after 33ab: 12*0463_01 zuklakRSNagatijJaM taM devAsuravinirgamam % 12.168.39 % After 39, K6 V1 B0.7 % (damaged).8.9 Da3.a4 Dn1.n4 Ds D2-9 T G1-3.6 % M1.5-7 ins.: 12*0464_01 krodho नाम शरीरस्थो देहिनां प्रोच्यते बुधैः % 12.169.9 % K6 (first time) Dn1.n4 % Ds1.s2 (first time) D2.3.5 (last two first time).6 % Cn.s ins. after 9: B0.6-9 Da3.a4 (all first time) % after 9ab: 12*0465_01 अमोघा रात्रयश् चापि नित्यम् आयान्ति यान्ति ca % 12.169.11 % After % 11cd, D7 (first time) T G1.2 (both times).3.6 M1. % 5-7 (last four first time) Cs ins.: 12*0466_01 याम् एव रात्रिं प्रथमां गर्भो भजति मातरम् 12*0466_02 ताम् एव रात्रिं प्रस्थाति मरणाय निवर्तकः 12*0466_03 यस्यां रात्र्यां व्यतीतायां न किं cic chubham Acaret % 12.169.14 % M1.5-7 (all second time) read 13ab after 14cd. % After 14cd, K5 D4.9 ins.: 12*0467_01 niyato देहिनां मृत्युर् अनिमित्तं हि जीवितम् % After 14, D7 (first time) T G1.2 (first time). % 3.6 M1.5-7 (last four first time) ins.: 12*0468_01 na मृत्युर् आमन्त्रयते हर्तुकामो जगत्प्रभुः 12*0468_02 अबुद्ध एवाक्रमते मीनान् मीनग्रहो यथा % 12.169.20 % After 20, K6 (first time) reads 19ab. K6.7 V1 % B0.6-8 (all [except K7] both times).9 (second % time) Da3.Da4 (both both times) Dn1.n4 Ds2 (both % times) D2.3 (second time).4.5 (both times).6.7 % (first time).9 T G1.3.6 M1.5.6 (last three first % time).7 (both times) ins. after 20: M1.5.6 (all % second time) after 18: 12*0469_01 दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् 12*0469_02 अप्राप्तसर्वकामार्थं मृत्युर् आदाय gacchati % D7 (first time) T G1.3.6 M1.5-7 (last four first % time) cont.: 12*0470_01 इदं मे स्याद् इदं मे स्याद् इत्य् एवंमनसो नरान् 12*0470_02 अनवाप्तेषु कामेषु कृतान्तः कुरुते वशे % 12.171.11 % After 11, Dn4 D2.5.8 इन्स्.: 12*0471_01 उत्पथेनैव धावन्तम् उत्पथेनैव धावतः % 12.171.20 % After 20, M5 ins. 473*, followed by: 12*0472_01 paripanthika sarvasya zreyasaH pApasaMzraya % 12.171.21 % D7 T G1-3.6 ins. % after 21ab: M5 after 20: 12*0473_01 klezair नानाविधैर् नित्यं संयोजयसि निर्घृण % 12.171.55 % For 55ab, % T2 subst.: 12*0474_01 asminn arthe पुरा गीतं शृणु राजन् महात्मना % 12.171.61 % After % 61, K1 B0.6-8 Da3.a4 Ds D2-5.9 ins. an addl. % colophon [Sub-parvan: K1 B0.6-8 Da3 D2-5.9 % moksadharma. - Adhy. name: K1 B0.6-8 Da3 D2-5.9 % mamkigita]. On the other hand, K4.6.7 V1 B0.6-9 % Da3.a4 Dn1.n4 D2.3.5-8 ins. after 61: 12*0475=00 भीष्म उवाच 12*0475_01 आशा बलवती कष्टा नैराश्यं परमं सुखम् 12*0475_02 आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला 12*0475_03 सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः 12*0475_04 आमिषस्य परित्यागात् कुररः सुखम् एधते 12*0475_05 गृहारम्भो हि दुःखाय न सुखाय कदा चन 12*0475_06 सर्पः परकृतं वेश्म प्रविश्य सुखम् एधते 12*0475_07 सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः 12*0475_08 अद्रोहेणैव भूतानां सारङ्गा इव पक्षिणः 12*0475_09 इषुकारो नरः कश् चिद् इषाव् आहितमानसः 12*0475_10 समीपेनापि गच्छन्तं राजानं नावबुद्धवान् 12*0475_11 बहूनां कलहो नित्यं द्वयोः संघर्षणं ध्रुवम् 12*0475_12 एकाकी विचरिष्यामि कुमारीशङ्खको यथा % 12.172.34 % D7 T G1-3.6 ins. after % 34: M7 after 27: 12*0476_01 asulabham upalabhya चार्थलाभं 12*0476_02 धृतिमतिबुद्धिपराक्रमैर् उपेतम् 12*0476_03 बुधमनुजनिषेवितं समर्थैर् 12*0476_04 व्रतम् इदम् आजगरं शुचिश् चरामि % 12.173.12 % After % 12, K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 ड्स् D2-9 T % G1.3.6 M1.5-7 इन्स्.: 12*0477_01 जन्तून् उच्चावचान् अङ्गे दशतो न कषाम ca % 12.173.27 % After % 27, K7 Dn1.n4 Ds2 D2.4.6.9 Cn ins.: 12*0478_01 na द्वितीयस्य शिरसश् छेदनं विद्यते क्व चित् 12*0478_02 न च पाणेस् तृतीयस्य यन् नास्ति न ततो भयम् % 12.173.43 % After 43, K6 Dn1.n4 ड्स् D2-6.8 % इन्स्.: 12*0479_01 यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् % 12.174.1 % After 2, Kumbh. ed. ins.: 12*0480_01 यथास्मिंश् च तथा तत्र जानीयां नृपसत्तम 12*0480_02 दुष्कर्तारो यथा लोके यत् कुर्वन्ति तथा शृणु % 12.174.17 % After % 17ab, D7 (first time) T G1.2 (first time).3.6 M5 ins.: 12*0481_01 दुष्कर्मापि तथा पश्चात् पूयते पुण्यकर्मणा 12*0481_02 तपसा तप्यते देहस् तपसा vindate mahat % 12.175.10 % After 10, Ds D2 % ins.: 12*0482=00 भृगुर् उवाच 12*0482_01 नारायणाभिधानस्य कूटस्थस्याक्षरात्मनः 12*0482_02 अव्यक्तस्याप्रमेयस्य प्रकृतोपरतस्य च 12*0482_03 एवंभूतः स वै देवः पुरुषं चासृजद् द्विधा % On the other hand, D7 T G1-3.6 M1.5-7 ins. % after 10: 12*0483=00 भृगुर् उवाच 12*0483_01 नारायणो जगन्मूर्तिर् अन्तरात्मा सनातनः 12*0483_02 कूटस्थो ऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः 12*0483_03 प्रकृतेः परतो नित्यम् इन्द्रियैर् अप्य् अगोचरः 12*0483_04 स सिसृक्षुः सहस्रांशाद् असृजत् पुरुषं प्रभुः % 12.175.13 % After 13ab, K6.7 Da3 Dn1.n4 Ds (Ds1 % marg.) D2-6.8.9 ins.: 12*0484_01 महान् ससर्जाहंकारं स चापि भगवान् atha % 12.176.1 % D7 % ins. after 1: T G1-3.6 M1.5-7 subst. for 1: 12*0485_01 merumadhye sthito ब्रह्मा कथं स ससृजे प्रजाः 12*0485_02 एतन् मे सर्वम् आचक्ष्व याथातथ्येन पृच्छतः % 12.177.26 % After 26, K6.7 Dn1.n4 ड्स् D2-6.8.9 इन्स्.: 12*0486_01 गन्धः स्पर्शो रसो रूपं शब्दश् चात्र गुणाः स्मृताः % On the other hand, D7 T G1.2.6 M5.7 ins. after 26: 12*0487_01 शब्दं शृणोति च तथा आकाशात् तु शरीरवान् 12*0487_02 शब्दः स्पर्शश् च रूपं च रसो गन्धश् च भूगुणः % 12.177.34 % After 34cd, K6.7 B0.6-9 Da3.a4 Dn1.n4 ड्स् % D2.4.6.8.9 इन्स्.: 12*0488_01 तथा खरो मृदुः श्लक्ष्णो लघुर् गुरुतरो ऽपि च % 12.177.35 % After 35, K7 Da3 D4.9 M1.6 इन्स्.: 12*0489_01 शान्तो घोरश् च मूढश् च तान् असंघर्षजस् तथा % 12.177.37 % After % 37, S1 K1.2.4.6.7 V1 B6-9 Da3.a4 Dn1.n4 ड्स् % D2-9 इन्स्.: 12*0490_01 मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च 12*0490_02 यः कश् चिच् छ्रूयते शब्दः प्राणिनो ऽप्राणिनो ऽपि वा 12*0490_03 एतेषाम् एव सर्वेषां विषये संप्रकीर्तितः 12*0490_04 एवं बहुविधाकारः शब्द आकाशसंभवः % 12.177.39 % After 39, K4.6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5-8 Cn ins.: 12*0491_01 मूलम् एते शरीरस्य व्याप्य प्राणान् इह स्थिताः % 12.179.6 % For 6cd, D7 T G1-3.6 M1.5-7 Cv % subst.: 12*0492_01 tan nazyaty उभयं तद्वज् जीवो वातानलात्मकः % 12.180.5 % After the ref., G2 ins.: 12*0493_01 जीवस्य चेन्धनाग्नेश् च सदा नाशो na vidyate % 12.180.22 % After % 22, K6.7 B7 Dn1.n4 Ds D2-5.8.9 Cn ins.: 12*0494_01 आत्मा क्षेत्रज्ञ इत्य् उक्तः संयुक्तः प्राकृतैर् गुणैः 12*0494_02 तैर् एव तु विनिर्मुक्तः परमात्मेत्य् उदाहृतः % 12.180.24 % After 24, T2 इन्स्.: 12*0495_01 जीवम् आत्मगुणं विन्द्याद् आत्मानं परमात्मनः % 12.182.9 % After 9, % K6 V1 B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.6.8 इन्स्.: 12*0496_01 वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थम् उत्थितौ % 12.186.3 % After 3, ड्स् D5 इन्स्.: 12*0497_01 अग्न्यागारे तथा तीरे ये न कुर्वन्ति ते शुभाः % 12.186.12 % After 12, K6 % Dn1.n4 Ds2 D2.3.6.8 Cn ins. (cf. Manu. 4.71): 12*0498_01 लोष्ठमर्दी तृणच्छेदी नखखादी तु यो नरः 12*0498_02 नित्योच्छिष्टः शङ्कुशुको नेहायुर् vindate mahat % 12.186.19 % After 19, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2. % 3.6.8 ins.: 12*0499_01 सायंप्रातश् च विप्राणां पूजनं च यथाविधि % 12.186.27 % After 27ab, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.5-8 इन्स्.: 12*0500_01 धर्मेणापिहितो धर्मो धर्मम् एवानुवर्तते % After 27, % D4.5.9 ins. (=[var.] 28ab): 12*0501_01 पापं कृतं न स्फुरते यथाघैर् 12*0501_02 विपाच्यमानं पुनर् एति कर्तुः % 12.187.1 % After 1, K6.7 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2-9 T G1.2 M1.5-7 Cn.p.s % ins. [=(var.) 12.175.1]: 12*0502_01 कुतः सृष्टम् इदं विश्वं जगत् स्थावरजङ्गमम् 12*0502_02 प्रलये च कम् अभ्येति तन् मे वक्तुम् इहार्हसि % 12.187.2 % After 2, K6 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Ca.n ins.: 12*0503_01 sRSTipralayasaMyuktam AcAryaiH paridarzitam % 12.187.3 % After % 3, Kumbh. ed. and Cv ins.: 12*0504_01 आत्मानम् अमलं राजन्न् आवृत्यैवं व्यवस्थितम् 12*0504_02 तस्मिन् प्रकाशते नित्यं तमः सोमो यथैव तत् 12*0504_03 तद् विद्वान् नष्टपाप्मैष ब्रह्मभूयाय कल्पते 12*0504_04 अण्डावरणभूतानां पर्यन्तं हि यथा तमः % 12.187.6 % After 6, Kumbh. % ed. ins.: 12*0505_01 sa तेषां गुणसंघातः शरीरे भरतर्षभ 12*0505_02 सततं प्रविलीयन्ते गुणास् ते प्रभवन्ति च 12*0505_03 यद् विना नैव शृणुते न पश्यति न दीप्यते 12*0505_04 यद् अधीनं यतस् तस्माद् अध्यात्मम् इति कथ्यते 12*0505_05 ज्ञानं तद् एकरूपाख्यं नानाप्रज्ञान्वितं तदा 12*0505_06 न ते वाचानुरूपं स्याद् यया[था] रा[र]सविवर्जितम् 12*0505_07 आकाशात् खलु याज्येषु भवन्ति सुमहागुणाः 12*0505_08 इति तन्मयम् एवैतत् सर्वं स्थावरजङ्गमम् 12*0505_09 प्रलये च तम् अभ्येति तस्माद् उत्सृज्यते पुनः 12*0505_10 महाभूतेषु भूतात्मा सृष्ट्वा संहरते पुनः % 12.187.12 % After % 12, Kumbh. ed. and Cv ins.: 12*0506_01 चिच्छक्त्याधिष्ठिता बुद्धिश् चेतनेत्य् अभिविश्रुता 12*0506_02 चेतनानन्तरो जीवस् तद् आवेत्ति च लक्ष्यते 12*0506_03 नोत्सृजन् विसृजंश् चैव शरीरं दृश्यते यदा 12*0506_04 तस्मिंश् चेतोपलब्धिः स्यात् तमो वाच्छादयत्य् uta % 12.187.16 % After 16, G1 reads 19cd, while D7 % T1 ins.: 12*0507_01 yena संकल्पयत्य् अर्थं किं चिद् भवति तन्मनः % 12.187.26 % D5 % ins. after 25ab: D7 T G1-3.5 M5 after 26ab; % M1.6.7 after 25: 12*0508_01 सत्त्वं बुद्धिस् तमोभावः प्रीतियोगात् pravartate % 12.187.53 % K6 V1 B0.6-8 Da3.a4 Dn1.n4 Ds D2.3.5.6.8 % ins. after 53ab: K7 B9 D4.9 after 52: 12*0509_01 na tu tapyati tattvajJaH phale jJAte taraty uta % 12.187.57 % After 57ab, Kumbh. ed. % Cv ins.: 12*0510_01 प्रतिगृह्य च निह्नोति ह्य् अन्यथा च प्रदृश्यते 12*0510_02 न सर्पति च यं प्राहुः सर्वत्र प्रतिहन्यते 12*0510_03 धूमेन चाप्रसन्नो ऽग्निर् यथार्कं न प्रवर्तयेत् 12*0510_04 धिष्ण्याधिपे प्रसन्ने तु स्थितिम् एतां निरीक्षते 12*0510_05 अतिदूराच् च सूक्ष्मत्वात् प्रस्थानं न प्रकाशते 12*0510_06 प्रपद्य तच् छ्रुताह्वानि चिन्मयं स्वीकृतं विना % 12.187.59 % After % 59, K6 B7-9 Da3 Dn1.n4 D8 D2.3.8 Cp ins.: 12*0511_01 lokam Aturam असूयते जनस् 12*0511_02 तस्य तज् जनयतीह सर्वतः % 12.189.6 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 D2. % 3.5.6.8 Cn ins. after 6 (K6 B6-9 Da3.a4 Dn1.n4 % D2.3.6.8 Cn Cal. ed. repeating the same [with % var.] after 7cd): K7 Ds ins. after 7cd: 12*0511_01 सांख्ययोगौ तु याव् उक्तौ मुनिभिर् मोक्षदर्शिभिः % On the other hand, D7 T G1.3.6 M5 Kumbh. ed. % ins. after 6: 12*0512_01 इक्ष्वाकोश् चैव मृत्योश् च विवादो धर्मकारणात् % 12.189.8 % After 8ab, Kumbh. ed. % ins.: 12*0513_01 क्रमेण चैष विहितो जपयज्ञविधिर् नृप 12*0513_02 सालम्बनम् इति ज्ञेयं जपयज्ञात्मकं zubham % 12.189.11 % After 11ab, Kumbh. ed. ins.: 12*0514_01 na japo na ca vai ध्यानं नेच्छा न द्वेषहर्षणौ 12*0514_02 युज्यते नृपशार्दूल सुसंवेद्यं हि तत् किल 12*0514_03 जपम् आवर्तयन् नित्यं जपन् वै ब्रह्मचारिकम् 12*0514_04 तदर्थबुद्ध्या संयाति मनसा जापकः परम् 12*0514_05 यथा संश्रूयते जापो येन वै जापको भवेत् 12*0514_06 संहिताप्रणवेनैव सावित्री च परा मता 12*0514_07 यद् अन्यद् उचितं शुद्धं वेदस्मृत्य् उपपादितम् % 12.189.15 % After % 15, Kumbh. ed. ins.: 12*0515_01 अथाभिमतमन्त्रेण प्रणवाद्यं जपेत् कृती 12*0515_02 यस्मिन्न् एवाभिपतितं मनस् तत्र निवेशयेत् 12*0515_03 समाधौ स हि मन्त्रे तु संहितां वा यथाविधि % 12.189.19 % After 19, Kumbh. ed. ins.: 12*0516_01 निरालम्बो भवेत् स्मृत्वा मरणाय समाधिमान् 12*0516_02 सर्वा&l लोकान् समाक्रम्य क्रमात् प्राप्नोति vai param % 12.191.9 % After 9, Kumbh. ed. Cv ins.: 12*0517_01 etad vai ब्रह्मणः स्थानं जापकस्य महात्मनः 12*0517_02 तत्रस्थं परमात्मानं ध्यायन् वै सुसमाहितः 12*0517_03 हिरण्यगर्भसायुज्यं प्राप्नुयाद् वा नृपोत्तम % 12.192.3 % After 3, Kumbh. ed. ins.: 12*0518_01 yenaiva kAraNenAtra dharmavAdasamanvitaH % 12.192.8 % After 8, Kumbh. ed. Cv ins.: 12*0519_01 caturbhir अक्षरैर् युक्ता सोमपाने ऽक्षराष्टका 12*0519_02 जगद्बीजसमायुक्ता चतुर्विंशाक्षरात्मिका % 12.192.17 % After 17, K4.6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D3.5.8 Kumbh. ed. ins.: 12*0520_01 सदा दान्तो जितक्रोधः सत्यसंधो ऽनसूयकः % 12.192.22 % After 22, M1 reads 24cd % for the first time, repeating it in its proper place, % while Kumbh. ed. ins. after 22: 12*0521_01 अचलं ते मनः कृत्वा त्यज देहं महामते 12*0521_02 अनेन किं ते संयोगः कथं मोहं गमिष्यसि % 12.192.26 % After 26, Kumbh. ed. % ins.: 12*0522_01 evaM te kAryasaMprItir vartate munisattama % 12.192.33 % After 33, D7 T G1. % 3.6 Kumbh. ed. ins.: 12*0523_01 स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः 12*0523_02 भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः 12*0523=02 धर्म उवाच 12*0523_03 वयम् अप्य् एवम् अव्यग्रैर् धातुर् आज्ञापुरःसरैः 12*0523_04 चोदिता धावमाना वै कर्मभागम् अनुव्रताः 12*0523=04 भीष्म उवाच % 12.192.52 % After 52ab, % S1 K1.2.4.6 V1 (marg.) B0.6-9 Da3.a4 Dn1.n4 Ds2 % D2.3.5-8 T G2.3.6 Kumbh. ed. ins.: 12*0524_01 फलं ब्रवीषि धर्मस्य न चेज् जप्यकृतस्य माम् % 12.192.53 % After 53, Kumbh. ed. ins.: 12*0525_01 सकृद् अंशो निपतति सकृत् कन्या प्रदीयते 12*0525_02 सकृद् एव ददानीति त्रीण्य् एतानि सकृत् सकृत् % 12.192.114 % After % 114ab, Cv Kumbh. ed. ins.: 12*0526_01 jijJAsamAnau yuvayor manotthaM tu dvijottama % 12.192.116 % After 116ab, Kumbh. ed. ins.: 12*0527_01 सर्वेषाम् उपरि स्थानं ब्रह्मणो ऽव्यक्तजन्मनः 12*0527_02 युवयोः स्थानम् अतुलं निर्द्वंद्वम् अमलात्मकम् 12*0527_03 सर्वे गच्छाम यत्र स्वान् स्वा&l लोकांश् च तथा vayam % After 116, Kumbh. ed. ins.: 12*0528_01 tato धर्मयमाद्यास् ते वाक्यम् ऊचुर् नृपद्विजौ 12*0528_02 अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकम् इति स्मृतम् 12*0528_03 तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम् 12*0528_04 युवयोः काम आपन्नस् तत् काम्यम् अविशङ्कया % 12.193.11 % After 11, D7 T1 G1-3.6 इन्स्.: 12*0529_01 तुम्बुरुप्रमुखाश् चैव हाहा हूहूस् tathaiva ca % 12.193.12 % After 12cd, Kumbh. % ed. ins.: 12*0530_01 आजगाम च देवेशो ब्रह्मा वेदमयो ऽव्ययः % 12.194.9 % K6 B0.6-9 Da3 Dn1.n4 Ds D2.3.5. % 6.8 Cn ins. after 9a: K7 D4.9 after 9: 12*0531_01 सामान्यशब्दैश् च विशेषणैश् च 12*0531_02 स मे भवाञ् शंसतु तावद् etat % 12.194.11 % K6.7 V1 B0 Dn1.n4 Ds D2-4.6-9 % Cn.s ins. after 11cd: B6-9 T G1-3.6 ins. after 10cd: % Da3.a4 ins. lines 1-4 after 10cd; Da3.a4 D5 ins. % lines 5-6 after 11ab: M1.6.7 ins. lines 1-4 after % 10cd and repeat the same with lines 5-6 after 11: % M5 ins. lines 5-6 after 11cd and lines 1-4 after % 11ef and repeats after the repetition of 11ef: 12*0532=00 बृहस्पतिर् उवाच 12*0532_01 इष्टं त्व् अनिष्टं च सुखासुखे च 12*0532_02 साशीस् त्व् अवच्छन्दति कर्मभिश् च 12*0532=02 मनुर् उवाच 12*0532_03 एभिर् वियुक्तः परम् आविवेश 12*0532_04 एतत्कृते कर्मविधिः प्रवृत्तः 12*0532_05 आत्मादिभिः कर्मभिर् इध्यमानो 12*0532_06 धर्मे प्रवृत्तो द्युतिमान् सुखार्थी % 12.196.3 % After 3ab, Kumbh. % ed. ins.: 12*0533_01 na tair निबद्धः स तु बध्नाति विश्वं 12*0533_02 न चानुयातीह गुणान् परात्मा % 12.197.6 % After 6, Kumbh. ed. ins.: 12*0534_01 antargatena पापेन दह्यमानेन चेतसा 12*0534_02 शुभाशुभविकारेण न स भूयो ऽभिजायते % 12.197.12 % After 12ab, Kumbh. ed. ins.: 12*0535_01 प्रसृतानीन्द्रियाण्य् एव प्रतिसंहरति कूर्मवत् % 12.197.13 % After 13ab, Kumbh. % ed. Cv ins.: 12*0536_01 दृश्यते मण्डलं तस्य न च दृश्येत मण्डली 12*0536_02 तद्वद् देहस् तु संदृश्य आत्मादृश्यः परः सदा 12*0536_03 ग्रस्तं ह्य् उद्गिरते नित्यम् उद्गीथं वेत्ति नित्यशः 12*0536_04 बाल्ये रथाभ्यां योगेन तत्त्वज्ञानं तु संमतम् % After 13, Kumbh. ed. ins.: 12*0537_01 Adatte sarvabhUtAnAM rasabhUtaM vikAsavAn % 12.197.14 % After 14, Kumbh. ed. ins.: 12*0538_01 रश्मिमण्डलहीनस् तु न चासौ नास्ति तावता % 12.197.18 % After 18, D7 T G1-3.6 % M1.5-7 repeat 11ab, while Kumbh. ed. Cv ins. % after 18: 12*0539_01 अव्यक्तात् प्रसृतं ज्ञानं ततो बुद्धिस् ततो मनः 12*0539_02 आत्मनः प्रसृता बुद्धिर् अव्यक्तं ज्ञानम् उच्यते 12*0539_03 तस्माद् बुद्धिः स्मृता तज्ज्ञैर् मनस् तस्मात् ततः स्मृतम् 12*0539_04 तस्माद् आकृतयः पञ्च मनः परमम् उच्यते 12*0539_05 तस्मात् परतरा बुद्धिर् ज्ञानं तस्मात् परं स्मृतम् 12*0539_06 ततः सूक्ष्मस् ततो ह्य् आत्मा तस्मात् परतरं न च 12*0539_07 इन्द्रियाणि निरीक्षन्ते मनसैतानि सर्वशः % 12.198.1 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Cn.p.s.v ins. after the ref.: D7 % after 4: 12*0540_01 दुःखोपघाते शारीरे मानसे चाप्य् उपस्थिते 12*0540_02 यस्मिन् न शक्यते कर्तुं यत्नस् तं नानुचिन्तयेत् 12*0540_03 भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् 12*0540_04 चिन्त्यमानं हि चाभ्येति भूयश् चापि प्रवर्तते 12*0540_05 प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः 12*0540_06 एतद् विज्ञानसामर्थ्यं न बालैः समताम् इयात् 12*0540_07 अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 12*0540_08 आरोग्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः 12*0540_09 न जानपदिकं दुःखम् एकः शोचितुम् अर्हति 12*0540_10 अशोचन् प्रतिकुर्वीत यदि पश्येद् उपक्रमम् 12*0540_11 सुखाद् बहुतरं दुःखं जीविते नास्ति संशयः 12*0540_12 स्निग्धस्य चेन्द्रियार्थेषु मोहान् मरणम् अप्रियम् 12*0540_13 परित्यजति यो दुःखं सुखं वाप्य् उभयं नरः 12*0540_14 अभ्येति ब्रह्म सो ऽत्यन्तं न ते शोचन्ति पण्डिताः 12*0540_15 दुःखम् अर्था हि युज्यन्ते पालने न च ते सुखम् 12*0540_16 दुःखेन चाधिगम्यन्ते नाशम् एषां na cintayet % 12.199.7 % After 7, Kumbh. ed. Cv ins.: 12*0541_01 tad evam iSyate brahma saMkhyAnAd vinibhidyate % 12.200.4 % After 4, Kumbh. ed. ins.: 12*0542_01 kezavasya मया राजन् न शक्या वर्णितुं गुणाः 12*0542_02 ईदृशो ऽसौ हृषीकेशो वासुदेवः परात् परः % 12.200.11 % After 11, D7 % T G1-3.6 M5 Kumbh. ed. ins.: 12*0543_01 pradyumnam असृजत् तस्मात् सर्वतेजःप्रकाशकम् 12*0543_02 अनिरुद्धस् ततो जज्ञे सर्वशक्तिर् महाद्युतिः 12*0543_03 अप्सु व्योमगमः श्रीमान् योगनिद्राम् उपेयिवान् 12*0543_04 तस्मात् संजज्ञिरे देवा ब्रह्मविष्णुमहेश्वराः 12*0543_05 लयस्थित्यन्तकर्माणस् त्रयस् ते सुमहौजसः % 12.200.28 % After 28, % Kumbh. ed. ins.: 12*0544_01 ततः ससर्ज भगवान् मृत्युं लोकभयंकरम् 12*0544_02 हर्तारं सर्वभूतानां ससर्ज च जनार्दनः % 12.200.33 % K6 B6 Dn1.n4 Ds D2.3. % 5.6.8 T2 G1-3.6 M5 Kumbh. ed. ins. after 33: D7 % after 33abc: 12*0545_01 वेदविद्याविधातारं ब्रह्माणम् अमितद्युतिम् 12*0545_02 भूतमातृगणाध्यक्षं विरूपाक्षं च सो ऽसृजत् 12*0545_03 शासितारं च पापानां pitqNAM समवर्तिनम् 12*0545_04 असृजत् सर्वभूतात्मा निधिपं च धनेश्वरम् 12*0545_05 यादसाम् असृजन् नाथं वरुणं च जलेश्वरम् 12*0545_06 वासवं सर्वदेवानाम् अध्यक्षम् अकरोत् प्रभुः % 12.200.46 % After 46, Kumbh. ed. ins.: 12*0546_01 एवंविधो ऽसौ पुरुषः को वैनं वेत्ति सर्वदा 12*0546_02 एतत् ते कथितं राजन् भूयः श्रोतुं kim icchasi % 12.201.14 % After 14ab, D7 T G1-3.6 M1.5-7 Kumbh. % ed. ins.: 12*0547_01 zazabindus tu राजर्षिर् महायोगी महामनाः 12*0547_02 अध्यात्मवित् सहस्राणां भार्याणां दशमध्यगः 12*0547_03 स योगी योगम् आपन्नस् ततः सायुज्यतां गतः % 12.201.19 % After 19cd, D7 T G1-3.6 M5 Kumbh. % ed. ins.: 12*0548_01 एकादशैते कथिता रुद्रास् त्रिभुवनेश्वराः % while, M1.6.7 ins. after 19cd: 12*0549_01 dharo dhruvaz ca somaz ca Apaz चैवानिलो ऽनलः 12*0549_02 प्रत्यूषश् च महाभागः सावित्रश् चाष्टमः स्मृतः % 12.202.6 % After % 6, M1.6.7 इन्स्.: 12*0550_01 धर्मो हि भगवान् विष्णुर् वराहो यज्ञरूपधृक् 12*0550_02 तन्मयं च जगत् सर्वम् आत्मा सर्वस्य चात्मवान् % 12.202.8 % After 8, Kumbh. ed. ins.: 12*0551_01 नरकाद्या महाघोरा हिरण्याक्षम् उपाश्रिताः 12*0551_02 उद्योगं परमं चक्रुर् देवानां निग्रहे तदा 12*0551_03 नियुतं वत्सराणां तु वायुभक्षो ऽभवत् तदा 12*0551_04 हिरण्याक्षो महारौद्रो लेभे देवात् पितामहात् 12*0551_05 वरान् अचिन्त्यान् अतुलाञ् शतशो ऽथ सहस्रशः % 12.202.10 % After 10, Kumbh. ed. Cv ins.: 12*0552_01 गृहीत्वा पृथिवी देवी पाताले न्यवसत् तदा 12*0552_02 ततस् त्रैलोक्यम् अखिलं निरोषधिगणान्वितम् 12*0552_03 निःस्वाध्यायवषट्कारम् अभूत् सर्वं समन्ततः % 12.202.11 % After % 11, Kumbh. ed. Cv ins.: 12*0553_01 हिरण्याक्षेण भगवन् गृहीतेयं वसुंधरा 12*0553_02 न शक्ष्यामो वयं तत्र प्रवेष्टुं जलदुर्गमम् 12*0553_03 तान् आह भगवान् ब्रह्मा मुनिर् एव प्रसाद्यताम् 12*0553_04 अगस्त्यो ऽसौ महातेजाः पातु तज् जलम् अञ्जसा 12*0553_05 तथेति चोक्त्वा ते देवा मुनिम् ऊचुर् मुदान्विताः 12*0553_06 त्रायस्व लोकान् विप्रर्षे जलम् एतत् क्षयं नय 12*0553_07 तथेति चोक्त्वा भगवान् कालानलसमद्युतिः 12*0553_08 ध्यायञ् जलादनिवहं स क्षणेन पपौ जलम् 12*0553_09 शोषिते तु समुद्रे च देवाः सर्षिपुरोगमाः 12*0553_10 ब्रह्माणं प्रणिपत्योचुर् मुनिना शोषितं जलम् 12*0553_11 इति भूयः समाचक्ष्व किं करिष्यामहे vibho % 12.202.24 % After 24, Kumbh. % ed. ins.: 12*0554_01 त्रस्तांश् च देवान् आलोक्य ब्रह्मा प्राह पितामहः 12*0554_02 योगेश्वरो ऽयं भगवान् वाराहं रूपम् आस्थितः 12*0554_03 नर्दमानो ऽत्र संयाति मा भैष्ट सुरसत्तमाः 12*0554_04 एवम् उक्त्वा ततो ब्रह्मा नमश्चक्रे पितामहः 12*0554_05 देवता मुनयश् चैव विष्णुं वै मुक्तिहेतवे 12*0554_06 ततो हरिर् महातेजा ब्रह्माणम् abhinandya ca % 12.202.27 % After 27ab, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D2.3.5-8 T G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0555_01 tatra गत्वा महात्मानम् ऊचुश् चैव जगत्पतिम् % After 27, S1 % K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.5-8 % T G1-3.6 इन्स्.: 12*0556_01 देवाश् च दानवाश् चैव मोहितास् तस्य तेजसा % 12.202.28 % After 28, Kumbh. ed. ins.: 12*0557=00 पितामह उवाच 12*0557_01 दिव्यं * * * * * * युद्धम् आसीन् महात्मनोः 12*0557_02 हिरण्याक्षस्य विष्णोश् च सर्वसंक्षोभकारणम् 12*0557_03 जघान च हिरण्याक्षम् अन्तर्भूमिगतं हरिः 12*0557_04 तद् आकर्ण्य महातेजा ब्रह्मा मधुरम् अब्रवीत् % 12.203.1 % After 1, Kumbh. ed. ins.: 12*0558_01 भूयो ऽपि ज्ञानसद्भावे स्थित्यर्थं त्वां ब्रवीम्य् अहम् 12*0558_02 अचिन्त्यं वासुदेवाख्यं तस्मात् प्रब्रूहि sattama % 12.203.3 % After 3ab, S1 K1.6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Kumbh. ed. ins.: 12*0559_01 तेजोराशिं महात्मानं सत्यसंधं जितेन्द्रियम् % 12.203.8 % After 8ab, K7 D4.9 इन्स्.: 12*0560_01 क्रीडते भगवान् देवो बालक्रीडनकैर् iva % 12.203.10 % After 10ab, K6.7 % Dn1.n4 Ds D2-4.6.8.9 Kumbh. ed. ins.: 12*0561_01 vaizyo vaizyais तथा श्राव्यः शूद्रः शूद्रैर् महामनाः % After 10, % Kumbh. ed. ins.: 12*0562_01 yam अच्युतं परं नित्यं लिङ्गहीनं च निर्मलम् 12*0562_02 निर्वाणम् अमृतं श्रीमत् तद् विष्णोः परमं पदम् 12*0562_03 भवे च भेदवद् भिन्नं प्रदानं गुणकारकम् 12*0562_04 तस्मिन् न सज्जते नित्यं स एष पुरुषो ऽपरः 12*0562_05 पुरुषाधिष्ठितं नित्यं प्रधानं ब्रह्म कारणम् 12*0562_06 कालस्वरूपं रूपेण विष्णुना प्रभविष्णुना 12*0562_07 क्षोभ्यमाणं सृजत्य् एव नानाभूतानि भागशः 12*0562_08 तद् दृष्ट्वा पुरुषो ऽतत्त्वं साक्षी भूत्वा प्रवर्तते 12*0562_09 तत् प्रविश्य यथायोगम् अभिन्नो भिन्नलक्षणः % 12.203.12 % After 12, Kumbh. ed. % Cv ins.: 12*0563_01 tad अक्षरम् अचिन्त्यं वै भिन्नरूपेण दृश्यते 12*0563_02 पश्य कालाख्यम् अनिशं न चोष्णं नातिशीतलम् 12*0563_03 न सन्त्य् एते गुणास् तस्मिंस् तथा तस्मात् प्रवर्तते 12*0563_04 शीतलो ऽयम् अनुप्राप्तः कालो ग्रीष्मस् तथैव च 12*0563_05 वक्ष्यन्ति सर्वभूतानि ह्य् एते सूर्योदयं प्रति 12*0563_06 आगच्छन्ति निवर्तन्ति स कालो गुणराशयः 12*0563_07 न चैव प्रकृतिस्थेन कालयुक्तेन नित्यशः 12*0563_08 गुणैः संभोगम् अरतिस् तत्त्वविज्ञानकोविदम् 12*0563_09 पुरुषाधिष्ठिता नित्यं प्रकृतिः सूयते परा % 12.203.16 % After 16, Kumbh. ed. % ins.: 12*0564_01 zrutir एषा समाख्याता तदर्थं कारणात्मना 12*0564_02 अनाम्नायविधानाद् वै वेदा ह्य् अन्तर्हिता यथा 12*0564_03 युगान्ते ह्य् अस्तभूतानि शास्त्राणि विविधानि च 12*0564_04 सर्वसत्त्वविना[शा]d वै जीवात्मनित्यया स्मृताः 12*0564_05 अन्यस्मिन्न् अण्डसद्भावे वर्तमानानि नित्यशः % 12.203.17 % After % 17, Kumbh. ed. ins.: 12*0565_01 नियोगाद् ब्रह्मणो विप्रा लोकतन्त्रप्रवर्तकाः % 12.203.19 % After 19, Kumbh. % ed. ins.: 12*0566_01 न्यायतन्त्रं हि कार्त्स्न्येन गौतमो वेद तत्त्वतः 12*0566_02 वेदान्तकर्मयोगं च वेदविद् ब्रह्मविद् विभुः 12*0566_03 द्वैपायनो निजग्राह शिल्पशास्त्रं भृगुः पुनः % 12.203.22 % After 22, % Kumbh. ed. ins.: 12*0567_01 वक्ष्ये ऽहं तव यत् प्राप्तम् ऋषेर् द्वैपायनान् मया % 12.203.29 % After 29, Kumbh. ed. % ins.: 12*0568_01 बुद्धीन्द्रियार्था इत्य् उक्ता दश संसर्गयोनयः 12*0568_02 सदसद्भावयोगे च मन इत्य् अभिधीयते 12*0568_03 व्यवसायगुणा बुद्धिर् अहंकारो ऽभिमानकः 12*0568_04 न बीजं देहयोगे च कर्मबीजप्रवर्तनात् % 12.203.39 % After 39, % K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.6.8.9 T % G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0569_01 agnir यथा ह्य् उपायेन मथित्वा दारु दृश्यते 12*0569_02 तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते % 12.204.2 % After 2, Kumbh. ed. ins.: 12*0570_01 आत्मानम् अनुसंयाति बुद्धिर् अव्यक्तजा तथा 12*0570_02 ताम् अन्वेति मनो यद्वल् लोहवर्मणि संनिधौ % 12.204.7 % After 7, Kumbh. ed. Cv ins.: 12*0571_01 yena स्वभावसद्भावं हेतुभूता सकारणा 12*0571_02 एवं प्राकृतविस्तारो ह्य् आश्रित्य पुरुषं param % 12.204.9 % After 9, Kumbh. ed. Cv % ins.: 12*0572_01 प्राणेनायं हि शान्ते तु विरोधात् प्रतिपालनम् 12*0572_02 देहस्येषून् य आस्ते यः शुद्धो ऽचिन्त्य सनातनः 12*0572_03 भ्रामयन् नेषतो (सिच्) याति कालचक्रसमन्वितः 12*0572_04 भूतानि मोहयन् नित्यं चक्रस्य च रयं गतः 12*0572_05 स्नेहद्रव्यसमायोगे क्षेत्रपाचं न वस्तुषु 12*0572_06 तिलवत् पीडिते चक्रे ह्य् आधियन्त्रनिपीडिते 12*0572_07 बहिश् चाधिष्ठिते यद्वज् ज्ञानिनां कर्मसंभवम् % 12.204.10 % After 10, Kumbh. ed. % Cv ins.: 12*0573_01 यथाकर्ण्य च तच् छिष्यस् तत्त्वज्ञानम् anuttamam % 12.205.2 % After 2, Kumbh. ed. ins.: 12*0574_01 vedasya na vidur bhAvaM jJAnamArgapratiSThitam % 12.205.6 % After 6, Kumbh. ed. Cv ins.: 12*0575_01 ke cid आत्मगुणं प्राप्तास् ते मुक्ताश् चक्रबन्धनात् 12*0575_02 इतरे दुःखसद्वंद्वास् तथा दुःखपरायणाः 12*0575_03 शुकाकर्मानुरूपं ते जायमानाः पुनः पुनः 12*0575_04 क्रोधलोभमदाविष्टा मूढान्तःकरणाः सदा 12*0575_05 यथा.......संछाया नास्ति नित्यतया पुरा 12*0575_06 गुणान् एव तथा चिन्त्या सन्त्य् एति च विदुर् बुधाः % 12.205.7 % After % 7, Kumbh. ed. ins.: 12*0576_01 अचलं ज्ञानम् अप्राप्य चलचित्तश् चलान् इयात् % 12.205.8 % After 8, Kumbh. ed. ins.: 12*0577_01 गुणाः कार्याः क्रोधहर्षौ सुखदुःखे प्रियाप्रिये 12*0577_02 द्वंद्वान्य् अथैवमादीनि vijayec caiva sarvavit % 12.205.14 % After 14, Kumbh. ed. ins.: 12*0578_01 भक्षणे श्वापदैर् मार्गाद् इति चारं करोति चेत् 12*0578_02 एवं संसारमार्गेण यात्रार्थं विषयाणि च 12*0578_03 न गच्छेद् भोगविज्ञानाद् उन्मार्गे पद्यते तदा 12*0578_04 तस्माद् अदुःखतो मार्गम् आस्थितस् तम् अनुस्मरेत् 12*0578_05 नानापर्णफला वृक्षा बहवः सन्ति तत्र हि 12*0578_06 भोक्तारो मुनयश् चैव तस्मात् परतरं वनम् 12*0578_07 अनुमानैस् तथा शास्त्रैर् यशसा विक्रमेण ca % 12.205.19 % After 19ab, Kumbh. ed. ins.: 12*0579_01 देहमूलं विजानीहि नैतानि भगवान् अतः 12*0579_02 उपायतः प्रवक्ष्यामि तं च मृत्युं दुरासदम् % 12.205.21 % After 21ab, % Kumbh. ed. ins.: 12*0580_01 प्रकृतेर् गुणसंजातो महान् अहंक्रिया ततः 12*0580_02 अहंकारात् पुनः पश्चाद् भूतग्रामम् उदाहृतम् 12*0580_03 अव्यक्तस्य गुणेभ्यस् तु तद्गुणांश् च निबोध तान् % 12.205.22 % After 22, Kumbh. ed. % ins.: 12*0581_01 असंतोषो ऽक्षमा धैर्यम् अतृप्तिर् विषयादिषु 12*0581_02 राजसाश् च गुणा ह्य् एते तत्परं तामसाञ् शृणु 12*0581_03 मोहस् तन्द्री तथा दुःखं निद्रालस्यं प्रमादता 12*0581_04 विषादी दीर्घसूत्रश् च तत् तामसम् उदाहृतम् % 12.205.24 % After % 24, Kumbh. ed. ins.: 12*0582_01 yasmin प्रतिष्ठितं चेदं यस्मिन् सज्ज्ञाननिर्गतिः 12*0582_02 सर्वभूताधिकं नित्यम् अहंकारं विलोकयेत् 12*0582_03 विलोकमानः स तदा स्वबुद्ध्या सूक्ष्मया पुनः 12*0582_04 तद् एव भाति तद् रूपम् आत्मना yat sunirmalam % 12.205.26 % After 26, Kumbh. ed. Cv ins.: 12*0583_01 मह्यं शुश्रूषवे विद्वन् वक्ष्य् एतद् बुद्धिनिश्चितम् 12*0583_02 शान्तत्वाद् अपरान्ताच् च आरम्भाद् अपि चैकतः 12*0583_03 प्रोक्तो ह्य् अत्र यथा हेतुर् एवम् आहुर् मनीषिणः % 12.205.27 % After the % ref., M1.5-7 ins.: 12*0584_01 गौरवं तु गुणानां स्यात् तद्धेतूनां बलाबलात् % After 27cd, D7 T G1-3.6 M5 % Kumbh. ed. ins.: 12*0585_01 sahajair अविशुद्धात्मा दोषैर् नश्यति राजसैः % 12.205.28 % After 28ab, D7 T G1-3.6 % M1.5-7 Kumbh. ed. ins.: 12*0586_01 zamayet sattvam आस्थाय स्वबुद्ध्या केवलं द्विजः % M5 Kumbh. ed. cont.: 12*0587_01 tyajec ca मनसा चैतौ शुद्धात्मा बुद्धिम् आस्थितः % 12.205.29 % After % 29, D7 T G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0588_01 आहारान् वर्जयेन् नित्यं राजसांस् तामसान् api % Kumbh. ed. cont.: 12*0589_01 te brahma punar आयान्ति न मोहाद् अचला iva % 12.206.7 % After 7ab, % Kumbh. ed. Cv ins.: 12*0590_01 तथा नरकगर्तस्थस् तृष्णारज्जुभिर् आचितः 12*0590_02 पुण्यपापप्रणुन्नाङ्गो जायते स यथा कृमिः 12*0590_03 मशकैर् मत्कुणैर् दष्टस् तथा चित्रवधार्दितः 12*0590_04 नानाव्याधिभिर् आकीर्णः कथं चिद् यौवनं गतः 12*0590_05 कूर्मोत्सृजति भूयश् च रज्जुः स्वस्वमुखेप्सया 12*0590_06 योषितं नरकं गृह्य जन्मकर्मवशानुगः 12*0590_07 पुरक्षेत्रनिमित्तं यद् दुःखं वक्तुं न शक्यते 12*0590_08 कस् तत्र निन्दकश् चैव नरके पच्यते भृशम् 12*0590_09 वार्धक्यम् अनुलङ्घेत तत्र कर्मारभेत् पुनः 12*0590_10 भगवान् संस्तुतः पश्चात् किं प्रवक्ष्यामि ते भृशम् % 12.206.16 % S1 K1 ins. after 16ab: K2 after % 592*: M5.6 after 16a: 12*0591_01 स्पर्शरागात् त्वग् एवास्य जायते भावितात्मनः % K1 ins. after 16: K2 after 16ab: % M5.6 after 16abc: 12*0592_01 रसरागात् तथा जिह्वा जायते भावितात्मनः % 12.207.8 % After 8, % S1 K1.2.4 इन्स्.: 12*0593_01 त्वचा च स्पर्शनं यच् च नासया घ्राणम् eva ca % 12.207.15 % After 15, Kumbh. ed. ins.: 12*0594_01 अमेध्यपूर्णं यद् भाण्डं श्लेष्मान्तकलिलावृतम् 12*0594_02 नेच्छते वीक्षितुं भाण्डं कुतः स्प्रष्टुं प्रवर्तते 12*0594_03 देहभाण्डं मलैः पूर्णं बहिः स्वेदजलावृतम् 12*0594_04 बीभत्सं नरनारीणां ज्ञानिनां नरकं मतम् 12*0594_05 छिद्रकुम्भो यथा स्रावं सृजते तद्गतं दृढम् 12*0594_06 अन्तःस्थं स्रंसते तद्वज् जलं देहेषु देहिनाम् 12*0594_07 श्लेष्माश्रुमूत्रकलिलं पुरीषं शुक्लम् एव च 12*0594_08 कफजालविनिर्यासः सरसश् चित्त मुञ्चय % 12.207.28 % After 28, Kumbh. ed. ins.: 12*0595_01 एवं पुत्रकलत्रेषु ज्ञातिसंबन्धिबन्धुषु 12*0595_02 आदत्ते हृदये कामं व्याधा[ध्या]दिभिर् अभिप्लुतः 12*0595_03 यतस् ततः परिपतन्न् अविन्दन् सुखम् अण्व् अपि 12*0595_04 बहुदुःखसमापन्नः पश्चान् निर्वेदम् आस्थितः 12*0595_05 ज्ञानवृक्षं समाश्रित्य पश्चान् निर्वृतिम् aznute % 12.208.3 % After 3, Kumbh. ed. % Cv ins.: 12*0596_01 वशा मोक्षवतां पाशास् तासां रूपं प्रदर्शकम् 12*0596_02 दुर्ग्रहं पश्यमानो ऽपि मन्यते मोहितस् तदा 12*0596_03 एवं पश्यन्तम् आत्मानम् अनुध्यातं हि बन्धुषु 12*0596_04 अयथात्वेन जानामि भेदरूपेण संस्थितम् % 12.208.6 % After 6, % Kumbh. ed. Cv ins.: 12*0597_01 अनक्षसाध्यं तद् ब्रह्म निर्मलं जगतः परम् 12*0597_02 स्वात्मप्रकाशम् अग्राह्यम् अहेतुकम् अचञ्चलम् 12*0597_03 विवेकज्ञानवाचिस्थो ह्य् आशुरूपेण संस्थितः 12*0597_04 वैकारिकात् प्रदृश्येते गैरिके मधुधारवत् % 12.208.13 % After 13, Kumbh. ed. ins.: 12*0598_01 saMsAramArgam ApannaH pratilomaM vivarjayet % 12.208.17 % After 17, Kumbh. ed. % Cv ins.: 12*0599_01 योजयित्वा मनस् तत्र निश्चलं परमात्मनि 12*0599_02 योगाभिसंधियुक्तस्य ब्रह्म तत् संप्रकाशते 12*0599_03 ऐकान्त्यं तद् इदं विद्धि सर्ववस्त्वन्तरस्थितिः 12*0599_04 विशेषहीनं गृह्णन्ति विशेषां कारणात्मिकाम् 12*0599_05 अथ वा न प्रभुस् तत्र परमात्मनि वर्तितुम् 12*0599_06 आगामितत्त्वं योगात्मा yogatantram upakramet % 12.209.6 % After % 6ab, Kumbh. ed. Cv ins.: 12*0600_01 तन्मयानीन्द्रियाण्य् आहुस् तावद् गच्छन्ति तानि वै 12*0600_02 अत्राहुस् त्रितयं नित्यम् अतथ्यम् इति चेच् च न 12*0600_03 प्रथमे वर्तमानो ऽसौ त्रितयं वेत्ति सर्वदा 12*0600_04 नेतराव् उपसंगम्य विजानाति कथं चन 12*0600_05 स्वप्नावस्थागतो ह्य् एष स्वप्न इत्य् एव वेत्ति च 12*0600_06 तद् अप्य् असदृशं युक्त्या त्रितयं मोहलक्षणम् 12*0600_07 यदात्मत्रितयान् मुक्तस् तदा जानात्य् असत्कृतः % 12.209.14 % After 14ab, Kumbh. ed. Cv ins.: 12*0601_01 vyaktabhedam अतीतो ऽसौ चिन्मात्रं परिदृश्यते % 12.209.18 % After 18, Kumbh. % ed. Cv ins.: 12*0602_01 सत्त्वं मनस् तथा बुद्धिर् देवा इत्य् अभिशब्दिताः 12*0602_02 तैर् एव हि वृतस् तस्माज् ज्ञात्वैवं परमं * * 12*0602_03 निद्राविकल्पेन सतां * * विशति लोकवत् 12*0602_04 स्वस्थो भवति गूढात्मा कलुषैः परिवर्जितः 12*0602_05 निशादिका ये कथिता लोकानां कलुषा मताः 12*0602_06 तैर् हीनं यत् पुरं शुद्धं बाह्याभ्यन्तरवर्तिनम् 12*0602_07 सदानन्दमयं नित्यं भूत्वा तत् परम् अन्वियात् 12*0602_08 एवम् आख्यातम् अत्यर्थं ब्रह्मचर्यम् अकल्मषम् 12*0602_09 सर्वसंयोगहीनं तद् विष्ण्वाख्यं परमं पदम् 12*0602_10 अचिन्त्यम् अद्भुतं लोके ज्ञानेन parivartate % 12.210.10 % After 10ab, D7 T G1-3.6 M5.6 % Kumbh. ed. ins.: 12*0603_01 क्षेत्रज्ञम् आहुर् जीवं तु कर्तारं गुणसंवृतम् % Kumbh. ed. cont.: 12*0604_01 अग्राह्यं येन जानन्ति तज् ज्ञनं दंशितश् च तत् 12*0604_02 तेनैव दंशितो नित्यं न गुणः परिभूयते % 12.210.11 % After 11, Kumbh. ed. % ins.: 12*0605_01 ममापि कायम् इति च तद् अज्ञो नित्यसंवृतः % 12.210.12 % After 12, Kumbh. ed. Cv. % ins.: 12*0606_01 bhedavastu tv abhedena जानाति स यदा पुमान् 12*0606_02 तदा परं परात्मासौ भवत्य् एव निरञ्जनः 12*0606_03 क्रियायोगे च भेदाख्ये बहु संक्षिप्यते क्व चित् 12*0606_04 वसुरुद्रगणाद्येषु स्वानुभोगेन भोगतः 12*0606_05 एवम् एष परः सत्त्वो नानारूपेण संस्थितः 12*0606_06 संक्षिप्तो दृश्यते पश्चाद् एकरूपेण विष्ठितः % 12.210.13 % After 13, Kumbh. ed. ins.: 12*0607_01 वायुर् विधो यथा भानुर् विप्रकाशं गमिष्यति % 12.210.15 % After 15, % Kumbh. ed. ins.: 12*0608_01 anyac ca धर्मसाम्यं यत् तपस् तत् कीर्त्यते पुनः % 12.210.16 % After % 16, Kumbh. ed. ins.: 12*0609_01 त्रितयं ह्य् एतद् आख्यातं यद्य् अस्माद् भासितुं पुनः 12*0609_02 स्वभासा भासयंश् चापि चन्द्रमा ह्य् अत्र वर्तते 12*0609_03 सूर्ययोगे तु यः संधिस् तपः सर्वं प्रदीप्यते % 12.210.28 % After 28, V1 B0.6-9 Da3.a4 Dn1. % n4 ड्स् D2.3.5.6.8 T G3.6 M1.5-7 Ca.n.p.s इन्स्.: 12*0610_01 एवम् एकायनं धर्मम् आहुर् वेदविदो जनाः 12*0610_02 यथाज्ञानम् उपासन्तः सर्वे यान्ति परां gatim % 12.210.34 % After 34, Kumbh. % ed. ins.: 12*0611_01 itas ततः समाहृत्य रूपं निर्वर्तयिष्यति % 12.211.11 % K6 Dn1.n4 D2 Cal. Kumbh. % ed. ins. after 11ab: B9 D6 after 15: Da3 after % 18: Da4 (Cf. v.l. 18) after 12.209.15: Ds Ca % after 19: 12*0612_01 पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः 12*0612_02 पञ्चज्ञः पञ्चकृत् पञ्चगुणः पञ्चशिखः स्मृतः % 12.211.13 % B7 ins. after 13ab (which follows % 18): Da3 ins. after 13ab: Da4 Ca after the % second occurrence of 13ab following 612*: 12*0613_01 tan me ब्रूहि द्विजश्रेष्ठ त्वं हि वेत्तास्य तत्त्वतः 12*0613_02 एवं पृष्टः पञ्चशिखः संप्रहृष्टतनूरुहः % while Kumbh. ed. ins. after 13ab: 12*0614_01 बोधायनपरान् विप्रान् ऋषिभावम् उपागतः % 12.211.17 % After % 17, Kumbh. ed. ins.: 12*0615_01 निराकरिष्णुस् तान् सर्वांस् तेषां हेतुगुणान् बहून् 12*0615_02 श्रावयाम् आस मतिमान् मुनिः पञ्चशिखो नृप % 12.211.44 % After 44, % Kumbh. ed. ins.: 12*0616_01 na जातु कामः कामानाम् उपभोगेन शाम्यति 12*0616_02 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते % 12.212.8 % After 8cd, Kumbh. ed. Cv ins.: 12*0617_01 अहंवाच्यं द्विजानां यद् विशिष्टं बुद्धिरूपवत् 12*0617_02 वाचाम् अगोचरं नित्यं ज्ञेयम् एवं भविष्यति 12*0617_03 ज्ञानं ज्ञेयं तथाज्ञानं त्रिविधं ज्ञानम् ucyate % 12.212.9 % After 9, Kumbh. ed. % Cv ins.: 12*0618_01 प्राणादयस् तथा स्पर्शा न संबाधगतास् तथा 12*0618_02 पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान् % 12.212.13 % After 13abc, % Kumbh. ed. Cv ins.: 12*0619_01 पारे च रजसः प्रभुम् 12*0619_02 विरागाद् वर्तते तस्मिन् मनो रजसि नित्यगम् 12*0619_03 तस्मिन् प्रसन्ने संपश्येद् % 12.212.14 % After 14, % Kumbh. ed. Cv ins.: 12*0620_01 तस्माद् एतेषु मेधावी न प्रसज्येत बुद्धिमान् % 12.212.19 % After 19, Kumbh. ed. ins.: 12*0621_01 zete जरामृत्युभयैर् विमुक्तः 12*0621_02 क्षीणे पुण्ये विगते च पापे 12*0621_03 तपोनिमित्ते विगते च निष्ठे 12*0621_04 फले यथाकाशम् अलिङ्ग eva % 12.212.23 % For 23cd, S1 K1.2.4 subst.: 12*0622_01 चक्षू रूपं तथा चित्तं त्रयो दर्शनसंग्रहे 12*0622_02 नासा गन्धस् तथा चित्तं त्रयो घ्राणस्य संग्रहे 12*0622_03 त्वचः स्पर्शं तथा चित्तं त्रयः स्पर्शनसंग्रहे 12*0622_04 जिह्वा रसस् तथा चित्तं त्रयो रसनसंग्रहे % 12.212.39 % After 39, Kumbh. ed. Cv ins.: 12*0623_01 aham ity एष वै भावो नान्यत्र प्रतितिष्ठति 12*0623_02 यस्य भावो दृढो नित्यं स वै विद्वांस् तथेतरः 12*0623_03 देहधर्मस् तथा नित्यं सर्वभूतेषु वै दृढः 12*0623_04 एतेनैवानुमानेन त्याज्यो धर्मस् तथा ह्य् असौ 12*0623_05 ज्ञानेन मुच्यते जन्तुर् धर्मात्मा ज्ञानवान् भवेत् 12*0623_06 धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम् 12*0623_07 सर्वार्थजनकश् चैव धर्मः सर्वस्य कारणम् 12*0623_08 सर्वो हि दृश्यते लोके न सर्वार्थः कथं चन 12*0623_09 सर्वत्यागे कृते तस्मात् परमात्मा प्रसीदति 12*0623_10 व्यक्ताद् अव्यक्तम् अतुलं लोकेषु parivartate % 12.212.49 % After 49, Kumbh. ed. Cv % ins.: 12*0624_01 इमान् स्वलोकान् अनुपश्य सर्वान् 12*0624_02 व्रजन् यथाकाशम् इवाप्तकामः 12*0624_03 इमां हि गाथां प्रलपन् यथास्ति 12*0624_04 समस्तसंकल्पविशेषमुक्तः 12*0624_05 अहं हि सर्वं किल सर्वभावे 12*0624_06 ह्य् अहं तदन्तर् ह्य् अहम् एव भोक्ता % 12.213.8 % After % 8ab, Kumbh. ed. ins.: 12*0625_01 धर्मः संरक्ष्यते तैस् तु यतस् ते धर्मसेतवः % 12.213.12 % After % 12, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 Cn % Kumbh. ed. ins.: 12*0626_01 दुर्गमं सर्वभूतानां प्राप्य यन् मोदते सुखी % 12.213.17 % After 17, K6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-9 T G1-3.6 M1.5-7 Kumbh. ed. % ins.: 12*0627_01 कामक्रोधौ च लोभश् च परस्येर्ष्या विकत्थना % T1 G1-3.6 M5.6 cont.: 12*0628_01 dambho darpaz ca मानश् च नैष मार्गो महात्मनाम् % For 628*, Kumbh. ed. subst.: 12*0629_01 अतुष्टिर् अनृतं मोह एष मार्गो दुरात्मनाम् % 12.214.2 % After 2, K7 % D4.9 इन्स्.: 12*0630_01 उपेतव्रतशौचा ये भुञ्जन्ते ब्राह्मणाः क्व चित् 12*0630_02 तद् अन्नम् अमृतं भूत्वा यजमानं prapadyate % 12.214.7 % After 7, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 Kumbh. ed. ins.: 12*0631_01 श्रद्दधानः सदा च स्याद् दैवतद्विजपूजकः % 12.214.13 % D7 T2 % G1-3.6 M5.6 Kumbh. ed. ins. after 13ab: T1 after % 12a: 12*0632_01 अदत्त्वा यो ऽतिथिभ्यो ऽन्नं न भुङ्क्ते सो ऽतिथिप्रियः 12*0632_02 अदत्त्वान्नं दैवतेभ्यो यो न भुङ्क्ते sa daivatam % 12.215.7 % After 7, % Kumbh. ed. ins.: 12*0633_01 अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि 12*0633_02 हृदयेन समाविष्टं सर्वभावप्रियंकरम् % Kumbh. ed. cont.: D7 T G1-3.6 M1.5-7 ins. % after 7: 12*0634_01 भक्तं भागवतं नित्यं नारायणपरायणम् 12*0634_02 ध्यायन्तं परमात्मानं हिरण्यकशिपोः sutam % 12.215.14 % After 14, Kumbh. ed. ins.: 12*0635_01 गहनं सर्वभूतानां ध्येयं नित्यं सनातनम् 12*0635_02 अनिग्रहम् अनौपम्यं सर्वाकारं परात्परम् 12*0635_03 सर्वावरणसंभूतं तस्माद् एतत् प्रवर्तते 12*0635_04 तन्मया अपि संपश्य नानालक्षणलक्षिताः 12*0635_05 स वै पाति जगत्स्रष्टा विष्णुर् इत्य् अभिशब्दितः 12*0635_06 पुनर् दर्शति संप्राप्ते ........ सुरेश्वरः (sic) % 12.216.21 % After 21, M7 reads 22ab for the first % time, repeating it in its proper place. S1 K1.2.4.6 % V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 T G1-3.6 % Kumbh. ed. ins. after 21: M7, after the first % occurrence of 22ab: 12*0636_01 अनन्तरं सहस्रेण तदासीद् दैत्य का मतिः % 12.216.23 % After 23, D7 T G1-3.6 % Kumbh. ed. ins.: 12*0637=00 भीष्म उवाच 12*0637_01 ततः प्रहस्य स बलिर् वासवेन समीरितम् 12*0637_02 निशम्य मानगम्भीरं सुरराजम् अथाब्रवीत् 12*0637_03 अहो हि तव बालिश्यम् इह देवगणाधिप 12*0637_04 अयुक्तं देवराजस्य तव कष्टम् इदं वचः % 12.216.25 % After 25, Kumbh. ed. ins.: 12*0638_01 na जानीषे भवान् सिद्धिं शुभाङ्गस्वरूपरूपिणीम् 12*0638_02 कालेन भविता सर्वो नात्र गच्छति वासव % 12.216.28 % After 28, D7 T G1-3.6 Kumbh. ed. ins.: 12*0639_01 aizvaryamadamohena sa त्वं किं नानुबुध्यसे 12*0639_02 कालेन बुध्यसे राजन् विनिपातेन योजितः % 12.217.5 % After % the ref., Kumbh. ed. ins.: 12*0640_01 गर्वं हित्वा तथा मानं देवराज शृणुष्व मे 12*0640_02 मया च त्वानु सद्भावं पूर्वम् आचरितं महत् 12*0640_03 अवश्यकालपर्यायम् आत्मनः परिवर्तनम् 12*0640_04 अविद&l लोकमाहात्म्य * * * * * * * * % 12.217.26 % After 26ab, Kumbh. ed. ins.: 12*0641_01 vidravanti त्वया सार्धं सर्व एव दिवौकसः % 12.217.47 % After 47ab, % Kumbh. ed. Cv ins.: 12*0642_01 अनित्यं पञ्चवर्षाणि षष्ठो दृश्यति देहिनाम् % After 47, T2 reads % 53ef, while Kumbh. ed. Cv ins. after 47: 12*0643_01 tatas तानि न पश्यामि काले तम् अपि वृत्रहन् % 12.217.59 % After 59, Kumbh. % ed. ins.: 12*0644_01 कालेन चोदिता शक्र मा ते गर्वः शतक्रतो 12*0644_02 क्षमस्व कालयोगं तम् आगतं विद्धि देवप 12*0644_03 निर्लज्जश् चैव कस्मात् त्वं देवराज विकत्थसे 12*0644_04 सर्वासुराणाम् अधिपः सर्वदेवभयंकरः 12*0644_05 जितवान् ब्रह्मणो लोकं को विद्याद् आगतं gatim % 12.218.9 % For 9ab, K7 % D4.6.9 subst.: 12*0645_01 yad गुणेषु च लुब्धासि बलेर् अपनयस् तु कः % 12.218.29 % After the ref., Kumbh. ed. Cv ins.: 12*0646_01 भूमिशुद्धिं ततः कृत्वा अद्भिः संतर्पयन्ति ये 12*0646_02 भूतानि च यजन्त्य् अग्नौ तेषां त्वम् अनपायिनी 12*0646_03 ये क्रियाभिः सुरक्ताभिर् हेतुयुक्ताः समाहिताः 12*0646_04 ज्ञानवन्तो विवत्सायां लब्धा माद्यन्ति योगिनः % 12.218.30 % After the ref., % Kumbh. ed. Cv ins.: 12*0647_01 tatheti चोक्त्वा सा भ्रष्टा सर्वलोकनमस्कृता 12*0647_02 वासवं पालयाम् आस सा देवी कमलालया % 12.219 % Before 1, Kumbh. ed. ins.: 12*0648=00 युधिष्ठिर उवाच 12*0648_01 व्यसनेषु निमग्नस्य किं श्रेयस् तद् ब्रवीहि मे 12*0648_02 भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि me % 12.219.5 % After 5abc, K6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 ins.: 12*0649_01 संतापाद् भ्रश्यते श्रियः 12*0649_02 संतापाद् भ्रश्यते चायुर् % 12.219.20 % After % 20ab, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8.9 % Kumbh. ed. ins.: 12*0650_01 na शीलेन न वृत्तेन तथा नैवार्थसंपदा % 12.220.4 % K6 B0.6.9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins. after % 4ab: B7.8 after 652*: 12*0651_01 विशोकता सुखं धत्ते धत्ते चारोग्यम् uttamam % B7.8, on the other hand, ins. after 4ab: 12*0652_01 वश्या भवन्ति धैर्येण न वा राज्ञो न संशयः 12*0652_02 धैर्यवाञ् श्रियम् आप्नोति धैर्याद् dharmo vivardhate % 12.220.44 % After 44ab, S1 K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5.6.8 M5 Kumbh. ed. ins.: 12*0653_01 नित्यं कालपरीतात्मा भवत्य् एवं surezvara % 12.220.100 % After 100cd, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.6.8 Kumbh. ed. ins.: 12*0654_01 जीवितं जीवलोकस्य कालेनागम्य नीयते % while K7 D9 इन्स्.: 12*0655_01 अहं सुखीति नित्यं च मनसापि न चिन्तयेत् % 12.220.112 % After 112, T2 इन्स्.: 12*0656_01 ब्राह्मणाश् चापि शूद्राश् च भोगार्थे kalpayanty uta % 12.221.6 % After 6, Kumbh. ed. Cv ins.: 12*0657_01 मेरुपादोद्भवां गङ्गां नारायणपदच्युताम् 12*0657_02 स वीक्षमाणो हृष्टात्मा तं देशम् अभिजग्मिवान् 12*0657_03 यं * देवजवा[?ना]कीर्णं सूक्ष्मकाञ्चनवालुकम् 12*0657_04 गङ्गाद्वीपं समासाद्य नानावृक्षैर् अलंकृतम् 12*0657_05 सालतालाश्वकर्णानां चन्दनानां च राजिभिः 12*0657_06 मण्डितं विविधैः पुष्पैर् हंसकारण्डवायुतम् 12*0657_07 नदीपुलिनम् आसाद्य स्नात्वा संतर्प्य देवताः 12*0657_08 जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता % 12.221.10 % After 10, Kumbh. ed. ins.: 12*0658_01 vivikte पुण्यदेशे तु रममाणौ मुदा युतौ 12*0658_02 ददृशाते ऽन्तरिक्षे तौ सूर्यस्योदयनं प्रति 12*0658_03 ज्योतिर् ज्वालसमाकीर्णं ज्योतिषां गणमण्डितम् % 12.221.11 % After % 11, K7 B6-9 Da4 D4.6.7.9 T G1-3.6 M1.5-7 Kumbh. % ed. ins.: 12*0659_01 arkasya तेजसा तुल्यं तद् भास्करसमप्रभम् % 12.221.12 % After 12, Kumbh. ed. ins.: 12*0660_01 तं दृष्ट्वा तौ तु विक्रान्तौ प्राञ्जली समुपस्थितौ 12*0660_02 क्रमात् संप्रेक्ष्यमाणौ तौ विमानं दिव्यम् अद्भुतम् 12*0660_03 तस्मिंस् तदा सतीं कान्तां लोककान्तां परां शुभाम् 12*0660_04 धात्रीं लोकस्य रमणीं लोकमातरम् अच्युताम् % 12.221.25 % After 25, K7 D4-6.9 इन्स्.: 12*0661_01 अहिंसानिरते नित्यं सत्यवाक्ये yatendriye % 12.221.39 % After 39, T2 G2 M1.5-7 Kumbh. ed. ins.: 12*0662_01 कालो यातः सुखे चैव धर्ममार्गे च वर्तताम् % 12.221.60 % After 60ab, % Kumbh. ed. Cv ins.: 12*0663_01 क्षुद्राः संस्कारहीनाश् च नार्यो ह्य् उदरपोषणाः 12*0663_02 शौचाचारपरिभ्रष्टा निर्लज्जा भोगवञ्चिताः 12*0663_03 उभाभ्याम् एव पाणिभ्यां शिरःकण्डूयनान्विताः 12*0663_04 गृहजालाभिसंस्थाना ह्य् आसंस् तत्र स्त्रियः पुनः 12*0663_05 श्वश्रूश्वशुरयोर् मध्ये भर्तारं कृतकं यथा 12*0663_06 प्रेक्षयन्ति च निर्लज्जा नार्यः कुलजलक्षणाः % 12.221.78 % After % 78, Kumbh. ed. ins.: 12*0664_01 श्वशुरानुगताः सर्वे ह्य् उत्सृज्य पितरौ सुताः 12*0664_02 स्वकर्मणा च जातो ऽहम् इत्य् एवंवादिनस् तथा % 12.222.3 % After 3, Kumbh. ed. Cv ins.: 12*0665_01 महादेवान्तरे वृत्तं देव्याश् चैवान्तरे तथा 12*0665_02 यथावच् छृणु राजेन्द्र ज्ञानदं पापनाशनम् % 12.223.4 % After 4ab, B9 इन्स्.: 12*0666_01 यच् छ्रुत्वा पारमेष्ठ्येन भवेच् चाप्य् अमला मतिः % 12.223.5 % After % 5, D7 T G1.3.6 M5 read 8. K6 ins. after 6ab: % K7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.6.8.9 % Kumbh. ed. after 5: D7 T G1.3.6 M5 after 8: 12*0667_01 अरतिः क्रोधचापल्ये भयं नैतानि नारदे 12*0667_02 अदीर्घसूत्रः शूरश् च तस्मात् सर्वत्र पूजितः % 12.224.2 % After 2, % Kumbh. ed. ins.: 12*0668_01 भेदकं भेदतत्त्वं च तथान्येषां मतं तथा 12*0668_02 अवस्थात्रितयं चैव यादृशं च पितामह % 12.224.9 % After 9ab, % Kumbh. ed. ins.: 12*0669_01 ज्ञानं ब्रह्म च योगं च गवात्मकम् इदं जगत् 12*0669_02 त्रितये त्व् एनम् आयाति तथा ह्य् एषो ऽपि वा पुनः 12*0669_03 केनैव च विभागः स्यात् तुरीयो लक्षणैर् विना 12*0669_04 ज्ञानज्ञेयान्तरे को ऽसौ को ऽयं भावस् तु भेदवत् 12*0669_05 यज् ज्ञानं लक्षणं चैव तेषां कर्तारम् eva ca % 12.224.23 % After 23ab, D7 T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0670_01 सत्यं शौचं तथायुश् च धर्मश् चापैति पादशः % 12.224.55 % After 55, M1. % 5-7 इन्स्.: 12*0671_01 आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः % 12.224.56 % After 56ab, K2.4.6.7 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2-9 T G1-3.6 M1.5-7 % Cn.p.s Kumbh. ed. ins.: 12*0672_01 नानारूपं च भूतानां कर्मणां च प्रवर्तनम् 12*0672_02 वेदशब्देभ्य एवादौ निर्मिमीते स ईश्वरः 12*0672_03 नामधेयानि चर्षीणां याश् च वेदेषु सृष्टयः % 12.225.9 % After 9, K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2-9 T G1.3.6 M1.5-7 Cp.s Kumbh. ed. ins.: 12*0673_01 अरूपम् अरसस्पर्शम् अगन्धं न च मूर्तिमत् 12*0673_02 सर्वलोकप्रणदितं स्वं तु तिष्ठति नानदत् % 12.225.10 % After % 10ab, Kumbh. ed. Cv. ins.: 12*0674_01 grasate ca यदा सो ऽपि शाम्यति प्रतिसंचरे % 12.226.15 % After 15, D7 T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0674A_01 दत्त्वा जगाम ब्रह्मादौ लोकान् दैवैर् अभिष्टुतान् % 12.227.1 % After 1, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 ड्स् D2.3.5.6.8 इन्स्.: 12*0675_01 तिष्ठत्य् एतेषु भगवान् षट्सु कर्मसु संस्थितः % 12.228.19 % After 19abc, D7 % T G1.3.6 M5 ins.: 12*0676_01 वायव्यं सूक्ष्मम् अप्य् अथ 12*0676_02 रूपं प्रकाशते तत्र % After 19d, D7 T G1.3.6 % M5 इन्स्.: 12*0677_01 तस्मिन्न् उपरते रूपम् आकाशस्य प्रकाशते % 12.228.20 % After 20ab, D7 T % G1.6 M5 इन्स्.: 12*0678_01 तस्मिन्न् उपरते चास्य बुद्धिरूपं प्रकाशते % 12.228.36 % After 36cd, K7 Ds2 D4-6.9 Kumbh. ed. ins.: 12*0679_01 सर्वभूतहितो मैत्रः समलोष्टाश्मकाञ्चनः 12*0679_02 तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः 12*0679_03 अस्पृहः सर्वकामेभ्यो ब्रह्मचर्ये दृढश् च यः % 12.230.7 % For 7ab, K6 (also) % B6-9 Da3.a4 subst.: 12*0680_01 त्रेतायुगे विधिस् त्व् एष धर्माणां न कृते युगे % 12.231.26 % After 26ab, M1.6.7 इन्स्.: 12*0681_01 इन्द्रियैर् अपि बुद्ध्या वा गृह्यते न कदा cana % 12.233.15 % After 15, D7 T G1.3.6 Kumbh. % ed. ins.: 12*0682_01 विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम् % 12.233.17 % After 17, D7 T G1.3.6 M1.5-7 Kumbh. % ed. Cv ins.: 12*0683_01 tasmin यः संस्थितो ह्य् अग्निर् नित्यं स्थाल्याम् इवाहितः 12*0683_02 आत्मानं तं विजानीहि नित्यं त्यागजितात्मकम् % 12.234.23 % After % 23, K4.6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 % Kumbh. ed. ins.: 12*0684_01 ब्रह्मंस् तद् अपि कर्तास्मि यद् भवान् वक्ष्यते पुनः % 12.235.11 % After 11, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.7.8 Editions ins.: 12*0685_01 विघसं भृत्यशेषं तु यज्ञशेषम् अथामृतम् % 12.236.1 % After % 1, T2 Kumbh. ed. ins.: 12*0686_01 व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने % 12.238.20 % After 20, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 T G1-3.6 M1. % 5-7 Kumbh. ed. ins.: 12*0687_01 yac ca te manasi vartate परं 12*0687_02 यत्र चास्ति तव संशयः क्व चित् 12*0687_03 श्रूयताम् अयम् अहं तवाग्रतः 12*0687_04 पुत्र किं हि कथयामि ते पुनः % 12.239.11 % After 11ab, T G1-3.6 M5 Kumbh. ed. ins.: 12*0688_01 श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी % 12.239.21 % For 21cd, K6 % V1 B0.6-9 Da3.a4 (both times) Dn1.n4 Ds D2.3.8 % M7 subst.: 12*0689_01 प्रवृत्तं रज इत्य् एवं तत्र चाप्य् उपलक्षयेत् % 12.240.15 % After 15, K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5-8 Cn Kumbh. ed. ins.: 12*0690_01 प्रकाशं भवते सर्वं तथेदम् उपधार्यताम् % 12.240.16 % After 16ab, K6 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.7.8 Kumbh. ed. ins.: 12*0691_01 विमुक्तात्मा तथा योगी गुणदोषैर् न लिप्यते % 12.241.3 % After 3ab, % M5 इन्स्. (=12.187.49ab): 12*0692_01 प्रत्यक्षेण परोक्षं तद् अनुमानेन sidhyati % 12.243.9 % K6.7 V1 B8 Dn1.n4 Ds D2-4.6.8.9 % Cn ins. after (K6.7 D4.9 subst. for) 9ab: D5.7 ins. % after 9c: 12*0693_01 tadvat कामा यं प्रविशन्ति सर्वे 12*0693_02 स शान्तिम् आप्नोति न कामकामः % 12.244.6 % After 6ab, V1 B0.6-9 Da3.a4 Dn1.n4 % ड्स् D2.3.5-8 इन्स्.: 12*0694_01 असृङ् मज्जा च यच् चान्यत् स्निग्धं विद्यात् तदात्मकम् % 12.245.10 % After 10, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5-8 Cn.s ins.: 12*0695_01 महोष्मान्तर्गतश् चापि गर्भत्वं समुपेयिवान् 12*0695_02 दश मासान् वसन् कुक्षौ नैषो ऽन्नम् इव जीर्यते % 12.246.13 % After 13ab, T G1.3.6 M1. % 5-7 इन्स्.: 12*0696_01 पौरमन्त्रवियुक्तायाः सो ऽर्थः संसीदति क्रमात् % 12.247.11 % For 11ab, M1.5-7 subst.: 12*0697_01 etebhya ete निर्वृत्ताः स्वगुणायात्मनोपि वा % 12.249.11 % After 11ab, M5 इन्स्.: 12*0698_01 पर्यायेणाभ्युपायेन नेया मृत्युवशं ततः % M5 cont.: T G1.3.6 ins. after 11ab: 12*0699_01 putratvenAnusaMkalpya tvayAhaM tapasApy aja % 12.250.9 % For 9ab, D7 T G1-3.6 M7 subst.: 12*0700_01 त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च % 12.250.19 % After % 19, K6 V1 B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.5-8 % इन्स्.: 12*0701_01 द्वे चायुते नरश्रेष्ठ वाय्वाहारा महामते % 12.250.32 % After 32, T G1-3.6 M5 इन्स्.: 12*0702_01 त्वं हि यत्ता च युक्ता च पूर्वोत्पन्ना च भामिनी 12*0702_02 अनुशिष्टा च निर्दोषा तस्मात् त्वं kuru me matam % 12.253.18 % For 18ab, T G1-3.6 subst.: 12*0703_01 क्लिन्ना बभूवुर् ग्रथिता आप्लुतस्य जटाः प्रभो % 12.254.41 % After 41ab, K7 Dn1.n4 ड्स् D4.6.9 % इन्स्.: 12*0704_01 अजो ऽग्निर् वरुणो मेषः सूर्यो ऽश्वः पृथिवी विराट् 12*0704_02 धेनुर् वत्सश् च सोमो वै विक्रीयैतन् na sidhyati % 12.255.7 % After % 7ab, K7 Dn4 Ds D4.6.9 Cs ins.: 12*0705_01 देवैः प्रवर्तितं ह्य् एतं विद्धि धर्मं च जाजले 12*0705_02 अपरा ह्य् अनवस्थैषा नास्माकं बुद्धिर् ईदृशी % 12.255.26 % After 26, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.5-8 इन्स्.: 12*0706_01 तस्मात् तान् ऋत्विजो लुब्धा याजयन्त्य् अशुभान् नरान् % 12.258.7 % After 7, D5.7 editions ins.: 12*0707_01 ity उक्त्वा स तदा विप्रो गौतमस् तपतां वरः 12*0707_02 अविमृश्य महाभागो वनम् एव जगाम ha % 12.258.24 % After 24, K4.7 Dn1.n4 D3 D3-7.9 % editions ins.: 12*0708_01 मातृलाभे सनाथत्वम् अनाथत्वं विपर्यये % 12.258.25 % After 25, D5.7 इन्स्.: 12*0709_01 प्राप्नुयाद् एव हर्षं स चिन्तात्मा मानुषः स्वयम् % 12.258.53 % After 53ab, M7 इन्स्.: 12*0710_01 आवयोश् चित्तसंतापः न ह्य् असत्फलतस् तथा % 12.260.22 % After % 22ab, T1 G1.8 Kumbh. ed. ins.: 12*0711_01 gaurajo manujo मेषः अश्वाश्वतरगर्दभाः 12*0711_02 एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः 12*0711_03 सिंहा व्याघ्रा वराहाश् च महिषा वारणास् तथा 12*0711_04 महिषी वानराश् चैव सप्तारण्यास् तथा स्मृताः % 12.261.52 % After 52, M5 इन्स्.: 12*0712_01 यतः स्वरूपतश् चान्यो जातितः श्रुतितो ऽर्थतः 12*0712_02 कथम् अस्मिन् स इत्य् एव संबन्धः स्याद् असंहितः % 12.261.56 % After % 56cd, B0.8 Da3 Dn1.n4 Ds D2.3.6 Cn Kumbh. ed. % ins.: 12*0713_01 इन्द्रियार्थाश् च भवतां समानाः सर्वजन्तुषु 12*0713_02 एवं चतुर्णां वर्णानाम् आश्रमाणां प्रवृत्तिषु 12*0713_03 एवम् आलम्बमानानां निर्णये sarvatodizam % 12.261.57 % K6.7 V1 B6.7.9 D3-5.7.9 T1 G2 (also).3 M1.5-7 % Kumbh. ed. (also) ins. after 57cd: B0.8 Ds D2.3 % (also).6 Kumbh. ed. after 713*: G2 after 56cd: 12*0714_01 आनन्त्यं वदमानेन शक्तेन विजितात्मना % After 57, K6 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5-7 Kumbh. ed. ins.: 12*0715_01 apetanyAyazAstreNa sarvalokavigarhiNA % 12.262.24 % After 24, K6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-9 editions ins.: 12*0716_01 ekam eva brahmacArI zuzrUSur ghoranizcayaH % 12.263.21 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3. % 6.8 G1 editions ins. after 21ab: D5.7 M1.5-7 after % 21cd: 12*0717_01 धनार्थी यदि विप्रो ऽयं धनम् अस्मै प्रदीयताम् % 12.263.29 % After 29ab, % B8 इन्स्.: 12*0718_01 ब्राह्मणः स च संतप्तो राज्यलोभाद् अरिंदम % 12.263.37 % After % 37a, G1 इन्स्.: 12*0719_01 राज्यं वा मम संतुष्टो नष्टो ऽहं स्यां न संशयः % 12.265.12 % After 12, B0.6.7 Da3.a4 % Dn1.n4 Ds D2.3.5-8 editions ins.: 12*0720_01 kuzalenaiva dharmeNa gatim iSTAM prapadyate % 12.265.18 % After % 18ab, T G1.3 ins. (cf. 23cd): 12*0721_01 dharme sthitAnAM kaunteya sarvabhogakriyAsu ca % 12.266.12 % For 12cd, Dn1.n4 Ds % D2.3.8 Cn.s subst.: while D7 ins. after 12cd: 12*0722_01 ज्ञानम् आत्मावबोधेन यच्छेद् आत्मानम् आत्मना % 12.269.2 % After 2, T G1-3 इन्स्.: 12*0723_01 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12*0723_02 हारीतेन पुरा गीतं तन् निबोध युधिष्ठिर % 12.269.14 % After 14, K6.7 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2-9 T G1-3 M7 Ca.n.p editions ins.: 12*0724_01 नित्यतृप्तः सुसंतुष्टः प्रसन्नवदनेन्द्रियः 12*0724_02 ध्यानजप्यपरो मौनी वैराग्यं समुपाश्रितः 12*0724_03 अस्वन्तं भौतिकं सर्गं पश्यन् भूतात्मिकां गतिम् 12*0724_04 निःस्पृहः समदर्शी च पक्वापक्वेन वर्तयन् 12*0724_05 आत्मारामः प्रशान्तात्मा लघ्वाहारो निरामयः % 12.271.23 % After 23, T G1-3 Kumbh. ed. ins.: 12*0725_01 तं विश्वभूतं विश्वादिं परमं viddhi cezvaram % On the other hand, M1.5-7 ins. after 23: 12*0726_01 पादयोर् भूः सपाताळा हृतसूर्यस्यैव मण्डलम् % 12.271.36 % After the first % occurrence of 44ab, Kumbh. ed. ins.: 12*0727_01 atiprasakto निरयाच् च दैत्य 12*0727_02 ततस् ततः संपरिवर्तते ca % 12.271.56 % After the ref., D5.7 ins.: 12*0728_01 एवं स देवो भगवान् उवाच 12*0728_02 सनत्कुमारो मधुराभिभाषी % 12.271.61 % After 61ab, T G1-3 % M1.5-7 Kumbh. ed. ins.: 12*0729_01 तुरीयार्धेन ब्रह्माणं तस्य विद्धि महात्मनः % 12.272.23 % After 23, T G1-3 % M1.5-7 Kumbh. ed. ins.: 12*0730_01 समुद्विग्नं समीक्ष्य त्वां स्वस्तीत्य् ऊचुर् जयाय te % 12.273.34 % After 34, T G1.3 % Kumbh. ed. ins. (=12.273.49): 12*0731_01 इयं वृत्राद् अनुप्राप्ता ब्रह्महत्या महाभया 12*0731_02 पुरुहूतं चतुर्थांशम् अस्या यूयं प्रतीच्छत % 12.274.5 % After 5, T1 G3 इन्स्.: 12*0732_01 ख्यातम् आसीत् स्वतेजोभिर् आवार्यार्कप्रभं स्थितम् % 12.274.9 % After 9ab, % T G1.3 M7 इन्स्.: 12*0733_01 शङ्खपद्मनिधी चोभौ ऋद्ध्या परमया saha % T G1.3 M7 cont.: K6.7 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2-9 G2 M1.5.6 ins. after 9ab: 12*0734_01 उपासन्त महात्मानम् उशना च महाकविः 12*0734_02 सनत्कुमारप्रमुखास् तथैव च महर्षयः % 12.274.40 % After 40ab, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.6.8 इन्स्.: 12*0735_01 व्यचरत् सर्वतो देवान् प्राद्रवत् स ऋषींस् तथा % 12.274.42 % For 42ab, K6.7 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2-9 G2 subst.: 12*0736_01 हाहाभूतं जगत् सर्वम् उपलक्ष्य तदा प्रभुः % 12.274.60 % After 60, M1.5-7 इन्स्.: 12*0737_01 कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर 12*0737_02 किम् अन्यत् कथयामीह तद् भवान् वक्तुम् अर्हति % 12.276.3 % After 3, % G2 इन्स्.: 12*0738_01 स्वाश्रमं समनुप्राप्तं नारदं देववर्चसम् % 12.276.40 % After 40, % D5.7 इन्स्.: 12*0739_01 दुर्वृत्तो ऽपि वरो विप्रो न च शूद्रो जितेन्द्रियः 12*0739_02 कः परित्यज्य गां दुष्टां दुह्येच् छीलवतीं खरीम् 12*0739_03 पण्डितस्यापि शूद्रस्य सर्वशास्त्ररतस्य च 12*0739_04 वचनं तस्य न ग्राह्यं शुनोच्छिष्टं हविर् यथा % 12.278.18 % After 18, T G3 % इन्स्.: 12*0740_01 स तु प्रविष्ट उशना पाणिं माहेश्वरं प्रभुः % 12.278.32 % After 32, T2 इन्स्.: 12*0741_01 तत एव च देवेषु सप्रतिष्ठो महामुनिः 12*0741_02 पौरोहित्यं च दैत्यानां चक्रे तेजोविवृद्धये % 12.282.8 % After 8, T % G1.2 M1.5-7 इन्स्.: 12*0742_01 धर्मेण सहितं यत् तु भवेद् अल्पफलोदयम् 12*0742_02 तत् कार्यम् अविशङ्केन कर्मात्यन्तसुखावहम् % 12.287.20 % After 20, K6 V1 B0.6-9 Da3.a4 Dn1. % n4 ड्स् D2.3.8 इन्स्.: 12*0743_01 युक्तो यदा स भवति तदा tat pazyate param % 12.288.45 % After the ref., T G1.3.6 M1.5-7 ins.: 12*0744_01 ity उक्त्वा वरदो देवो भगवान् नित्य अव्ययः 12*0744_02 साध्यैर् देवगणैः सार्धं दिवम् एवारुरोह सः 12*0744_03 एतद् यशस्यम् आयुष्यं पुत्र्यं स्वर्गाय तु ध्रुवम् 12*0744_04 दर्शितं देवदेवेन परमेणाव्ययेन च % 12.289.9 % After 9, T G1.3.6 इन्स्.: 12*0745_01 तयोस् तु दर्शनं सम्यक् सूक्ष्मे भावे prasajyate % 12.290.13 % After 13, T G1.3.6 % Cs Kumbh. ed. ins.: 12*0746_01 इतरेषु च ये दोषा गुणास् तेषु च भारत 12*0746_02 परिसंख्याय संख्यानं मत्वा सांख्यं गुणाधिकम् % 12.290.26 % After 26ab, K6 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0747_01 दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् % 12.290.51 % After 51, T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0748_01 मूत्रश्लेष्मपुरीषादीन् स्वेदजांश् च सुकुत्सितान् % 12.290.73 % After 73ab, T G1.3.6 Kumbh. ed. ins.: 12*0749_01 tamo vahati rAjendra rajasaH paramAM gatim % 12.290.75 % After 75, K6 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0750_01 satyArjavaratAnAM vai sarvabhUtadayAvatAm % 12.290.110 % After 110, % Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0751_01 संहृत्य सर्वं निजदेहसंस्थं 12*0751_02 कृत्वाप्सु शेते जगदन्तरात्मा % 12.291.32 % For 32ab, T G1.3.6 subst.: 12*0752_01 sahastyazve सशार्दूले सऋक्षगवि चैव हि % 12.292.7 % After 7cd, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 D2.3.5.7.8 इन्स्.: 12*0753_01 तिर्यग्योनिसहस्रेषु कदा चिद् देवतास्व् api % 12.292.12 % After 12, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.8 Ca.n editions % ins.: 12*0754_01 फलकं परिधानश् च तथा कण्टकवस्त्रधृक् % 12.292.21 % After 21ab, % K6 B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.5.7.8 इन्स्.: 12*0755_01 पुलिनानि विविक्तानि विविक्तानि वनानि च 12*0755_02 देवस्थानानि पुण्यानि विविक्तानि सरांसि च 12*0755_03 विविक्ताश् चापि शैलानां गुहा गृहनिभोपमाः % 12.292.30 % After 30, K1.2.4.6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-5.7-9 editions ins.: 12*0756_01 प्रकृत्या सर्वम् एवेदं जगद् अन्धीकृतं विभो 12*0756_02 रजसा तमसा चैव व्याप्तं सर्वम् अनेकधा % 12.292.34 % After 34ab, K7 % D4.9 इन्स्.: 12*0757_01 सुखार्थी च त्यजेद् दुःखं सुखदुःखविपर्ययम् % 12.292.36 % After 36, % K7 D4.9 इन्स्.: 12*0758_01 एवं पर्यायशो दुःखं पुनर् एष्याम्य् अहं sukham % 12.292.48 % After 48ab, D7 T G1.3.6 M1.5.7 % Kumbh. ed. (G1, after 45cd) ins.: 12*0759_01 अकर्ता कर्तृ चात्मानम् अबीजो बीजम् आत्मनः % 12.293.32 % After 32, M1.5-7 इन्स्.: 12*0760_01 सूक्ष्मदेहगता मात्रा बीजाप्यायितवृद्धिकाः % 12.296.48 % After 48, T G3.6 % Kumbh. ed. ins.: 12*0761_01 उत्तीर्णो ऽस्माद् अगाधात् स परम् आप्नोति शोभनम् % 12.297.19 % After 19, K7 D4.9 इन्स्.: 12*0762_01 मानसं वृद्धसेवाभिर् दुःखं शारीरम् औषधैः 12*0762_02 वाचिकं मन्त्रजाप्येन विद्वान् यत्नाद् विनाशयेत् % 12.297.24 % After 24, K7 Ds2 D4.9 इन्स्.: 12*0763_01 स तु विप्रस् तथा पृष्टो राज्ञा जानकिना वने 12*0763_02 प्रोक्तवान् अखिलं धर्मं मोक्षाश्रमम् anuttamam % 12.298.19 % For 19ab, K7 D4.5.7.9 subst.: 12*0764_01 समुद्भूतानि मनसो महाभूतानि पार्थिव % 12.299.7 % After 7cd, K7 इन्स्.: 12*0765_01 महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा % 12.301.7 % For % 7ab, K7 subst.: 12*0766_01 कर्णाव् अध्यात्मकं ज्ञेयं प्राहुः सांख्यनिदर्शनाः % 12.301.13 % After 13, G2 इन्स्.: 12*0767_01 चित्तम् अध्यात्मम् इत्य् आहुर् योगिनः सूक्ष्मदृष्टयः 12*0767_02 अधिभूतं चैत्यम् आहू रुद्रस् तत्राधिदैवतम् % 12.301.27 % After 27, D5.7 ins.: 12*0768_01 ity एवं सप्तदशको राशिर् अव्यक्तसंज्ञकः 12*0768_02 सर्वैर् इहेन्द्रियार्थैश् च व्यक्ताव्यक्तैश् च संहताः 12*0768_03 पञ्चविंशक इत्य् एष व्यक्ताव्यक्तमयो गणः 12*0768_04 एतैः सर्वैः समायुक्ताः पुमान् इत्य् अभिधीयते % 12.302.1 % After 1, K6 V1 % B0.6.7.8 (marg.).9 Da3.a4 Dn1.n4 Ds D2.3.5.7.8 % Cv editions ins.: 12*0769_01 अव्यक्तरूपो भगवाञ् शतधा च सहस्रशः % 12.302.6 % After 6, K1 इन्स्.: 12*0770_01 सत्त्वं प्रपद्यते सत्त्वाद् अव्यक्ताद् व्यक्तम् एव च % 12.302.16 % After 16ab, K6 B0. % 6-9 Da3.a4 Dn1.n4 ड्स् D2.3.8 इन्स्.: 12*0771_01 दैवतानि च मे ब्रूहि देहं यान्य् आश्रितानि vai % 12.303.9 % After 9, K4 V1 % B0.7-9 D5.7 T G1.3.6 Kumbh. ed. ins.: 12*0772_01 कर्तृत्वात् प्रसवानां च तथा प्रभवधर्मिता % 12.303.13 % After 13, T2 % (marg.) Kumbh. ed. ins.: 12*0773_01 na caiva मुञ्जसंयोगाद् इषीका कर्तृ बुध्यते % 12.304.8 % After % 8, B8.9 इन्स्.: 12*0774_01 अतः परं प्रवक्ष्यामि प्राणायामं च पार्थिव % 12.304.9 % After 9ab, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 G2 Cs ins.: 12*0775_01 एकाग्रता च मनसः प्राणायामस् तथैव च % 12.306.8 % After % 8, M5 इन्स्.: 12*0776_01 वैशंपायननामासौ मातुलो मे महामुनिः 12*0776_02 मुच्यतां यद् अधीतं ते मत्त इत्य् एव सो ऽब्रवीत् 12*0776_03 तेनामर्षेण तप्तो ऽहं मातुलस्य महात्मनः % 12.306.21 % For 21cd, G2 M1.5-7 subst.: 12*0777_01 उपधारितं तथा वापि पुराणं रोमहर्षणात् % 12.306.28 % After 28a, D7 T G1.3.6 Kumbh. ed. % ins.: 12*0778_01 पुरुषं प्रकृतिं तथा 12*0778_02 तथैव पुरुषव्याघ्र % 12.306.40 % After 40, M5 reads 43 for the first time, repeat- % ing it in its proper place. K1 ins. after 41: K4 % V1 D4.7.9 T2 G1.3.6 Ca after 40: Ds2 after the % repetition of 41ab: 12*0779_01 सूर्यम् अव्यक्तम् इत्य् उक्तम् अतिसूर्यस् तु निष्कलम् 12*0779_02 अविद्या प्रकृतिर् ज्ञेया विद्या पुरुष ucyate % On the other hand, B7 ins. after 40: 12*0780_01 सूर्यां च प्रकृतिं विद्याद् असूर्या निष्फलः स्मृतः 12*0780_02 विद्येति पुरुषं विद्याद् अविद्या प्रकृतिः परा % 12.306.99 % After 99ab, % D7 T G1.3.6 Kumbh. ed. ins.: 12*0781_01 avyakteneti tac cintyam अन्यथा मा विचिन्तय % 12.307.13 % After % 13, D5.7 इन्स्.: 12*0782_01 सत्यश् च ते यथात्मा च त्यक्तः स्यात् kim anena ca % 12.308.33 % After 33c, K7 (marg.) ins.: 12*0783_01 क्षीणवासनया बुद्ध्या कर्म यत् क्रियते ऽनघ 12*0783_02 तद् दग्धबीजवद् भूयो नाङ्कुरं प्रविमुञ्चति % 12.308.118 % For 118ab, K7 D4.9 subst.: 12*0784_01 एवं हि जन्तुः संपूर्णो नवमे मासि मैथिल % 12.308.152 % After 152ab, % K6.7 Dn1.n4 ड्स् D2-5.8.9 इन्स्.: 12*0785_01 तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसंनिभम् % 12.309.1 % After 1, K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.8 Cn.p ins.: 12*0786_01 अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम् 12*0786_02 वक्तुम् अर्हसि कौरव्य देवस्याजस्य या कृतिः % 12.309.72 % K7 B6-9 Da3.a4 % ins. after 72ab: K6 after 72: V1 B0 Dn1.n4 % Ds D3.8 Cn subst. for 72cd: D5 ins. after 71: 12*0787_01 na hi प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् % 12.309.84 % After 84, % S1 K1.2.4.6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5. % 7-9 T G1.3.6 Cn editions ins.: 12*0788_01 aham eko na me kaz cid अहं वापि न कस्य चित् 12*0788_02 तं न पश्यामि यस्याहं तं न पश्यामि yo mama % 12.310.26 % After 26, G2 M1.5-7 Kumbh. ed. ins.: 12*0789_01 tatas tasya महादेवो दर्शयाम् आस साम्बिकः % 12.312.34 % For 34ab, K6 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.7.8 Cal. Bom. ed. subst.: 12*0790_01 शुकं प्रावेशयन् मन्त्री प्रमदावनम् उत्तमम् % 12.314.2 % After 2ab, K7 D4.9 % इन्स्.: 12*0791_01 प्रययौ योगम् आस्थाय तुष्टो दिशम् अथोत्तराम् % 12.316.1 % For 1cd, M1.5-7 subst.: 12*0792_01 मोक्षोपायान् बहुविधाञ् शुकस्यादेष्टुम् ईप्सितान् % 12.316.37 % After 37, S1 K1.2.4.7 D4.9 इन्स्.: 12*0793_01 तुल्यजातिवयोरूपान् हुतान् पश्यसि मृत्युना 12*0793_02 न च नामास्ति निर्वेदो लौहं हि हृदयं tava % 12.316.44 % After 44, T % G1-3.6 Kumbh. ed. ins.: 12*0794_01 महाभूतानि खं वायुर् अग्निर् आपस् तथा मही 12*0794_02 षष्ठस् तु चेतना या तु आत्मा सप्तम उच्यते 12*0794_03 अष्टमं तु मनो ज्ञेयं बुद्धिस् तु नवमी स्मृता % 12.318.54 % After 54, K6 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5.7.8 editions ins.: 12*0795_01 नेच्छाम्य् एवं विदित्वैते ह्रासवृद्धी पुनः पुनः % 12.318.56 % After 56, M5 इन्स्.: 12*0796_01 सूर्यस्य तपतश् चाहं जगत् स्थावरजङ्गमम् % 12.318.62 % After % 62, K7 Ds2 D4.9 Cs ins.: 12*0797_01 evam उक्तः पितुस् तेन स्नेहयुक्तेन चेतसा 12*0797_02 नैवेच्छाम् अकरोत् तस्य निःसङ्गेनान्तरात्मना % 12.318.63 % After 63, S1 K1.2.4. % 6.7 V1 B0.6-9 Da3.a4 Dn1.n4 ड्स् D2-5.7-9 T % G1-3.6 Cs इन्स्.: 12*0798_01 कैलासपृष्ठं विपुलं सिद्धसंघैर् निषेवितम् % 12.319.22 % After 22ab, G2 इन्स्.: 12*0799_01 कृताञ्जलिपुटाः सर्वे तुष्टुवुर् हृष्टमानसाः % 12.321.26 % After 26, T % G1-3.6 M1.5-7 इन्स्.: 12*0800_01 कम् अर्चसि महाभाग तन् मे ब्रूहीह पृच्छतः % 12.322.5 % After 5ab, M5 इन्स्.: 12*0801_01 तस्माद् अनुज्ञां मम देहि देव 12*0801_02 तं वै दृष्ट्वा कृतकृत्यो भवामि % 12.322.16 % After 16, T G1-3.6 M6 Kumbh. ed. ins.: 12*0802_01 शंतनोः कथयाम् आस नारदो मुनिसत्तमः 12*0802_02 राज्ञा पृष्टः पुरा प्राह तत्राहं श्रुतवान् पुरा % 12.322.20 % After 20, % K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 T G1-3.6 % M1.5-7 editions ins.: 12*0803_01 anAdimadhyanidhanaM lokakartAram avyayam % 12.322.26 % After 26, K6.7 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.4 (twice up to saptabhi in line % 2, prior half).5.8.9 M1.5-7 Ca editions ins.: 12*0804_01 vedaiz चतुर्भिः समितं कृतं मेरौ महागिरौ 12*0804_02 आस्यैः सप्तभिर् उद्गीर्णं lokadharmam anuttamam % 12.322.29 % After 29ab, K6 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0805_01 bhUtabhavyabhaviSyajJAH satyadharmaparAyaNAH % 12.323.16 % After % 16, T G1-3.6 Kumbh. ed. ins.: 12*0806=00 uparicaravasur उवाच 12*0806_01 हुतं त्वयावदानीह पुरोडाशस्य यावती 12*0806_02 गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः 12*0806_03 इत्य् एवम् उक्तो वसुना सरोषश् चाब्रवीद् गुरुः 12*0806_04 न यजेयम् अहं चात्र परिभूतस् त्वयानघ 12*0806_05 त्वया पशुर् वारितश् च कृतः पिष्टमयः पशुः 12*0806_06 त्वं देवं पश्यसे नित्यं न पश्येयम् अहं कथम् 12*0806=06 वसुर् उवाच 12*0806_07 पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः 12*0806_08 अहं न वारये हिंसां द्रक्ष्याम्य् एकान्तिको हरिम् 12*0806_09 तस्मात् कोपो न कर्तव्यो भवता गुरुणा मयि 12*0806=09 भीष्म उवाच 12*0806_10 वसुम् एवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः 12*0806_11 उवाच ऋत्विजश् चैव किं नः कर्मेति वारयन् 12*0806_12 अथैकतो द्वितश् चैव त्रितश् चैव महर्षयः % 12.323.17 % After 17ab, T G1.3.6 Kumbh. ed. ins.: 12*0807_01 शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम् % 12.323.19 % For the ref., % B0.8 Dn1.n4 Ds D2.3.8 Cal. Bom. ed. subst. the % line: 12*0808_01 ekatadvitatritaz cocus tataz citrazikhaNDinaH % 12.323.21 % K6 B6-9 Da3.a4 Ds D5 ins. after 21: Dn1.n4 % D2.3.8 after the first occurrence of 21ef: 12*0809_01 वरेण्यं वरदं तं वै देवदेवं सनातनम् % 12.323.22 % After 22ab, K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2. % 3.5.8 editions ins.: 12*0810_01 snigdhagambhIrayA vAcA praharSaNakarI vibho % 12.323.28 % T G1.3.6 M1. % 5-7 Kumbh. ed. ins. after 28ab: G2 after 27a: 12*0811_01 सहसाभिहताः सर्वे तेजसा तस्य मोहिताः % 12.323.39 % After 39ab, K7 D4.9 T G1-3.6 Kumbh. % ed. ins.: 12*0812_01 आकाशं पूरयन् सर्वं शिक्षाक्षरसमन्वितः % 12.323.42 % After 42ab, K6 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0813_01 भक्त्या परमया युक्तैर् मनोवाक्कर्मभिस् तदा % 12.323.53 % After 53, K4.6 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0814_01 anAdinidhano 'vyakto devadAnavapUjitaH % 12.323.55 % After 55, K6 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.8 editions ins.: 12*0815_01 sa rAjA rAjazArdUla satyadharmaparAyaNaH % 12.324.2 % After 2, T G1-3.6 % Kumbh. ed. ins.: 12*0816_01 इयं वै कर्मभूमिर् हि स्वर्गो भोगाय कल्पितः 12*0816_02 तस्माद् इन्द्रो महीं प्राप्य यजमानस् तु दीक्षितः 12*0816_03 सवनीयपशोः काल आगते तु बृहस्पतिः 12*0816_04 पिष्टम् आनीयताम् अत्र पश्वर्थ इति भाषत 12*0816_05 तच् छ्रुत्वा देवताः सर्वा इदम् ऊचुर् द्विजोत्तमम् 12*0816_06 बृहस्पतिं मांसगृध्नाः पृथक् पृथग् अरिंदम % 12.324.5 % After 5, T G2. % 3.6 इन्स्.: 12*0817_01 युष्माकम् अजबुद्धिर् हि अजो बीजं tad ucyate % 12.324.15 % After 15, T G1-3.6 Kumbh. ed. ins.: 12*0818_01 विरुद्धं वेदसूत्राणाम् उक्तं यदि भवेन् नृप 12*0818_02 वयं विरुद्धवचना यदि तत्र पतामहे % 12.324.21 % After 21, T G1-3.6 Kumbh. ed. % ins.: 12*0819_01 विरुद्धं वेदशास्त्राणां न वक्तव्यं हितार्थिना % 12.324.22 % After % 22ab, T G1-3.6 ins.: Kumbh. ed. cont. after 819*: 12*0820_01 अस्मत्पक्षनिमित्तं ते व्यसनं प्राप्तम् ईदृशम् % 12.324.25 % After 25ab, K7 D4.9 इन्स्.: 12*0821_01 तं भक्तो ऽसि महात्मानं देवदेवं सनातनम् % 12.324.26 % After 26ab, T % G1-3.6 Kumbh. ed. ins.: 12*0822_01 क्रतुं समाप्य पिष्टेन मुनीनां वचनात् तदा % After 26ab T G1-3.6 Kumbh. ed. % ins.: 12*0823_01 गृहीत्वा दक्षिणां सर्वे गताः स्वान् आश्रमान् पुनः 12*0823_02 वसुं विचिन्त्य शक्रश् च प्रविवेशामरावतीम् 12*0823_03 वसुर् विवरगस् तत्र व्यलीकस्य फलाद् गुरोः % 12.324.35 % After 35b, G1 % इन्स्.: 12*0824_01 गृहीत्वा तं वसुं भक्तं सहसा वसुधातलात् % 12.325.1 % After 1, T1 G3.6 इन्स्.: 12*0825_01 अनिन्द्रियान् अनाहारान् अनिष्यन्दान् सुगन्धिनः 12*0825_02 बद्धाञ्जलिपुटान् हृष्टाञ् जितं त इति वादिनः 12*0825_03 महोपनिषदं मन्त्रम् अधीयानान् स्वरान्वितम् 12*0825_04 पञ्चोपनिषदैर् मन्त्रैर् मनसा ध्यायतः शुचीन् 12*0825_05 शाश्वतं ब्रह्म परमं गृणानान् सूर्यवर्चसः 12*0825_06 पूजापरान् बलिकृतः स्तुवतः परमेष्ठिनम् 12*0825_07 एकाग्रमनसो दान्तान् एकान्तित्वम् उपाश्रितान् % 12.326.8 % For 8ab, B9 % subst.: 12*0826_01 उद्गिरंश् चतुरो वेदाञ् शे[? n सशे]षान् वसुधाधिप % 12.326.25 % After 25ab, K6 B9 Da3.a4 Dn4 % ins.: 12*0827_01 na vidur munayaz caiva yAthArthyaM munipuMgava % 12.326.27 % After the second occur- % rence of 27ab, K1.7 Da3.a4 D4.5.7.9 T G1-3.6 % M1.5-7 (all second time) ins.: 12*0828_01 pazya जीवस्य माहात्म्यं य एवं गुणभोजकः 12*0828_02 ईषल् लघुपरिक्रान्तो न गुणास् तस्य भोजकाः % K7 D4.9 (all second time) cont.: 12*0829_01 सर्वस्थः सर्वगो विश्वं गुणभुङ् निर्गुणो ऽपि च 12*0829_02 भोज्यो ऽहं भोजको भोक्ता पक्ताहं जठरे ऽनलः 12*0829_03 भूतग्रामम् इमं कृत्स्नं पृथक् कर्म पृथङ्मुखम् 12*0829_04 प्रकृतिस्थो ऽवतिष्ठामि न च तिष्ठामि मूर्तिमान् 12*0829_05 प्राणापानप्रवारेण शरीरं प्राप्य धिष्ठितः 12*0829_06 अहम् एव हि जंतूनां निमेषोन्मेषकृद् द्विज 12*0829_07 मां तु जानीहि विप्रर्षे पुरुषं सर्वगं prabhum % 12.326.29 % K7 D4.9 T G2.3.6 ins. after the second % occurrence of 29ab: 12*0830_01 कालो हि परमं भूतं मनस्य् एष प्रलीयते % 12.326.30 % K1.2.4.7 Da3. % a4 D4.5.7.9 T G1.3.6 M1.5-7 (all second time) ins. % after the second occurrence of 30cd (=(var.) % 829*, line 7): 12*0831_01 मां तु जानीहि ब्रह्मर्षे पुरुषं सर्वगं prabhum % 12.326.34 % K1.2.4.7 Da3.a4 D4.5.7.9 T G1-3.6 % M1.5-7 (all second time) ins. after the second % occurrence of 34: 12*0832_01 पृथग्भूताश् च ते नित्यं क्षेत्रज्ञः पृथग् एव च 12*0832_02 सत्त्वं रजस् तमश् चैव न गुणास् तस्य भोजकाः 12*0832_03 एते पञ्चसु भूतेषु शरीरस्थेषु कल्पिताः % 12.326.47 % After 47, K6 B0.6-9 Da3.a4 Dn1.n4 % ड्स् D2.3.5.7.8 इन्स्.: 12*0833_01 ललाटाच् चैव मे रुद्रो देवः क्रोधाद् विनिःसृतः % 12.326.62 % After 62ab, G1 Kumbh. ed. ins.: 12*0834_01 एवं रुद्राय मनवे इन्द्रायामिततेजसे % 12.326.71 % After the addl. colophon, Ds2 D7 T G1-3.6 % Kumbh. ed. ins.: 12*0835=00 भीष्मः 12*0835_01 नारदस् त्व् अथ पप्रच्छ भगवन्तं जनार्दनम् 12*0835_02 केषु केषु च भावेषु द्रष्टव्यो ऽसि मया प्रभो 12*0835=02 श्रीभगवान् उवाच 12*0835_03 शृणु नारद तत्त्वेन प्रादुर्भावान् महामुने 12*0835_04 मत्स्यः कूर्मो वराहश् च नारसिंहो ऽथ वामनः 12*0835_05 रामो रामश् च रामश् च कृष्णः कल्की च ते दश 12*0835_06 पूर्वं मीनो भविष्यामि स्थापयिष्याम्य् अहं प्रजाः 12*0835_07 लोकान् वेदान् धरिष्यामि मज्जमानान् महार्णवे 12*0835_08 द्वितीयं कूर्मरूपं मे हेमकूटनिभं स्मृतम् 12*0835_09 मन्दरं धारयिष्यामि अमृतार्थं द्विजोत्तम 12*0835_10 मग्नां महार्णवे घोरे भाराक्रान्ताम् इमां पुनः % 12.326.74 % After 74ab, % K6 B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.5.8 इन्स्.: 12*0836_01 अवध्यः सर्वलोकानां सदेवासुररक्षसाम् % 12.326.75 % After 75, % D7 T G1-3.6 Kumbh. ed. Cv ins.: 12*0837_01 जटी गत्वा यज्ञसदः स्तूयमानो द्विजोत्तमैः 12*0837_02 यज्ञस्तवं करिष्यामि श्रुत्वा प्रीतो भवेद् बलिः 12*0837_03 किम् इच्छसि बटो ब्रूहीत्य् उक्तो याचे महद् वरम् 12*0837_04 दीयतां त्रिपदीमात्रम् इति याचे महासुरम् 12*0837_05 स दद्यान् मयि संप्रीतः प्रतिषिद्धश् च मन्त्रिभिः 12*0837_06 यावज् जलं हस्तगतं त्रिभिर् विक्रमणैर् वृतम् % 12.326.76 % After 76, K6 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.8 Kumbh. ed. ins.: 12*0838_01 दानवं बलिनां श्रेष्ठम् अवध्यं सर्वदैवतैः % 12.326.77 % After 77a, D7 T % G1-3.6 इन्स्.: 12*0839_01 द्वाविंशद् युगपर्यये 12*0839_02 भविष्यामि ऋषिस् तत्र जमदग्निसुतो बली 12*0839_03 बाहुवीर्ययुतो रामो % 12.326.80 % After 80ab, % K1.2.4.6.7 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 T % G1-3.6 Kumbh. ed. ins.: 12*0840_01 mahAbalA mahAvIryAH zakratulyaparAkramAH % 12.326.81 % After 81, Da4 Ds % D7 T1 G3.6 Kumbh. ed. ins.: 12*0841_01 तद्राज्ये स्थापयिष्यामि विभीषणम् अकल्मषम् 12*0841_02 अयोध्यावासिनः सर्वान् नेष्ये ऽहं लोकम् अव्ययम् 12*0841_03 विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम् % 12.326.82 % For 82, D7 T G1-3.6 % subst.: 12*0842_01 कलिद्वापरयोः संधाव् अष्टाविंशे चतुर्युगे 12*0842_02 प्रादुर्भावं करिष्यामि भूयो वृष्णिकुलोद्वहः 12*0842_03 मधुरायां कंसहेतोर् वासुदेवेति नामतः 12*0842_04 तृतीयो राम इत्य् एव वसुदेवसुतो बली % 12.326.85 % After 85, D7 T G1-3.6 Kumbh. ed. ins.: 12*0843_01 कृकलासभूतं च नृगं मोचयिष्ये च वै पुनः 12*0843_02 ततः पौत्रनिमित्तेन गत्वा वै शोणितं पुरम् 12*0843_03 बाणस्य च पुरं गत्वा करिष्ये कदनं mahat % 12.326.87 % D7 T G1-3.6 ins. after 87: Kumbh. ed. after 88: 12*0844_01 कंसं केशिं तथा क्रूरम् अरिष्टं च महासुरम् 12*0844_02 चाणूरं च महावीर्यं मुष्टिकं च महाबलम् 12*0844_03 प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम् 12*0844_04 कालीयं च वशे कृत्वा यमुनाया महाह्रदे 12*0844_05 गोकुलेषु ततः पश्चाद् गवार्थे तु महागिरिम् 12*0844_06 सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे 12*0844_07 अपक्रान्ते ततो वर्षे गिरिमूर्धन्य् अवस्थितः 12*0844_08 इन्द्रेण सह संवादं करिष्यामि तदा dvija % 12.326.88 % After 88, Kumbh. ed. ins. 844* and cont.: 12*0845_01 लघ्वाच्छिद्य धनं सर्वं वासुदेवं च पौण्ड्रकम् % 12.326.89 % After 89, K6 B0.7-9 Da3.a4 Dn1.n4 % Ds D2.3.5.8 Kumbh. ed. ins.: 12*0846_01 zizupAlaM vadhiSyAmi yajJe dharmasutasya vai % Kumbh. ed. cont.: D7 T G1-3.6 ins. after 89: 12*0847_01 duryodhanAparAdhena yudhiSThiraguNena ca % 12.326.90 % After 90, K6 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins.: 12*0848_01 युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः saha % 12.326.91 % After 91, D7 T G1-3.6 Kumbh. % ed. ins.: 12*0849_01 zastrair निपतिताः सर्वे नृपा यास्यन्ति वै दिवम् % 12.326.92 % After 92ab, D7 T G1-3.6 इन्स्.: 12*0850_01 राज्यं प्रशासति पुनः कुन्तीपुत्रे युधिष्ठिरे % 12.326.94 % After % 94ab, K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Ca % ins.: 12*0851_01 वाराहो नारसिंहश् च वामनो राम एव च 12*0851_02 रामो दाशरथिश् चैव सात्वतः kalkir eva ca % 12.326.95 % After the % third occurrence of 29c-30b, K1.2.4.7 D4.5.7.9 T % G1-3.6 M1.5-7 ins.: 12*0852_01 पुरुषः सर्वम् एवेदम् अक्षयश् चाव्ययश् ca ha % 12.326.101 % On the other hand, D7 T G1-3.6 ins. after 101: 12*0853_01 श्रुत्वा ब्रह्ममुखाद् रुद्रः स देव्यै कथयत् पुनः % 12.326.110 % After 110, D7 T G1-3.6 % इन्स्.: 12*0854_01 एवं परंपराख्यातम् इदं शंतनुना श्रुतम् % 12.326.111 % After 111, % K7 D4.9 इन्स्.: 12*0855_01 नारदाच् चैव देवर्षेः पुराणम् अहम् आप्तवान् % 12.326.113 % After 113, K1.2.4 % read 120. D7 T G1-3.6 ins. after 113: K1.2.4 % after 120: 12*0856_01 आख्यानम् उत्तमं चेदं श्रावयेद् यः सदा नृप 12*0856_02 सदैव मनुजो भक्तः शुचिर् भूत्वा समाहितः 12*0856_03 प्राप्नुयाद् अचिराद् राजन् विष्णुलोकं सनातनम् % 12.326.119 % After 119ab, K1.2.4 इन्स्.: 12*0857_01 वासुदेवं महात्मानं श्रोतव्यं विधिपूर्वकम् % 12.326.120 % After 120, % B6.7 इन्स्.: 12*0858_01 पूजनीयो सदाव्यग्रो मुनिभिर् वेदपारगैः % 12.326.124 % K6 % B0.6.7.9 Da4 Dn1.n4 Ds2 D2.3.5.8 M1.5-7 editions % ins. after 124: B8 D7 T G1-3.6 after 120: 12*0859=00 भीष्म उवाच 12*0859_01 एतत् ते सर्वम् आख्यातं नारदोक्तं मयेरितम् 12*0859_02 पारंपर्यागतं ह्य् एतत् पित्रा मे कथितं पुरा % K6 B0.6-9 Da4 Dn1.n4 Ds2 D2.3.5.7.8 T G1-3.6 % cont.: K1.2.4.7 Ds1 D4.9 editions ins. after 124: 12*0860=00 सूत उवाच 12*0860_01 एतत् ते सर्वम् आख्यातं वैशंपायनकीर्तितम् 12*0860_02 जनमेजयेन यच् छ्रुत्वा कृतं सम्यग् यथाविधि 12*0860_03 यूयं हि तप्ततपसः सर्वे च चरितव्रताः 12*0860_04 सर्वे वेदविदो मुख्या नैमिषारण्यवासिनः 12*0860_05 शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः 12*0860_06 यजध्वं सुहुतैर् यज्ञैर् आत्मानं paramezvaram % 12.327.4 % After % 4, K1.2.4.6.7 B0.6-9 Da4 Dn1.n4 Ds D2-5.7-9 T % G1-3.6 Cn editions ins.: 12*0861=00 सूत उवाच 12*0861_01 जनमेजयेन यत् पृष्टः शिष्यो व्यासस्य धीमतः 12*0861_02 तत् ते ऽहं कीर्तयिष्यामि पौराणं शौनकोत्तम 12*0861_03 श्रुत्वा माहात्म्यम् एतस्य देहिनां परमात्मनः 12*0861_04 जनमेजयो महाप्राज्ञो वैशंपायनम् अब्रवीत् % 12.327.19 % After 19ab, K6 इन्स्.: 12*0862_01 किं तु ब्रह्माथ रुद्रो वा देवता ऋषयस् तथा 12*0862_02 प्रायः प्रवृत्तिमार्गस्थाः कस्य देवस्य शासनात् 12*0862_03 के वै निवृत्तिमार्गस्थाः कस्य देवस्य शासनात् 12*0862_04 के वै यजन्ते सर्वे ऽपि क एषाम् ईश्वरः परः % 12.327.30 % After 30ab, K7 D4.9 % इन्स्.: 12*0863_01 एतान् वै सुमहाभागान् RSI&l लोकपितामहान् % 12.327.73 % After % 73ab, D5 इन्स्.: 12*0864_01 त्रिपादहीनो धर्मश् च युगे तस्मिन् भविष्यति % 12.327.75 % D7 (first % time) ins. after 74ab: D7 (second time) T1 G1-3.6 % after 75: T2 after 74abc: 12*0865_01 tatra vadhyanti pazavo यूपेष्व् अत्र निबध्यते % 12.327.76 % After 76, K6 % B0.6-9 Da3.a4 Dn1.n4 ड्स् D2.3.5.8 इन्स्.: 12*0866_01 देवा देवर्षयश् cocus tam evaMvAdinaM gurum % 12.327.78 % After the ref., D7 T G1-3.6 ins.: 12*0867_01 guravo yatra पूज्यन्ते साधुवृत्ताः शमान्विताः 12*0867_02 वस्तव्यं तत्र युष्माभिर् यत्र धर्मो न हीयते % 12.327.89 % For 89, K1.2.4 subst.: 12*0868_01 sa आदिः स च मध्यं वै बुद्धः सृजति vai jagat % 12.327.106 % After 106, B6 ins.: 12*0869_01 ity Aha भगवान् व्यासः पराशरसुतः प्रभुः % 12.328.19 % After 19, Ds D8 % Cs ins.: 12*0870_01 yo 'sau रुद्रः सो ऽहम् अस्मि यो ऽहम् अस्मि शिवः परः 12*0870_02 यथा रुद्रस् तथाहं च नावयोर् अन्तरं तथा % 12.329.26 % After 26 5, D7 T G1-3.6 Kumbh. % ed. ins.: 12*0871_01 evam ukto दधीचस् तान् अब्रवीत् ।1। सहस्रं वर्षाणाम् 12*0871_02 ऐन्द्रं पदम् अवाप्यते मया यदि जह्याम् ।2। तथेत्य् उक्त्वेन्द्रः 12*0871_03 स्वस्थानं दत्त्वा तपस्व्य् अभवत् ।3। इन्द्रो दधीचो ऽभवत् ।4। 12*0871_04 तावत् पूर्णे सेन्द्रा देवा आगमन् कालो ऽयं देहन्यासायेति ।5। % After 26, Kumbh. ed. ins.: 12*0872_01 zrutir apy atra bhavati | indro dadhIco 'sthibhiH kRtam 12*0872_02 (Rv. 1.84.13a) iti | % 12.329.27 % After 27 3, D7 T G1-3.6 Kumbh. ed. % Cv ins.: 12*0873_01 तक्ष्णा यज्ञपशोः शिरस् ते ददामीत्य् उक्त्वा % 12.329.41 % After 41 2, D7 T G1-3.6 % Cs.v ins.: 12*0874_01 वनितासु रजः । वृक्षेषु निर्यासः । गिरिषु शम्बः । 12*0874_02 पृथिव्याम् ऊषराः ।1। ते ऽस्पृश्याः ।2। तस्माद् धविर् अलवणं 12*0874_03 pacyate |3|| % On the other hand, D7 T1 G1.3.6 % Kumbh. ed. ins. after 41: 12*0875_01 नहुषस्य शापमोक्षनिमित्तं देवैर् ऋषिभिर् याच्यमानो ऽगस्त्यः 12*0875_02 प्राह । 12*0875_03 यावत् स्वकुलजः श्रीमान् धर्मराजो युधिष्ठिरः 12*0875_04 कथयित्वा स्वकान् प्रश्नान् स्वं भीमं च विमोक्ष्यते । % 12.329.44 % After brahma- % bhutena, K6.7 V1 Dn1.n4 Ds D2-5.7-9 Cs Kumbh. % ed. ins.: 12*0876_01 अदितिः शप्ता अदितेर् उदरे भविष्यति व्यथा % 12.329.48 % After 48, D7 T G1-3.6 Kumbh. ed. % ins.: 12*0877_01 punar उमा दक्षकोपाद् धिमवतो गिरेर् दुहिता बभूव % 12.330.1 % Before 1ab, ... % D7 T2 G2.3.6 Kumbh. % ed. ins.: 12*0878_01 नाम्नां निरुक्तं वक्ष्यामि शृणुष्वैकाग्रमानसः % 12.330.18 % After 18, D7 T G2.3.6 % इन्स्.: 12*0879_01 अधो न क्षीयते यस्माद् वदन्त्य् अन्ये ऽप्य् अधोक्षजम् % 12.330.24 % After 24, % K7 D4.9 इन्स्.: 12*0880_01 नादिमन्तं न चान्तं च कदा चिद् विद्यते सुराः % 12.330.49 % On the other hand, Kumbh. ed. ins. after 49: 12*0881_01 rudrasya भागं प्रददुर् भागम् उच्छेषणं पुनः 12*0881_02 श्रुतिर् अप्य् अत्र भवति वेदैर् उक्तस् तथा पुनः 12*0881_03 उच्छेषणभागो वै रुद्रस् तस्योच्छेषणेन होतव्यम् इति सर्वे 12*0881_04 गम्यरूपेण तदा ॥ % 12.330.71 % After 71, K1.2.4.6.7 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2-5.8.9 Kumbh. ed. ins.: 12*0882_01 यः स ते कथितः पूर्वं क्रोधजेति पुनः पुनः 12*0882_02 तस्य प्रभावम् एवाग्र्यं यच् छ्रुतं ते धनंजय % 12.331.13 % After 13cd, T2 G1.2 इन्स्.: 12*0883_01 दृष्टवान् यो हरिं देवं नारायणम् अजं vibhum % 12.331.18 % On the other hand, K1.2.4 V1 (marg.) ins. after % 18: 12*0884=00 सूत उवाच 12*0884_01 एवं पृष्टस् तदा राज्ञा पराशर्यो महामुनिः 12*0884_02 समीपस्थं ततः शिष्यं वैशंपायनम् अब्रवीत् 12*0884_03 ब्रूह्य् अस्मै सर्वम् अखिलं यद् वृत्तं नारदस्य ह 12*0884_04 तयोः सकाशं गत्वा च यथा स कृतवान् पुनः % while D7 T G1-3.6 ins. after 18: 12*0885=00 सूत उवाच 12*0885_01 तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनस् तदा 12*0885_02 शशास शिष्यम् आसीनं वैशंपायनम् अन्तिके 12*0885_03 तद् अस्मै सर्वम् आचक्ष्व यन् मत्तः श्रुतवान् असि 12*0885_04 गुरोर् वचनम् आज्ञाय स तु विप्रर्षभस् तदा 12*0885_05 आचचक्षे ततः सर्वम् इतिहासं पुरातनम् % 12.331.19 % After 19, T1 G3.6 repeat 7; % while T1 G3.6 ins. after the repetition: T2 G1.2 % ins. after 19: 12*0886_01 नास्ति नारायणसमं न भूतं न भविष्यति 12*0886_02 एतेन सत्यवाक्येन सर्वार्थान् साधयाम्य् अहम् 12*0886_03 नारदेन पुरा या मे गुरवे विनिवेदिता 12*0886_04 RSINAM पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः % 12.331.43 % After 43, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. % ins.: 12*0887_01 hetuz चाज्ञाविधानं च तत्त्वं चैव महायशाः % 12.331.51 % After % 51, G1 इन्स्.: 12*0888_01 अनन्यदेवताभक्तिर् अनन्यमनुता हरेः 12*0888_02 अनन्यसेव्यता विष्णोर् अनन्यार्च्यत्वम् एव च 12*0888_03 ब्रह्मरुद्रादिसाम्यत्वं बुद्धिराहित्यम् एव च 12*0888_04 अनन्यदेवालयगतिर् अनन्यभक्ताद्यवीक्षणम् 12*0888_05 तथा कर्मफलासङ्गो ह्य् एकान्तित्वम् इदं matam % 12.332.13 % After % 13, V1 B6.8 D7 T G1-3.6 M1.5-7 Kumbh. ed. % ins.: 12*0889_01 ज्वालामाली महातेजा येनेदं धार्यते jagat % 12.332.21 % D7 T G2.3.6 Kumbh. ed. ins. after 21: M1.5-7 % after 20: 12*0890_01 स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः % 12.332.23 % After 23, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. % ins.: 12*0891_01 सर्वं स ते कथितवान् देवदेवो महामुने % 12.334.12 % After 12ab, % K1.2.4.6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 % T G1-3.6 Kumbh. ed. ins.: 12*0892_01 पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु % 12.335.7 % After 7, K7 D4.9 इन्स्.: 12*0893_01 तत् ते ऽहं संप्रवक्ष्यामि सर्वं तच् छृणु zaunaka % while M5 ins. after 7: 12*0894_01 कृष्णद्वैपायनं व्यासम् ऋषिं वेदनिधिं प्रभुम् 12*0894_02 परिपप्रच्छ राजेन्द्रः पारीक्षित युधिष्ठिरः % 12.335.17 % After 17ab, Kumbh. % ed. ins.: 12*0895_01 आदिकर्मा स भूतानाम् अप्रमेयो हरिः प्रभुः % 12.335.63 % After % 63ab, T1 G3.6 इन्स्.: 12*0896_01 विबुद्धः सुमहातेजा योधयाम् आस ताव् उभौ % 12.335.68 % After 68, M5 इन्स्.: 12*0897=00 वैशंपायन उवाच 12*0897_01 एवं स भगवान् व्यासो गुरुर् मम विशां पते 12*0897_02 कथयाम् आस धर्मज्ञो धर्मराज्ञे द्विजोत्तमः % 12.335.82 % After 82, K7 Dn1.n4 Ds D2-5.8.9 Cs Kumbh. % ed. ins. (=[var.]6.40.14): 12*0898_01 अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् 12*0898_02 विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् % 12.336.16 % After 16, K7 D4.9 इन्स्.: 12*0899_01 वालखिल्या महात्मानो धर्माय pradaduz ca tam % 12.336.61 % On % the other hand, T1 G3.6 ins. after 61: 12*0900_01 tad eva केवलं स्थानं मुक्तानां परमं bhavet % 12.336.74 % After 74 (D5.7 % after ref.), K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2-5.7-9 editions ins.: 12*0901_01 vada सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् % 12.337.26 % After 26, K1.2.4.6.7 V1 % (marg.) B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 T1 % G1.3.6 Cs Kumbh. ed. ins.: 12*0902_01 बाढम् इत्य् एव कृत्वा स यथाज्ञां शिरसा हरेः % D7 T1 G3.6 cont.: 12*0903_01 तथाकरोच् च धर्मात्मा ब्रह्मा लोकपितामहः % 12.337.51 % After 51, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D2.3.5.8 Kumbh. ed. ins.: 12*0904_01 भविष्यति महासत्त्व ख्यातिश् चाप्य् अतुला tava % 12.337.52 % After 52, K6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins.: 12*0905_01 yat किं चिद् विद्यते लोके सर्वं तन् मद्विचेष्टितम् 12*0905_02 अन्यो ह्य् अन्यं चिन्तयति स्वच्छन्दं विदधाम्य् aham % 12.343.1 % For 1cd, T1 subst.: 12*0906_01 तथैताम् एव गुरुणा यथाख्यातं गतार्थतः % 12.344.8 % After 8, K1.2.4 इन्स्.: 12*0907_01 तस्य ब्राह्मणवर्यस्य अतिथेश् चापि भारत % 12.346.8 % G2 M1.7 ins. % after 8: M5 after 7ab: 12*0908_01 अनुग्रहार्थम् अस्माकम् आहारं कर्तुम् अर्हसि 12*0908_02 अनश्नति त्वयि ब्रह्मन् गच्छेम नरकं वयम् % 12.347.14 % After 14, K7 D4.9 इन्स्.: 12*0909_01 तपोध्यानपरो नित्यं सत्यसंधो जितेन्द्रियः % 12.348.5 % T1 G3.6 % subst. for 5cd: 12*0910_01 द्विजानाम् इह भक्तः स कालवित् कलिरोषणः % 12.348.9 % After 9, K7 Ds2 D4.5.7.9 G2 % M1.5.7 इन्स्.: 12*0911_01 संकल्पविहितं त्व् अर्थं पूरयित्वानिलाशन 12*0911_02 अर्थिनां परमं लोकं यशश् चाग्र्यं samaznute % G2 M1.5.7 cont.: 12*0912_01 प्रार्थितार्थाभिहन्ता ते मा भूत् कश् चित् कुले ऽनघ 12*0912_02 सामर्थ्ये सति नागेन्द्र नरके स हि मज्जति % 12.348.17 % After 17, G2 M1.5.7 इन्स्.: 12*0913_01 तथा शक्रप्रतिस्पर्धी रोषस्य वशम् आगतः 12*0913_02 मान्धाता निहतो युद्धे लवणेनेह रक्षसा % 12.350.2 % After the ref., K4.7 % Da3.a4 Dn1.n4 Ds D2-5.7-9 T1 G2.3.6 M1.5.7 Cs % editions ins.: 12*0914_01 आश्चर्याणाम् अनेकानां प्रतिष्ठा भगवान् रविः 12*0914_02 यतो भूताः प्रवर्तन्ते सर्वे त्रैलोक्यसंमताः % 12.350.3 % K7 Dn1.n4 Ds D2-5.8.9 editions ins. after % 3: D7 after 5: 12*0915_01 विभज्यतां तु विप्रर्षे प्रजानां हितकाम्यया 12*0915_02 तोयं सृजति वर्षासु किम् आश्चर्यम् अतः परम् 12*0915_03 यस्य मण्डलमध्यस्थो महात्मा परमत्विषा 12*0915_04 दीप्तः समीक्षते लोकान् किम् आश्चर्यम् अतः param % On the other hand, B7-9 Da3.a4 ins. after 3: % D5.7 after line 1 of 915*: 12*0916_01 शक्रचापाङ्कितघटैः यः स वारिघटोदरैः % 12.350.7 % After 7, M7 इन्स्.: 12*0917_01 देवो मन्त्रमयो ऽनादिः कालात्मा तेजसां निधिः 12*0917_02 जगन्मयस्य क्षेत्रज्ञः किम् आश्चर्यतरं ततः % 12.351.4 % After 4, G2 M1.5.7 इन्स्.: 12*0918_01 एष स्वेन प्रभावेन संप्राप्तो निर्मलां गतिम् 12*0918_02 सुकृतेनास्य यत्नेन स्पृहयन्ते भवद्विधाः %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 12, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 12.12.23, D7 S ins.: 12_001_0001 idam anyan महाराज विद्वद्भिः कथितं मम 12_001_0002 भूमिर् अग्निश् च वायुश् च न चापो न दिवाकरः 12_001_0003 नक्षत्राणि न चन्द्रश् च न दिशः काल एव च 12_001_0004 शब्दः स्पर्शश् च रूपं च न गन्धो न रसः क्व चित् 12_001_0005 न च सन्ति प्रमाणानि यैः प्रमेयं प्रसाध्यते 12_001_0006 प्रत्यक्षम् अनुमानं च नोपमानम् अथागमः 12_001_0007 नार्थापत्तिर् न चैतिह्यं दृष्टान्तो न च संशयः 12_001_0008 न क्व चिन् निर्णयो राजन् नाधर्मो धर्म एव च 12_001_0009 तिर्यक् च स्थावरं चैव न देवा न च मानुषाः 12_001_0010 वर्णाश्रमविभागश् च न च कर्ता न कर्मकृत् 12_001_0011 न चार्थश् च विभूतिश् च न चार्थस्य विचेष्टितम् 12_001_0012 तमोभूतम् इदं सर्वम् अनालोकं जगन् नृप 12_001_0013 न चात्मा विद्यमानो ऽपि मनसा योगम् ऋच्छति 12_001_0014 अचेतनं मनस् त्व् आसीद् आत्मा एव सचेतनः 12_001_0015 ईश्वरश् चेतनस् त्व् एकस् तेनेदं गहनीकृतम् 12_001_0016 मन्त्राश् च चेतना राजन् न च देहेन योजिताः 12_001_0017 ते च विश्वसृजो नाम ऋषयो मन्त्रदेवताः 12_001_0018 चैतन्यम् ईश्वरात् प्राप्य ब्रह्माण्डं तैर् विनिर्मितम् 12_001_0019 इष्ट्वा विश्वसृजं यज्ञं निर्मितः प्रपितामहः 12_001_0020 सृष्टिस् तेन समारब्धा प्रसादाद् ईश्वरस्य च 12_001_0021 चैतन्यम् ईश्वरस्यैतद् येनेदं चेतनं जगत् 12_001_0022 योगेन च समाविष्टं जगत् कृत्स्नं च शंभुना 12_001_0023 धर्मश् चार्थश् च कामश् च उक्तो मोक्षश् च संक्षये 12_001_0024 ब्रह्मणः परमेशस्य ईश्वरेण यदृच्छया 12_001_0025 अज्ञो जन्तुर् अनीशश् च भाजनं सुखदुःखयोः 12_001_0026 ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा 12_001_0027 प्रधानं पुरुषं चैव आत्मानं सर्वदेहिनाम् 12_001_0028 मनसा विषयं चैव चेतनेन प्रचोदिताः 12_001_0029 सुखदुःखेन युज्यन्ते कर्मभिश् च प्रचोदिताः 12_001_0030 वर्णाश्रमविभागश् च ईश्वरेण प्रवर्तितः 12_001_0031 सदेवासुरगन्धर्वं तेनेदं निर्मितं जगत् 12_001_0032 त्वं चान्ये च महाराज ईश्वरस्य वशे स्थिताः 12_001_0033 जीवन्ते च म्रियन्ते च न स्वतन्त्राः कथं चन 12_001_0034 हित्वा हित्वा च भूतानि हत्वा सर्वम् इदं जगत् 12_001_0035 यजते कर्मणा देवं न स पापेन लिप्यते 12_001_0036 हिंसात्मकानि कर्माणि सर्वेषां गृहमेधिनाम् 12_001_0037 देवतानाम् RSINAM च ते च यान्ति परां गतिम् 12_001_0038 पातिताः शत्रवः पूर्वं सर्वत्र वसुधाधिपैः 12_001_0039 प्रजानां हितकामैश् च आत्मनश् च हितैषिभिः 12_001_0040 यदि तत्र भवेत् पापं कथं ते स्वर्गम् आस्थिताः 12_001_0041 न प्राप्ता नरकं राजन् वेष्टिताः पापकर्मभिः % After 12.14.14, D7 S इन्स्.: 12_002_0001 सदेवासुरगन्धर्वैर् अप्सरोभिर् विभूषितम् 12_002_0002 रक्षोभिर् गुह्यकैर् नागैर् मनुष्यैश् च विभूषितम् 12_002_0003 त्रिवर्गेण च संपूर्णं त्रिवर्गस्यागमेन च 12_002_0004 दण्डेनाभ्याहृतं सर्वं जगद् भोगाय कल्पते 12_002_0005 स्वयंभुवं महीपाल आगमं शृणु शाश्वतम् 12_002_0006 विप्राणां विदितश् चायं तव चैव विशां पते 12_002_0007 अराजके हि लोके ऽस्मिन् सर्वतो विद्रुते भयात् 12_002_0008 रक्षार्थम् अस्य लोकस्य राजानम् असृजत् प्रभुः 12_002_0009 महाकायं महावीर्यं पालने जगतः क्षमम् 12_002_0010 अनिलाग्नियमार्काणाम् इन्द्रस्य वरुणस्य च 12_002_0011 चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः 12_002_0012 यस्माद् एषां सुरेन्द्राणां संभवत्य् अंशतो नृपः 12_002_0013 तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा 12_002_0014 तपत्य् आदित्यवच् चैव चक्षूंषि च मनांसि च 12_002_0015 न चैनं भुवि शक्नोति कश् चिद् अप्य् अभिवीक्षितुम् 12_002_0016 सो ऽग्निर् भवति वायुश् च सो ऽर्कः सोमश् च धर्मराट् 12_002_0017 स कुबेरः स वरुणः स महेन्द्रः प्रतापवान् 12_002_0018 पितामहस्य देवस्य विष्णोः शर्वस्य चैव हि 12_002_0019 RSINAM चैव सर्वेषां तस्मिंस् तेजः प्रतिष्ठितम् 12_002_0020 बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः 12_002_0021 महती देवता ह्य् एषा नररूपेण तिष्ठति 12_002_0022 एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् 12_002_0023 कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् 12_002_0024 धृतराष्ट्रकुलं दग्धं क्रोधोद्भूतेन वह्निना 12_002_0025 प्रत्यक्षम् एतल् लोकस्य संशयो न हि विद्यते 12_002_0026 कुलजो वृत्तसंपन्नो धार्मिकश् च महीपतिः 12_002_0027 प्रजानां पालने युक्तः पूज्यते दैवतैर् अपि 12_002_0028 कार्यं यो ऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः 12_002_0029 कुरुते धर्मसिद्ध्यर्थं वैश्वरूप्यं पुनः पुनः 12_002_0030 तस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे 12_002_0031 मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः 12_002_0032 तं यस् तु द्वेष्टि संमोहात् स विनश्यति मानवः 12_002_0033 तस्य ह्य् आशु विनाशाय राजापि कुरुते मनः 12_002_0034 तस्माद् धर्मं यम् इष्टेषु स व्यवस्यति पार्थिवः 12_002_0035 अनिष्टं चाप्य् अनिष्टेषु तद् धर्मं न विचालयेत् 12_002_0036 तस्यार्थे सर्वभूतानां गोप्तारं धर्मम् आत्मजम् 12_002_0037 ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः 12_002_0038 तस्य सर्वाणि भूतानि स्थावराणि चराणि च 12_002_0039 भयाद् भोगाय कल्पन्ते धर्मान् न विचलन्ति च 12_002_0040 देशकालौ च शक्तिं च कार्यं चावेक्ष्य तत्त्वतः 12_002_0041 यथार्हतः संप्रणयेन् नरेष्व् अन्यायवर्तिषु 12_002_0042 स राजा पुरुषो दण्डः स नेता शासिता च सः 12_002_0043 वर्णानाम् आश्रमाणां च धर्मप्रभुर् अथाव्ययः 12_002_0044 दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति 12_002_0045 दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः 12_002_0046 सुसमीक्ष्य धृतो दण्डः सर्वा रञ्जयति प्रजाः 12_002_0047 असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः 12_002_0048 यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः 12_002_0049 शूले मत्स्यान् इवाधक्ष्यन् दुर्बलान् बलवत्तराः 12_002_0050 काको ऽद्याच् च पुरोडाशं श्वा चैवावलिहेद् धविः 12_002_0051 स्वामित्वं न क्व चिच् च स्यात् प्रपद्येताधरोत्तरम् 12_002_0052 सर्वो दण्डजितो लोको दुर्लभस् तु शुचिर् नरः 12_002_0053 दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते 12_002_0054 देवदानवगन्धर्वा रक्षांसि पतगोरगाः 12_002_0055 ते ऽपि भोगाय कल्पन्ते दण्डेनैवाभिपीडिताः 12_002_0056 दूष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः 12_002_0057 सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् 12_002_0058 यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा 12_002_0059 प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति 12_002_0060 आहुस् तस्य प्रणेतारं राजानं सत्यवादिनम् 12_002_0061 समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् 12_002_0062 तं राजा प्रणयन् सम्यक् स्वर्गायाभिप्रवर्तते 12_002_0063 कामात्मा विषयी क्षुद्रो दण्डेनैव निहन्यते 12_002_0064 दण्डो हि सुमहातेजा दुर्धरश् चाकृतात्मभिः 12_002_0065 धर्माद् विचलितं हन्ति नृपम् एव सबान्धवम् 12_002_0066 ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् 12_002_0067 अन्तरिक्षगतांश् चैव मुनीन् देवांश् च हिंसति 12_002_0068 सो ऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना 12_002_0069 अशक्यो न्यायतो नेतुं विषयांश् चैव सेवता 12_002_0070 शुचिना सत्यसंधेन नीतिशास्त्रानुसारिणा 12_002_0071 दण्डः प्रणेतुं शक्यो हि सुसहायेन धीमता 12_002_0072 स्वराष्ट्रे न्यायवर्ती स्याद् भृशं दण्डश् च शत्रुषु 12_002_0073 सुहृत् स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः 12_002_0074 एवंवृत्तस्य राज्ञस् तु शिलोञ्छेनापि जीवतः 12_002_0075 विस्तीर्येत यशो लोके तैलबिन्धुर् इवाम्भसि 12_002_0076 अतस् तु विपरीतस्य नृपतेर् अकृतात्मनः 12_002_0077 संक्षिप्येत यशो लोके घृतबिन्दुर् इवाम्भसि 12_002_0078 देवदेवेन रुद्रेण ब्रह्मणा च महीपते 12_002_0079 विष्णुना चैव देवेन शक्रेण च महात्मना 12_002_0080 लोकपालैश् च भूतैश् च पाण्डवैश् च महात्मभिः 12_002_0081 धर्माद् विचलिता राजन् धार्तराष्ट्रा निपातिताः 12_002_0082 अधार्मिका दुराचाराः ससैन्या विनिपातिताः 12_002_0083 तान् निहत्य न दोषस् ते स्वल्पो ऽपि जगतीपते 12_002_0084 छलेन मायया वाथ क्षत्रधर्मेण वा नृप % D7 S ins. after 12.14.35 (D7 T2 G1, after % 14*): 12_003_0001 धृतराष्ट्रसुता राजन् नित्यम् उत्पथगामिनः 12_003_0002 तादृशानां वधे दोषं नाहं पश्यामि कर्हि चित् 12_003_0003 इमांश् चोशनसा गीताञ् श्लोकाञ् शृणु नराधिप 12_003_0004 आत्महन्तार्थहन्ता च बन्धुहन्ता विषप्रदः 12_003_0005 आथर्वणेन हन्ता च यश् च भार्यां परामृशेत् 12_003_0006 निर्दोषं वधम् एतेषां षण्णाम् अप्य् आततायिनाम् 12_003_0007 ब्रह्मा प्रोवाच भगवान् भार्गवाय महात्मने 12_003_0008 ब्रह्मक्षत्रविशां राजन् सत्पथे वर्तताम् अपि 12_003_0009 प्रसह्यागारम् आगम्य हन्तारं गरदं तथा 12_003_0010 अभक्ष्यापेयदातारम् अग्निदं च निशातयेत् 12_003_0011 मार्ग एष महीपानां गोब्राह्मणवधेषु च 12_003_0012 केशग्रहे च नारीणाम् अपि युध्येत् पितामहम् 12_003_0013 ब्रह्माणं देवदेवेशं किं पुनः पापकारिणम् 12_003_0014 गोब्राह्मणार्थे व्यसने च राज्ञां 12_003_0015 राष्ट्रोपमर्दे स्वशरीरहेतोः 12_003_0016 स्त्रीणां च विक्रुष्टरुतानि श्रुत्वा 12_003_0017 विप्रो ऽपि युध्येत महाप्रभावः 12_003_0018 धर्माद् विचलितं विप्रं निहन्याद् आततायिनम् 12_003_0019 तस्यान्यत्र वधं विद्वान् मनसापि न चिन्तयेत् 12_003_0020 गोब्राह्मणवधे वृत्तं मन्त्रत्राणार्थम् एव च 12_003_0021 न हन्यात् क्षत्रियो विप्रं स्वकुटुम्बस्य चात्यये 12_003_0022 तस्करेण नृशंसेन धर्मात् प्रचलितेन च 12_003_0023 क्षत्रबन्धुः परं शक्त्या युध्येद् विप्रेण संयुगे 12_003_0024 आततायिनम् आयान्तम् अपि वेदान्तगं रणे 12_003_0025 जिघांसन्तं जिघांसीयान् न तेन भ्रूणहा भवेत् 12_003_0026 ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्य् अन्त्यजो ऽथ वा 12_003_0027 न हन्याद् ब्राह्मणं शान्तं तृणेनापि कदा चन 12_003_0028 ब्राह्मणायावगुर्येत स्पृष्टे गुरुतरं भवेत् 12_003_0029 वर्षाणां त्रिशतं पापः प्रतिष्ठां नाधिगच्छति 12_003_0030 सहस्रं त्व् एव वर्षाणि निहत्य नरके पतेत् 12_003_0031 तस्मान् नैवापगुर्याद् धि नैव शस्त्रं निपातयेत् 12_003_0032 शोणितं यावतः पांसून् गृह्णातीति हि धारणा 12_003_0033 तावतीः स समाः पापो नरके परिवर्तते 12_003_0034 त्वगस्थिभेदं विप्रस्य यः कुर्यात् कारयेत वा 12_003_0035 ब्रह्महा स तु विज्ञेयः प्रायश्चित्ती नराधमः 12_003_0036 श्रोत्रियं ब्राह्मणं हत्वा तथात्रेयीं च ब्राह्मणीम् 12_003_0037 चतुर्विंशतिवर्षाणि चरेद् ब्रह्महणो व्रतम् 12_003_0038 द्विगुणा ब्रह्महत्येयं सर्वैः प्रोक्ता मनीषिभिः 12_003_0039 प्रायश्चित्तम् अकुर्वाणं कृताङ्कं विप्रवासयेत् 12_003_0040 ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा घातयेन् नृपः 12_003_0041 ब्रह्मघ्नं तस्करं चैव मा भूदेवं चरिष्यति 12_003_0042 छित्त्वा हस्तौ च पादौ नासिकोष्ठौ च भूपतिः 12_003_0043 ब्रह्मघ्नं चोत्तमं पापं नेत्रोद्धारेण योजयेत् 12_003_0044 शूद्रस्यैष स्मृतो दण्डस् तद्वद् राजन्यवैश्ययोः 12_003_0045 प्रायश्चित्तम् अकुर्वाणं ब्राह्मणं तु प्रवासयेत् 12_003_0046 क्षत्रियं वैश्यशूद्रौ वा शस्त्रेणैव तु घातयेत् 12_003_0047 ब्रह्मघ्नान् ब्राह्मणान् राजा कृताङ्कान् विप्रवासयेत् 12_003_0048 विकलेन्द्रियांस् त्रिवर्णांश् च चण्डालैः सह वासयेत् 12_003_0049 तैश् च यः संपिबेत् कश् चित् स पिबन् ब्रह्महा भवेत् 12_003_0050 प्रेतानां न च देयानि पिण्डदानानि केन चित् 12_003_0051 कृष्णवर्णा विरूपा च निर्णीता लम्बमूर्धजा 12_003_0052 दुनोत्य् अदृष्टा कर्तारं ब्रह्महत्येति तां विदुः 12_003_0053 ब्रह्मघ्नेन पिबन्तश् च विप्रा देशाः पुराणि च 12_003_0054 अचिराद् एव पीड्यन्ते दुर्भिक्षव्याधितस्करैः 12_003_0055 ब्राह्मणं पापकर्माणं विप्राणाम् आततायिनम् 12_003_0056 क्षत्रियं वैश्यशूद्रौ च नेत्रोद्धारेण योजयेत् 12_003_0057 दुर्बलानां बलं राजा बलिनो ये च साधवः 12_003_0058 बलिनां दुर्बलानां च पापानां मृत्युर् इष्यते 12_003_0059 सदोषम् अपि यो हन्याद् अश्राव्य जगतीपतेः 12_003_0060 दुर्बलं बलवन्तं वा स पराजयम् अर्हति 12_003_0061 राजाज्ञां प्राड्विवाकं च नेच्छेद् यश् चापि निष्पतेत् 12_003_0062 साक्षिणं साधुवाक्यं च जितं तम् अपि निर्दिशेत् 12_003_0063 बन्धनान् निष्पतेद् यश् च प्रतिभूर् न ददाति च 12_003_0064 कुलजश् च धनाढ्यश् च स पराजयम् अर्हति 12_003_0065 राजाज्ञया समाहूतो यो न गच्छेत् सभां नरः 12_003_0066 बलवन्तम् उपाश्रित्य सायुधः स पराजितः 12_003_0067 तं दण्डेन विनिर्जित्य महासाहसिकं नरम् 12_003_0068 वियुक्तदेहसर्वस्वं परलोकं विसर्जयेत् 12_003_0069 मृतस्यापि न देयानि पिण्डदानानि केन चित् 12_003_0070 दत्त्वा दण्डं प्रयच्छेत मध्यमं पूर्वसाहसम् 12_003_0071 कुलस्त्रीव्यभिचारं च राष्ट्रस्य च विमर्दनम् 12_003_0072 ब्रह्महत्यां च चौर्यं च राजद्रोहं च पञ्चमम् 12_003_0073 महान्ति पातकान्य् आहुर् ऋषयः पातकानि ह 12_003_0074 युद्धाद् अन्यत्र हिंसायां सुरापस्य च कीर्तने 12_003_0075 महान्तं गुरुतल्पे च मित्रद्रोहे च पातकम् 12_003_0076 न कथं चिद् उपेक्षेत महासाहसिकं नरम् 12_003_0077 सर्वस्वम् अपहृत्याशु ततः प्राणैर् वियोजयेत् 12_003_0078 त्रिषु वर्णेषु यो दण्डः प्रणीतो ब्रह्मणा पुरा 12_003_0079 महासाहसिकं विप्रं कृताङ्कं विप्रवासयेत् 12_003_0080 साहस्रो वा भवेद् दण्डः काञ्चनो देहनिष्क्रयः 12_003_0081 चतुर्णाम् एव वर्णानाम् एवम् आहोशनाः कविः 12_003_0082 नारीणां बालवृद्धानां गोः पाते च महामतिः 12_003_0083 पापानां दुर्विनीतानां प्राणान्तं च बृहस्पतिः 12_003_0084 दण्डम् आह महाभाग सर्वेषां चाततायिनाम् 12_003_0085 सर्वेषां पापबुद्धीनां पापं कर्मेह कुर्वताम् 12_003_0086 धृतराष्ट्रस्य पुत्राणां दण्डो निर्दोष इष्यते 12_003_0087 सौबलस्य च दुर्बुद्धेः कर्णस्य च दुरात्मनः 12_003_0088 पश्यतां चैव शूराणां याहं द्यूते सभां तदा 12_003_0089 रजस्वला समानीता भवतां पश्यतां नृप 12_003_0090 वाससैकेन संवीता भवद्दोषेण भूपते 12_003_0091 मा भूद् धर्मविलोपस् ते धृतराष्ट्रकुलक्षयात् 12_003_0092 क्रोधाग्निना तु दग्धं च सपशुद्रव्यसंचयम् 12_003_0093 साहम् एवंविधं दुःखं संप्राप्ता तव हेतुना 12_003_0094 आदित्यस्य प्रसादेन न च प्राणैर् वियोजिता 12_003_0095 रक्षिता देवदेवेन जगतः कालहेतुना 12_003_0096 दिवाकरेण देवेन विवस्त्रा न कृता तदा % After adhy. 12.26, N (except D7) ins.: 12_004_0001 asminn eva प्रकरणे धनंजयम् उदारधीः 12_004_0002 अभिनीततरं वाक्यम् इत्य् उवाच युधिष्ठिरः 12_004_0003 यद् एतन् मन्यसे पार्थ न ज्यायो ऽस्ति धनाद् इति 12_004_0004 न स्वर्गो न सुखं न श्रीर् निर्धनस्येति तन् मृषा 12_004_0005 स्वाध्याययज्ञसंसिद्धा दृश्यन्ते बहवो जनाः 12_004_0006 तपोरताश् च मुनयो येषां लोकाः सनातनाः 12_004_0007 RSINAM समयं शश्वद् ये रक्षन्ति धनंजय 12_004_0008 आश्रिताः सर्वधर्मज्ञास् तान् देवा ब्राह्मणान् विदुः 12_004_0009 स्वाध्यायनिष्ठांश् च मुनीञ् ज्ञाननिष्ठांस् तथापरान् 12_004_0010 बुध्येथाः संततं चापि कर्मनिष्ठान् धनंजय 12_004_0011 ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव 12_004_0012 वैखानसानां वचनं यथा नो विदितं पुरा 12_004_0013 अजाश् च पृश्नयश् चैव सिकताश् चैव भारत 12_004_0014 अरुणाः केतवश् चैव स्वाध्यायेन दिवं गताः 12_004_0015 अवाप्यैतानि कर्माणि वेदोक्तानि धनंजय 12_004_0016 दानम् अध्ययनं यज्ञो निग्रहश् चैव दुर्ग्रहः 12_004_0017 दक्षिणेन च पन्थानम् अर्यम्णो ये दिवं गताः 12_004_0018 एतान् क्रियावतां लोकान् उक्तवान् पूर्वम् अप्य् अहम् 12_004_0019 उत्तरेण तु पन्थानं नियमाद्यं प्रपश्यसि 12_004_0020 एते त्यागवतां लोका भान्ति पार्थ सनातनाः 12_004_0021 तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः 12_004_0022 संतोषात् स्वर्गगमनं संतोषः परमं सुखम् 12_004_0023 तुष्टेर् न किं चित् परतः सा सम्यक् प्रतितिष्ठति 12_004_0024 विनीतक्रोधहर्षस्य सततं सिद्धिर् उत्तमा 12_004_0025 अत्राप्य् उदाहरन्तीमा गाथा गीता ययातिना 12_004_0026 याभिः प्रत्याहरेत् कामान् कूर्मो ऽङ्गानीव सर्वशः 12_004_0027 यदा चायं न बिभेति यदा चास्मान् न बिभ्यति 12_004_0028 यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12_004_0029 यदा न भावं कुरुते सर्वभूतेषु पापकम् 12_004_0030 कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12_004_0031 विनीतमानमोहस्य बहुसङ्गविवर्जिनः 12_004_0032 तदात्मज्योतिषः साधोर् निर्वाणम् उपपद्यते 12_004_0033 इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः 12_004_0034 धर्मम् अन्ये वृत्तम् अन्ये धनम् ईहन्ति चापरे 12_004_0035 धनहेतोर् य ईहेत तस्यानीहा गरीयसी 12_004_0036 भूयान् दोषो हि वित्तेषु यश् च धर्मस् तदाश्रयः 12_004_0037 प्रत्यक्षम् अनुपश्यामस् त्वम् अपि द्रष्टुम् अर्हसि 12_004_0038 वर्जनं वर्जनीयानाम् ईहमानेन दुष्करम् 12_004_0039 ये वित्तम् अभिपद्यन्ते सम्यक् तेषु सुदुर्लभम् 12_004_0040 द्रुह्यतः प्रइति तत् प्राहुः प्रतिकूलं यथातथम् 12_004_0041 यस् तु संभिन्नवृत्तः स्याद् वीतशोकभयो नरः 12_004_0042 अल्पेन तृषितो द्रुह्यन् भ्रूणहत्यां न बुध्यते 12_004_0043 दुष्यन्त्य् आददतो भृत्या नित्यं दस्युभयाद् इव 12_004_0044 दुर्लभं च धनं प्राप्य भृशं दत्त्वानुतप्यते 12_004_0045 अधनः कस्य किं वाच्यो विमुक्तः सर्वतः सुखी 12_004_0046 देवस्वम् उपगृह्यैव धनेन न सुखी भवेत् 12_004_0047 अत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः 12_004_0048 त्रयीम् उपाश्रितां लोके यज्ञसंस्तरकारिकाम् 12_004_0049 यज्ञाय सृष्टानि धनानि धात्रा 12_004_0050 यज्ञाय सृष्टः पुरुषो रक्षिता च 12_004_0051 तस्मात् सर्वं यज्ञ एवोपयोज्यं 12_004_0052 धनं न कामाय हितं प्रशस्तम् 12_004_0053 एतस्यार्थे च कौन्तेय धनं धनवतां वर 12_004_0054 धाता ददाति मर्त्येभ्यो यज्ञार्थम् इति विद्धि तत् 12_004_0055 तस्माद् बुध्यन्ति पुरुषा न हि तत् कस्य चिद् ध्रुवम् 12_004_0056 श्रद्दधानस् ततो लोके दद्याच् चैव यजेत च 12_004_0057 लब्धस्य त्यागम् एवाहुर् न भोगं न च संक्षयम् 12_004_0058 तस्य किं संचयेनार्थः कार्ये ज्यायसि तिष्ठति 12_004_0059 ये स्वधर्माद् अपेतेभ्यः प्रयच्छन्त्य् अल्पबुद्धयः 12_004_0060 शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः 12_004_0061 अनर्हते यद् ददाति न ददाति यद् अर्हते 12_004_0062 अर्हानर्हापरिज्ञानाद् दानधर्मो ऽपि दुष्करः 12_004_0063 लब्धानां द्रव्यजातानां बोद्धव्यौ द्वाव् अतिक्रमौ 12_004_0064 अपात्रे प्रतिपत्तिश् च पात्रे चाप्रतिपादनम् % After 12.40.22, T2 इन्स्.: 12_005_0001 श्रीमहाभारताख्यानं वाञ्छितार्थफलप्रदम् 12_005_0002 आयुष्यं पुष्टिजननं पुत्रपौत्राभिवृद्धिदम् 12_005_0003 सर्वसौभाग्यदं पुंसां सर्वाघौघनिवारणम् 12_005_0004 श्रीमतो वासुदेवस्य नित्यभक्त्येकसाधकम् 12_005_0005 शिवस्य वासुदेवस्य देवदेवस्य चोभयोः 12_005_0006 माहात्म्येन विशुद्धेन सर्वतः समलंकृतम् 12_005_0007 राजर्षीणां पुण्यकृतां मुनीनां च महात्मनाम् 12_005_0008 माहात्म्यं च महापुण्यं युद्धानां चैव कौशलम् 12_005_0009 क्षेत्राणां चैव तीर्थानां नदीनां च प्रकीर्तनम् 12_005_0010 महाभारतम् आख्यानम् इतिहासं महाफलम् 12_005_0011 आरभ्य शंतनोर् जन्म पाण्डवानां महात्मनाम् 12_005_0012 राज्याभिषेकपर्यन्तं प्रयतः सुसमाहितः 12_005_0013 शृणुयाद् अर्थसिद्ध्यर्थं सर्वान् कामान् अवाप्नुयात् 12_005_0014 अभिषेचनिकाध्यायं श्रुत्वा नित्यं समाहितः 12_005_0015 पयसा सर्पिषा चैव भक्ष्यभोज्यान्नसंचयैः 12_005_0016 भोजयेद् ब्राह्मणान् मुख्याञ् श्रेयसः साधनं हि तत् 12_005_0017 महाभारतवक्तारं व्यासबुद्ध्या प्रपूजयेत् 12_005_0018 वस्त्रालंकारगन्धाद्यैर् उपचारैः समाहितः % D7 ins. after 76* following 12.47.30: T1 G1.2 % (which ins. 76*-77*) after 77*: T2 after 12.47.54: 12_006_0001 अव्यक्तं बुद्ध्यहंकारो मनो बुद्धीन्द्रियाणि च 12_006_0002 तन्मात्राणि विशेषाश् च तस्मै तत्त्वात्मने नमः 12_006_0003 भूतं भव्यं भविष्यच् च भूतादिप्रभवाप्ययः 12_006_0004 यो ऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः 12_006_0005 यस्य यज्ञे वराहस्य विष्णोर् अमिततेजसः 12_006_0006 प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः 12_006_0007 यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः 12_006_0008 सूक्ष्मासूक्ष्मं च यद् ब्रह्म तस्मै सूक्ष्मात्मने नमः 12_006_0009 मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः 12_006_0010 रसातलगताः शीघ्रं तस्मै मत्स्यात्मने नमः 12_006_0011 मन्दराद्रिर् धृतो येन प्राप्ते ह्य् अमृतमन्थने 12_006_0012 अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः 12_006_0013 वाराहं रूपम् आस्थाय महीं सवनपर्वताम् 12_006_0014 उद्धरत्य् एकदंष्ट्रेण तस्मै क्रोडात्मने नमः 12_006_0015 नारसिंहवपुः कृत्वा सर्वलोकभयंकरम् 12_006_0016 हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः 12_006_0017 पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रनखैर् युतम् 12_006_0018 दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः 12_006_0019 वामनं रूपम् आस्थाय बलिं संयम्य मायया 12_006_0020 त्रैलोक्यं क्रान्तवान् यस् तु तस्मै क्रान्तात्मने नमः 12_006_0021 जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः 12_006_0022 महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः 12_006_0023 त्रिःसप्तकृत्वो यश् चैको धर्मव्युत्क्रान्तिगौरवात् 12_006_0024 जघान क्षत्रियान् संघे तस्मै क्रोधात्मने नमः 12_006_0025 रामो दाशरथिर् भूत्वा पुलस्त्यकुलनन्दनम् 12_006_0026 जघान रावणं संख्ये तस्मै क्षत्रात्मने नमः 12_006_0027 यो हली मुसली श्रीमान् नीलाम्बरधरः स्थितः 12_006_0028 रामाय रौहिणेयाय तस्मै भोगात्मने नमः 12_006_0029 शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे 12_006_0030 वनमालाधरायैव तस्मै कृष्णात्मने नमः 12_006_0031 वसुदेवसुतः श्रीमान् क्रीडितो नन्दगोकुले 12_006_0032 कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः 12_006_0033 वसुदेवत्वम् आगम्य यदोर् वंशसमुद्भवः 12_006_0034 भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः 12_006_0035 सारथ्यम् अर्जुनस्याजौ कुर्वन् गीतामृतं ददौ 12_006_0036 लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः 12_006_0037 दानवांस् तु वशे कृत्वा पुनर् बुद्धत्वम् आगतः 12_006_0038 सर्गस्य रक्षणार्थाय तस्मै शुद्धात्मने नमः 12_006_0039 हनिष्यति कलौ प्राप्ते म्लेच्छांस् तुरगवाहनः 12_006_0040 धर्मसंस्थापको यस् तु तस्मै कल्क्यात्मने नमः 12_006_0041 क्षत्रियाणां सहस्राणि प्रयुतान्य् अर्बुदानि च 12_006_0042 यो ऽवधीद् भारते युद्धे तस्मै क्रीडात्मने नमः 12_006_0043 तारान्वये कालनेमिं हत्वा दानवपुंगवम् 12_006_0044 ददौ राज्यं महेन्द्राय तस्मै मुख्यात्मने नमः 12_006_0045 यः सर्वप्राणिनां देहे साक्षीभूतो व्यवस्थितः 12_006_0046 अक्षरक्षरमाणानां तस्मै साक्ष्यात्मने नमः 12_006_0047 नमो ऽस्तु ते महादेव नमस् ते भक्तवत्सल 12_006_0048 सुब्रह्मण्य नमस् ते ऽस्तु प्रसीद परमेश्वर 12_006_0049 अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो 12_006_0050 नारायणं सहस्राक्षं सर्वलोकमहेश्वरम् 12_006_0051 हिरण्यनाभं यज्ञाङ्गम् अमृतं विश्वतोमुखम् 12_006_0052 सर्वदा सर्वकार्येषु नास्ति तेषाम् अमङ्गलम् 12_006_0053 येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः 12_006_0054 मङ्गलं भगवान् विष्णुर् मङ्गलं मधुसूदनः 12_006_0055 मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः % After 12.47.47, D2.6 इन्स्.: 12_007_0001 सुतले तलमध्यस्थो हत्वा तु मधुकैटभौ 12_007_0002 उद्धृता येन वै वेदास् तस्मै मत्स्यात्मने नमः 12_007_0003 ससागरनगां बिभ्रत्सप्तद्वीपां वसुंधराम् 12_007_0004 यो धारयति पृष्ठेन तस्मै कूर्मात्मने नमः 12_007_0005 एकार्णवे महीं मग्नां वाराहं रूपम् आस्थितः 12_007_0006 उद्दधार महीं यो ऽसौ तस्मै क्रोडात्मने नमः 12_007_0007 नारसिंहं ततः कृत्वा यस् त्रैलोक्यभयंकरम् 12_007_0008 हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः 12_007_0009 वामनं रूपम् आस्थाय बलिं संयम्य मायया 12_007_0010 इमे क्रान्तास् त्रयो लोकास् तस्मै क्रान्तात्मने नमः 12_007_0011 जमदग्निसुतो भूत्वा रामः परशुधृक् प्रभुः 12_007_0012 सहस्रार्जुनहन्ता यस् तस्मा उग्रात्मने नमः 12_007_0013 रामो दाशरथिर् भूत्वा पौलस्त्यकुलनन्दनम् 12_007_0014 जघान रावणं संख्ये तस्मै क्षत्रात्मने नमः 12_007_0015 वसुदेवसुतः श्रीमान् वासुदेवो जगत्पतिः 12_007_0016 जहार वसुधाभारं तस्मै कृष्णात्मने नमः 12_007_0017 बुद्धरूपं समास्थाय सर्वधर्मपरायणः 12_007_0018 मोहयन् सर्वभूतानि तस्मै मोहात्मने नमः 12_007_0019 हनिष्यति कलेर् अन्ते म्लेच्छांस् तुरगवाहनः 12_007_0020 धर्मसंस्थापनार्थाय तस्मै कालात्मने नमः 12_007_0021 अनादिर् आदिर् विश्वस्य तस्मै विश्वात्मने नमः % After 12.74.2ab, D7 S इन्स्.: 12_008_0001 तेषाम् अर्थश् च कामश् च धर्मश् चेति विनिश्चयः 12_008_0002 श्लोकांश् चोशनसा गीतांस् तान् निबोध युधिष्ठिरः 12_008_0003 उच्छिष्टः स भवेद् राजा यस्य नास्ति पुरोहितः 12_008_0004 रक्षसाम् असुराणां च पिशाचोरगपक्षिणाम् 12_008_0005 शत्रूणां च भवेद् वध्यो यस्य नास्ति पुरोहितः 12_008_0006 ब्रह्मत्वं सर्वयज्ञेषु कुर्वीताथर्वणो द्विजः 12_008_0007 राज्ञश् चाथर्ववेदेन सर्वकर्माणि कारयेत् 12_008_0008 ब्रूयाद् गर्ह्याणि सततं महोत्पातान्य् अघानि च 12_008_0009 इष्टमङ्गलयुक्तानि तथान्तःपुरकाणि च 12_008_0010 गीतनृत्ताधिकारेषु संमतेषु महीपतेः 12_008_0011 कर्तव्यं करणीयानि वैश्वदेवबली तथा 12_008_0012 पक्षसंधिषु कुर्वीत महाशान्तिं पुरोहितः 12_008_0013 रौद्रहोमसहस्रं च स्वस्य राज्ञः प्रियं हितम् 12_008_0014 राज्ञः पापमलाः सप्त यान् ऋच्छति पुरोहितः 12_008_0015 अमात्याश् च कुकर्माणो मन्त्रिणश् चाप्य् उपेक्षकाः 12_008_0016 चौर्यम् अव्यवहारं च व्यवहारोपसेविनाम् 12_008_0017 अदण्ड्यदण्डनं चैव दण्ड्यानां चाप्य् अदण्डनम् 12_008_0018 हिंसा चान्यत्र संग्रामाद् यज्ञाच् च मल उच्यते 12_008_0019 कुभृत्यैस् तु प्रजानाशः सप्तमस् तु महामलः 12_008_0020 रौद्रैर् होमैर् महाशान्त्या घृतकम्बलकर्मणा 12_008_0021 भृग्वङ्गिरो विधिज्ञो वै पुरोधा निर्णुदेन् मलान् 12_008_0022 एतान् हित्वा दिवं याति राजा सप्त महामलान् 12_008_0023 सामात्यः सपुरोधाश् च प्रजानां पालने रतः 12_008_0024 एतस्मिन्न् एव कौरव्य पौरोहित्ये महामते 12_008_0025 श्लोकान् आह सुरेन्द्रस्य गुरुर् देवो बृहस्पतिः 12_008_0026 तान् निबोध महाभाग महीपालहिताञ् शुभान् 12_008_0027 ऋग्वेदे सामवेदे च यजुर्वेदे च वाजिनाम् 12_008_0028 न निर्दिष्टानि कर्माणि त्रिषु स्थानेषु भूभृताम् 12_008_0029 शान्तिकं पौष्टिकं चैव अनिष्टानां च शातनम् 12_008_0030 शप्तास् ते याज्ञवल्क्येन यज्ञानां हितम् ईहता 12_008_0031 ब्रह्मिष्ठानां वरिष्ठेन ब्रह्मणः संमते विभोः 12_008_0032 बह्वृचं सामगं चैव वाजिनं च विवर्जयेत् 12_008_0033 बह्वृचो राष्ट्रनाशाय राजनाशाय सामगः 12_008_0034 अध्वर्युर् बलनाशाय प्रोक्तो वाजसनेयकः 12_008_0035 अब्राह्मणेषु वर्णेषु मन्त्रान् वाजसनेयकान् 12_008_0036 शान्तिके पौष्टिके चैव नित्यं कर्मणि वर्जयेत् 12_008_0037 ब्राह्मणस्य महीपस्य सर्वथा न विरोधिनः 12_008_0038 वेदाश् चत्वार इत्य् एते ब्राह्मणा ये च तद् विदुः 12_008_0039 पौरोहित्ये प्रमाणं तु ब्राह्मणश् च महीपते 12_008_0040 जात्या न क्षत्रियः प्रोक्तः क्षतत्राणं करोति यः 12_008_0041 चातुर्वर्ण्यबहिष्ठो ऽपि स एव क्षत्रियः स्मृतः 12_008_0042 भार्गवाङ्गिरसैर् मन्त्रैस् तेषां कर्म विधीयते 12_008_0043 वैतानं कर्म यच् चैव गृह्यकर्म च यत् स्मृतम् 12_008_0044 द्विजातीनां त्रयाणां तु सर्वकर्म विधीयते 12_008_0045 राजधर्मप्रवृत्तानां हितार्थं त्रीणि कारयेत् 12_008_0046 शान्तिकं पौष्टिकं चैव तथाभिचरणं च यत् 12_008_0047 अग्निष्टोममुखैर् यज्ञैर् दूषिता भूपकर्मभिः 12_008_0048 न सम्यक् फलम् इच्छन्ति ये यजन्ति द्विजातयः 12_008_0049 पौरोहित्यं हि कुर्वाणा नाशं यास्यन्ति भूभृताम् 12_008_0050 यज्ञकर्माणि कुर्वाणा ऋत्विजस् तु विरोधिनः 12_008_0051 ब्रह्मक्षत्रविशः सर्वे पौरोहित्ये विवर्जिताः 12_008_0052 तदभावे च पारक्यं निर्दिष्टं राजकर्मसु 12_008_0053 ऋषिणा याज्ञवल्क्येन तत् तथा न तद् अन्यथा 12_008_0054 भार्गवाङ्गिरसां वेदे कृतविद्यः षडङ्गवित् 12_008_0055 यज्ञकर्मविधिज्ञश् च विधिज्ञः पौष्टिकेषु च 12_008_0056 अष्टादशविकल्पानां विधिज्ञः शान्तिकर्मणाम् 12_008_0057 सर्वरोगविहीनश् च संयतः संयतेन्द्रियः 12_008_0058 श्वित्रकुष्ठक्षयक्षीणैर् ग्रहापस्मारदूषितैः 12_008_0059 अशस्तैर् वातदुष्टैश् च दूरस्थैः संवदेन् नृपः 12_008_0060 रोगिणं त्व् ऋत्विजं चैव वर्जयेच् च पुरोहितम् 12_008_0061 न चान्यस्य कृतं येन पौरोहित्यं कदा चन 12_008_0062 यस्य याज्यो मृतश् चैव भ्रष्टः प्रव्रजितो ऽथ वा 12_008_0063 युद्धे पराजितश् चैव सर्वांस् तान् वर्जयेन् नृपः 12_008_0064 नक्षत्रस्यानुकूल्येन यः संजातो नरेश्वरः 12_008_0065 राजशास्त्रविनीतश् च श्रेयान् राज्ञः पुरोहितः 12_008_0066 अधन्यानां निमित्तानाम् उत्पातानाम् अथार्थवित् 12_008_0067 शत्रुपक्षक्षयज्ञश् च श्रेयान् राज्ञः पुरोहितः 12_008_0068 वाजिनं तदभावे च चरकाध्वर्यवान् अथ 12_008_0069 बह्वृचं सामगं चैव नीतिशास्त्रकृतश्रमान् 12_008_0070 कृतिनो ऽथर्वणे वेदे स्थापयेत् तु पुरोहितान् 12_008_0071 हिंसालिङ्गा हि निर्दिष्टा मन्त्रा वैतानिकैर् द्विजैः 12_008_0072 न तान् उच्चारयेत् प्राज्ञः क्षात्रधर्मविरोधिनः 12_008_0073 प्रजागुणः पुरोधाश् च पुरोहितगुणाः प्रजाः % After 12.77.5, D7 S इन्स्.: 12_009_0001 म्लेच्छदेशास् तु ये के चित् पापैर् अध्युषिता नरैः 12_009_0002 गत्वा तु ब्राह्मणस् तांश् च चण्डालः प्रेत्य चेह च 12_009_0003 व्रात्यान् म्लेच्छांश् च शूद्रांश् च याजयित्वा द्विजाधमः 12_009_0004 अकीर्तिम् इह संप्राप्य नरकं प्रतिपद्यते 12_009_0005 महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम् 12_009_0006 ब्राह्मणो ऋग्यजुःसाम्नां मूढः कृत्वा तु विप्लवम् 12_009_0007 कल्पम् एकं कृमिः सो ऽथ नानाविष्ठासु जायते 12_009_0008 व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पतिते ऽशुचौ 12_009_0009 कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ 12_009_0010 अनधीतिषु सर्वत्र भुञ्जाने यत्र तत्र वा 12_009_0011 बालस्त्रीवृद्धहन्तुश् च मातापित्रोर् गुरोस् तथा 12_009_0012 मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथं चन 12_009_0013 पुत्रघातिनि शत्रौ च न मन्त्रान् योजयेद् द्विजः 12_009_0014 स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः 12_009_0015 यदि विप्रो विदेशस्थस् तीर्थयात्रां गतो ऽथ वा 12_009_0016 यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम् 12_009_0017 सुसंयतः शुचिर् भूत्वा मन्त्रान् उच्चारयेद् द्विजः 12_009_0018 आर्तश् चोच्चारयेन् मन्त्रम् आर्तत्राणपरो ऽथ वा 12_009_0019 हीनेष्व् अपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः 12_009_0020 क्रूरकर्मा सुकर्मा वा कर्मभिर् वञ्चितो ऽथ वा 12_009_0021 तत्त्ववित्तरते पापं शीलवान् संयतेन्द्रियः % After 12.95.4, D7 S इन्स्.: 12_010_0001 दण्डो हि बलवान् यत्र तत्र साम प्रयुज्यते 12_010_0002 प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते 12_010_0003 त्रयाणां विफलं कर्म यदा पश्येत भूमिपः 12_010_0004 रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन् 12_010_0005 अभिभूतो यदा शत्रुः शत्रुभिर् बलवत्तरैः 12_010_0006 उपेक्षा तत्र कर्तव्या वध्यतां बलिनां बलम् 12_010_0007 दुर्बलो हि महीपालो यदा भवति भारत 12_010_0008 उपेक्षा तत्र कर्तव्या चतुर्णाम् अविरोधिनी 12_010_0009 उपायः पञ्चमः सो ऽपि सर्वेषां बलवत्तरः 12_010_0010 भार्गवेण च गीतानां श्लोकानां कौसलाधिप 12_010_0011 विज्ञाय तत्त्वं तत्त्वज्ञ तत्त्वतस् तत् करिष्यसि 12_010_0012 यदि रक्षः पिशाचेन हन्यते यत्र कुत्र चित् 12_010_0013 उपेक्षा तत्र कर्तव्या वध्यतां बलिनां बलिः 12_010_0014 दुर्बलो हि महीपालः शत्रूणां शत्रुम् उद्धरेत् 12_010_0015 पादलग्नं करस्थेन कण्टकेनैव कण्टकम् 12_010_0016 शठानां सचिवानां च म्लेच्छानां च महीपते 12_010_0017 एष उक्त उपायानाम् उपेक्षा बलवत्तमा 12_010_0018 अश्मना नाशयेल् लोहं लोहेनाश्मानम् एव च 12_010_0019 बिल्वानीवापरैर् बिल्वैर् म्लेच्छान् म्लेच्छैः प्रसादयेत् 12_010_0020 दासानां च प्रदृप्तानाम् एतद् एवेह कारयेत् 12_010_0021 चण्डालम्लेच्छजातीनां दण्डेन च निवारणम् 12_010_0022 शठानां दुर्विनीतैश् च पूर्वम् उक्तं समाचरेत् 12_010_0023 अन्याः शठाश् च सचिवास् तथा कुब्राह्मणादयः 12_010_0024 उपायैः पञ्चभिः साध्याश् चतुर्वर्गविरोधिनः % D7 ins. after 232* following 12.99.10: S after % 12.99.11: 12_011_0001 aizvaryam ईदृशं प्राप्तः सर्वदेवैः सुदुर्लभम् 12_011=0001 शक्र उवाच 12_011_0002 यद् अनेन कृतं कर्म प्रत्यक्षं ते महीपते 12_011_0003 पुरा पालयतः सम्यक् पृथिवीं धर्मतो नृप 12_011_0004 शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः 12_011_0005 संधमो विधमश् चैव सुधमश् च महाबलः 12_011_0006 राक्षसा दुर्जया लोके त्रयस् ते युद्धदुर्मदाः 12_011_0007 पुत्रास् ते शतशृङ्गस्य राक्षसस्य महीपतेः 12_011_0008 अथ तस्मिञ् शुभे काले तव यज्ञं वितन्वतः 12_011_0009 अश्वमेधं महायागं देवानां हितकाम्यया 12_011_0010 तस्य ते खलु विघ्नार्थम् आगता राक्षसास् त्रयः 12_011_0011 कोटीशतपरीवारां राक्षसानां महाचमूम् 12_011_0012 परिगृह्य ततः सर्वाः प्रजा बन्दीकृतास् तव 12_011_0013 विह्वलाश् च प्रजाः सर्वाः सर्वे च तव सैनिकाः 12_011_0014 निराकृतस् त्वया चासीत् सुदेवः सैन्यनायकः 12_011_0015 तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु 12_011_0016 श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिप 12_011_0017 सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस् त्वया 12_011_0018 राक्षसानां वधार्थाय दुर्जयानां नराधिप 12_011_0019 नाजित्वा राक्षसीं सेनां पुनरागमनं तव 12_011_0020 बन्दीमोक्षम् अकृत्वा च न चागमनम् इष्यते 12_011_0021 सुदेवस् तद् वचः श्रुत्वा प्रस्थानम् अकरोन् नृप 12_011_0022 संप्राप्तश् च स तं देशं यत्र बन्दीकृताः प्रजाः 12_011_0023 पश्यति स्म महाघोरां राक्षसानां महाचमूम् 12_011_0024 दृष्ट्वा संचिन्तयाम् आस सुदेवो वाहिनीपतिः 12_011_0025 नेयं शक्या चमूर् जेतुम् अपि सेन्द्रैः सुरासुरैः 12_011_0026 नाम्बरीषः कलाम् एकाम् एषां क्षपयितुं क्षमः 12_011_0027 दिव्यास्त्रबलभूयिष्ठः किम् अहं पुनर् ईदृशः 12_011_0028 ततः सेनां पुनः सर्वां प्रेषयाम् आस पार्थिव 12_011_0029 यत्र त्वं सहितः सर्वैर् मन्त्रिभिः सोपधैर् नृप 12_011_0030 ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम् 12_011_0031 श्मशाननिलयं देवं तुष्टाव वृषभध्वजम् 12_011_0032 स्तुत्वा शस्त्रं समादाय स्वशिरश् छेत्तुम् उद्यतः 12_011_0033 कारुण्याद् देवदेवेन गृहीतस् तस्य दक्षिणः 12_011_0034 स पाणिः सह शस्त्रेण दृष्ट्वा चेदम् उवाच ह 12_011_0035 किम् इदं साहसं पुत्र कर्तुकामो वदस्व मे 12_011_0036 स उवाच महादेवं शिरसा त्व् अवनीं गतः 12_011_0037 भगवन् वाहिनीम् एनां राक्षसानां सुरेश्वर 12_011_0038 अशक्तो ऽहं रणे जेतुं तस्मात् त्यक्ष्यामि जीवितम् 12_011_0039 गतिर् भव महादेव ममार्तस्य जगत्पते 12_011_0040 नागन्तव्यम् अजित्वा च माम् आह जगतीपतिः 12_011_0041 अम्बरीषो महादेव क्षारितः सचिवैः सह 12_011_0042 तम् उवाच महादेवः सुदेवं पतितं क्षितौ 12_011_0043 अधोमुखं महात्मानं सत्त्वानां हितकाम्यया 12_011_0044 धनुर्वेदं समाहूय सगणं सहविग्रहम् 12_011_0045 रथनागाश्वकलिलं दिव्यास्त्रसमलंकृतम् 12_011_0046 रथं च सुमहाभागं येन तत् त्रिपुरं हतम् 12_011_0047 धनुः पिनाकं खड्गं च रौद्रम् अस्त्रं च शंकरः 12_011_0048 निजघानासुरान् सर्वान् येन देवस् त्रियम्बकः 12_011_0049 उवाच च महादेवः सुदेवं वाहिनीपतिम् 12_011_0050 रथाद् अस्मात् सुदेव त्वं दुर्जयस् तु सुरासुरैः 12_011_0051 मायया मोहितो भूमौ न पदं कर्तुम् अर्हसि 12_011_0052 अत्रस्थस् त्रिदशान् सर्वाञ् जेष्यसे सर्वदानवान् 12_011_0053 राक्षसाश् च पिशाचाश् च न शक्ता द्रष्टुम् ईदृशम् 12_011_0054 रथं सूर्यसहस्राभं किम् उ योद्धुं त्वया सह 12_011_0055 स जित्वा राक्षसान् सर्वान् कृत्वा बन्दीविमोक्षणम् 12_011_0056 घातयित्वा च तान् सर्वान् बाहुयुद्धे त्व् अयं हतः 12_011_0057 विधमं प्राप्य भूपाल विधमश् च निपातितः % After 12.118.6, D7 S (G3 missing) ins.: 12_012_0001 काकः श्वानो ऽकुलीनश् च बिडालः सर्प एव च 12_012_0002 अकुलीना च या नारी तुल्यास् ते परिकीर्तिताः 12_012_0003 लोकपालाः सदोद्विग्नाः पश्यन्त्य् अकुलजान् यथा 12_012_0004 नारीं वा पुरुषं वाथ शीलं तत्रापि कारणम् 12_012_0005 दुष्कुलीना च या स्त्री स्याद् दुष्कुलीनश् च यः पुमान् 12_012_0006 अहिंसाशीलसंयोगाद् धर्माच् च कुलतां व्रजेत् 12_012_0007 धर्मं प्रति महाराज श्लोकान् आह बृहस्पतिः 12_012_0008 शृणु सर्वान् महीपाल हृदि तांश् च करिष्यसि 12_012_0009 असितं सितकर्माणं यथा दान्तं तपस्विनम् 12_012_0010 वृत्तस्थम् अपि चण्डालं तं देवा ब्राह्मणं विदुः 12_012_0011 यदि घातयते कश् चित् पापसत्त्वं प्रजाहिते 12_012_0012 सर्वसत्त्वहितार्थाय न तेनासौ विहिंसकः 12_012_0013 द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरम् एव च 12_012_0014 महिषं च वराहं च सूकरश्वानपन्नगान् 12_012_0015 गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च 12_012_0016 वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित् 12_012_0017 ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकः शुचिः 12_012_0018 श्रेयांस् तत्र भवेन् म्लेच्छो ब्राह्मणः पापकृन् न च 12_012_0019 दुष्कुलीनः कुलीनो वा यः कश् चिच् छीलवान् नरः 12_012_0020 प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वास्थिराम् 12_012_0021 शीलवान् उत्तमं कर्म कुर्याद् राजा समाहितः 12_012_0022 नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु % After 12.122.25, D7 S (G3 missing) ins.: 12_013_0001 ययासौ नीयते दण्डः सततं पापकारिषु 12_013_0002 दण्डस्य नयनात् सा हि दण्डनीतिर् इहोच्यते 12_013_0003 भूयः स भगवान् ध्यात्वा चिरं शूलधरः प्रभुः 12_013_0004 असृजत् सर्वशास्त्राणि महादेवो महेश्वरः 12_013_0005 दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः 12_013_0006 विद्याश् चतस्रः कूटस्थास् तासां भेदविकल्पनाः 12_013_0007 अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः 12_013_0008 पुराणं धर्मशास्त्रं च विद्या ह्य् एताश् चतुर्दश 12_013_0009 आयुर्वेदो धनुर्वेदो गान्धर्वश् चेति ते त्रयः 12_013_0010 अर्थशास्त्रं चतुर्थं तु विद्या ह्य् अष्टादशैव तु 12_013_0011 दश चाष्टौ च विख्याता एता धर्मस्य संहिताः 12_013_0012 एतासाम् एव विद्यानां व्यासम् आह महेश्वरः 12_013_0013 शतानि त्रीणि शास्त्राणाम् आह तन्त्राणि सप्ततिम् 12_013_0014 व्यास एव तु विद्यानां महादेवेन कीर्तितः 12_013_0015 तन्त्रं पाशुपतं नाम पाञ्चरात्रं च विश्रुतम् 12_013_0016 योगशास्त्रं च सांख्यं च तन्त्रं लोकायतं तथा 12_013_0017 तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम् 12_013_0018 सुखदुःखार्थजिज्ञासा कारकं चेति विश्रुतम् 12_013_0019 तर्कविद्यास् तथा चाष्टौ स चोक्तो न्यायविस्तरः 12_013_0020 दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः 12_013_0021 पुराणाश् च प्रणीताश् च तावद् एव हि संहिताः 12_013_0022 धर्मशास्त्राणि तद्वच् च एकार्थानीति नान्यथा 12_013_0023 एकार्थानि पुराणानि वेदाश् चैकार्थसंहिताः 12_013_0024 नानार्थानि च सर्वाणि तर्कशास्त्राणि शंकरः 12_013_0025 प्रोवाच भगवान् देवः कालज्ञानानि यानि च 12_013_0026 चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम् 12_013_0027 अष्टादश विकल्पान्तां दण्डनीतिं च शाश्वतीम् 12_013_0028 गान्धर्वम् इतिहासं च नानाविस्तरम् उक्तवान् 12_013_0029 इत्य् एताः शंकरप्रोक्ता विद्याः शब्दार्थसंयुताः 12_013_0030 पुनर् भेदसहस्रं च तासाम् एव तु विस्तरः 12_013_0031 ऋषिभिर् देवगन्धर्वैः सविकल्पः सविस्तरः 12_013_0032 शश्वद् अभ्यस्यते लोके वेद एव च सर्वशः 12_013_0033 विद्याश् चतस्रः संक्षिप्ता वेदवादाश् च ते स्मृताः 12_013_0034 एतासां पारगो यश् च स चोक्तो वेदपारगः 12_013_0035 वेदानां पारगो रुद्रो विष्णुर् इन्द्रो बृहस्पतिः 12_013_0036 शुक्रः स्वायंभुवश् चैव मनुः परमधर्मवित् 12_013_0037 ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः 12_013_0038 शर्वस्यानुग्रहाच् चैव व्यासो वै वेदपारगः 12_013_0039 अहं शांतनवो भीष्मः प्रसादान् माधवस्य च 12_013_0040 शंकरस्य प्रसादाच् च ब्रह्मणश् च कुरूद्वह 12_013_0041 वेदपारग इत्य् उक्तो याज्ञवल्क्यश् च सर्वशः 12_013_0042 कल्पे कल्पे महाभागैर् ऋषिभिस् तत्त्वदर्शिभिः 12_013_0043 ऋषिपुत्रैर् ऋषीकैश् च भिद्यन्ते मिश्रकैर् अपि 12_013_0044 शिवेन ब्रह्मणा चैव विष्णुना च विकल्पितः 12_013_0045 आदिकल्पे पुनश् चैव भिद्यन्ते साधुभिः पुनः 12_013_0046 इदानीम् अपि विद्वद्भिर् भिद्यन्ते च विकल्पकैः 12_013_0047 पूर्वजन्मानुसारेण बहुधेयं सरस्वती % After the initial ref. in 12.199, Kumbh. ed. Cv % ins.: 12_014_0001 tad eva सततं मन्ये न शक्यम् अनुवर्णितुम् 12_014_0002 यथानिदर्शनं वस्तु न शक्यम् अनुबोधितुम् 12_014_0003 यथा हि सारं जानाति न कथं चन संस्थितम् 12_014_0004 परकायच्छविस् तद्वद् देहे ऽयं चेतनस् तथा 12_014_0005 विना कायं न सा छाया तां विना कायम् अस्त्य् उत 12_014_0006 तद्वद् एव विना नास्ति प्रकृतेर् इह वर्तनम् 12_014_0007 इदं विना परं नास्ति नेदम् अस्ति परं विना 12_014_0008 जीवात्मना त्व् असौ छिन्नस् त्व् एष चैव परात्मना 12_014_0009 तत् तथेति विदुः के चिद् अतथ्यम् इति चापरे 12_014_0010 उभयं मे मतं विद्वन् मुक्तिहेतौ समाहितम् 12_014_0011 विमुक्तैश् च मृगः सो ऽपि दृश्यते संयतेन्द्रियः 12_014_0012 सर्वेषां न हि दृश्यो हि तडिद्वत् स्फुरति ह्य् असौ 12_014_0013 ब्राह्मणस्य समादृश्यो वर्तते सो ऽपि किं पुनः 12_014_0014 विद्यते परमः शुद्धः साक्षिभूतो विभावसुः 12_014_0015 श्रुतिर् एषा ततो नित्या तस्माद् एकः परो मतः 12_014_0016 न प्रयोजनम् उद्दिश्य चेष्टा तस्य महात्मनः 12_014_0017 तादृशो ऽस्त्व् इति मन्तव्यस् तथा सत्यं महात्मना 12_014_0018 नानासंस्थेन भेदेन सदा गतिविभेदवत् 12_014_0019 तस्य भेदः समाख्यातो भेदो ह्य् अस्ति तथाविधः 12_014_0020 एवं विद्वन् विजानीहि परमात्मानम् अव्ययम् 12_014_0021 तत्तद्गुणविशेषेण संज्ञानाम् अनुसंयुतम् 12_014_0022 सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः 12_014_0023 सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम् 12_014_0024 सर्वसाधारणः सर्वैर् उपास्यश् च महात्मभिः 12_014_0025 वासुदेवेति विख्यातस् तं विदित्वाश्नुते ऽमृतम् % After 12.199, Kumbh. ed. Cv ins.: 12_015=0000 युधिष्ठिर उवाच 12_015_0001 पितामह महाप्राज्ञ दुःखशोकसमाकुले 12_015_0002 संसारचक्रे लोकानां निर्वेदो नास्ति किं न्व् इदम् 12_015=0002 भीष्म उवाच 12_015_0003 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12_015_0004 निबन्धनस्य संवादं भोगवत्या नृपोत्तम 12_015_0005 मुनिं निबन्धनं शुष्कं धमनीयाकृतिं तथा 12_015_0006 निरारम्भं निरालम्बम् असज्जन्तं च कर्मणि 12_015_0007 पुत्रं दृष्ट्वाप्य् उवाचार्तं माता भोगवती तदा 12_015_0008 उत्तिष्ठ मूढ किं शेषे निरपेक्षः सुहृज्जनैः 12_015_0009 निरालम्बो धनोपाये पैतृकं तव किं धनम् 12_015=0009 निबन्धन उवाच 12_015_0010 पैतृकं मे महन् मातः सर्वदुःखालयं त्व् इह 12_015_0011 अस्त्य् एतत् तद्विघाताय यतिष्ये तत्र मा शुचः 12_015_0012 इदं शरीरम् अत्युग्रं पित्रा दत्तम् असंशयम् 12_015_0013 तम् एव पितरं गत्वा धनं तिष्ठति शाश्वतम् 12_015_0014 कश् चिन् महति संसारे वर्तमानो धनेच्छया 12_015_0015 वनदुर्गम् अभिप्राप्तो महत् क्रव्यादसंकुलम् 12_015_0016 सिंहव्याघ्रगजाकारैर् अतिघोरैर् महाशनैः 12_015_0017 समन्तात् सुपरिक्षिप्तं स दृष्ट्वा व्यथते पुमान् 12_015_0018 स तद् वनं ह्य् अनुचरन् विप्रधावन्न् इतस् ततः 12_015_0019 वीक्षमाणो दिशः सर्वाः शरणार्थं प्रधावति 12_015_0020 अथापश्यद् वनं रूढं समन्ताद् वागुरावृतम् 12_015_0021 वनमध्ये च तत्रासीद् उदपानः समावृतः 12_015_0022 वल्लिभिस् तृणसंछिन्नैर् गूढाभिर् अभिसंवृतः 12_015_0023 स पपात द्विजस् तत्र विजने सलिलाशये 12_015_0024 विलग्नश् चाभवत् तस्मि&l लतासंतानसंकुले 12_015_0025 बाहुभ्यां संपरिष्वक्तस् तया परमसत्त्वया 12_015_0026 स तथा लम्बते तत्र ऊर्ध्वपादो ह्य् अधःशिराः 12_015_0027 अधस् तत्रैव जातश् च जम्बूवृक्षः सुदुस्तरः 12_015_0028 कूपस्य तस्य वेलाया अपश्यत् सुमहाफलम् 12_015_0029 वृक्षं बहुविधं व्योमवल्लीपुष्पसमाकुलम् 12_015_0030 नानारूपा मधुकरास् तस्मिन् वृक्षे ऽभवन् किल 12_015_0031 तेषां मधूनां बहुधा धारा प्रववृते तदा 12_015_0032 विलम्बमानः स पुमान् धारां पिबति सर्वदा 12_015_0033 न तस्य तृष्णा विरता पीयमानस्य संकटे 12_015_0034 परीप्सति च तां नित्यम् अतृप्तः स पुनः पुनः 12_015_0035 एवं स वसते तत्र दुःखिदुःखी पुनः पुनः 12_015_0036 मया तु तद् धनं देयं तव दास्यामि चेच्छसि 12_015_0037 तस्य च प्रार्थितः सो ऽथ दत्त्वा मुक्तिम् अवाप सः 12_015_0038 सा च त्यक्त्वार्थसंकल्पं जगाम परमां गतिम् 12_015_0039 एवं संसारचक्रस्य स्वरूपज्ञा नृपोत्तम 12_015_0040 परं वैराग्यम् आगम्य गच्छन्ति परमं पदम् 12_015=0040 युधिष्ठिर उवाच 12_015_0041 एवं संसारचक्रस्य स्वरूपं विदितं न मे 12_015_0042 पैतृकं तु धनं प्रोक्तं किं तद् विद्वन् महात्मना 12_015_0043 कान्तारम् इति किं प्रोक्तं को हस्ती स तु कूपकः 12_015_0044 किंसंज्ञिको महावृक्षो मधु वापि पितामह 12_015_0045 एतं मे संशयं विद्धि धनशब्दं किम् उच्यते 12_015_0046 कथं लब्धं धनं तेन तथा च किम् इदं त्व् इह 12_015=0046 भीष्म उवाच 12_015_0047 उपाख्यानम् इदं सर्वं मोक्षविद्भिर् उदाहृतम् 12_015_0048 सुमतिं विन्दते येन बन्धनाशश् च भारत 12_015_0049 एतद् उक्तं हि कान्तारं महान् संसार एव सः 12_015_0050 ये ते प्रतिष्ठिता व्याला व्याधयस् ते प्रकीर्तिताः 12_015_0051 या सा नारी महाघोरा वर्णरूपविनाशिनी 12_015_0052 ताम् आहुश् च जरां प्राज्ञाः परिष्वक्तं यया जगत् 12_015_0053 यस् तत्र कूपे वसते महाहिः काल एव सः 12_015_0054 यो वृक्षः स च मृत्युर् हि स्वकृतं तस्य तत् फलम् 12_015_0055 ये तु कृष्णाः सिता राजन् मूषिका रात्र्यहानि वै 12_015_0056 द्विषट्कपदसंयुक्तो यो हस्ती षण्मुखाकृतिः 12_015_0057 स च संवत्सरः प्रोक्तः पादमासर्तवो मुखाः 12_015_0058 एतत् संसारचक्रस्य स्वरूपं व्याहृतं मया 12_015_0059 एवं लब्धधनं राजंस् तत् स्वरूपं विनाशय 12_015_0060 एतज् ज्ञात्वा तु सा राजन् परं वैराग्यम् आस्थिता 12_015_0061 यथोक्तविधिना भूयः परं पदम् अवाप सः 12_015_0062 धत्ते धारयते चैव एतस्मात् कारणाद् धनम् 12_015_0063 तद् गच्छ चामृतं शुद्धं हिरण्यम् अमृतं तपः 12_015_0064 तत्स्वरूपो महादेवः कृष्णो देवकिनन्दनः 12_015_0065 तस्य प्रसादाद् दुःखस्य नाशं प्राप्स्यसि मानद 12_015_0066 एकः कर्ता स कृष्णश् च ज्ञानिनां परमा गतिः 12_015_0067 इदम् आश्रित्य देवेन्द्रो देवा रुद्रास् तथाश्विनौ 12_015_0068 स्वे स्वे पदे विविशिरे भुक्तिमुक्तिविदो जनाः 12_015_0069 भूतानाम् अन्तरात्मासौ स नित्यपदसंवृतः 12_015_0070 श्रूयताम् अस्य सद्भावः सम्यग् ज्ञानं यथा तव 12_015_0071 भवेद् एतन् निबोध त्वं नारदाय पुरा हरिः 12_015_0072 दर्शयित्वात्मनो रूपं यद् अवोचत् स्वयं विभुः 12_015_0073 पुरा देव ऋषिः श्रीमान् नारदः परमार्थवान् 12_015_0074 चचार पृथिवीं कृत्स्नां तीर्थान्य् अनुचरन् प्रभुः 12_015_0075 हिमवत्पादम् आश्रित्य विचार्य च पुनः पुनः 12_015_0076 स ददर्श ह्रदं तत्र पद्मोत्पलसमाकुलम् 12_015_0077 ददर्श कन्यां तत्तीरे सर्वाभरणभूषिताम् 12_015_0078 शोभमानां श्रिया राजन् क्रीडन्तीम् उत्पलैस् तथा 12_015_0079 सा महात्मानम् आलोक्य नारदेत्य् आह भामिनी 12_015_0080 तस्याः समीपम् आसाद्य तस्थौ विस्मितमानसः 12_015_0081 वीक्षमाणं तम् आज्ञाय सा कन्या चारुहासिनी 12_015_0082 विजजृम्भे महाभागा स्मयमाना पुनः पुनः 12_015_0083 तस्मात् समभवद् वक्त्रात् पुरुषाकृतिसंयुतः 12_015_0084 रत्नबिन्दुचिताङ्गस् तु सर्वाभरणभूषितः 12_015_0085 आदित्यसदृशाकारः शिरसा धारयन् मणिम् 12_015_0086 पुनर् एव तदाकारसदृशः समजायत 12_015_0087 तृतीयस् तु महाराज विविधाभरणैर् युतः 12_015_0088 प्रदक्षिणं तु तां कृत्वा विविधध्वनयस् तु ताम् 12_015_0089 ततः सर्वेण विप्रर्षिः कन्यां पप्रच्छ तां शुभाम् 12_015_0090 का त्वं परमकल्याणि पद्मेन्दुसदृशानने 12_015_0091 न जाने त्वां महादेवि ब्रूहि सत्यम् अनिन्दिते 12_015=0091 कन्योवाच 12_015_0092 सावित्री नाम विप्रर्षे शृणु भद्रं तवास्तु वै 12_015_0093 किं करिष्यामि तद् ब्रूहि तव यच् चेतसि स्थितम् 12_015=0093 नारद उवाच 12_015_0094 अभिवादये त्वां सावित्रि कृतार्थो ऽहम् अनिन्दिते 12_015_0095 एतं मे संशयं देवि वक्तुम् अर्हसि शोभने 12_015_0096 यस् तु वै प्रथमोत्पन्नः को ऽसौ स पुरुषाकृतिः 12_015_0097 बिन्दवस् तु महादेवि मूर्ध्नि ज्योतिर्मयाकृतिः 12_015=0097 कन्योवाच 12_015_0098 अग्रजः प्रथमोत्पन्नो यजुर्वेदस् तथापरः 12_015_0099 तृतीयः सामवेदस् तु संशयो व्येतु ते मुने 12_015_0100 वेदाश् च बिन्दुसंयुक्ता यज्ञस्य फलसंश्रिताः 12_015_0101 यत् तद् दृष्टं महज् ज्योतिर् ज्योतिर् इत्य् उच्यते बुधैः 12_015_0102 ऋषे ज्ञेयं मया चापीत्य् उक्त्वा चान्तरधीयत 12_015_0103 ततः स विस्मयाविष्टो नारदः पुरुषर्षभ 12_015_0104 ध्यानयुक्तः स तु चिरं न बुबोध महामतिः 12_015_0105 ततः स्नात्वा महातेजा वाग्यतो नियतेन्द्रियः 12_015_0106 तुष्टाव पुरुषव्याघ्रो जिज्ञासुश् च तद् अद्भुतम् 12_015_0107 ततो वर्षशते पूर्णे भगवा&l लोकभावनः 12_015_0108 प्रादुश् चकार विश्वात्मा ऋषेः परमसौहृदात् 12_015_0109 तम् आगतं जगन्नाथं सर्वकारणकारणम् 12_015_0110 अखिलामरमौल्यङ्गरुक्मारुणपदद्वयम् 12_015_0111 वैनतेयपदस्पर्शकणशोभितजानुकम् 12_015_0112 पीताम्बरलसत्काञ्चीदामबद्धकटीतटम् 12_015_0113 श्रीवत्सवक्षसं चारुमणिकौस्तुभकंधरम् 12_015_0114 मन्दस्मितमुखाम्भोजं चलदायतलोचनम् 12_015_0115 नम्रचापानुकरणनम्रभ्रूयुगशोभितम् 12_015_0116 नानारत्नमणीवज्रस्फुरन्मकरकुण्डलम् 12_015_0117 इन्द्रनीलनिभाभं तं केयूरमकुटोज्ज्वलम् 12_015_0118 देवैर् इन्द्रपुरोगैश् च ऋषिसंघैर् अभिष्टुतम् 12_015_0119 नारदो जयशब्देन ववन्दे शिरसा हरिम् 12_015_0120 ततः स भगवाञ् श्रीमान् मेघगम्भीरया गिरा 12_015_0121 प्राहेशः सर्वभूतानां नारदं पतितं क्षितौ 12_015_0122 भद्रम् अस्तु ऋषे तुभ्यं वरं वरय सुव्रत 12_015_0123 यत् ते मनसि सुव्यक्तम् अस्ति च प्रददामि तत् 12_015_0124 स चेमं जयशब्देन प्रसीदेत्य् आतुरो मुनिः 12_015_0125 प्रोवाच हृदि संरूढं शङ्खचक्रगदाधरम् 12_015_0126 विवक्षितं जगन्नाथ मया ज्ञातं त्वयाच्युत 12_015_0127 तत् प्रसीद हृषीकेश श्रोतुम् इच्छामि तद् धरे 12_015_0128 ततः स्मयन् महाविष्णुर् अभ्यभाषत नारदम् 12_015_0129 यद् दृष्टं मम रूपं तु वेदानां शिरसि त्वया 12_015_0130 निर्द्वंद्वा निरहंकाराः शुचयः शुद्धलोचनाः 12_015_0131 तं मां पश्यन्ति सततं तान् पृच्छ यद् इहेच्छसि 12_015_0132 ये योगिनो महाप्राज्ञा मदंशा ये व्यवस्थिताः 12_015_0133 तेषां प्रसादं देवर्षे मत्प्रसादम् अवैहि तत् 12_015=0133 भीष्म उवाच 12_015_0134 इत्य् उक्त्वा स जगामाथ भगवान् भूतभावनः 12_015_0135 तस्माद् व्रज हृषीकेशं कृष्णं देवकिनन्दनम् 12_015_0136 एतम् आराध्य गोविन्दं गता मुक्तिं महर्षयः 12_015_0137 एष कर्ता विकर्ता च सर्वकारणकारणम् 12_015_0138 मयाप्य् एतच् छ्रुतं राजन् नारदात् तु निबोध तत् 12_015_0139 स्वयम् एव समाचष्ट नारदो भगवान् मुनिः 12_015_0140 समस्तसंसारविघातकारणं 12_015_0141 भजन्ति ये विष्णुम् अनन्यमानसाः 12_015_0142 ते यान्ति सायुज्यम् अतीवदुर्लभम् 12_015_0143 इतीव नित्यं हृदि वर्णयन्ति 12_015=0143 Colophon. % After 12.200.43, Kumbh. ed. Cv ins.: 12_016_0001 ऐन्द्रं रूपं समास्थाय ह्य् असुरेभ्यश् चरन् महीम् 12_016_0002 स एव भगवान् देवो वेदित्वं च गता मही 12_016_0003 एवंभूते भूतसृष्टिर् नारसिंहादयः क्रमात् 12_016_0004 प्रादुर्भावाः स्मृता विष्णोर् जगतीरक्षणाय वै 12_016_0005 एष कृष्णो महायोगी तत्तत्कार्यानुरूपणम् 12_016_0006 हिरण्यकशिपुं दैत्यं हिरण्याक्षं तथैव च 12_016_0007 रावणं च महादैत्यं हत्वासौ पुरुषोत्तमः 12_016_0008 भूमेर् दुःखोपनाशार्थं ब्रह्मशक्रादिभिः स्तुतः 12_016_0009 आत्मनो ऽङ्गान् महातेजा उद्बबर्ह जनार्दनः 12_016_0010 सितकृष्णौ महाराज केशौ हरिर् उदारधीः 12_016_0011 वसुदेवस्य देवक्याम् एष जात इहोत्तमः 12_016_0012 देहवान् इह विश्वात्मा संबन्धी ते जनार्दनः 12_016_0013 आविर्बभूव योगीन्द्रो मनोतीतो जगत्पतिः 12_016_0014 अचिन्त्यः पुरुषव्याघ्र नैव केवलमानुषः 12_016_0015 अव्यक्तादिविशेषान्तं परीमाणार्थसंयुतम् 12_016_0016 क्रीडा हरेर् इदं सर्वं क्षरम् इत्य् एव धार्यताम् 12_016_0017 अक्षरं तत्परं नित्यं वैरूप्यं जगतो हरेः 12_016_0018 तद् विद्धि रूपम् अतुलम् अमृतत्वं भवज्जितम् 12_016_0019 तद् एव कृष्णो दाशार्हः श्रीमाञ् श्रीवत्सलक्षणः 12_016_0020 न भूतसृष्टिसंस्थानं देहो ऽस्य परमात्मनः 12_016_0021 देहवान् इह यो विष्णुर् असौ मायामयो हरिः 12_016_0022 आत्मनो लोकरक्षार्थं ध्याहि नित्यं सनातनम् 12_016_0023 अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः 12_016_0024 इतिहासपुराणानि धर्माः स्वायंभुवादयः 12_016_0025 य एनं प्रतिवर्तन्ते वेदान्तानि च सर्वशः 12_016_0026 भक्तिहीना न तैर् यान्ति नित्यम् एनं कथं चन 12_016_0027 सर्वभूतेषु भूतात्मा तत्तद्बुद्धिं समास्थितः 12_016_0028 तस्माद् बुद्धस् त्वम् एवैनं ध्याहि नित्यम् अतन्द्रितः % After 12.202, Kumbh. ed. Cv ins.: 12_017A=0000 युधिष्ठिर उवाच 12_017A_0001 पितामह महाप्राज्ञ केशवस्य महात्मनः 12_017A_0002 वक्तुम् अर्हसि तत्त्वेन माहात्म्यं पुनर् एव तु 12_017A_0003 न तृप्याम्य् अहम् अप्य् एनं पश्यञ् शृण्वंश् च भारत 12_017A_0004 एवं कृष्णं महाबाहो तस्माद् एतद् ब्रवीहि मे 12_017A=0004 भीष्म उवाच 12_017A_0005 शृणु राजन् कथाम् एतां वैष्णवीं पापनाशनीम् 12_017A_0006 नारदो मां पुरा प्राह याम् अहं ते वदामि ताम् 12_017A_0007 देवर्षिर् नारदः पूर्वं तत्त्वं वेत्स्यामि वै हरेः 12_017A_0008 इति संचिन्त्य मनसा दध्यौ ब्रह्म सनातनम् 12_017A_0009 हिमालये शुभे दिव्ये दिव्यं वर्षशतं किल 12_017A_0010 अनुच्छ्वसन् निराहारः संयतात्मा जितेन्द्रियः 12_017A_0011 ततो ऽन्तरिक्षे वाग् आसीत् तं मुनिप्रवरं प्रति 12_017A_0012 मेघगम्भीरनिर्घोषा दिव्या बाह्याशरीरिणी 12_017A_0013 किमर्थं त्वं समापन्नो ध्यानं मुनिवरोत्तम 12_017A_0014 अहं ददामि ते ज्ञानं धर्माद्यं वा वृणीष्व माम् 12_017A_0015 तच् छ्रुत्वा मुनिर् आलोच्य संभ्रमाविष्टमानसः 12_017A_0016 किं नु स्याद् इति संचिन्त्य वाक्यम् आहापरं प्रति 12_017A_0017 कस्माद् भवान् अद्य बिभेद यानं 12_017A_0018 समास्थितो वाक्यम् उदीरयन् माम् 12_017A_0019 न रूपम् अन्यत् तव दृश्यते वै 12_017A_0020 ईदृग्विधस् त्वं समधिष्ठितो ऽसि 12_017A_0021 पुनस् तम् आह स मुनिम् अनन्तो ऽहं बृहत्तरः 12_017A_0022 न मां मूढा विजानन्ति ज्ञानिनो मां विदन्त्य् उत 12_017A_0023 तं प्रत्याह मुनिः श्रीमान् प्रणतो विनयान्वितः 12_017A_0024 भवन्तं ज्ञातुम् इच्छामि तव तत्त्वं ब्रवीहि मे 12_017A_0025 तस्य तद् वचनं श्रुत्वा नारदं प्राह लोकपः 12_017A_0026 ज्ञानेन मां विजानीहि नान्यथा शक्तिर् अस्ति ते 12_017A=0026 नारद उवाच 12_017A_0027 कीदृग्विधं तु तज् ज्ञानं येन जानामि ते तनुम् 12_017A_0028 अनन्त तन् मे ब्रूहि त्वं यद्य् अनुग्रहवान् अहम् 12_017A=0028 लोकपाल उवाच 12_017A_0029 विकल्पहीनं विपुलं तस्य चू[?दू]रं शिवं परम् 12_017A_0030 ज्ञानं तत् तेन जानासि साधनं प्रति ते मुने 12_017A_0031 अत्रावृत्य स्थितं ह्य् एतत् तच् छुद्धम् इतरन् मृषा 12_017A_0032 एतत् ते सर्वम् आख्यातं संक्षेपान् मुनिसत्तम 12_017A=0032 नारद उवाच 12_017A_0033 त्वम् एव तव तत् तत्त्वं ब्रूहि लोकगुरो मम 12_017A_0034 भवन्तं ज्ञातुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0035 ततः प्रहस्य भगवान् मेघगम्भीरया गिरा 12_017A_0036 प्राहेशः सर्वभूतानां न मे चास्यं श्रुतिर् न च 12_017A_0037 न घ्राणजिह्वे दृक् चैव त्वचा नास्ति तथा मुने 12_017A_0038 कथं वक्ष्यामि चात्मानम् अशरीरस् तथाप्य् अहम् 12_017A_0039 तज् ज्ञात्वा विस्मयाविष्टो मुनिर् आह प्रणम्य तम् 12_017A_0040 येन त्वं पूर्वम् आत्मानम् अनन्तो ऽहं बृहत्तरः 12_017A_0041 शक्तो ऽहम् इति मां प्रीतः प्रोक्तवान् असि तत् कथम् 12_017A_0042 पुनस् तम् आह भगवांस् तवाप्य् अक्षाणि सन्ति वै 12_017A_0043 त्वम् एनं ब्रूहि चात्मानं यदि शक्नोषि नारद 12_017A_0044 आत्मा यथा तव मुने विदितस् तु भविष्यति 12_017A_0045 मां च जानासि तेन त्वम् एकं साधनम् आवयोः 12_017A_0046 इत्य् उक्त्वा भगवान् देवस् ततो नोवाच किं चन 12_017A_0047 नारदो ऽप्य् उत्स्मयन् खिन्नः क्व गतो ऽसाव् इति प्रभुः 12_017A_0048 स्थित्वा स दीर्घकालं च मुनिर् व्यामूढमानसः 12_017A_0049 आह मां भगवान् देवस् त्व् अनन्तो ऽहं बृहत्तरः 12_017A_0050 तेनाहम् इति सर्वस्य को वानन्तो बृहत्तरः 12_017A_0051 केयम् उर्वी ह्य् अनन्ताख्या बृहती नूनम् एव सा 12_017A_0052 यस्यां जानन्ति भूतानि विलीनानि ततस् ततः 12_017A_0053 एनां पृच्छामि तरुणीं सैषा नूनम् उवाच माम् 12_017A_0054 इत्य् एवं स मुनिः श्रीमान् कृत्वा निश्चयम् आत्मनः 12_017A_0055 स भूतलं समाविश्य प्रणिपत्येदम् अब्रवीत् 12_017A_0056 आश्चर्यासि च धन्यासि बृहती त्वं वसुंधरे 12_017A_0057 त्वाम् अत्र वेत्तुम् इच्छामि यादृग्भूतासि शोभने 12_017A_0058 तच् छ्रुत्वा धरणी देवी स्मयमानाब्रवीद् इदम् 12_017A_0059 नाहं हि बृहती विप्र न चानन्ता च सत्तम 12_017A_0060 कारणं मम यो गन्धो गन्धात्मानं ब्रवीहि तम् 12_017A_0061 ततो मुनिस् तद् धि तत्त्वं प्रणिपत्येदम् अब्रवीत् 12_017A_0062 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0063 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0064 [ततो गन्धात्मकः सो ऽनु प्रत्युवाच मुनिं प्रति] 12_017A_0065 कारणं मे जलं मत्तो बृहत्तरतमं हि तत् 12_017A_0066 स समुद्रं मुनिर् गत्वा प्रणिपत्येदम् अब्रवीत् 12_017A_0067 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0068 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0069 तच् छ्रुत्वा सरितां नाथः समुद्रो मुनिम् अब्रवीत् 12_017A_0070 कारणं मे ऽत्र संपृच्छ रसात्मानं बृहत्तरम् 12_017A_0071 ततो बृहत्तरं विद्वंस् त्वं पृच्छ मुनिसत्तम 12_017A_0072 ततो मुनिर् यथायोगं जलं तत्त्वम् अवेक्ष्य तत् 12_017A_0073 जलात्मानं प्रणम्याह जलतत्त्वस्थितो मुनिः 12_017A_0074 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0075 भवन्तं श्रोतुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0076 ततो रसात्मकः सो ऽनु मुनिम् आह पुनः पुनः 12_017A_0077 ममापि कारणं पृच्छ तेजोरूपं विभावसुम् 12_017A_0078 नाहं बृहत्तरो ब्रह्मन् नाप्य् अनन्तश् च सत्तम 12_017A_0079 ततो ऽग्निं प्रणिपत्याह मुनिर् विस्मितमानसः 12_017A_0080 यज्ञात्मानं महावासं सर्वभूतनमस्कृतम् 12_017A_0081 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तश् च बृहत्तरः 12_017A_0082 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0083 ततः प्रहस्य भगवान् मुनिं स्विष्टकृद् अब्रवीत् 12_017A_0084 नाहं बृहत्तरो ब्रह्मन् नाप्य् अनन्तश् च सत्तम 12_017A_0085 कारणं मम रूपं यत् तं पृच्छ मुनिसत्तम 12_017A_0086 ततो योगक्रमेणैव प्रतीतं तं प्रविश्य सः 12_017A_0087 रूपात्मानं प्रणम्याह नारदो वदतां वरः 12_017A_0088 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0089 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0090 उत्स्मयित्वा तु रूपात्मा तं मुनिं प्रत्युवाच ह 12_017A_0091 वायुर् मे कारणं ब्रह्मंस् तं पृच्छ मुनिसत्तम 12_017A_0092 मत्तो बहुतरः श्रीमान् अनन्तश् च महाबलिम् 12_017A_0093 स मारुतं प्रणम्याह भगवान् मुनिसत्तमः 12_017A_0094 योगसिद्धो महायोगी ज्ञानविज्ञानपारगः 12_017A_0095 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0096 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0097 ततो वायुर् हि संप्राह नारदं मुनिसत्तमम् 12_017A_0098 कारणं पृच्छ भगवन् स्पर्शात्मानं ममाद्य वै 12_017A_0099 मत्तो बृहत्तरः श्रीमान् अनन्तश् च तथैव सः 12_017A_0100 ततो ऽस्य वचनं श्रुत्वा स्पर्शात्मानम् उवाच सः 12_017A_0101 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0102 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0103 तस्य तद् वचनं श्रुत्वा स्पर्शात्मा मुनिम् अब्रवीत् 12_017A_0104 नाहं बृहत्तरो ब्रह्मन् नाप्य् अनन्तश् च सत्तम 12_017A_0105 कारणं मम चैवेमम् आकाशं च बृहत्तरम् 12_017A_0106 तं पृच्छ मुनिशार्दूल सर्वव्यापिनम् अव्ययम् 12_017A_0107 तच् छ्रुत्वा नारदः श्रीमान् वाक्यं वाक्यविशारदः 12_017A_0108 आकाशं समुपागम्य प्रणम्याह कृताञ्जलिः 12_017A_0109 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0110 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0111 आकाशस् तम् उवाचेदं प्रहसन् मुनिसत्तमम् 12_017A_0112 नाहं बृहत्तरो ब्रह्मञ् शब्दो वै कारणं मम 12_017A_0113 तं पृच्छ मुनिशार्दूल स वै मत्तो बृहत्तरः 12_017A_0114 ततो ह्य् आविश्य चाकाशं शब्दात्मानम् उवाच ह 12_017A_0115 स्वरव्यञ्जनसंयुक्तं नानाहेतुविभूषितम् 12_017A_0116 वेदाख्यं परमं गुह्यं वेदकारणम् अच्युतम् 12_017A_0117 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0118 भवन्तं श्रोतुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0119 वेदात्मा प्रत्युवाचेदं नारदं मुनिपुंगवम् 12_017A_0120 मया कारणभूतेन सर्ववेत्ता पितामहः 12_017A_0121 ब्रह्मणो बुद्धिसंस्थानम् आस्थितो ऽहं महामुने 12_017A_0122 तस्माद् बृहत्तरो मत्तः पद्मयोनिर् महामतिः 12_017A_0123 तं पृच्छ मुनिशार्दूल सर्वकारणकारणम् 12_017A_0124 ब्रह्मलोकं ततो गत्वा नारदो मुनिपुंगवैः 12_017A_0125 सेव्यमानं महात्मानं लोकपालैर् मरुद्गणैः 12_017A_0126 समुद्रैश् च सरिद्भिश् च भूततत्त्वैः सभूधरैः 12_017A_0127 गन्धर्वैर् अप्सरोभिश् च ज्योतिषां च गणैस् तथा 12_017A_0128 स्तुतिस्तोमग्रहस्तोभैस् तथा वेदैर् मुनीश्वरैः 12_017A_0129 उपास्यमानं ब्रह्माणं लोकनाथं परात् परम् 12_017A_0130 हिरण्यगर्भं विश्वेशं चतुर्वक्त्रेण भूषितम् 12_017A_0131 प्रणम्य प्राञ्जलिः प्रह्वस् तम् आह मुनिपुंगवः 12_017A_0132 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तो ऽसि बृहत्तरः 12_017A_0133 भवन्तं वेत्तुम् इच्छामि कीदृग्भूतस् त्वम् अव्यय 12_017A_0134 तच् छ्रुत्वा भगवान् ब्रह्मा सर्वलोकपितामहः 12_017A_0135 उत्स्मयन् मुनिम् आहेदं कर्ममूलस्य लोपकम् 12_017A_0136 नाहं बृहत्तरो ब्रह्मन् नाप्य् अनन्तश् च सत्तम 12_017A_0137 लोकानां मम सर्वेषां नाथभूतो बृहत्तरः 12_017A_0138 नन्दगोपकुले गोपकुमारैः परिवारितः 12_017A_0139 समस्तजगतां गोप्ता गोपवेषेण संस्थितः 12_017A_0140 मद्रूपं च समास्थाय जगत्सृष्टिं करोति सः 12_017A_0141 ऐशानम् आस्थितः श्रीमान् हन्ति नित्यं हि पाति च 12_017A_0142 विष्णुः स्वरूपरूपो ऽसौ कारणं स हरिर् मम 12_017A_0143 तं पृच्छ मुनिशार्दूल स चानन्तो बृहत्तरः 12_017A_0144 ततो ऽवतीर्य भगवान् ब्रह्मलोकान् महामुनिः 12_017A_0145 नन्दगोपकुले विष्णुम् एनं कृष्णं जगत्पतिम् 12_017A_0146 बालक्रीडनकासक्तं वत्सजालविभूषितम् 12_017A_0147 पाययित्वाथ बध्नन्तं धूलिधूम्राननं परम् 12_017A_0148 गाहमानैर् हसद्भिश् च नृत्यद्भिश् च समन्ततः 12_017A_0149 पाणिवादनकैश् चैव संवृतं वेणुवादकैः 12_017A_0150 प्रणिपत्याब्रवीद् एनं नारदो भगवान् मुनिः 12_017A_0151 आश्चर्यो ऽसि च धन्यो ऽसि ह्य् अनन्तश् च बृहत्तरः 12_017A_0152 वेत्तासि चाव्ययश् चासि वेत्तुम् इच्छामि यादृशम् 12_017A_0153 ततः प्रहस्य भगवान् नारदं प्रत्युवाच ह 12_017A_0154 मत्तः परतरं नास्ति मत्तः सर्वं प्रतिष्ठितम् 12_017A_0155 मत्तो बृहत्तरं नान्यद् अहम् एव बृहत्तरः 12_017A_0156 आकाशे च स्थितः पूर्वम् उक्तवान् अहम् एव ते 12_017A_0157 न मां वेत्ति जनः कश् चिन् माया मम दुरत्यया 12_017A_0158 भक्त्या त्व् अनन्यया युक्ता मां विजानन्ति योगिनः 12_017A_0159 प्रियो ऽसि मम भक्तो ऽसि मम तत्त्वं विलोकय 12_017A_0160 ददामि तव तज् ज्ञानं येन तत्त्वं प्रपश्यसि 12_017A_0161 अन्येषां चैव भक्तानां मम योगरतात्मनाम् 12_017A_0162 ददामि दिव्यं ज्ञानं च तेन ते यान्ति मत्पदम् 12_017A_0163 एवम् उक्त्वा ययौ कृष्णो नन्दगोपगृहं हरिः 12_017A=0163 भीष्म उवाच 12_017A_0164 एतत् ते कथितं राजन् विष्णुतत्त्वम् अनुत्तमम् 12_017A_0165 भजस्वैनं विशालाक्षं जपन् कृष्णेति सत्तम 12_017A_0166 मोहयन् मां तथा त्वां च शृणोत्य् एष मयेरितान् 12_017A_0167 धर्मात्मा च महाबाहो भक्तान् रक्षति नान्यथा 12_017A=0167 Colophon. % Kumbh. ed. Cv cont.: D7 T G1-3.6 M5 ins. % after 12.202: 12_017B=0000 युधिष्ठिर उवाच 12_017B_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12_017B_0002 प्रयाणकाले किं जप्यं मोक्षिभिस् तत्त्वचिन्तकैः 12_017B_0003 किम् अनुस्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते 12_017B_0004 प्राप्नुयात् परमां सिद्धिं श्रोतुम् इच्छामि तत्त्वतः 12_017B=0004 भीष्म उवाच 12_017B_0005 त्वद्युक्तश् च हितः सूक्ष्म उक्तः प्रश्नस् त्वयानघ 12_017B_0006 शृणुष्वावहितो राजन् नारदेन पुरा श्रुतम् 12_017B_0007 श्रीवत्साङ्कं जगद्बीजम् अनन्तं लोकसाक्षिणम् 12_017B_0008 पुरा नारायणं देवं नारदः परिपृष्टवान् 12_017B_0009 त्वाम् अक्षरं परं ब्रह्म निर्गुणं तमसः परम् 12_017B_0010 आहुर् वेद्यं परं धाम ब्रह्मादिकमलोद्भवम् 12_017B_0011 भगवन् भूतभव्येश श्रद्दधानैर् जितेन्द्रियैः 12_017B_0012 कथं भक्तैर् विचिन्त्यो ऽसि योगिभिर् मोक्षकाङ्क्षिभिः 12_017B_0013 किं जप्यं किं जपेन् नित्यं काल्यम् उत्थाय मानवः 12_017B_0014 कथं युञ्जन् सदा ध्यायेद् ब्रूहि तत्त्वं सनातनम् 12_017B_0015 श्रुत्वा च नारदोक्तं तु देवानाम् ईश्वरः स्वयम् 12_017B_0016 प्रोवाच भगवान् विष्णुर् नारदं वरदः प्रभुः 12_017B_0017 हन्त ते कथयिष्यामि इमां दिव्याम् अनुस्मृतिम् 12_017B_0018 याम् अधीत्य प्रयाणे तु मद्भावायोपपद्यते 12_017B_0019 ओंकारम् अग्रतः कृत्वा मां नमस्कृत्य नारद 12_017B_0020 एकाग्रः प्रयतो भूत्वा इमं मन्त्रम् उदीरयेत् 12_017B_0021 ओं नमो भगवते वासुदेवाय इति 12_017B_0022 इत्य् उक्तो नारदः प्राह प्राञ्जलिः प्रणतः स्थितः 12_017B_0023 सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् 12_017B_0024 अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् 12_017B_0025 प्रपद्ये प्राञ्जलिर् विष्णुम् अक्षरं परमं पदम् 12_017B_0026 पुराणं प्रभवं नित्यम् अक्षयं लोकसाक्षिणम् 12_017B_0027 प्रपद्ये पुण्डरीकाक्षम् ईशं भक्तानुकम्पिनम् 12_017B_0028 लोकनाथं सहस्राक्षम् अद्भुतं परमं पदम् 12_017B_0029 भगवन्तं प्रपन्नो ऽस्मि भूतभव्यभवत्प्रभुम् 12_017B_0030 स्रष्टारं सर्वलोकानाम् अनन्तं सर्वतोमुखम् 12_017B_0031 पद्मनाभं हृषीकेशं प्रपद्ये सत्यम् अच्युतम् 12_017B_0032 हिरण्यगर्भम् अमृतं भूगर्भं परतः परम् 12_017B_0033 प्रभोः प्रभुम् अनाद्यन्तं प्रपद्ये तं रविप्रभम् 12_017B_0034 सहस्रशीर्षं पुरुषं महर्षिं तत्त्वभावनम् 12_017B_0035 प्रपद्ये सूक्ष्मम् अचलं वरेण्यम् अभयप्रदम् 12_017B_0036 नारायणं पुराणर्षिं योगात्मानं सनातनम् 12_017B_0037 संस्थानं सर्वतत्त्वानां प्रपद्ये ध्रुवम् ईश्वरम् 12_017B_0038 यः प्रभुः सर्वभूतानां येन सर्वम् इदं ततम् 12_017B_0039 चराचरगुरुर् विष्णुः स मे देवः प्रसीदतु 12_017B_0040 यस्माद् उत्पद्यते ब्रह्मा पद्मयोनिः सनातनः 12_017B_0041 ब्रह्मयोनिर् हि विश्वात्मा स मे विष्णुः प्रसीदतु 12_017B_0042 यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे 12_017B_0043 ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे 12_017B_0044 आभूतसंप्लवे चैव प्रलीने ऽप्राकृतो महान् 12_017B_0045 एकस् तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु 12_017B_0046 चतुर्भिश् च चतुर्भिश् च द्वाभ्यां पञ्चभिर् एव च 12_017B_0047 हूयते च पुनर् द्वाभ्यां स मे विष्णुः प्रसीदतु 12_017B_0048 पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये 12_017B_0049 गुणाकरः स मे बभ्रुर् वासुदेवः प्रसीदतु 12_017B_0050 अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् 12_017B_0051 यस् तेजयति तेजांसि स मे विष्णुः प्रसीदतु 12_017B_0052 योगावास नमस् तुभ्यं सर्वावास वरप्रद 12_017B_0053 यज्ञगर्भ हिरण्याङ्ग पञ्चयज्ञ नमो ऽस्तु ते 12_017B_0054 चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित 12_017B_0055 सर्वावास नमस् ते ऽस्तु वासुदेव प्रधानकृत् 12_017B_0056 अजस् त्व् अनामयः पन्था ह्य् अमूर्तिर् विश्वमूर्तिधृक् 12_017B_0057 विकर्तः पञ्चकालज्ञ नमस् ते ज्ञानसागर 12_017B_0058 अव्यक्ताद् व्यक्तम् उत्पन्नम् अव्यक्ताद् यः परो ऽक्षरः 12_017B_0059 यस्मात् परतरं नास्ति तम् अस्मि शरणं गतः 12_017B_0060 न प्रधानो न च महान् पुरुषश् चेतनो ह्य् अजः 12_017B_0061 अनयोर् यः परतरस् तम् अस्मि शरणं गतः 12_017B_0062 चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् 12_017B_0063 निश्चयं नाधिगच्छन्ति तम् अस्मि शरणं गतः 12_017B_0064 जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः 12_017B_0065 यं प्राप्य न निवर्तन्ते तम् अस्मि शरणं गतः 12_017B_0066 एकांशेन जगत् सर्वम् अवष्टभ्य विभुः स्थितः 12_017B_0067 अग्राह्यो निर्गुणो नित्यं तम् अस्मि शरणं गतः 12_017B_0068 सोमार्काग्निमयं तेजो या च तारमयी द्युतिः 12_017B_0069 दिवि संजायते यो ऽयं स महात्मा प्रसीदतु 12_017B_0070 गुणादिर् निर्गुणश् चाद्यो लक्ष्मीवांश् चेतनो ह्य् अजः 12_017B_0071 सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु 12_017B_0072 अव्यक्तं समधिष्ठाता अचिन्त्यः सदसत्परः 12_017B_0073 आस्थितः परमं भुङ्क्ते स महात्मा प्रसीदतु 12_017B_0074 क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर् मुखैः 12_017B_0075 महान् गुणांश् च यो भुङ्क्ते स महात्मा प्रसीदतु 12_017B_0076 सूर्यमध्ये स्थितः सोमस् तस्य मध्ये च या स्थिता 12_017B_0077 भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु 12_017B_0078 नमस् ते सर्वतः सर्व सर्वतोक्षिशिरोमुख 12_017B_0079 निर्विकार नमस् ते ऽस्तु साक्षी क्षेत्रध्रुवस्थितिः 12_017B_0080 अतीन्द्रिय नमस् तुभ्यं लिङ्गैर् व्यक्तैर् न मीयसे 12_017B_0081 ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते 12_017B_0082 कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः 12_017B_0083 मान्यभक्ता विजानन्ति न पुनर् मारका द्विजाः 12_017B_0084 एकाकिनो हि निर्द्वंद्वा निराशीःकर्मकारिणः 12_017B_0085 ज्ञानाग्निदग्धकर्माणस् त्वां विशन्ति विनिश्चिताः 12_017B_0086 अशरीरं शरीरस्थं समं सर्वेषु देहिषु 12_017B_0087 पुण्यपापविनिर्मुक्ता भक्तास् त्वां प्रविशन्त्य् उत 12_017B_0088 अव्यक्तं बुद्ध्यहंकारौ मनोभूतेन्द्रियाणि च 12_017B_0089 त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि 12_017B_0090 एकत्वान्यत्वनानात्वं ये विदुर् यान्ति ते परम् 12_017B_0091 समो ऽसि सर्वभूतेषु न ते द्वेष्यो ऽस्ति न प्रियः 12_017B_0092 समत्वम् अभिकाङ्क्षे ऽहं भक्त्या वै नान्यचेतसा 12_017B_0093 चराचरम् इदं सर्वं भूतग्रामं चतुर्विधम् 12_017B_0094 त्वया त्वय्य् एव तत् प्रोतं सूत्रे मणिगणा इव 12_017B_0095 स्रष्टा भोक्तासि कूटस्थो ह्य् अतत्त्वस् तत्त्वसंज्ञितः 12_017B_0096 अकर्ता हेतुर् अचलः पृथग् आत्मन्य् अवस्थितः 12_017B_0097 न मे भूतेषु संयोगो भूततत्त्वगुणाधिकः 12_017B_0098 अहंकारेण बुद्ध्या वा न मे योगस् त्रिभिर् गुणैः 12_017B_0099 न मे धर्मो ऽस्त्य् अधर्मो वा नारम्भो जन्म वा पुनः 12_017B_0100 जरामरणमोक्षार्थं त्वां प्रपन्नो ऽस्मि सर्वग 12_017B_0101 विषयैर् इन्द्रियैर् वापि न मे भूयः समागमः 12_017B_0102 पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् 12_017B_0103 रूपं हुताशनं यातु स्पर्शो यातु च मारुतम् 12_017B_0104 श्रोत्रम् आकाशम् अप्य् एतु मनो वैकारिकं पुनः 12_017B_0105 इन्द्रियाण्य् अपि संयान्तु स्वासु स्वासु च योनिषु 12_017B_0106 पृथिवी यातु सलिलम् आपो ऽग्निम् अनलो ऽनिलम् 12_017B_0107 वायुर् आकाशम् अप्य् एतु मनश् चाकाश एव च 12_017B_0108 अहंकारं मनो यातु मोहनं सर्वदेहिनाम् 12_017B_0109 अहंकारस् ततो बुद्धिं बुद्धिर् अव्यक्तम् अच्युत 12_017B_0110 प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते 12_017B_0111 वियोगः सर्वकरणैर् गुणैर् भूतैश् च मे भवेत् 12_017B_0112 निष्केवलं पदं देव काङ्क्षे ऽहं परमं तव 12_017B_0113 एकीभावस् त्वया मे ऽस्तु न मे जन्म भवेत् पुनः 12_017B_0114 त्वद्बुद्धिस् त्वद्गतप्राणस् त्वद्भक्तिस् त्वत्परायणः 12_017B_0115 त्वाम् एवाहं स्मरिष्यामि मरणे पर्युपस्थिते 12_017B_0116 पूर्वदेहकृता मे तु व्याधयः प्रविशन्तु माम् 12_017B_0117 अर्दयन्तु च दुःखानि ऋणं मे प्रतिमुञ्चतु 12_017B_0118 अनुध्यातो ऽसि देवेश न मे जन्म भवेत् पुनः 12_017B_0119 तस्माद् ब्रवीमि कर्माणि ऋणं मे न भवेद् इति 12_017B_0120 नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसंचिताः 12_017B_0121 अनृणो गन्तुम् इच्छामि तद् विष्णोः परमं पदम् 12_017B=0121 श्रीभगवान् उवाच 12_017B_0122 अहं भगवतस् तस्य मम चासौ सनातनः 12_017B_0123 तस्याहं न प्रणश्यामि स च मे न प्रणश्यति 12_017B_0124 कर्मेन्द्रियाणि संयम्य पञ्च बुद्धीन्द्रियाणि च 12_017B_0125 दशेन्द्रियाणि मनसि अहंकारे तथा मनः 12_017B_0126 अहंकारं तथा बुद्धौ बुद्धिम् आत्मनि योजयेत् 12_017B_0127 यतबुद्धीन्द्रियः पश्येद् बुद्ध्या बुध्येत् परात् परम् 12_017B_0128 ममायम् इति तस्याहं येन सर्वम् इदं ततम् 12_017B_0129 आत्मनात्मनि संयोज्य परमात्मन्य् अनुस्मरेत् 12_017B_0130 ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् 12_017B_0131 मरणे समनुप्राप्ते यश् चैवं माम् अनुस्मरेत् 12_017B_0132 अपि पापसमाचारः स याति परमां गतिम् 12_017B_0133 [ओं] नमो भगवते तस्मै देहिनां परमात्मने 12_017B_0134 नारायणाय भक्तानाम् एकनिष्ठाय शाश्वते 12_017B_0135 इमाम् अनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः 12_017B_0136 स्वपन् विबुध्यंश् च पठेद् यत्र तत्र समभ्यसेत् 12_017B_0137 पौर्णमास्याम् अमावास्यां द्वादश्यां च विशेषतः 12_017B_0138 श्रावयेच् छ्रद्दधानांश् च मद्भक्तांश् च विशेषतः 12_017B_0139 यद्य् अहंकारम् आश्रित्य यज्ञदानतपःक्रियाः 12_017B_0140 कुर्वंस् तत्फलम् आप्नोति पुनरावर्तनं तु तत् 12_017B_0141 अभ्यर्चयन् pitqn देवान् पठञ् जुह्वन् बलिं ददत् 12_017B_0142 ज्वलन्न् अग्निं स्मरेद् यो मां स याति परमां गतिम् 12_017B_0143 यज्ञो दानं तपश् चैव पावनानि शरीरिणाम् 12_017B_0144 यज्ञं दानं तपस् तस्मात् कुर्याद् आशीर्विवर्जितः 12_017B_0145 नम इत्य् एव यो ब्रूयान् मद्भक्तः श्रद्धयान्वितः 12_017B_0146 तस्याक्षयो भवेल् लोकः श्वपाकस्यापि नारद 12_017B_0147 किं पुनर् ये यजन्ते मां साधका विधिपूर्वकम् 12_017B_0148 श्रद्धावन्तो यतात्मानस् ते मां यान्ति मदाश्रिताः 12_017B_0149 कर्माण्य् आद्यन्तवन्तीह मद्भक्तो नान्तम् अश्नुते 12_017B_0150 माम् एव तस्माद् देवर्षे ध्याहि नित्यम् अतन्द्रितः 12_017B_0151 अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्य् एव पदं मम 12_017B_0152 अज्ञानाय च यो ज्ञानं दद्याद् धर्मोपदेशनम् 12_017B_0153 कृत्स्नां वा पृथिवीं दद्यात् तेन तुल्यं न तत् फलम् 12_017B_0154 तस्मात् प्रदेयं साधुभ्यो जन्मबन्धभयापहम् 12_017B_0155 एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति 12_017B_0156 अश्वमेधसहस्राणां सहस्रं यः समाचरेत् 12_017B_0157 नासौ पदम् अवाप्नोति मद्भक्तैर् यद् अवाप्यते 12_017B=0157 भीष्म उवाच 12_017B_0158 एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा 12_017B_0159 यद् उवाच तदा शंभुस् तद् उक्तं तव सुव्रत 12_017B_0160 त्वम् अप्य् एकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम् 12_017B_0161 भजस्व सर्वभावेन परमात्मानम् अव्ययम् 12_017B_0162 श्रुत्वैवं नारदो वाक्यं दिव्यं नारायणेरितम् 12_017B_0163 अत्यन्तभक्तिमान् देव एकान्तत्वम् उपेयिवान् 12_017B_0164 नारायणम् ऋषिं देवं दश वर्षाण्य् अनन्यभाक् 12_017B_0165 इदं जपन् वै प्राप्नोति तद् विष्णोः परमं पदम् 12_017B_0166 किं तस्य बहुभिर् मन्त्रैर् भक्तिर् यस्य जनार्दने 12_017B_0167 नमो नारायणायेति मन्त्रः सर्वार्थसाधकः 12_017B_0168 इमां रहस्यां परमाम् अनुस्मृतिम् 12_017B_0169 अधीत्य बुद्धिं लभते च नैष्ठिकीम् 12_017B_0170 विहाय दुःखान्य् अवमुच्य संकटात् 12_017B_0171 स वीतरागो विचरन् महीम् इमाम् 12_017B=0171 Colophon. % Kumbh. ed. Cv. cont.: 12_017C=0000 युधिष्ठिर उवाच 12_017C_0001 देवासुरमनुष्येषु ऋषिमुख्येषु वा पुनः 12_017C_0002 विष्णोस् तत्त्वं यथाख्यातं को विद्वान् अनुवेत्ति तत् 12_017C_0003 एतन् मे सर्वम् आचक्ष्व न मे तृप्तिर् हि तत्त्वतः 12_017C_0004 वर्तते भरतश्रेष्ठ सर्वज्ञो ऽसीति मे मतिः 12_017C=0004 भीष्म उवाच 12_017C_0005 का[?स्मा]रितो ऽहं त्वया राजन् यद् वृत्तं च पुरा मम 12_017C_0006 गरुडेन पुरा मह्यं संवादो भूभृदुत्तम 12_017C_0007 पुराहं तप आस्थाय वासुदेवपरायणः 12_017C_0008 ध्यायन् स्तुवन् नमस्यंश् च यजमानस् तम् एव च 12_017C_0009 गङ्गाद्वीपे समासीनो दश वर्षाणि भारत 12_017C_0010 माता च मम सा देवी जननी लोकपावनी 12_017C_0011 समासीना समीपे मे रक्षणार्थं ममाच्युत 12_017C_0012 तस्मिन् काले ऽद्भुतः श्रीमान् सर्ववेदमयः प्रभुः 12_017C_0013 सुपर्णः पततां श्रेष्ठो मेरुमन्दरसंनिभः 12_017C_0014 आजगाम विशुद्धात्मा गङ्गां द्रष्टुं महायशाः 12_017C_0015 तम् आगतं महात्मानं प्रत्युद्गम्याहम् अर्थितः 12_017C_0016 प्रणिपत्य यथान्यायं कृताञ्जलिर् अवस्थितः 12_017C_0017 सो ऽपि देवो महाभागाम् अभिनन्द्य च जाह्नवीम् 12_017C_0018 तया च पूजितः श्रीमान् उपोपाविशद् आसने 12_017C_0019 ततः कथान्तरे तं वै वचनं चेदम् अब्रवम् 12_017C_0020 वेदवेद महावीर्य वैनतेय महाबल 12_017C_0021 नारायणं हृषीकेशं सहमानो ऽनिशं हरिम् 12_017C_0022 जानासि तं यथा वक्तुं यादृग्भूतो जनार्दनः 12_017C_0023 ममापि तस्य सद्भावं वक्तुम् अर्हसि सत्तम 12_017C=0023 गरुड उवाच 12_017C_0024 शृणु भीष्म यथान्यायं पुरा त्व[?त्वा]m इह सत्तमाः 12_017C_0025 अनेके मुनयः सिद्धा मानसोत्तरवासिनः 12_017C_0026 पप्रच्छुर् मां महाप्राज्ञा वासुदेवपरायणाः 12_017C_0027 पक्षीन्द्र वासुदेवस्य तत् त्वं वेत्सि परं पदम् 12_017C_0028 त्वया समो न तस्यास्ति संनिकृष्टप्रियो ऽपि च 12_017C_0029 तेषाम् अहं वचः श्रुत्वा प्रणिपत्य महाहरिम् 12_017C_0030 अब्रवं च यथावृत्तं मम नारायणस्य च 12_017C_0031 शृणुध्वं मुनिशार्दूला हृत्वा सोमम् अहं पुरा 12_017C_0032 आकाशे पतमानस् तु वाक्यं तत्र शृणोमि वै 12_017C_0033 साधु साधु महाबाहो प्रीतो ऽस्मि तव दर्शनात् 12_017C_0034 वृणीष्व वचनं मत्तः पक्षीन्द्र गरुडाधुना 12_017C_0035 त्वाम् अहं भक्तितत्त्वज्ञो ब्रवै वचनम् उत्तमम् 12_017C_0036 इत्य् आह स्म ध्रुवं तत्र माम् आह भगवान् पुनः 12_017C_0037 ऋषिर् अस्मि महावीर्य न मां जानाति वा मयि 12_017C_0038 असूयति च मां मूढस् तच् छ्रुत्वा गर्वम् आस्थितः 12_017C_0039 अहं देवनिकायानां मध्ये वचनम् अब्रवम् 12_017C_0040 ऋषे पूर्वं वरं मत्तस् त्वं वृणीष्व ततो ह्य् अहम् 12_017C_0041 वृणे त्वत्तो वरं पश्चाद् इत्य् एवं मुनिसत्तमाः 12_017C_0042 यस्मात् त्वां भगवान् देवः श्रीमाञ् श्रीवत्सलक्षणः 12_017C_0043 अद्य पश्यति पक्षीन्द्र वाहनं भव मे सदा 12_017C_0044 वृणे ऽहं वरम् एतद् धि त्वत्तो ऽद्य पतगेश्वर 12_017C_0045 तथेति तं वीक्ष्य मातामनहंकारम् आस्थितम् (सिच्) 12_017C_0046 जेतुकामो ह्य् अहं विष्णुं मायया मायिनं हरिम् 12_017C_0047 त्वत्तो ह्य् अहं वृणे त्व् अद्य वरम् ऋषिवरोत्तम 12_017C_0048 तवोपरिष्टात् स्थास्यामि वरम् एतत् प्रयच्छ मे 12_017C_0049 तथेति च हसन् प्राह हरिर् नारायणः प्रभुः 12_017C_0050 ध्वजं च मे भव सदा त्वम् एव विहगेश्वर 12_017C_0051 उपरिष्टात् स्थितिस् ते ऽस्तु मम पक्षीन्द्र सर्वदा 12_017C_0052 इत्य् उक्त्वा भगवान् देवः शङ्खचक्रगदाधरः 12_017C_0053 सहस्रचरणः श्रीमान् सहस्रादित्यसंनिभः 12_017C_0054 सहस्रशीर्षा पुरुषः सहस्रनयनो महान् 12_017C_0055 सहस्रमकुटो ऽचिन्त्यः सहस्रवदनो विभुः 12_017C_0056 विद्युन्मालानिभैर् दिव्यैर् नानाभरणराजिभिः 12_017C_0057 क्व चित् संदृश्यमानस् तु चतुर्बाहुः क्व चिद् धरिः 12_017C_0058 क्व चिज् ज्योतिर्मयो ऽचिन्त्यः क्व चित् स्कन्धे समाहितः 12_017C_0059 एवं मम जयन् देवस् तत्रैवान्तरधीयत 12_017C_0060 ततो ऽहं विस्मयापन्नः कृत्वा कार्यम् अनुत्तमम् 12_017C_0061 अस्या विमुच्य जननीं मया सह मुनीश्वराः 12_017C_0062 अचिन्त्यो ऽयम् अहं भूयो को ऽसौ माम् अब्रवीत् पुरा 12_017C_0063 कीदृग्विधः स भगवान् इति मत्वा तम् आस्थितः 12_017C_0064 अनन्तरं देवदेवं स्कन्धे मम समाश्रितम् 12_017C_0065 अद्राक्षं पुण्डरीकाक्षं वहमानो ऽहम् अद्भुतम् 12_017C_0066 अवशस् तस्य भावेन यत्र यत्र स चेच्छति 12_017C_0067 विस्मयापन्नहृदयो ह्य् अहं किम् इति चिन्तयन् 12_017C_0068 अन्तर्जलम् अहं सर्वं वहमानो ऽगमं पुनः 12_017C_0069 सेन्द्रैर् देवैर् महाभागैर् ब्रह्माद्यैः कल्पजीविभिः 12_017C_0070 स्तूयमानो ह्य् अहम् अपि तैस् तैर् अभ्यर्चितः पृथक् 12_017C_0071 क्षीरोदस्योत्तरे कूले दिव्ये मणिमये शुभे 12_017C_0072 वैकर्णं नाम सदनं हरेस् तस्य महात्मनः 12_017C_0073 दिव्यं तेजोमयं श्रीमद् अचिन्त्यम् अमरैर् अपि 12_017C_0074 तेजोनिलमयैः स्तम्भैर् नानासंस्थानसंस्थितैः 12_017C_0075 विभूषितं हिरण्येन भास्वरेण समन्ततः 12_017C_0076 दिव्यं ज्योतिःसमायुक्तं गीतवादित्रशोभितम् 12_017C_0077 शृणोमि शब्दं तत्राहं न पश्यामि शरीरिणम् 12_017C_0078 न च स्थलं न चान्यच् च पादयोस् तं समन्ततः 12_017C_0079 वेपमानो ह्य् अहं तत्र विष्ठितो ऽहं कृताञ्जलिः 12_017C_0080 ततो ब्रह्मादयो देवा लोकापालास् तथैव च 12_017C_0081 सनन्दनाद्या मुनयस् तथान्ये परजीविनः 12_017C_0082 प्राप्तास् तत्र सभाद्वारि देवगन्धर्वसत्तमाः 12_017C_0083 ब्रह्माणं पुरतः कृत्वा कृताञ्जलिपुटास् तदा 12_017C_0084 ततस् तदन्तरे तस्मिन् क्षीरोदार्णवशीकरैः 12_017C_0085 बोध्यमानो महाविष्णुर् आविर्भूत इवाबभौ 12_017C_0086 फणासहस्रमालाढ्यं शेषम् अव्यक्तसंस्थितम् 12_017C_0087 पश्याम्य् अहं मुदाकाशे यस्योपरि जनार्दनम् 12_017C_0088 दीर्घवृत्तैः समैः पीनैः केयूरवलयोज्ज्वलैः 12_017C_0089 चतुर्भिर् बाहुभिर् युक्तं * * * * * * * * 12_017C_0090 पीताम्बरेण संवीतं कौस्तुभेन विराजितम् 12_017C_0091 वक्षःस्थलेन संयुक्तं पद्मयाधिष्ठितेन च 12_017C_0092 ईषदुन्मीलिताक्षं तं सर्वकारणकारणम् 12_017C_0093 क्षीरोदस्योपरि बभौ नीलाभ्रं परमं यथा 12_017C_0094 न कश् चिद् वदते कश् चिन् न व्याहरति कश् चन 12_017C_0095 ब्रह्मादिस्तम्बपर्यन्तं मा शब्दम् इति रोषितम् 12_017C_0096 भ्रुकुटीकुटिलाक्षास् ते नानाभूतगणाः स्थिताः 12_017C_0097 ततो ऽचिन्त्यो हरिः श्रीमान् आलोक्य च पितामहम् 12_017C_0098 कृत्वा च प्रस्थितं तत्र जगतां हितकाम्यया 12_017C_0099 गच्छध्वम् इति माम् उक्त्वा गरुडेत्य् आह मां ततः 12_017C_0100 ततो ऽहं प्रणिपत्याग्रे कृताञ्जलिर् अवस्थितः 12_017C_0101 आगच्छेति च माम् उक्त्वा पूर्वोत्तरपथं गतः 12_017C_0102 अतीव मृदुभावेन गच्छन्न् इव स दृश्यते 12_017C_0103 अयुतं नियुतं चाहं प्रयुतं चार्बुदं तथा 12_017C_0104 पतमानो ऽहम् अनिशं योजनानि ततस् ततः 12_017C_0105 ननु तत् त्वाम् अहं भक्तो विष्ठितो ऽस्मि प्रशास्तु नः 12_017C_0106 आगच्छ गरुडेत्य् एवं पुनर् आह स माधवः 12_017C_0107 ततो भूयो ह्य् अहं पातं पतमानो विहायसम् 12_017C_0108 आजगाम ततो घोरं शतकोटिसमावृतम् 12_017C_0109 तामसानीव भूतानि पर्वताभानि तत्र ह 12_017C_0110 समानानीव पद्मानि ततो ऽहं भीत आस्थितः 12_017C_0111 ततो मां किंकरो घोरः शतयोजनम् आयतम् 12_017C_0112 निगृह्य पाणिना तस्माच् चिक्षेप च स लोष्टवत् 12_017C_0113 तत् तमो ऽहम् अतिक्रम्य ह्य् आपं चैव विहायसम् 12_017C_0114 हुंकारघोषांस् तत्राहम् अशनीपातसंनिभान् 12_017C_0115 कर्णमूले ह्य् अशृणवं ततो भूतैः समास्थितः 12_017C_0116 ततो ऽहं देवदेवेश त्राहि मां पुष्करेक्षण 12_017C_0117 इत्य् अब्रवम् अहं तत्र ततो विष्णुर् उवाच माम् 12_017C_0118 सुषिरस्य मुखे कश् चिन् मां चिक्षेप भयंकरः 12_017C_0119 अतीतो ऽहं क्षणाद् अग्निम् अपश्यं वायुमण्डलम् 12_017C_0120 आकाशम् इव संप्रेक्ष्य क्षेप्तुकामम् उपागतः 12_017C_0121 तत्राहं दुःखितो भूतः क्रोशमानो ह्य् अवस्थितः 12_017C_0122 क्षणान्तरेण घोरेण क्रुद्धो हि परमात्मना 12_017C_0123 स्वपक्षराजिना दृष्ट्वा मां चिक्षेप भयंकरः 12_017C_0124 * * * गरुडकुलं सहस्रादित्यसंनिभम् 12_017C_0125 मां दृष्ट्वाप्य् अथ संस्थे ऽथ ह्य् अल्पकालो ऽतिदुर्बलः 12_017C_0126 अहो विहंगमः प्राप्त इति विस्मयमानसाः 12_017C_0127 मां दृष्ट्वोचुर् अहं तत्र पश्यामि गरुडध्वजम् 12_017C_0128 सहस्रयोजनायामं सहस्रादित्यवर्चसम् 12_017C_0129 सहस्रगरुडारूढं गरुडास् ते महाबलाः 12_017C_0130 अत्याश्चर्यम् इमं देव वपुषास्मत्कुलोद्भवः 12_017C_0131 स्वल्पप्राणः स्वल्पकायः को ऽसौ पक्षी इहागतः 12_017C_0132 तच् छ्रुत्वाहं नष्टगर्वो भीतो लज्जासमन्वितः 12_017C_0133 स्वयं बुद्धश् च संविग्नस् ततो ह्य् अशृणवं पुनः 12_017C_0134 आगच्छ गरुडेत्य् एव ततो ऽहं यानम् आस्थितः 12_017C_0135 परार्ध्यं च ततो गत्वा योजनानां शतं पुनः 12_017C_0136 तत्रापश्यम् अहं यो वै ब्रह्माणं परमेष्ठिनम् 12_017C_0137 तत्रापि चापरं तत्र शतकोटिपितामहान् 12_017C_0138 पुनर् एहीत्य् उवाचोच्चैर् भगवान् मधुसूदनः 12_017C_0139 महाकुलं ततो ऽपश्यं प्रमाणानि तम् अव्ययम् 12_017C_0140 कपित्थफलसंकाशैर् अण्डाकारैः समाश्रितम् 12_017C_0141 तत्र स्थितो हरिः श्रीमान् अण्डम् एकं बिभेद ह 12_017C_0142 महद् भूतं हि मां गृह्य दत्त्वा वै प्राक्षिपत् पुनः 12_017C_0143 तन्मध्ये सागरान् सप्त ब्रह्माणं च तथा सुरान् 12_017C_0144 पश्याम्य् अहं यथायोगं मातरं स्वकुलं तथा 12_017C_0145 एवं मयानुभूतं हि तत्त्वान्वेषणकाङ्क्षिणा 12_017C_0146 शिबिकासदृशं मां वै पश्यध्वं मुनिसत्तमाः 12_017C_0147 इत्य् एवम् अब्रवं विप्रान् भीष्म यन् मे पुराभवत् 12_017C_0148 तत् ते सर्वं यथान्यायम् उक्तवान् अस्मि सत्तम 12_017C_0149 योगिनस् तं प्रपश्यन्ति ज्ञानं दृष्ट्वा परं हरिम् 12_017C_0150 नान्यथा शक्यरूपो ऽसौ ज्ञानगम्यः परः पुमान् 12_017C_0151 अनन्यया च भक्त्या च प्राप्तुं शक्यो महाहरिः 12_017C=0151 भीष्म उवाच 12_017C_0152 इत्य् एवम् उक्त्वा भगवान् सुपर्णः पक्षिराट् प्रभुः 12_017C_0153 आमन्त्र्य जननीं मे वै तत्रैवान्तरधीयत 12_017C_0154 तस्माद् राजेन्द्र सर्वात्मा वासुदेवः प्रधानकृत् 12_017C_0155 ज्ञानेन भक्त्या सुलभो नान्यथेति matir mama 12_017C=0155 Colophon. % After 12.211, Kumbh. ed. Cv. ins.: 12_018=0000 भीष्म उवाच 12_018_0001 जनको नरदेवस् तु ज्ञापितः परमर्षिणा 12_018_0002 पुनर् एवानुपप्रच्छ सांपराये भवाभवौ 12_018_0003 भगवन् यद् इदं प्रेत्य संज्ञा भवति कस्य चित् 12_018_0004 एवं सति किम् अज्ञानं ज्ञानं वा किं करिष्यति 12_018_0005 विवादाद् एव सिद्धो ऽसौ कारणस्येव वेदना 12_018=0005 पञ्चशिख उवाच 12_018_0006 चेतनो विद्यते ह्य् अत्र हैतुकं च मनोगतम् 12_018_0007 आगमाद् एव सिद्धो ऽसौ स्वतःसिद्ध इति श्रुतिः 12_018_0008 वर्तते पृथग् अन्योन्यं न ह्य् अपाश्रित्य कर्मसु 12_018_0009 चेतनो ह्य् अंशवस् तत्र स्वमूर्तं धारयन्त्य् अतः 12_018_0010 स्वभावं पौरुषं कर्म ह्य् आत्मानं तम् उपाश्रिताः 12_018_0011 तम् आश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः 12_018_0012 गुणज्ञानम् अभिज्ञानं यस्य लिङ्गा न शब्दवत् 12_018_0013 पृथिव्यादिषु भूतेषु तत् तद् आहुर् निदर्शनम् 12_018_0014 आत्मासौ वर्तते भिन्नस् तत्र तत्र समन्वितः 12_018_0015 परमात्मा तथैवैको देहे ऽस्मिन्न् इति वै श्रुतिः 12_018_0016 आकाशं वायुर् ऊष्मा च स्नेहो यच् चापि पार्थिवम् 12_018_0017 यथा त्रिधा प्रवर्तन्ते तथासौ पुरुषः स्मृतः 12_018_0018 पयस्य् अन्तर्हितं यद्वत् तद्वद् व्याप्तं महात्मकम् 12_018_0019 पूर्वं नैश्वर्ययोगेन तस्माद् एतन् न शेषवान् 12_018_0020 शब्दः कालः क्रिया देहो ममैकस्यैव कल्पना 12_018_0021 स्वभावं तन्मयं त्व् एतन् मायारूपं तु भेदवत् 12_018_0022 नानाख्यं परमं शुद्धं निर्विकल्पं परात्मकम् 12_018_0023 लिङ्गादि देवमध्यास् ते ज्ञानं देवस्य तत् तथा 12_018_0024 चिन्मयो ऽयं हि नादाख्यः शब्दश् चासौ मनो महान् 12_018_0025 गतिमान् उत संधत्ते वर्णवत् तत् पदान्वितम् 12_018_0026 कायो नास्ति च तेषां वै अवकाशस् तथा परम् 12_018_0027 एते नोढा इति चाख्याताः सर्वे ते धर्मदूषकाः 12_018_0028 अनुबन्धान् न विज्ञानं ज्ञानतो ध्रुवम् अव्ययम् 12_018_0029 नानाभेदविकल्पेन येषाम् आत्मा स्मृतः सदा 12_018_0030 प्रकृतेर् अपरस् तेषां बहवो ह्य् आत्मवादिनः 12_018_0031 विरोधो ह्य् आत्मसन्मायां न तेषां सिद्ध एव हि 12_018_0032 अन्यदा च गृहीतै* वेदबाह्यास् ततः स्मृताः 12_018_0033 एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत् 12_018_0034 तस्माद् वेदस्य हृदयम् अद्वैध्यम् इति विद्धि तत् 12_018_0035 वेदादृष्टेर् अयं लोकः सर्वार्थेषु प्रवर्तते 12_018_0036 तस्माच् च स्मृतयो जाताः सेतिहासाः पृथग्विधाः 12_018_0037 न यन् न साध्यं तद् ब्रह्म नादिमध्यं न चान्तवत् 12_018_0038 इन्द्रियाणि सभूतानि परा च प्रकृतिर् मनः 12_018_0039 आत्मा च परमः शुद्धः प्रोक्तो ऽसौ परमः पुमान् 12_018_0040 उत्पत्तिलक्षणं चेदं विपरीतम् अथोभयोः 12_018_0041 यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस् तु ताम् 12_018_0042 प्रदहत्य् एष कर्माख्यं दावोद्भूत इवानलः 12_018_0043 चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते 12_018_0044 आकाशकल्पं विमलं नानाशक्तिसमन्वितम् 12_018_0045 तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम् 12_018_0046 दुःखम् आस्ते स निर्दुःखस् तद् विद्वान् न च लिप्यति 12_018_0047 असाव् अश्नाति यद्वत् तद् भ्रमरो ऽश्नाति यन् मधु 12_018_0048 एवम् एष महान् आत्मा नात्मा तद् अवबुध्यते 12_018_0049 एवंभूतस् त्वम् इत्य् अत्र स्वाधीतो बुध्यते परम् 12_018_0050 बुधस्य बोधनं तत्र क्रियते सद्भिर् इत्य् उत 12_018_0051 न बुधस्येति वै कश् चिन् न तथावच् छ्रुणुष्व मे 12_018_0052 शोकम् अस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः 12_018_0053 लोकं निघ्नन्ति संभिन्ना ज्ञातिनो ऽत्र वदन्त्य् उत 12_018_0054 एवं तस्य विभोः कृत्यं धातुर् अस्य महात्मनः 12_018_0055 क्षमन्ति ते महात्मानः सर्वद्वंद्वविवर्जिताः 12_018_0056 अतो ऽन्यथा महात्मानम् अन्यथा प्रतिपद्यते 12_018_0057 किं तेन न कृतं पापं चोरेणात्मापहारिणा 12_018_0058 तस्य संयोगयोगेन शुचिर् अप्य् अशुचिर् भवेत् 12_018_0059 अशुचिश् च शुचिश् चापि ज्ञानाद् देहादयो यथा 12_018_0060 दृश्यं न चैव दृष्टं स्याद् दृष्टं दृश्यं तु नैव च 12_018_0061 अतीतत्रितयः सिद्धो ज्ञानरूपेण सर्वदा 12_018_0062 एवं न प्रतिपद्यन्ते रागमोहमदान्विताः 12_018_0063 वेदबाह्या दुरात्मानः संसारे दुःखभागिनः 12_018_0064 आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते 12_018_0065 बुद्ध्या भवति बुद्ध्यात्तं यद् बुद्धं चात्मरूपवत् 12_018_0066 तमस्य् अन्धे न संदेहात् परं यान्ति न संशयः 12_018_0067 नित्यनैमित्तिकान् कृत्वा पापहानिम् अवाप्य च 12_018_0068 शुद्धसत्त्वा महात्मानो ज्ञाननिर्धूतकल्मषाः 12_018_0069 असक्ताः परिवर्तन्ते संसरन्त्य् अथ वायुवत् 12_018_0070 न युज्यन्ते ऽथ वा क्लेशैर् अहंभावोद्भवैः सह 12_018_0071 इतस् ततः समाहृत्य ज्ञानं निर्वर्णयन्त्य् उत 12_018_0072 ज्ञानान्वितस् तमो हन्याद् अर्कवत् स महामतिः 12_018_0073 एवम् आत्मानम् अन्वीक्ष्य नानादुःखसमन्वितम् 12_018_0074 देहं पङ्कमले मग्नं निर्मलं परमार्थतः 12_018_0075 तम् एव सर्वदुःखात् तु मोचयेत् परमात्मवान् 12_018_0076 ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः 12_018_0077 लघ्वाहारो विशुद्धात्मा परं निर्वाणम् ऋच्छति 12_018_0078 इन्द्रियाणि मनो वायुः शोणितं मांसम् अस्थि च 12_018_0079 आनुपूर्व्याद् विनश्यन्ति स्वं धातुम् उपयान्ति च 12_018_0080 कारणानुगतं कार्यं यदि तच् च विनश्यति 12_018_0081 अलिङ्गस्य कथं लिङ्गं युज्यते तन् मृषा दृढम् 12_018_0082 न त्व् एव हेतवः सन्ति ये के चिन् मूर्तिसंस्थिताः 12_018_0083 अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते 12_018_0084 लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम् 12_018_0085 कृतानुस्मरणात् सिद्धो वेदगम्यः परः पुमान् 12_018_0086 प्रत्यक्षानुगतो वेदो नामहेतुभिर् इष्यते 12_018_0087 यथा शाखा हि वै शाखा तरोः संबध्यते तदा 12_018_0088 श्रुत्या तथा परो ऽप्य् आत्मा दृश्यते सो ऽप्य् अलिङ्गवान् 12_018_0089 अलिङ्गसाध्यं तद् ब्रह्म बहवः सन्ति हेतवः 12_018_0090 लोकयात्राविधानं च दानधर्मफलागमः 12_018_0091 तदर्थं वेदशब्दाश् च व्यवहाराश् च लौकिकाः 12_018_0092 इति सम्यङ् मनस्य् एते बहवः सन्ति हेतवः 12_018_0093 एतद् अस्तीदम् अस्तीति न किं चित् प्रतिदृश्यते 12_018_0094 तेषां विमृशताम् एवं तत् तत् समभिधावताम् 12_018_0095 क्व चिन् निविशते बुद्धिस् तत्र जीर्यति वृक्षवत् 12_018_0096 एवम् अर्थैर् अनर्थैश् च दुःखिताः सर्वजन्तवः 12_018_0097 आगमैर् अपकृष्यन्ति हस्तिनो हस्तिपैर् यथा 12_018_0098 न जातु कामः कामानाम् उपभोगेन शाम्यति 12_018_0099 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 12_018_0100 अर्थांस् तथात्यन्तदुःखावहांश् च 12_018_0101 लिप्सन्त एके बहवो विशुष्काः 12_018_0102 महत्तरं दुःखम् अभिप्रपन्ना 12_018_0103 हित्वा सुखं मृत्युवशं प्रयान्ति 12_018_0104 विनाशिनो ह्य् अध्रुवजीवितस्य 12_018_0105 किं बन्धुभिर् मन्त्रपरिग्रहैश् च 12_018_0106 विहाय यो गच्छति सर्वम् एव 12_018_0107 क्षणेन गत्वा न निवर्तते च 12_018_0108 खं भूमितोयानलवायवो हि 12_018_0109 सदा शरीरं प्रतिपालयन्ति 12_018_0110 इतीदम् आलक्ष्य कुतो रतिर् भवेद् 12_018_0111 विनाशिनो ह्य् अस्य न कर्म विद्यते 12_018=0111 भीष्म उवाच 12_018_0112 इदम् अनुपधिवाक्यम् अच्छलं 12_018_0113 परमनिरामयम् आत्मसाक्षिकम् 12_018_0114 नरपतिर् अनुवीक्ष्य विस्मितः 12_018_0115 पुनर् अनुयोक्तुम् इदं pracakrame 12_018=0115 Colophon. % After 12.212, Kumbh. ed, Cv. ins.: 12_019=0000 युधिष्ठिर उवाच 12_019_0001 किंकारणं महाप्राज्ञ दह्यमानश् च मैथिलः 12_019_0002 मिथिलां नेह धर्मात्मा प्राह वीक्ष्य विदाहिताम् 12_019=0002 भीष्म उवाच 12_019_0003 श्रूयतां नृपशार्दूल यदर्थं दीपिता पुरा 12_019_0004 वह्निना दीपिता सा तु तन् मे शृणु महामते 12_019_0005 जनको जनदेवस् तु कर्माण्य् आधाय चात्मनि 12_019_0006 सर्वभावम् अनुप्राप्य भावेन विचचार सः 12_019_0007 यजन् ददंस् तथा जुह्वन् पालयन् पृथिवीम् इमाम् 12_019_0008 अध्यात्मविन् महाप्राज्ञस् तन्मयत्वेन निष्ठितः 12_019_0009 स तस्य हृदि संकल्पं ज्ञातुम् ऐच्छत् स्वयं प्रभुः 12_019_0010 सर्वलोकाधिपस् तत्र द्विजरूपेण संयुतः 12_019_0011 मिथिलायां महाबुद्धिर् व्यलीकं किं चिद् आचरन् 12_019_0012 स गृहीत्वा द्विजश्रेष्ठैर् नृपाय प्रतिवेदितः 12_019_0013 अपराधं समुद्दिश्य तं राजा प्रत्यभाषत 12_019_0014 न त्वां ब्राह्मण दण्डेन नियोक्ष्यामि कथं चन 12_019_0015 मम राज्याद् विनिर्गच्छ यावत् सीमा भुवो मम 12_019_0016 तच् छ्रुत्वा ब्राह्मणो गत्वा राजानं प्रत्युवाच ह 12_019_0017 करिष्ये वचनं राजन् ब्रवीहि मम जानतः 12_019_0018 का सीमा तव भूमेस् तु ब्रूहि धर्मं ममाद्य वै 12_019_0019 तच् छ्रुत्वा मैथिलो राजा लज्जयावनताननः 12_019_0020 नोवाच वचनं विप्रं तत्त्वबुद्ध्या समीक्ष्य तत् 12_019_0021 पुनः पुनश् च तं विप्रश् चोदयाम् आस सत्वरम् 12_019_0022 ब्रूहि राजेन्द्र गच्छामि तव राज्याद् विवासितः 12_019_0023 ततो नृपो विचार्यैवम् आह ब्राह्मणपुंगवम् 12_019_0024 आवासो वा न मे ऽस्त्य् अत्र सर्वा वा पृथिवी मम 12_019_0025 गच्छ वा तिष्ठ वा ब्रह्मन्न् इति मे निश्चिता मतिः 12_019_0026 इत्य् उक्तः स तथा तेन मैथिलेन द्विजोत्तमः 12_019_0027 अब्रवीत् तं महात्मानं राजानं मन्त्रिभिर् वृतम् 12_019_0028 तम् एवं पद्मनाभस्य नित्यं पक्षपदाहितम् 12_019_0029 अहो सिद्धार्थरूपो ऽसि गमिष्ये स्वस्ति ते ऽस्तु वै 12_019_0030 इत्य् उक्त्वा प्रययौ विप्रस् तज् जिज्ञासुर् द्विजोत्तमः 12_019_0031 अदहच् चाग्निना तस्य मिथिलां भगवान् स्वयम् 12_019_0032 प्रदीप्यमानां मिथिलां दृष्ट्वा राजा न कम्पितः 12_019_0033 जनैः स परिपृष्टस् तु वाक्यम् एतद् उवाच ह 12_019_0034 अनन्तं बत मे वित्तं भाव्यं मे नास्ति किं चन 12_019_0035 मिथिलायां प्रदीप्तायां न मे किं चन दह्यते 12_019_0036 तद् अस्य भाषमाणस्य श्रुत्वा श्रुत्वा हृदि स्थितम् 12_019_0037 पुनः संजीवयाम् आस मिथिलां तां द्विजोत्तमः 12_019_0038 आत्मानं दर्शयाम् आस वरं चास्मै ददौ पुनः 12_019_0039 धर्मे तिष्ठतु सद्भावो बुद्धिस् ते ऽर्थे नराधिप 12_019_0040 सत्ये तिष्ठस्व निर्विण्णः स्वस्ति ते ऽस्तु व्रजाम्य् अहम् 12_019_0041 इत्य् उक्त्वा भगवांश् चैनं तत्रैवान्तरधीयत 12_019_0042 एतत् ते कथितं राजन् किं भूयः श्रोतुम् इच्छसि 12_019=0042 Colophon. 12_019=0042 युधिष्ठिर उवाच 12_019_0043 अस्ति कश् चिद् यदि विभो सदारो नियतो गृहे 12_019_0044 अतीतसर्वसंसारः सर्वद्वंद्वविवर्जितः 12_019_0045 तं मे ब्रूहि महाप्राज्ञ दुर्लभः पुरुषो महान् 12_019=0045 भीष्म उवाच 12_019_0046 शृणु राजन् यथावृत्तं यन् मां त्वं पृष्टवान् असि 12_019_0047 इतिहासम् इमं शुद्धं संसारभयभेषजम् 12_019_0048 देवलो नाम विप्रर्षिः सर्वशास्त्रार्थकोविदः 12_019_0049 क्रियावान् धार्मिको नित्यं देवब्राह्मणपूजकः 12_019_0050 सुता सुवर्चला नाम तस्य कल्याणलक्षणा 12_019_0051 नातिह्रस्वा नातिकृशा नातिदीर्घा यशस्विनी 12_019_0052 प्रदानसमयं प्राप्ता पिता तस्य ह्य् अचिन्तयत् 12_019_0053 अस्याः पतिः कुतो वेति ब्राह्मणः श्रोत्रियः परः 12_019_0054 विद्वान् विप्रो ह्य् अकुटुम्बः प्रियवादी महातपाः 12_019_0055 इत्य् एवं चिन्तयानं तं रहस्य् आह सुवर्चला 12_019_0056 अन्धाय मां महाप्राज्ञ देह्य् अनन्धाय वै पितः 12_019_0057 एवं स्मर सदा विद्वन् ममेदं प्रार्थितं मुने 12_019=0057 पितोवाच 12_019_0058 न शक्यं प्रार्थितं वत्से त्वयाद्य प्रतिभाति मे 12_019_0059 अन्धतानन्धता चेति विकारो मम जायते 12_019_0060 उन्मत्तेवाशुभं वाक्यं भाषसे शुभलोचने 12_019=0060 सुवर्चलोवाच 12_019_0061 नाहम् उन्मत्तभूताद्य बुद्धिपूर्वं ब्रवीमि ते 12_019_0062 विद्यते चेत् पतिस् तादृक् स मां भरति वेदवित् 12_019_0063 येभ्यस् त्वं मन्यसे दातुं माम् इहानय तान् द्विजान् 12_019_0064 तादृशं तं पतिं तेषु वरयिष्ये यथातथम् 12_019=0064 भीष्म उवाच 12_019_0065 तथेति चोक्त्वा तां कन्याम् ऋषिः शिष्यान् उवाच ह 12_019_0066 ब्राह्मणान् वेदसंपन्नान् योनिगोत्रविशोधितान् 12_019_0067 मातृतः पितृतः शुद्धाञ् शुद्धान् आचारतः शुभान् 12_019_0068 अरोगान् बुद्धिसंपन्नाञ् शीलसत्त्वगुणान्वितान् 12_019_0069 असंकीर्णांश् च गोत्रेषु वेदव्रतसमन्वितान् 12_019_0070 ब्राह्मणान् स्नातकाञ् शीघ्रं मातापितृसमन्वितान् 12_019_0071 निवेष्टुकामान् कन्यां मे दृष्ट्वानयत शिष्यकाः 12_019_0072 तच् छ्रुत्वा त्वरिताः शिष्या ह्य् आश्रमेषु ततस् ततः 12_019_0073 ग्रामेषु च ततो गत्वा ब्राह्मणेभ्यो न्यवेदयन् 12_019_0074 ऋषेः प्रभावं मत्वा ते कन्यायाश् च द्विजोत्तमाः 12_019_0075 अनेकमुनयो राजन् संप्राप्ता देवलाश्रमम् 12_019_0076 अनुमान्य यथान्यायं मुनीन् मुनिकुमारकान् 12_019_0077 अभ्यर्च्य विधिवत् तत्र कन्यां प्राह पिता महान् 12_019_0078 एते ऽपि मुनयो वत्से स्वपुत्रैकमता इह 12_019_0079 वेदवेदाङ्गसंपन्नाः कुलीनाः शीलसंमताः 12_019_0080 ये ऽमी तेषु वरं भद्रे त्वम् इच्छसि महाव्रतम् 12_019_0081 तं कुमारं वृणीष्वाद्य तस्मै दास्याम् अहं शुभे 12_019_0082 तथेति चोक्त्वा कल्याणी तप्तहेमनिभा तदा 12_019_0083 सर्वलक्षणसंपन्ना वाक्यम् आह यशस्विनी 12_019_0084 विप्राणां समितीर् दृष्ट्वा प्रणिपत्य तपोधनान् 12_019_0085 यद्य् अस्ति समितौ विप्रो ह्य् अन्धो ऽनन्धः स मे वरः 12_019_0086 तच् छ्रुत्वा मुनयस् तत्र वीक्षमाणाः परस्परम् 12_019_0087 नोचुर् विप्रा महाभागाः कन्यां मत्वा ह्य् अवेदिकाम् 12_019_0088 कुत्सयित्वा मुनिं तत्र मनसा मुनिसत्तमाः 12_019_0089 यथागतं ययुः क्रुद्धा नानादेशनिवासिनः 12_019_0090 कन्या च संस्थिता तत्र पितृवेश्मनि भामिनी 12_019_0091 ततः कदा चिद् ब्रह्मण्यो विद्वान् न्यायविशारदः 12_019_0092 ऊहापोहविधानज्ञो ब्रह्मचर्यसमन्वितः 12_019_0093 वेदविद् वेदतत्त्वज्ञः क्रियाकल्पविशारदः 12_019_0094 आत्मतत्त्वविभागज्ञः पितृमान् गुणसागरः 12_019_0095 श्वेतकेतुर् इति ख्यातः श्रुत्वा वृत्तान्तम् आदरात् 12_019_0096 कन्यार्थं देवलं चापि शीघ्रं तत्रागतो ऽभवत् 12_019_0097 उद्दालकसुतं दृष्ट्वा श्वेतकेतुं महाव्रतम् 12_019_0098 यथान्यायं च संपूज्य देवलः प्रत्यभाषत 12_019_0099 कन्ये एष महाभागे प्राप्तो ऋषिकुमारकः 12_019_0100 वरयैनं महाप्राज्ञं वेदवेदाङ्गपारगम् 12_019_0101 तच् छ्रुत्वा कुपिता कन्या ऋषिपुत्रम् उदैक्षत 12_019_0102 तां कन्याम् आह विप्रर्षिः सो ऽहं भद्रे समागतः 12_019_0103 अन्धो ऽहम् अत्र तत्त्वं हि तथा मन्ये च सर्वदा 12_019_0104 विशालनयनं विद्धि तथा मां हीनसंशयम् 12_019_0105 वृणीष्व मां वरारोहे भजे च त्वाम् अनिन्दिते 12_019_0106 येनेदं वीक्षते नित्यं शृणोति स्पृशते ऽथ वा 12_019_0107 घ्रायते वक्ति सततं येनेदं रसयते पुनः 12_019_0108 येनेदं मन्यते तत्त्वं येन बुध्यति वा पुनः 12_019_0109 न चक्षुर् विद्यते ह्य् एतत् स वै भूतान्ध उच्यते 12_019_0110 यस्मिन् प्रवर्तते चेदं पश्यञ् शृण्वन् स्पृशन्न् अपि 12_019_0111 जिघ्रंश् च रसयंस् तद्वद् वर्तते येन चक्षुषा 12_019_0112 तन् मे नास्ति ततो ह्य् अन्धो वृणु भद्रे ऽद्य माम् अतः 12_019_0113 लोकदृष्ट्या करोमीह नित्यनैमित्तिकादिकम् 12_019_0114 आत्मदृष्ट्या च तत् सर्वं विलिप्यामि च नित्यशः 12_019_0115 स्थितो ऽहं निर्भरः शान्तः कार्यकारणभावनः 12_019_0116 अविद्यया तरन् मृत्युं विद्यया तं तथामृतम् 12_019_0117 यथाप्राप्तं तु संदृश्य वसामीह विमत्सरः 12_019_0118 क्रीते व्यवसितं भद्रे भर्ताहं ते वृणीष्व माम् 12_019=0118 भीष्म उवाच 12_019_0119 ततः सुवर्चला दृष्ट्वा प्राह तं द्विजसत्तमम् 12_019_0120 मनसासि वृतो विद्वञ् शेषकर्ता पिता मम 12_019_0121 वृणीष्व पितरं मह्यम् एष वेदविधिक्रमः 12_019_0122 तद् विज्ञाय पिता तस्या देवलो मुनिसत्तमः 12_019_0123 श्वेतकेतुं च संपूज्य तथैवोद्दालकेन तम् 12_019_0124 मुनीनाम् अग्रतः कन्यां प्रददौ जलपूर्वकम् 12_019_0125 उदाहरन्ति वै तत्र श्वेतकेतुं निरीक्ष्य तम् 12_019_0126 हृत्पुण्डरीकनिलयः सर्वभूतात्मको हरिः 12_019_0127 श्वेतकेतुस्वरूपेण स्थितो ऽसौ मधुसूदनः 12_019_0128 प्रीयतां माधवो देवः पत्नी चेयं सुता मम 12_019_0129 प्रतिपादयामि ते कन्यां सहधर्मचरीं शुभाम् 12_019_0130 इत्य् उक्त्वा प्रददौ तस्मै देवलो मुनिपुंगवः 12_019_0131 प्रतिगृह्य च तां कन्यां श्वेतकेतुर् महायशाः 12_019_0132 उपयम्य यथान्यायम् अत्र कृत्वा यथाविधि 12_019_0133 समाप्य तन्त्रं मुनिभिर् वैवाहिकम् अनुत्तमम् 12_019_0134 स गार्हस्थ्ये वसन् धीमान् भार्यां ताम् इदम् अब्रवीत् 12_019_0135 यानि चोक्तानि वेदेषु तत् सर्वं कुरु शोभने 12_019_0136 मया सह यथान्यायं सहधर्मचरी मम 12_019_0137 अहम् इत्य् एव भावेन स्थितो ऽहं त्वं तथैव च 12_019_0138 तस्मात् कर्माणि कुर्वीथाः कुर्यां ते च ततः परम् 12_019_0139 न ममेति च भावेन ज्ञानाग्निनिलयेन च 12_019_0140 अनन्तरं तथा कुर्यास् तानि कर्माणि भस्मसात् 12_019_0141 एवं त्वया च कर्तव्यं सर्वदादुर्भगा मया 12_019_0142 यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः 12_019_0143 तस्माल् लोकस्य सिद्ध्यर्थं कर्तव्यं चात्मसिद्धये 12_019_0144 उक्त्वैवं स महाप्राज्ञः सर्वज्ञानैकभाजनः 12_019_0145 पुत्रान् उत्पाद्य तस्यां च यज्ञैः संतर्प्य देवताः 12_019_0146 आत्मयोगपरो नित्यं निर्द्वंद्वो निष्परिग्रहः 12_019_0147 भार्यां तां सदृशीं प्राप्य बुद्धिं क्षेत्रज्ञयोर् इव 12_019_0148 लोकम् अन्यम् अनुप्राप्तौ भार्या भर्ता तथैव च 12_019_0149 साक्षिभूतौ जगत्य् अस्मिंश् चरमाणौ मुदान्वितौ 12_019_0150 ततः कदा चिद् भर्तारं श्वेतकेतुं सुवर्चला 12_019_0151 पप्रच्छ को भवान् अत्र ब्रूहि मे तद् द्विजोत्तम 12_019_0152 ताम् आह भगवान् वाग्मी त्वया ज्ञातो न संशयः 12_019_0153 द्विजोत्तमेति माम् उक्त्वा पुनः कम् अनुपृच्छसि 12_019_0154 सा तम् आह महात्मानं पृच्छामि हृदि शायिनम् 12_019_0155 तच् छ्रुत्वा प्रत्युवाचैनां स न वक्ष्यति भामिनि 12_019_0156 नामगोत्रसमायुक्तम् आत्मानं मन्यसे यदि 12_019_0157 तन् मिथ्यागोत्रसद्भावे वर्तते देहबन्धनम् 12_019_0158 अहम् इत्य् एष भावो ऽत्र त्वयि चापि समाहितः 12_019_0159 त्वम् अप्य् अहम् अहं सर्वम् अहम् इत्य् एव वर्तते 12_019_0160 नात्र तत् परमार्थं वै किमर्थम् अनुपृच्छसि 12_019_0161 ततः प्रहस्य सा हृष्टा भर्तारं धर्मचारिणी 12_019_0162 उवाच वचनं काले स्मयमाना तदा नृप 12_019_0163 किम् अनेकप्रकारेण विरोधेन प्रयोजनम् 12_019_0164 क्रियाकलापैर् ब्रह्मर्षे ज्ञाननष्टो ऽसि सर्वदा 12_019_0165 तन् मे ब्रूहि महाप्राज्ञ यथाहं त्वाम् अनुव्रता 12_019=0165 श्वेतकेतुर् उवाच 12_019_0166 यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः 12_019_0167 वर्तते तेन लोको ऽयं संकीर्णश् च भविष्यति 12_019_0168 संकीर्णे च तथा धर्मे वर्णः संकरम् एति च 12_019_0169 संकरे च प्रवृत्ते तु मात्स्यो न्यायः प्रवर्तते 12_019_0170 तद् अनिष्टं हरेर् भद्रे धातुर् अस्य महात्मनः 12_019_0171 परमेश्वरसंक्रीडा लोकसृष्टिर् इयं शुभे 12_019_0172 यावत्पांसव उद्दिष्टास् तावत्यो ऽस्य विभूतयः 12_019_0173 तावत्यश् चैव मायास् तु तावत्यो ऽस्याश् च शक्तयः 12_019_0174 एवं सुगह्वरे युक्तो यत्र मे तद् भवाभवम् 12_019_0175 छित्त्वा ज्ञानासिना गच्छेत् स विद्वान् स च मे प्रियः 12_019_0176 सो ऽहम् एव न संदेहः प्रतिज्ञा इति तस्य वै 12_019_0177 ये मूढास् ते दुरात्मानो धर्मसंकरकारकाः 12_019_0178 मर्यादाभेदका नीचा नरके यान्ति जन्तवः 12_019_0179 आसुरीं योनिम् आपन्ना इति देवानुशासनम् 12_019_0180 भगवत्या तथा लोके रक्षितव्यं न संशयः 12_019_0181 मर्यादालोकरक्षार्थम् एवम् अस्मि तथा स्थितः 12_019=0181 सुवर्चलोवाच 12_019_0182 शब्दः को ऽत्र इति ख्यातस् तथार्थं च महामुने 12_019_0183 आकृतिं च तयोर् ब्रूहि लक्षणेन पृथक् पृथक् 12_019=0183 श्वेतकेतुर् उवाच 12_019_0184 व्यत्ययेन च वर्णानां परिवादिकृतो हि यः 12_019_0185 स शब्द इति विज्ञेयस् तन्निपातो ऽर्थ उच्यते 12_019=0185 सुवर्चलोवाच 12_019_0186 शब्दार्थयोर् हि संबन्धस् त्व् अनयोर् अस्ति वा न वा 12_019_0187 तन् मे ब्रूहि यथातत्त्वं शब्दस्थाने ऽर्थ एव चेत् 12_019=0187 श्वेतकेतुर् उवाच 12_019_0188 शब्दार्थयोर् न चैवास्ति संबन्धो ऽत्यन्त एव हि 12_019_0189 पुष्करे च यथा तोयं तथास्तीति च वेत्थ तत् 12_019=0189 सुवर्चलोवाच 12_019_0190 अर्थे स्थितिर् हि शब्दस्य नान्यथा च स्थितिर् भवेत् 12_019_0191 विद्यते चेन् महाप्राज्ञ विनार्थं ब्रूहि सत्तम 12_019=0191 श्वेतकेतुर् उवाच 12_019_0192 ससंसर्गो ऽतिमात्रस् तु वाचकत्वेन वर्तते 12_019_0193 अस्ति चेद् वर्तते नित्यं विकारोच्चारणेन वै 12_019=0193 सुवर्चलोवाच 12_019_0194 शब्दस्थानो ऽत्र इत्य् उक्तस् तथार्थ इति मे कृतम् 12_019_0195 अर्थास्थितो न तिष्ठेच् च विरूढम् इह भाषितम् 12_019=0195 श्वेतकेतुर् उवाच 12_019_0196 न विकूलो ऽत्र कथितो नाकाशं हि विना जगत् 12_019_0197 संबन्धस् तत्र नास्त्य् एव तद्वद् इत्य् एष मन्यताम् 12_019=0197 सुवर्चलोवाच 12_019_0198 सदाहंकारशब्दो ऽयं व्यक्तम् आत्मनि संश्रितः 12_019_0199 न वाचस् तत्र वर्तन्ते इति मिथ्या भविष्यति 12_019=0199 श्वेतकेतुर् उवाच 12_019_0200 अहंशब्दो ह्य् अहंभावे नात्मभावे शुभव्रते 12_019_0201 न वर्तते परे ऽचिन्त्ये वाचः सगुणलक्षणाः 12_019=0201 सुवर्चलोवाच 12_019_0202 अहं गात्रैकतः श्यामा भवान् अपि तथैव च 12_019_0203 तन् मे ब्रूहि यथान्यायम् एवं चेन् मुनिसत्तम 12_019=0203 श्वेतकेतुर् उवाच 12_019_0204 मृन्मये हि घटे भावस् तादृग् भाव इहेष्यते 12_019_0205 अयं भावः परे ऽचिन्त्ये ह्य् आत्मभावो यथा च मृत् 12_019_0206 अहं त्वम् एतद् इत्य् एव परे संकल्पनाम तत् 12_019_0207 तस्माद् वाचो न वर्तन्ते इति नैव विरुध्यते 12_019_0208 तस्माद् वामेन वर्तन्ते मनसा भीरु सर्वशः 12_019_0209 यथाकाशगतं विश्वं संसक्तम् इव लक्ष्यते 12_019_0210 संसर्गे सति संबन्धात् तद्विकारं भविष्यति 12_019_0211 अनाकाशगतं सर्वं विकारे च सदा गतम् 12_019_0212 तद् ब्रह्म परमं शुद्धम् अनौपम्यं न शक्यते 12_019_0213 न दृश्यते तथा तच् च दृश्यते च मतिर् मम 12_019=0213 सुवर्चलोवाच 12_019_0214 निर्विकारं ह्य् अमूर्तिं च निरयं सर्वगं तथा 12_019_0215 दृश्यते च वियन् नित्यं दृगात्मा तेन दृश्यते 12_019=0215 श्वेतकेतुर् उवाच 12_019_0216 त्वचा स्पृशति वै वायुम् आकाशस्थं पुनः पुनः 12_019_0217 तत्स्थं गन्धं तथाघ्राति ज्योतिः पश्यति चक्षुषा 12_019_0218 तमोरश्मिगुणश् चैव मेघजालं तथैव च 12_019_0219 वर्षं तारागणं चैव नाकाशं दृश्यते पुनः 12_019_0220 आकाशस्याप्य् अथाकाशं सद्रूपम् इति निश्चितम् 12_019_0221 तदर्थे कल्पिता ह्य् एते तत्सत्यो विष्णुर् एव च 12_019_0222 यानि नामानि गौणानि ह्य् उपचारात् परात्मनि 12_019_0223 न चक्षुषा न मनसा न चान्येन परो विभुः 12_019_0224 चिन्त्यते सूक्ष्मया बुद्ध्या वाचा वक्तुं न शक्यते 12_019_0225 एतत् प्रपन्नम् अखिलं तस्मिन् सर्वं प्रतिष्ठितम् 12_019_0226 महाघटो ऽल्पकश् चैव यथा मह्यां प्रतिष्ठितौ 12_019_0227 न च स्त्री न पुमांश् चैव यथैव न नपुंसकः 12_019_0228 केवलज्ञानमात्रं तत् तस्मिन् सर्वं प्रतिष्ठितम् 12_019_0229 भूमिसंस्थानयोगेन वस्तुसंस्थानयोगतः 12_019_0230 रसभेदा यथा तोये प्रकृत्याम् आत्मनस् तथा 12_019_0231 तद्वाक्यस्मरणान् नित्यं तृप्तिं वारि पिबन्न् इव 12_019_0232 प्राप्नोति ज्ञानम् अखिलं तेन तत् सुखम् एधते 12_019=0232 सुवर्चलोवाच 12_019_0233 अनेन साध्यं किं स्याद् बै शब्देनेति मतिर् मम 12_019_0234 वेदगम्यः परो ऽचिन्त्य इति पौराणिका विदुः 12_019_0235 निरर्थको यथा लोके तद्वत् स्याद् इति मे मतिः 12_019_0236 निरीक्ष्यैवं यथान्यायं वक्तुम् अर्हसि मे ऽनघ 12_019=0236 श्वेतकेतुर् उवाच 12_019_0237 वेदगम्यं परं शुद्धम् इति सत्या परा श्रुतिः 12_019_0238 व्यावृत्त्या नैतद् इत्य् आह उपलिङ्गे च वर्तते 12_019_0239 निरर्थको न चैवास्ति शब्दो लौकिक उत्तमे 12_019_0240 अनन्वयाः स्मृताः शब्दा निरर्था इति लौकिकैः 12_019_0241 गृह्यन्ते तद्वद् इत्य् एव न वर्तन्ते परात्मनि 12_019_0242 अगोचरत्वं वचसां युक्तम् एवं तथा शुभे 12_019_0243 साधनस्योपदेशाच् च ह्य् उपायस्य च सूचनात् 12_019_0244 उपलक्षणयोगेन व्यावृत्त्या च प्रदर्शनात् 12_019_0245 वेदगम्यः परः शुद्ध इति मे धीयते मतिः 12_019_0246 अध्यात्मध्यानसंभूतम् अभूतं भूतवत् स्फुटम् 12_019_0247 ज्ञानं विद्धि शुभाचारे तेन यान्ति परां गतिम् 12_019_0248 यदि मे व्याहृतं गुह्यं श्रुतं न तु त्वया शुभे 12_019_0249 तथ्यम् इत्य् एव वा शुद्धे ज्ञानं ज्ञानविलोचने 12_019_0250 नानारूपवद् अस्यैवम् ऐश्वर्यं दृश्यते शुभे 12_019_0251 न वायुस् तन् न सूर्यस् तन् नाग्निस् तत् तु परं पदम् 12_019_0252 अनेन पूर्णम् एतद् धि हृदि भूतम् इहेष्यते 12_019_0253 एतावद् आत्मविज्ञानम् एतावद् यद् अहं स्मृतम् 12_019_0254 आवयोर् न च सत्त्वे वै तस्माद् अज्ञानबन्धनम् 12_019=0254 भीष्म उवाच 12_019_0255 एवं सुवर्चला हृष्टा प्रोक्ता भर्त्रा यथार्थवत् 12_019_0256 परिचर्यमाणा ह्य् अनिशं तत्त्वबुद्धिसमन्विता 12_019_0257 भर्ता च ताम् अनुप्रेक्ष्य नित्यनैमित्तिकान्वितः 12_019_0258 परमात्मनि गोविन्दे वासुदेवे महात्मनि 12_019_0259 समाधाय च कर्माणि तन्मयत्वेन भावितः 12_019_0260 कालेन महता राजन् प्राप्नोति परमां गतिम् 12_019_0261 एतत् ते कथितं राजन् यस्मात् त्वं परिपृच्छसि 12_019_0262 गार्हस्थ्यं च समास्थाय गतौ जायापती param 12_019=0262 Colophon. % After 12.214, Kumbh. ed. Cv. ins.: 12_020=0000 युधिष्ठिर उवाच 12_020_0001 के चिद् आहुर् द्विधा लोके त्रिधा राजन्न् अनेकधा 12_020_0002 न प्रत्ययो न चान्यच् च दृश्यते ब्रह्म नैव तत् 12_020_0003 नानाविधानि शास्त्राणि युक्ताश् चैव पृथग्विधाः 12_020_0004 किम् अधिष्ठाय तिष्ठामि तन् मे ब्रूहि पितामह 12_020=0004 भीष्म उवाच 12_020_0005 स्वे स्वे युक्ता महात्मानः शास्त्रेषु प्रभविष्णवः 12_020_0006 वर्तन्ते पण्डिता लोके को विद्वान् कश् च पण्डितः 12_020_0007 सर्वेषां तत्त्वम् अज्ञाय यथारुचि तथा भवेत् 12_020_0008 अस्मिन्न् अर्थे पुराभूतम् इतिहासं पुरातनम् 12_020_0009 महाविवादसंयुक्तम् RSINAM भावितात्मनाम् 12_020_0010 हिमवत्पार्श्व आसीना ऋषयः संशितव्रताः 12_020_0011 षण्णां तानि सहस्राणि RSINAM गणम् आहितम् 12_020_0012 तत्र के चिद् ध्रुवं विश्वं सेश्वरं तु निरीश्वरम् 12_020_0013 प्राकृतं कारणं नास्ति सर्वं नैवम् इदं जगत् 12_020_0014 अनेन चापरे विप्राः स्वभावं कर्म चापरे 12_020_0015 पौरुषं कर्म दैवं च यत् स्वभावादिर् एव तम् 12_020_0016 नानाहेतुशतैर् युक्ता नानाशास्त्रप्रवर्तकाः 12_020_0017 स्वभावाद् ब्राह्मणा राजञ् जिगीषन्तः परस्परम् 12_020_0018 ततस् तु मूलम् उद्भूतं वादिप्रत्यर्थिसंयुतम् 12_020_0019 पात्रदण्डविघातं च वल्कलाजिनवाससाम् 12_020_0020 एके मन्युसमापन्नास् ततः शान्ता द्विजोत्तमाः 12_020_0021 वसिष्ठम् अब्रुवन् सर्वे त्वं नो ब्रूहि सनातनम् 12_020_0022 नाहं जानामि विप्रेन्द्राः प्रत्युवाच स तान् प्रभुः 12_020_0023 ते सर्वे सहिता विप्रा नारदम् ऋषिम् अब्रुवन् 12_020_0024 त्वं नो ब्रूहि महाभाग तत्त्वविच् च भवान् असि 12_020_0025 नाहं द्विजा विजानामि क्व हि गच्छाम संगताः 12_020_0026 इति तान् आह भगवांस् ततः प्राह च स द्विजान् 12_020_0027 को विद्वान् इह लोके ऽस्मिन्न् अमोहो ऽमृतम् अद्भुतम् 12_020_0028 तच् च ते शुश्रुवुर् वाक्यं ब्राह्मणा ह्य् अशरीरिणः 12_020_0029 सनद्धाम द्विजा गत्वा पृच्छध्वं स च वक्ष्यति 12_020_0030 तम् आह कश् चिद् द्विजवर्यसत्तमो 12_020_0031 विभाण्डको मण्डितवेदराशिः 12_020_0032 कस् त्वं भवान् अर्थविभेदमध्ये 12_020_0033 न दृश्यसे वाक्यम् उदीरयंश् च 12_020_0034 अथाहेदं तं भगवान् सनन्तं 12_020_0035 महामुने विद्धि मां पण्डितो ऽसि 12_020_0036 ऋषिं पुराणं सततैकरूपं 12_020_0037 यम् अक्षयं वेदविदो वदन्ति 12_020_0038 पुनस् तम् आहेदम् असौ महात्मा 12_020_0039 स्वरूपसंस्थं वद आह पार्थ 12_020_0040 त्वम् एको ऽस्मदृषिपुंगवाद्य 12_020_0041 न सत्स्वरूपम् अथ वा पुनः किम् 12_020_0042 अथाह गम्भीरतरानुवादं 12_020_0043 वाक्यं महात्मा ह्य् अशरीर आदिः 12_020_0044 न ते मुने श्रोत्रमुखे ऽपि चास्यं 12_020_0045 न पादहस्तौ प्रपदात्मके न 12_020_0046 ब्रुवन् मुनीन् सत्यम् अथो निरीक्ष्य 12_020_0047 स्वम् आह विद्वान् मनसा निगम्य 12_020_0048 ऋषे कथं वाक्यम् इदं ब्रवीषि 12_020_0049 न चास्य मन्ता न च विद्यते चेत् 12_020_0050 न शुश्रुवुस् ततस् तत् तु प्रतिवाक्यं द्विजोत्तमाः 12_020_0051 निरीक्षमाणा आकाशं प्रहसन्तस् ततस् ततः 12_020_0052 आश्चर्यम् इति मत्वा ते ययुर् हैमं महागिरिम् 12_020_0053 सनत्कुमारसंकाशं सगणा मुनिसत्तमाः 12_020_0054 तं पर्वतं समारुह्य ददृशुर् ध्यानम् आश्रिताः 12_020_0055 कुमारं देवम् अर्हन्तं वेदपाराविवर्जितम् 12_020_0056 ततः संवत्सरे पूर्णे प्रकृतिस्थं महामुनिम् 12_020_0057 सनत्कुमारं राजेन्द्र प्रणिपत्य द्विजाः स्थिताः 12_020_0058 आगतान् भगवान् आह ज्ञाननिर्धूतकल्मषः 12_020_0059 ज्ञातं मया मुनिगणा वाक्यं तद् अशरीरिणः 12_020_0060 कार्यम् अद्य यथाकामं पृच्छध्वं मुनिपुंगवाः 12_020_0061 तम् अब्रुवन् प्राञ्जलयो महामुनिं 12_020_0062 द्विजोत्तमं ज्ञाननिधिं सुनिर्मलम् 12_020_0063 कथं वयं ज्ञाननिधिं वरेण्यं 12_020_0064 यक्ष्यामहे विश्वरूपं कुमार 12_020_0065 प्रसीद नो भगवञ् ज्ञानलेशं 12_020_0066 मधुप्रयाताय सुखाय सन्तः 12_020_0067 यत् तत् पदं विश्वरूपं महामुने 12_020_0068 तत्र ब्रूहि किं कुत्र महानुभाव 12_020_0069 स तैर् वियुक्तो भगवान् महात्मा 12_020_0070 यो ऽसंगवान् सत्यवित् तच् छृणुष्व 12_020_0071 अनेकसाहस्रकलेषु चैव 12_020_0072 प्रसन्नधातुं च शुभाज्ञया सत् 12_020_0073 यथाह पूर्वं युष्मासु ह्य् अशरीरी द्विजोत्तमाः 12_020_0074 तथैव वाक्यं तत् सत्यम् अजानन्तश् च कीर्तितम् 12_020_0075 शृणुध्वं परमं कारणम् अस्ति । कथम् अवगम्यते । अहन्य् अहनि 12_020_0076 पाकविशेषो दृश्यते । तेन मिश्रं सर्वं मिश्रयते । यथा 12_020_0077 मण्डली दृशि सर्वेषाम् अस्ति निदर्शनम् । अस्ति चक्षुष्मताम् अस्ति 12_020_0078 ज्ञाने स्वरूपं पश्यति । यथा दर्पणान्तर्निदर्शनम् । स एव सर्वं 12_020_0079 विद्वान् न बिभेति न गच्छति । कुत्राहं कस्य नाहं केनेत्य् अवर्तमानो 12_020_0080 विजानाति । स युगतो व्यापी । स पृथक् स्थितः । 12_020_0081 तद् अपरमार्थम् । यथा वायुर् एकः सन् बहुधेरितः । आश्रयविशेषो 12_020_0082 वा यस्याश्रयो वा । यथावद् द्विजे मृगे व्याघ्रे च । मनुजे वेणु संश्रयो 12_020_0083 भिद्यते वायुर् अथैकः । आत्मा तथासौ परमात्मासाव् अन्य 12_020_0084 इव भाति । एवम् आत्मा स एव गच्छति । सर्वम् आत्मा पश्यञ् 12_020_0085 शृणोति न जिघ्रति न भाषते । 12_020_0086 चक्रे ऽस्य तं महात्मानं परितो दश रश्मयः 12_020_0087 विनिष्क्रम्य यथा सूर्यम् अनुगच्छति तं प्रभुम् 12_020_0088 दिने दिने ऽस्तम् अभ्येति पुनर् उद्गच्छते दिशः 12_020_0089 ताव् उभौ न रवौ चास्तां तथा वित्त शरीरिणम् 12_020_0090 पतिते वित्त विप्रेन्द्राः भक्षणे चरणे परः 12_020_0091 ऊर्ध्वम् एकस् तथाधस्ताद् एकस् तिष्ठति चापरः 12_020_0092 हिरण्यसदनं ज्ञेयं समेत्य परमं पदम् 12_020_0093 आत्मना ह्य् आत्मदीपं तम् आत्मनि ह्य् आत्मपूरुषम् 12_020_0094 संचितं संचितं पूर्वं भ्रमरो वर्तते भ्रमन् 12_020_0095 यो ऽभिमानीव जानाति न मुह्यति न हीयते 12_020_0096 न चक्षुषा पश्यति कश् चनैनं 12_020_0097 हृदा मनीषा पश्यति रूपम् अस्य 12_020_0098 न शुक्लं न कृष्णं परमार्थभावं 12_020_0099 गुहाशयं ज्ञानदेवीकरस्थम् 12_020_0100 ब्राह्मणस्य न सादृश्ये वर्तते सो ऽपि किं पुनः 12_020_0101 इज्यते यस् तु मन्त्रेण यजमानो द्विजोत्तमः 12_020_0102 नैव धर्मी न चाधर्मी द्वंद्वातीतो विमत्सरः 12_020_0103 ज्ञानतृप्तः सुखं शेते ह्य् अमृतात्मा न संशयः 12_020_0104 एवम् एष जगत्सृष्टिं कुरुते मायया प्रभुः 12_020_0105 न जानाति विरूढात्मा कारणं चात्मनो ह्य् असौ 12_020_0106 ध्याता द्रष्टा तथा मन्ता बोद्धा दृष्टान् स एव सः 12_020_0107 को विद्वान् परमात्मानम् अनन्तं लोकभावनम् 12_020_0108 यत् तु शक्यं मया प्रोक्तं गच्छध्वं मुनिपुंगवाः 12_020=0108 भीष्म उवाच 12_020_0109 एवं प्रणम्य विप्रेन्द्रा ज्ञानसागरसंभवम् 12_020_0110 सनत्कुमारं संदृष्ट्वा जग्मुस् ते रुचिरं पुनः 12_020_0111 तस्मात् त्वम् अपि कौन्तेय ज्ञानयोगपरो भव 12_020_0112 ज्ञानम् एव महाराज सर्वदुःखविनाशनम् 12_020_0113 इदं महादुःखसमाकराणां 12_020_0114 नृणां परित्राणविनिर्मितं पुरा 12_020_0115 पुराणपुंसा ऋषिणा महात्मना 12_020_0116 महामुनीनां प्रवरेण तद् ध्रुवम् 12_020=0116 Colophon. 12_020=0116 युधिष्ठिर उवाच 12_020_0117 यद् इदं तप इत्य् आहुः किं तपः संप्रकीर्तितम् 12_020_0118 उपवासम् अथान्यत् तु वेदाचारम् अथो नु किम् 12_020_0119 शास्त्रं तपो महाप्राज्ञ तन् मे ब्रूहि पितामह 12_020=0119 भीष्म उवाच 12_020_0120 पक्षमासोपवासादीन् मन्यन्ते वै तपोधनाः 12_020_0121 वेदव्रतादीनि तपः अपरे वेदपारगाः 12_020_0122 वेदपारायणं चान्ये चाहुस् तत्त्वम् अथापरे 12_020_0123 यथाविहितम् आचारस् तपः सर्वं व्रतं गताः 12_020_0124 आत्मविद्याविधानं यत् तत् तपः परिकीर्तितम् 12_020_0125 त्यागस् तपस् तथा शान्तिस् तप इन्द्रियनिग्रहः 12_020_0126 ब्रह्मचर्यं तपः प्रोक्तम् आहुर् एवं द्विजातयः 12_020_0127 सदोपवासो यो विद्वान् ब्रह्मचारी सदा भवेत् 12_020_0128 यो मुनिश् च सदा धीमान् विघसाशी विमत्सरः 12_020_0129 ततस् त्व् अनन्तम् अप्य् आहुर् यो नित्यम् अतिथिप्रियः 12_020_0130 नान्तराशीस् ततो नित्यम् उपवासी महाव्रतः 12_020_0131 ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः 12_020_0132 भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथामृतम् 12_020_0133 एवं नानार्थसंयोगं तपः शश्वद् उदाहृतम् 12_020_0134 केषां लोका ह्य् अपर्यन्ताः सर्वे सत्यव्रते स्थिताः 12_020_0135 ये ऽपि कर्ममयं प्राहुस् ते द्विजा ब्राह्मणाः स्मृताः 12_020_0136 रमन्ते दिव्यभोगैश् च पूजिता ह्य् अप्सरोगणैः 12_020_0137 ज्ञानात्मकं तपःशब्दं ये वदन्ति विनिश्चिताः 12_020_0138 ते ह्य् अन्तरात्मसद्भावं प्रपन्ना नृपसत्तम 12_020_0139 एतत् ते नृपशार्दूल प्रोक्तं यत् पृष्टवान् असि 12_020_0140 यथावस्तूनि संज्ञानि विविधानि भवन्त्य् उत 12_020=0140 युधिष्ठिर उवाच 12_020_0141 पितामह महाप्राज्ञ राजाधीना नृपाः पुनः 12_020_0142 अन्यानि च सहस्राणि नामानि विविधानि च 12_020_0143 प्रतियोगीनि वै तेषां छन्नान्य् अस्तमितानि च 12_020_0144 दृढं सर्वं प्राकृतकम् इदं सर्वत्र पश्य वै 12_020_0145 तस्माद् यथागतं राजन् यथारुचि नृणां भवेत् 12_020=0145 भीष्म उवाच 12_020_0146 अस्मिन्न् अर्थे पुरावृत्तं शृणु राजन् युधिष्ठिर 12_020_0147 ब्राह्मणानां समूहे तु यद् उवाच सुवर्चला 12_020_0148 देवलस्य सुता विद्वन् सर्वलक्षणशोभिता 12_020_0149 कन्या सुवर्चला नाम योगभावितचेतना 12_020_0150 हेतुना केन जाता सा निर्द्वंद्वा नष्टसंशया 12_020_0151 साब्रवीत् पितरं विप्रं वरान्वेषणतत्परा 12_020_0152 अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम् 12_020_0153 एवं स्म च पितः शश्वन् मयेदं [प्रार्थितं] मुने 12_020=0153 पितोवाच 12_020_0154 न शक्यं प्रार्थितुं वत्से त्वयाद्य प्रतिभाति मे 12_020_0155 अन्धतानन्धता चेति विचारो मम जायते 12_020_0156 उन्मत्तेव सुते वाक्यं भाषसे पृथुलोचने 12_020=0156 कन्योवाच 12_020_0157 नाहम् उन्मत्तभूताद्य बुद्धिपूर्वं ब्रवीमि ते 12_020_0158 विद्धि वै तादृशं लोके स मां भजति वेदवित् 12_020_0159 यान् यांस् त्वं मन्यसे दातुं मां द्विजोत्तम तान् इह 12_020_0160 आनयान्यान् महाभाग ह्य् अहं द्रक्ष्यामि तेषु तम् 12_020_0161 तथेति चोक्त्वा तां विप्रः प्रेषयाम् आस शिष्यकान् 12_020_0162 ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश् च द्विजोत्तमाः 12_020_0163 अनेकमुनयो राजन् संप्राप्ता देवलाश्रमम् 12_020_0164 तान् आगतान् अथाभ्यर्च्य कन्याम् आह पिता महान् 12_020_0165 यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम् 12_020_0166 तथेति चोक्त्वा कल्याणी तप्तहेमनिभानना 12_020_0167 करसंमितमध्याङ्गी वाक्यम् आह तपोधनाः 12_020_0168 यद्य् अस्ति संमतो विप्रो ह्य् अन्धो ऽनन्धः स मे वरः 12_020_0169 नोचुर् विप्रा महाभागां प्रतिवाक्यं ययुश् च ते 12_020_0170 कन्या च तिष्ठताम् अत्र पितुर् वेश्मनि भारत 12_020_0171 श्वेतकेतुः कहालस्य श्यालः परमधर्मवित् 12_020_0172 श्रुत्वा ब्रह्मा तदागम्य कन्याम् आह महीपते 12_020_0173 सो ऽहं भद्रे समावृत्तस् त्वयोक्तो यः पुरा द्विजः 12_020_0174 विशालनयनं विद्धि माम् अन्धो ऽहं वृणीष्व माम् 12_020=0174 सुवर्चलोवाच 12_020_0175 कथं विशालनेत्रो ऽसि कथं वा त्वम् अलोचनः 12_020_0176 ब्रूहि पश्चाद् अहं विद्वन् परीक्षे त्वां द्विजोत्तम 12_020=0176 द्विज उवाच 12_020_0177 प्रतियोगीनि नामानि छन्नान्य् अस्तमितानि च 12_020_0178 शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम् 12_020_0179 न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे 12_020_0180 अलोचनो ऽहं तस्माद् धि न गतिर् विद्यते यतः 12_020_0181 येन पश्यति सुश्रोणि भाषते स्पृशते पुनः 12_020_0182 भुज्यते घ्रायते नित्यं शृणोति मनुते तथा 12_020_0183 तच् चक्षुर् विद्यते मह्यं येन पश्यति वै स्फुटम् 12_020_0184 सुलोचनो ऽहं भद्रे वै पृच्छ वा किं वदामि ते 12_020_0185 सर्वम् अस्मिन् न मे ऽविद्या विद्वान् हि परमार्थतः 12_020_0186 सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम् 12_020_0187 प्रणम्य पूजयाम् आस तां भार्यां स च लब्धवान् 12_020_0188 वैराग्यसंयुता कन्या तादृशं पतिम् उत्तमम् 12_020_0189 प्राप्ता राजन् महाप्राज्ञ तस्माद् अर्थः पृथक् पृथक् 12_020_0190 एतत् ते कथितं राजन् किं भूयः zrotum icchasi 12_020=0190 Colophon. % After 12.215.35, Kumbh. ed. Cv. ins.: 12_021_0001 नैवान्तरं विजानाति श्रुत्वा गुरुमुखात् ततः 12_021_0002 वाक्यं वाक्यार्थविज्ञानम् आलोक्य मनसा यतिः 12_021_0003 विवेकप्रत्ययापन्नम् आत्मानम् अनुपश्यति 12_021_0004 विरज्यति ततो भीत्या परमेश्वरम् ऋच्छति 12_021_0005 त्रातारं सर्वदुःखानां तत् सुखान्वेषणं यथा 12_021_0006 करोति सद्भिः संसर्गमलं सन्तः सुखाय वै 12_021_0007 सतां सकाशाद् आज्ञाय मार्गं लक्षणवत्तया 12_021_0008 सर्वसङ्गविनिर्मुक्तः परमात्मानम् ऋच्छति 12_021_0009 विषयेच्छाकृतो धर्मं[र्मः] सरजस्को भयावहः 12_021_0010 धर्महानिम् अवाप्नोति क्रमात् तेन नरः पुनः 12_021_0011 भक्तिहीनो भवत्य् एव परमात्मनि चाच्युत 12_021_0012 वाचके वापि च स्थानं न हन्त्य् एव विमोचितः 12_021_0013 सार्क्ष्ये (सिच्) चास्य रतिर् नित्यं संसारे च रतिर् भवेत् 12_021_0014 तस्य नित्यम् अविज्ञानाद् आत्मा चैव न सिध्यति 12_021_0015 उन्मत्तवृत्तिर् भवति क्रमाद् एवं प्रवर्तते 12_021_0016 आशौचं वर्धते नित्यं न शाम्यति कथं चन 12_021_0017 विषये चान्वितस्यास्य मोक्षवाञ्छा न जायते 12_021_0018 हेत्वाभासेषु संलीनः स्तौति वैषयिकान् गुणान् 12_021_0019 न शास्त्राणि शृणोत्य् एव मानदर्पसमन्वितः 12_021_0020 स्वतःसिद्धं न भोगस् तं स्वतःसिद्धं न वेत्ति च 12_021_0021 चिद्रूपधारणं चैव परं वस्तु अथाव्ययम् 12_021_0022 नानायोनिगतस् तेन भ्राम्यमाणः स्वकर्मभिः 12_021_0023 तीर्णपारं न जानाति महामोहसमन्वितः 12_021_0024 आचार्यसंश्रयाद् विद्याद् विनयं समुपागतः 12_021_0025 अनुकूलेषु धर्मेषु चिनोत्य् एनं ततस् ततः 12_021_0026 आचार्य इति च ख्यातस् तेनासौ बलवृत्रहन् 12_021_0027 नियतेनैव सद्भावस् तेन जन्मान्तरादिषु 12_021_0028 कर्मसंचयतूलौघः क्षिप्यते ज्ञानवायुना 12_021_0029 एवं युक्तसमाचारः संसारविनिवर्तकः 12_021_0030 अनुकूलवृत्तिं सततं छिनत्त्य् एव भृगुर् यथा 12_021_0031 येन चायं समापन्नो वैतृष्ण्यं नाधिगच्छति 12_021_0032 अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत् 12_021_0033 प्रथमं तत्कृतेनैव कर्मणा परिमृ[ग]च्छति 12_021_0034 द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति 12_021_0035 एतैर् अक्षैः समापन्नः प्रत्यक्षो ऽसौ समास्थितः 12_021_0036 सुषुप्त्याख्यस् तुरीयो ऽसौ न च ह्य् आवरणान्वितः 12_021_0037 लोकवृत्त्या तम् ईशानं यजञ् जुह्वन् यमी भवेत् 12_021_0038 आत्मन्य् आयासयोगेन निष्क्रियः स परात् परम् 12_021_0039 आयामे तां विजानाति मायैषा परमात्मनः 12_021_0040 प्रातिभासिकसामान्याद् बुद्धेर् या संविदात्मिका 12_021_0041 स्फुलिङ्गसत्त्वसदृशाद् अग्निभावो यथा भवेत् 12_021_0042 शिशूनाम् एवम् अज्ञानाम् आत्मभावो ऽन्यथा स्मृतः 12_021_0043 साध्ये ऽप्य् अवस्तुभूताख्ये मित्रामित्रादयः कुतः 12_021_0044 तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर 12_021_0045 एवं बुध्यस्व भगवन् समबुद्धिं समन्वियात् 12_021_0046 उपायम् एतद् आख्यातं मा वक्रं गच्छ देवप 12_021_0047 ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम् 12_021_0048 यावद् आरब्धम् अस्येह तावन् नैवोपशाम्यति 12_021_0049 तदन्ते तं प्रयात्य् एव न विद्वान् इति मे मतिः 12_021_0050 यद् अस्य वाचकं वक्ष्ये तस्माद् एतद् भवेत् सदा 12_021_0051 तेन तेन च भावेन अपायं तत्र पश्यति 12_021_0052 स्थानभेदेषु वाग् एषा तालुसंस्था यथा तथा 12_021_0053 तद्वद् बुद्धिगता ह्य् अर्था बुद्धिम् आत्मगतं सदा 12_021_0054 समस्तसंकल्पविशेषमुक्तं 12_021_0055 परं पराणां परमं महात्मा 12_021_0056 त्रय्यन्तविद्भिः परिगीयते ऽसौ 12_021_0057 विष्णुर् विभुर् वास्ति गुणो न नित्यम् 12_021_0058 वर्णेषु लोकेषु विशेषणेषु 12_021_0059 स वासुदेवो वसनान् महात्मा 12_021_0060 गुणानुरूपं स च कर्मरूपं 12_021_0061 ददाति सर्वस्य समस्तरूपम् 12_021_0062 न संदृशे तिष्ठति रूपम् अस्य 12_021_0063 न चक्षुषा पश्यति कश् चिद् एनम् 12_021_0064 भक्त्या च धृत्या स समाहितात्मा 12_021_0065 ज्ञानस्वरूपं परिपश्यतीह 12_021_0066 वदन्ति तन् मे भगवान् ददौ स 12_021_0067 स एव शेषं मघवान् महात्मा 12_021_0068 एवं ममोपायम् अवेहि शक्र 12_021_0069 तस्माल् लोको नास्ति मह्यं sadaiva % After 12.221.57, Kumbh. ed. Cv. ins.: 12_022_0001 बालानां प्रेक्षमाणानां भक्तान्य् अश्नन्ति मोहिताः 12_022_0002 एको दासो भवेत् तेषां तेषां दासीद्वयं तथा 12_022_0003 त्रिगवा दानवाः के चिच् चतुरोजास् तथापरे 12_022_0004 षडश्वाः सप्तमातङ्गाः पञ्चमाहिषिकाः परे 12_022_0005 रात्रौ दधि च सक्तूंश् च नित्यम् एवाविवर्जिता 12_022_0006 अन्तर्दशाहे चाश्नन्ति गवां क्षीरं विचेतनाः 12_022_0007 क्रमदोहं न कुर्वन्ति वत्सस्तन्यानि भुञ्जते 12_022_0008 अनाथां कृपणां भार्यां घ्नन्ति नित्यं शपन्ति च 12_022_0009 शूद्रान्नपुष्टा विप्रास् तु निर्लज्जाश् च भवन्त्य् उत 12_022_0010 संकीर्णानि च धान्यानि नात्यवेक्षत् कुटुम्बिनी 12_022_0011 मार्जारकुक्कुटश्वानैः क्रीडां कुर्वन्ति मानवाः 12_022_0012 गृहे कण्टकिनो वृक्षास् तथा निष्पाव[?ष्पर्ण]वल्लरी 12_022_0013 यज्ञियाश् च तथा वृश्च्यास् तेषाम् आसन् दुरात्मनाम् 12_022_0014 कूपस्नानरता नित्यं पर्वमैथुनगामिनः 12_022_0015 तिलान् अश्नन्ति रात्रौ च तैलाभ्यक्ताश् च शेरते 12_022_0016 विभीतककरञ्जानां छायामूलनिवासिनः 12_022_0017 करवीरं च ते पुष्पं धारयन्ति च मोहिताः 12_022_0018 पद्मबीजानि खादन्ति पुष्पं जिघ्रन्ति मोहिताः 12_022_0019 न भोक्ष्यन्ति तथा नित्यं दैत्याः कालेन मोहिताः 12_022_0020 निन्दन्ति स्तवनं विष्णोस् तस्य नित्यद्विषो जनाः 12_022_0021 होमधूमो न तत्रासीद् वेदघोषस् तथैव च 12_022_0022 यज्ञाश् च न प्रवर्तन्ते यथापूर्वं गृहे गृहे 12_022_0023 शिष्याचार्यक्रमो नासीत् पुत्रैर् आत्मपितुः पिता 12_022_0024 विष्णुं ब्रह्मण्यदेवेशं हित्वा पाषण्डम् आश्रिताः 12_022_0025 हव्यकव्यविहीनाश् च ज्ञानाध्ययनवर्जिताः 12_022_0026 देवस्वादानरुचयो ब्रह्मस्वरुचयस् तथा 12_022_0027 स्तुतिमङ्गलहीनानि देवस्थानानि सर्वशः % After 12.221.94, Kumbh. ed. ins.: 12_023_0001 संस्मृत्य बुद्धीन्द्रियगोचरातिगं 12_023_0002 स्वगोचरे सर्वकृतालयं तम् 12_023_0003 हरिं महापापहरं जनास् ते 12_023_0004 संस्मृत्य संपूज्य विधूतपापाः 12_023_0005 यमैश् च नित्यं नियमैश् च संयतास् 12_023_0006 तत्त्वं च विष्णोः परिपश्यमानाः 12_023_0007 देवानुसारेण विमुक्तियोगं 12_023_0008 ते गाहमानाः परम् आप्नुवन्ति 12_023_0009 एवं राजेन्द्र सततं जपहोमपरायणः 12_023_0010 वासुदेवपरो नित्यं ज्ञानध्यानपरायणः 12_023_0011 दानधर्मरतिर् नित्यं प्रजास् त्वं परिपालय 12_023_0012 वासुदेवपरो नित्यं ज्ञानध्यानपरायणान् 12_023_0013 विशेषेणार्चयेथास् त्वं सततं पर्युपास्स्व ca % After 12.222.24, Kumbh. ed. Cv. ins.: 12_024_0001 etac छ्रुत्वा मुनेस् तस्य वचनं देवलस् तथा 12_024_0002 तदधीनो ऽभवच् छिष्यः सर्वद्वंद्वविनिष्ठितः 12_024_0003 अथान्यत् तु पुरा वृत्तं जैगीषव्यस्य धीमतः 12_024_0004 शृणु राजन्न् अवहितः सर्वज्ञानसमन्वितः 12_024_0005 यम् आहुः सर्वलोकेशं सर्वलोकनमस्कृतम् 12_024_0006 अष्टमूर्तिं जगन्मूर्तिम् इष्टसंधिविभूषितम् 12_024_0007 यं प्राप्ता न विषीदन्ति न शोचन्त्य् उद्विजन्ति च 12_024_0008 यस्य स्वाभाविकी शक्तिर् इदं विश्वं चराचरम् 12_024_0009 याति सज्जति सर्वात्मा स देवः परमेश्वरः 12_024_0010 मेरोर् उत्तरपूर्वे तु सर्वरत्नविभूषिते 12_024_0011 अचिन्त्ये विमले स्थाने सर्वर्तुकुसुमान्विते 12_024_0012 वृक्षैश् च शोभते नित्यं दिव्यवायुसमीरिते 12_024_0013 नानाभूतगणैर् युक्तः सर्वदेवनमस्कृतः 12_024_0014 तत्र विद्याधरगणा गन्धर्वाप्सरसां गणाः 12_024_0015 लोकपालाः समुद्राश् च नद्यः शैलाः सरांसि च 12_024_0016 ऋषयो वालखिल्याश् च यज्ञाः स्तोभाह्वयास् तथा 12_024_0017 उपासां चक्रिरे देवं प्रजानां पतयस् तथा 12_024_0018 तत्र रुद्रो महादेवो देव्या चैव सहोमया 12_024_0019 आस्ते वृषध्वजः श्रीमान् सोमसूर्याग्निलोचनः 12_024_0020 तत्रैवं देवम् आलोक्य देवी धात्री विभावरी 12_024_0021 उमा देवी परेशानम् अपृच्छद् विनयान्विता 12_024_0022 अर्थः को ऽथार्थशक्तिः का भगवन् ब्रूहि मे ऽर्थितः 12_024_0023 तयैवं परिपृष्टो ऽसौ प्राह देवो महेश्वरः 12_024_0024 अर्थो ऽहम् अर्थशक्तिस् त्वं भोक्ताहं भोज्यम् एव च 12_024_0025 रूपं विद्धि महाभागे प्रकृतिस् त्वं परो ह्य् अहम् 12_024_0026 अहं विष्णुर् अहं ब्रह्मा ह्य् अहं यज्ञस् तथैव च 12_024_0027 आवयोर् न च भेदो ऽस्ति परमार्थस् ततो ऽबले 12_024_0028 तथापि विद्मस् ते भेदं किं मां त्वं परिपृच्छसि 12_024_0029 एवम् उक्ता ततः प्राह ह्य् अधिकं ह्य् एतयोर् वद 12_024_0030 श्रेष्ठं वेद महादेव नम इत्य् एव भामिनी 12_024_0031 तदन्तरे स्थितो विद्वान् वसुरूपो महामुनिः 12_024_0032 जैगीषव्यः स्मयन् प्राह ह्य् अर्थ इत्य् एव नादयन् 12_024_0033 श्रेष्ठो ऽन्यो ऽस्मान् महीपिण्डा तल्लीना शक्तिर् आपरा 12_024_0034 मुद्रिकादिविशेषेण विस्तृता संभृतेति च 12_024_0035 तच् छ्रुत्वा वचनं देवी को ऽसाव् इत्य् अब्रवीद् रुषा 12_024_0036 वाक्यम् अस्याद्य संभङ्क्त्वा प्रोक्तवान् इति शंकरम् 12_024_0037 तच् छ्रुत्वा निर्गतो धीमान् आश्रमं स्वं महामुनिः 12_024_0038 स्थानात् स्वर्गगणे विद्वान् योगैश्वर्यसमन्वितः 12_024_0039 ततः प्रहस्य भगवान् सर्वपापहरो हरः 12_024_0040 प्राह देवीं प्रशान्तात्मा जैगीषव्यो महामुनिः 12_024_0041 भक्तो मम सखा चैव शिष्यश् चात्र महामुनिः 12_024_0042 जैगीषव्य इति ख्यातः प्रोक्त्वासौ निर्गतः शुभे 12_024_0043 तच् छ्रुत्वा साथ संक्रुद्धा न न्याय्यं तेन वै कृतम् 12_024_0044 विकृताहं त्वया देव मुनिना च तथा कृता 12_024_0045 अतज्ज्ञाद् अथ देवेश मध्ये प्राप्तं न तच् छ्रुतम् 12_024_0046 तच् छ्रुत्वा भगवान् आह महादेवः पिनाकभृत् 12_024_0047 निरपेक्षो मुनिर् योगी माम् उपाश्रित्य संस्थितः 12_024_0048 निर्द्वंद्वः सततं धीमान् समरूपस्वभावधृत् 12_024_0049 तस्मात् क्षमस्व तं देवि रक्षितव्यस् त्वया च सः 12_024_0050 इत्य् उक्ता प्राह सा देवी मुनेस् तस्य महात्मनः 12_024_0051 निराशत्वम् अहं द्रष्टुम् इच्छाम्य् अन्तकनाशन 12_024_0052 तथेति चोक्त्वा तां देवो वृषम् आरुह्य सत्वरम् 12_024_0053 देवगन्धर्वसंघैश् च स्तूयमानो जगत्पतिः 12_024_0054 अजरामरशुद्धात्मा यत्रास्ते स महामुनिः 12_024_0055 इतस् ततः समाहृत्य वीरसंघैर् महायशाः 12_024_0056 देहप्रावरणार्थं वै संसरन् स तदा मुनिः 12_024_0057 प्रत्युद्गम्य महादेवं यथार्हं प्रतिपूज्य च 12_024_0058 पुनः स पूर्ववत् कन्थां सूच्या सूत्रेण सूचयत् 12_024_0059 तम् आह भगवाञ् शंभुः किं प्रदास्यामि ते मुने 12_024_0060 वृणीष्व मत्तः सर्वं त्वं जैगीषव्य यदीच्छसि 12_024_0061 नावलोकयमानस् तु देवदेवं महामुनिम् 12_024_0062 अनवाप्तं न पश्यामि त्वत्तो गोवृषभध्वज 12_024_0063 कृतार्थः परिपूर्णो ऽहं यत् ते कार्यं तु गम्यताम् 12_024_0064 प्रहसंस् तु पुनः शर्वो वृणीष्वेति तम् अब्रवीत् 12_024_0065 अवश्यं हि वरो मत्तः श्राव्यं वरम् अनुत्तमम् 12_024_0066 जैगीषव्यस् तम् आहेदं श्रोतव्यं च त्वया मम 12_024_0067 सूचीम् अनु महादेव सूत्रं समनुगच्छतः[तु] 12_024_0068 ततः प्रहस्य भगवान् गौरीम् आलोक्य शंकरः 12_024_0069 स्वस्थानं प्रययौ हृष्टः सर्वदेवनमस्कृतः 12_024_0070 एतत् ते कथितं राजन् यस्मात् त्वं परिपृच्छसि 12_024_0071 निर्द्वंद्वा योगिनो नित्याः सर्वशस् ते स्वयंभुवः 12_024=0071 Colophon. % After 12.223.23, Kumbh. ed. Cv. ins.: 12_025_0001 ity उक्तः संप्रशस्यैनम् उग्रसेनो गतो गृहात् 12_025_0002 आस्ते कृष्णस् तथैकान्ते पर्यङ्के रत्नभूषिते 12_025_0003 कदा चित् तत्र भगवान् प्रविवेश महामुनिः 12_025_0004 तम् अभ्यर्च्य यथान्यायं तूष्णीम् आस्ते जनार्दनः 12_025_0005 तं खिन्नम् इव संलक्ष्य केशवं वाक्यम् अब्रवीत् 12_025_0006 किम् इदं केशव तव वैमनस्यं जनार्दन 12_025_0007 अभूतपूर्वं गोविन्द तन् मे व्याख्यातुम् अर्हसि 12_025=0007 श्रीवासुदेव उवाच 12_025_0008 नासुहृत् परमं मे ऽद्य नापदो ऽर्हति वेदितुम् 12_025_0009 अपण्डितो वापि सुहृत् पण्डितो वाप्य् अनात्मवान् 12_025_0010 स त्वं सुहृच् च विद्वांश् च जितात्मा श्रोतुम् अर्हसि 12_025_0011 अप्य् एतद् धृदि यद् दुःखं तद् भवाञ् श्रोतुम् अर्हति 12_025_0012 दास्यम् ऐश्वर्यवादेन ज्ञातीनां च करोम्य् अहम् 12_025_0013 द्विषन्ति सततं क्रुद्धा ज्ञातिसंबन्धिबान्धवाः 12_025_0014 दिव्या अपि तथा भोगा दत्तास् तेषां मया पृथक् 12_025_0015 तथापि च द्विषन्तो मां वर्तन्ते च परस्परम् 12_025=0015 नारद उवाच 12_025_0016 अनायसेन शस्त्रेण परिमृज्यानुमृज्य च 12_025_0017 जिह्वाम् उद्धर चैतेषां न वक्ष्यन्ति ततः परम् 12_025=0017 भगवान् उवाच 12_025_0018 अनायसं कथं विन्द्यां शस्त्रं मुनिवरोत्तम 12_025_0019 येनैषाम् उद्धरे जिह्वां ब्रूहि तन् मे यथातथम् 12_025=0019 नारद उवाच 12_025_0020 गोहिरण्यं च वासांसि रत्नाद्यं यद् धनं बहु 12_025_0021 आस्ये प्रक्षिप चैतेषां शस्त्रम् एतद् अनायसम् 12_025_0022 सुहृत्संबन्धिमित्राणां गुरूणां स्वजनस्य च 12_025_0023 आख्यातं शस्त्रम् एतद् धि तेन छिन्धि पुनः पुनः 12_025_0024 तवैश्वर्यप्रदानानि श्लाघ्यम् एषां वचांसि च 12_025_0025 समर्थं त्वाम् अभिज्ञाय प्रवदन्ति च ते नराः 12_025=0025 भीष्म उवाच 12_025_0026 ततः प्रहस्य भगवान् संपूज्य च महामुनिम् 12_025_0027 तथाकरोन् महातेजा मुनिवाक्येन चोदितः 12_025_0028 एवंप्रभावो ब्रह्मर्षिर् नारदो मुनिसत्तमः 12_025_0029 पृष्टवान् असि यन् मां त्वं तद् उक्तं राजसत्तम 12_025_0030 सर्वधर्महिते युक्ताः सत्यधर्मपरायणाः 12_025_0031 लोकप्रियत्वं गच्छन्ति ज्ञानविज्ञानकोविदाः 12_025=0031 Colophon. % After 12.224.10, Kumbh. ed. Cv. ins.: 12_026_0001 पृच्छतस् तव सत्पुत्र यथावत् कीर्तयाम्य् अहम् 12_026_0002 शृणुष्वावहितो भूत्वा यथावृतम् इदं जगत् 12_026_0003 कार्यादि कारणान्तं यत् कार्यान्तं कारणादिकम् 12_026_0004 ज्ञानं तद् उभयं वित्त्वा सत्यं च परमं शुभम् 12_026_0005 ब्रह्मेति चाभिविख्यातं तद् वै पश्यन्ति सूरयः 12_026_0006 ब्रह्म तेजोमयं भूतं भूतकारणम् अद्भुतम् 12_026_0007 आसीद् आदौ ततस् त्व् आहुः प्राधान्यम् इति तद्विदः 12_026_0008 त्रिगुणां तां महामायां वैष्णवीं प्रकृतिं विदुः 12_026_0009 तद् ईदृशम् अनाद्यन्तम् अव्यक्तम् अजरं ध्रुवम् 12_026_0010 अप्रतर्क्यम् अविज्ञेयं ब्रह्माग्रे विकृतं च तत् 12_026_0011 तद् वै प्रधानम् उद्दिष्टं त्रिसूक्ष्मं त्रिगुणात्मकम् 12_026_0012 सम्यग् योगगुणं स्वस्थं तद् इच्छाक्षोभितं महत् 12_026_0013 शक्तित्रयात्मिका तस्य प्रकृतिः कारणात्मिका 12_026_0014 अस्वतन्त्रा च सततं विदधिष्ठानसंयुता 12_026_0015 स्वभावाख्यं समापन्ना मोहविग्रहधारिणी 12_026_0016 विविधस्यास्य जीवस्य भोगार्थं समुपागता 12_026_0017 यथा संनिधिमात्रेण गन्धः क्षोभाय जायते 12_026_0018 मनस् तद्वद् अशेषस्य परात् पर इति स्मृतः 12_026_0019 सृष्ट्वा प्रविश्य तत् तस्मिन् क्षोभयाम् आस विष्ठितः 12_026_0020 सात्त्विको राजसश् चैव तामसश् च त्रिधा महान् 12_026_0021 प्रधानतत्त्वाद् उद्भूतो महत्त्वाच् च महान् स्मृतः 12_026_0022 प्रधानतत्त्वम् उद्भूतं महत्तत्त्वं समावृणोत् 12_026_0023 कालात्मनाभिभूतं तत् कालो ऽंशः परमात्मनः 12_026_0024 पुरुषश् चाप्रमेयात्मा स एव इति गीयते 12_026_0025 त्रिगुणो ऽसौ महाज्ञातः प्रधान इति वै श्रुतिः 12_026_0026 सात्त्विको राजसश् चैव तामसश् च त्रिधात्मकः 12_026_0027 त्रिविधो ऽयम् अहंकारो महत्तत्त्वाद् अजायत 12_026_0028 तामसो ऽसाव् अहंकारो भूतादिर् इति संज्ञितः 12_026_0029 भूतानाम् आदिभूतत्वाद् रक्ताहिस् तामसः स्मृतः 12_026_0030 भूतादिः स विकुर्वाणः शिष्टं तन्मात्रकं ततः 12_026_0031 ससर्ज शब्दं तन्मात्रम् आकाशं शब्दलक्षणम् 12_026_0032 शब्दलक्षणम् आकाशं शब्दतन्मात्रम् आवृणोत् 12_026_0033 तेन संपीड्यमानस् तु स्पर्शमात्रं ससर्ज ह 12_026_0034 शब्दमात्रं तदाकाशं स्पर्शमात्रं समावृणोत् 12_026_0035 ससर्ज वायुस् तेनासौ पीड्यमान इति श्रुतिः 12_026_0036 स्पर्शमात्रं तदा वायू रूपमात्रं समावृणोत् 12_026_0037 तेन संपीड्यमानस् तु ससर्जाग्निम् इति श्रुतिः 12_026_0038 रूपमात्रं ततो वह्निं समुत्सृज्य समावृणोत् 12_026_0039 तेन संपीड्यमानस् तु रसमात्रं ससर्ज ह 12_026_0040 रूपमात्रगतं तेजो रसमात्रं समावृणोत् 12_026_0041 तेन संपीड्यमानस् तु ससर्जाम्भ इति श्रुतिः 12_026_0042 रसमात्रात्मकं भूयो रसं तन्मात्रम् आवृणोत् 12_026_0043 तेन संपीड्यमानस् तु गन्धं तन्मात्रकं ततः 12_026_0044 ससर्ज गन्धं तन्मात्रम् आवृणोत् करकं तथा 12_026_0045 तेन संपीड्यमानस् तु काठिन्यं च ससर्ज ह 12_026_0046 पृथिवी जायते तस्माद् गन्धतन्मात्रजात् तथा 12_026_0047 अम्मयं सर्वम् एवेदम् आपस् तस्तम्भिरे पुनः 12_026_0048 भूतानीमानि जातानि पृथिव्यादीनि वै श्रुतिः 12_026_0049 भूतानां मूर्तिर् एवैषाम् अन्नं चैषां मता बुधैः 12_026_0050 तस्मिंस् तस्मिंस् तु तन्मात्रा तन्मात्रा इति ते स्मृताः 12_026_0051 तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश 12_026_0052 एकादशं मनश् चात्र देवा वैकारिकाः स्मृताः 12_026_0053 एषाम् उद्धर्तकः कालो नानाभेदवद् आस्थितः 12_026_0054 परमात्मा च भूतात्मा गुणभेदेन संस्थितः 12_026_0055 एक एव त्रिधा भिन्नः करोति विविधाः क्रियाः 12_026_0056 ब्रह्मा सृजति भूतानि पाति नारायणो ऽव्ययः 12_026_0057 रुद्रो हन्ति जगन्मूर्तिः काल एष क्रियाबुधः 12_026_0058 कालो ऽपि तन्मयो ऽचिन्त्यस् त्रिगुणात्मा सनातनः 12_026_0059 अव्यक्तो ऽसाव् अचिन्त्यो ऽसौ वर्तते भिन्नलक्षणः 12_026_0060 कालात्मना त्व् इदं भिन्नम् अभिन्नं श्रूयते हि यत् % After 12.241.5ab, G2.7 इन्स्.: 12_027_0001 जययुक्तो रथो दिव्यो ब्रह्मलोके महीयते 12_027_0002 अथ सत्वरम् आसाद्य रथम् एवं युयुङ्क्षतः 12_027_0003 अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् 12_027_0004 सप्तयोधायनं कृत्स्ना वान्यतः प्रतिपद्यते 12_027_0005 पृष्ठतः पार्श्वतश् चान्या यावन्त्यास्याः प्रसारणात् 12_027_0006 क्रमशः पार्थिवं यच् च वायव्यं खं तथा पयः 12_027_0007 ज्योतिषो यत् तद् ऐश्वर्यम् अहंकारस्य बुद्धितः 12_027_0008 अव्यक्तस्य यद् ऐश्वर्यं क्रमशः प्रतिपद्यते 12_027_0009 व्यक्तमाश् चापि (सिच्) यस्यैते तथा युक्तेन योगतः 12_027_0010 तथास्यं भवयुक्तस्य विधिम् आत्मनि पश्यतः 12_027_0011 निर्मथ्यमानं सूक्ष्मात्मा रूपाणीमानि दर्शयेत् 12_027_0012 शैशिरस् तु यथा धूमः सूक्ष्मं संश्रयते नभः 12_027_0013 तथा देहाद् विमुक्तस्य पूर्वरूपं तद् अप्य् उत 12_027_0014 अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् 12_027_0015 जलरूपम् इवाकाशं तत्रैवात्मनि पश्यति 12_027_0016 अपरं व्यतिक्रमेच् चापि वह्निरूपं प्रकाशते 12_027_0017 तस्मिन्न् उपरते वास्य वायव्यं सूक्ष्मम् अप्य् अथ 12_027_0018 रूपं प्रकाशते तत्र पीतवर्णवद् अप्य् अजः 12_027_0019 तस्मिन्न् उपरते रूपम् आकाशस्य प्रकाशते 12_027_0020 ऊह्या सवर्णरूपं तत् तस्य रूपं प्रकाशते 12_027_0021 तस्मिन्न् उपरते वास्य बुद्धिरूपं प्रकाशते 12_027_0022 सुशुक्लं चेतसः सम्यग् अव्यक्ते ब्राह्मणस्य वै 12_027_0023 एतेष्व् अपीह जातेषु फलजातानि मे शृणु 12_027_0024 जातस्य पार्थिवैश्वर्यैः सृष्टिर् एषा विधीयते 12_027_0025 प्रजापतिर् इवाक्षोभ्यः शरीरात् सृजति प्रजाः 12_027_0026 वर्णतो गृह्यते वाप्सु नायं पिबति चाशयाः 12_027_0027 स्नाचास्य (सिच्) तेजसा रूपं दह्यते शाम्यते तथा 12_027_0028 अङ्गुल्याङ्गुष्ठमात्रेण वस्तपाटेनवत् तथा (सिच्) 12_027_0029 पृथिवीं कम्पयन्त्य् एते गुणापायाद् इति स्मृतः 12_027_0030 आकाशभूतश् चाकाशे स्वर्णस्त्वान् न च दृश्यते 12_027_0031 अहंकारस्य विजये पञ्च ते स्युर् वशानुगाः 12_027_0032 षण्णाम् आत्मनि बुद्धौ तु नितायं (सिच्) प्रभवत्य् उत 12_027_0033 निर्दोषप्रभवा ह्य् एषा कृत्स्ना समभिवर्तते 12_027_0034 तथैव व्यक्तम् आत्मानम् अव्यक्तं प्रतिपद्यते 12_027_0035 यतो निःसरते लोको भवति व्यक्तसंज्ञकः 12_027_0036 तत्रासन्नमयीं व्याख्यां शृणु त्वं विस्तरेण वै 12_027_0037 तथा व्यक्तमयीं चैव व्याख्यां पूर्वं निबोध मे 12_027_0038 पञ्चविंशतितत्त्वानि तुल्यान्य् उभयतः समम् 12_027_0039 योगे सांख्ये ऽपि च तथा विशेषांस् तत्र मे शृणु 12_027_0040 प्रोक्तं तद् व्यर्थम् इत्य् एव जायते वर्तते च यत् 12_027_0041 जीवते म्रियते चैव चतुर्भिर् लक्षणैर् युतम् 12_027_0042 विपरीतम् अतो यत् तद् अव्यक्तं समुदाहृतम् 12_027_0043 पापात्मानौ च देवेषु सिद्धान्तेष्व् अप्य् उदाहृतौ 12_027_0044 चतुर्लक्षणजन्तुर् यश् चतुर्वर्गः प्रचक्षते 12_027_0045 व्यक्तम् अव्यक्तजं चैव तथा बुद्धिर् अथेतरत् 12_027_0046 सत्त्वं क्षेत्रज्ञ इत्य् एतद् द्वयम् अव्यक्तदर्शनम् 12_027_0047 द्वाव् आत्मानौ च देवेषु विषयेषु च राजतः 12_027_0048 विषयान् प्रतिसंहारः सालोकं सिद्धिलक्षणम् 12_027_0049 निर्ममश् चानहंकारो निर्द्वंद्वश् छिन्नसंशयः 12_027_0050 नैव क्रुध्यति न द्वेष्टि नात्मता भवतो गिरः 12_027_0051 आक्रुष्टस् ताडितश् चापि मैत्रं ध्यायति नाशुभम् 12_027_0052 वाङ्मनःकायदण्डानां त्रयाणां च निवर्तकम् 12_027_0053 समः सर्वेषु भूतेषु ब्रह्माणम् अतिवर्तते 12_027_0054 नैवेच्छति न चानिच्छन् यात्रामात्रव्यवस्थितः 12_027_0055 अलोलुपो ऽप्य् अथो दान्तो नाकृतिर् न निराकृतिः 12_027_0056 नास्येन्द्रियमनःप्राणबुद्धयः सर्वसाक्षिणः % After 12.274, N (S1 missing: K3.5 B1-5 Da1. % a2 Dn2 N3 D1 G4.5 M2-4 absent) Kumbh. ed. ins.: 12_028=0000 janamejaya उवाच 12_028_0001 प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे 12_028_0002 विनाशम् अगमद् ब्रह्मन् हयमेधः प्रजापतेः 12_028_0003 देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः 12_028_0004 प्रसादात् तस्य दक्षेण स यज्ञः संधितः कथम् 12_028_0005 एतद् वेदितुम् इच्छामि तन् मे ब्रूहि यथातथम् 12_028=0005 वैशंपायन उवाच 12_028_0006 पुरा हिमवतः पृष्ठे दक्षो वै यज्ञम् आहरत् 12_028_0007 गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते 12_028_0008 गन्धर्वाप्सरसाकीर्णे नानाद्रुमलतावृते 12_028_0009 ऋषिसंघैः परिवृतं दक्षं यज्ञभृतां वरम् 12_028_0010 पृथिव्याम् अन्तरिक्षे च ये च स्वर्लोकवासिनः 12_028_0011 सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् 12_028_0012 देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 12_028_0013 हाहा हूहूश् च गन्धर्वौ तुम्बुरुर् नारदस् तथा 12_028_0014 विश्वावसुर् विश्वसेनो गन्धर्वाप्सरसस् तथा 12_028_0015 आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः 12_028_0016 इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः 12_028_0017 ऊष्मपाः सोमपाश् चैव धूमपा आज्यपास् तथा 12_028_0018 ऋषयः पितरश् चैव आगता ब्रह्मणा सह 12_028_0019 एते चान्ये च बहवो भूतग्रामश् चतुर्विधः 12_028_0020 जरायुजाण्डजाश् चैव स्वेदजोद्भिदजास् तथा 12_028_0021 आहूता मन्त्रिताः सर्वे देवाश् च सह पत्निभिः 12_028_0022 विराजन्ते विमानस्था दीप्यमाना इवाग्नयः 12_028_0023 तान् दृष्ट्वा मन्युनाविष्टो दधीचिर् वाक्यम् अब्रवीत् 12_028_0024 नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते 12_028_0025 वधबन्धं प्रपन्ना वै किं नु कालस्य पर्ययः 12_028_0026 किं नु मोहान् न पश्यन्ति विनाशं पर्युपस्थितम् 12_028_0027 उपस्थितं भयं घोरं न बुध्यन्ति महाध्वरे 12_028_0028 इत्य् उक्त्वा स महायोगी पश्यति ध्यानचक्षुषा 12_028_0029 स पश्यति महादेवं देवीं च वरदां शुभाम् 12_028_0030 नारदं च महात्मानं दृष्ट्वा देव्याः समीपतः 12_028_0031 संतोषं परमं लेभे इति निश्चित्य योगवित् 12_028_0032 एकमन्त्रास् तु ते सर्वे येनेशो न निमन्त्रितः 12_028_0033 तस्माद् देशाद् अपक्रम्य दधीचिर् वाक्यम् अब्रवीत् 12_028_0034 अपूज्यपूजने चैव पूज्यानां चाप्य् अपूजने 12_028_0035 त्रिपातकसमं पापं शश्वत् प्राप्नोति मानवः 12_028_0036 अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन 12_028_0037 देवतानाम् RSINAM च मध्ये सत्यं ब्रवीम्य् अहम् 12_028_0038 आगतं पशुभर्तारं स्रष्टारं जगतः पतिम् 12_028_0039 अध्वरे ह्य् अप्रभोक्तारं सर्वेषां पश्यत प्रभुम् 12_028=0039 दक्ष उवाच 12_028_0040 सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः 12_028_0041 एकादशस्थानगता नाहं वेद्मि महेश्वरम् 12_028=0041 दधीचिर् उवाच 12_028_0042 सर्वेषाम् एकमन्त्रो ऽयं येनेशो न निमन्त्रितः 12_028_0043 यथाहं शंकराद् ऊर्ध्वं नान्यं पश्यामि दैवतम् 12_028_0044 तथा दक्षस्य विपुलो यज्ञो ऽयं न भविष्यति 12_028=0044 दक्ष उवाच 12_028_0045 एतन् मखेशाय सुवर्णपात्रे 12_028_0046 हविः समस्तं विधिमन्त्रपूतम् 12_028_0047 विष्णोर् नयाम्य् अप्रतिमस्य भागं 12_028_0048 प्रभुर् विभुश् चाहवनीय एषः 12_028=0048 देव्य् उवाच 12_028_0049 किं नाम दानं नियमं तपो वा 12_028_0050 कुर्याम् अहं येन पतिर् ममाद्य 12_028_0051 लभेत भागं भगवान् अचिन्त्यो 12_028_0052 भागस्य चार्धम् अथ वा तृतीयम् 12_028=0052 वैशंपायन उवाच 12_028_0053 एवं ब्रुवाणां भगवान् स्वपत्नीं 12_028_0054 प्रहृष्टरूपः क्षुभिताम् उवाच 12_028_0055 न वेत्सि मां देवि कृशोदराङ्गि 12_028_0056 किं नाम युक्तं मयि यन् मखेशे 12_028_0057 अहं हि जानामि विशालनेत्रे 12_028_0058 ध्यानेन हीना न विदन्त्य् असन्तः 12_028_0059 तवाद्य मोहेन च सेन्द्रदेवा 12_028_0060 लोकास् त्रयः सर्वत एव मूढाः 12_028_0061 माम् अध्वरे शंसितारः स्तुवन्ति 12_028_0062 रथंतरं सामगाश् चोपगान्ति 12_028_0063 मां ब्राह्मणा ब्रह्मसत्रे यजन्ते 12_028_0064 ममाध्वर्यवः कल्पयन्ते च भागम् 12_028=0064 देव्य् उवाच 12_028_0065 सुप्राकृतो ऽपि भगवन् सर्वः स्त्रीजनसंसदि 12_028_0066 स्तौति गर्वायते चापि स्वम् आत्मानं न संशयः 12_028=0066 भगवान् उवाच 12_028_0067 नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे 12_028_0068 यं स्रक्ष्यामि वरारोहे तवार्थे वरवर्णिनि 12_028=0068 वैशंपायन उवाच 12_028_0069 इत्य् उक्त्वा भगवान् पत्नीम् उमां प्राणैर् अपि प्रियाम् 12_028_0070 सो ऽसृजद् भगवान् वक्त्राद् भूतं घोरं प्रहर्षणम् 12_028_0071 तम् उवाचाक्षिप मखं दक्षस्येति महेश्वरः 12_028_0072 तस्माद् वक्त्राद् विमुक्तेन सिंहेनैकेन लीलया 12_028_0073 देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः 12_028_0074 मन्युना च महाभीमा महाकाली महेश्वरी 12_028_0075 आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा 12_028_0076 देवस्यानुमतं मत्वा प्रणम्य शिरसा ततः 12_028_0077 आत्मनः सदृशः शौर्याद् बलरूपसमन्वितः 12_028_0078 स एव भगवान् क्रोधः प्रतिरूपसमन्वितः 12_028_0079 अनन्तबलवीर्यश् च अनन्तबलपौरुषः 12_028_0080 वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः 12_028_0081 सो ऽसृजद् रोमकूपेभ्यो रौम्यान् नाम गणेश्वरान् 12_028_0082 रुद्रानुगा गणा रौद्रा रुद्रवीर्यपराक्रमाः 12_028_0083 ते निपेतुस् ततस् तूर्णं दक्षयज्ञविहिंसया 12_028_0084 भीमरूपा महाकायाः शतशो ऽथ सहस्रशः 12_028_0085 ततः किलकिलाशब्दैर् आकाशं पूरयन्न् इव 12_028_0086 तेन शब्देन महता त्रस्तास् तत्र दिवौकसः 12_028_0087 पर्वताश् च व्यशीर्यन्त चकम्पे च वसुंधरा 12_028_0088 मारुताश् चैव घूर्णन्ते चुक्षुभे वरुणालयः 12_028_0089 अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः 12_028_0090 ग्रहा नैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः 12_028_0091 ऋषयो न प्रकाशन्ते न देवा न च मानुषाः 12_028_0092 एवं तु तिमिरीभूते निर्दहन्त्य् अवमानिताः 12_028_0093 प्रहरन्त्य् अपरे घोरा यूपान् उत्पाटयन्ति च 12_028_0094 प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथा परे 12_028_0095 आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः 12_028_0096 चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्य् आभरणानि च 12_028_0097 विशीर्यमाणा दृश्यन्ते तारा इव नभस्तलात् 12_028_0098 दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः 12_028_0099 क्षीरनद्यो ऽथ दृश्यन्ते घृतपायसकर्दमाः 12_028_0100 दधिमण्डोदका दिव्याः खण्डशर्करवालुकाः 12_028_0101 षड्रसा निवहन्त्य् एता गुडकुल्या मनोरमाः 12_028_0102 उच्चावचानि मांसानि भक्ष्याणि विविधानि च 12_028_0103 पानकानि च दिव्यानि लेह्यचोष्याणि यानि च 12_028_0104 भुञ्जते विविधैर् वक्त्रैर् विलुम्पन्त्य् आक्षिपन्ति च 12_028_0105 रुद्रकोपान् महाकायाः कालाग्निसदृशोपमाः 12_028_0106 क्षोभयन् सुरसैन्यानि भीषयन्तः समन्ततः 12_028_0107 क्रीडन्ति विकृताकारैश् चिक्षिपुः सुरयोषितः 12_028_0108 रुद्रक्रोधात् प्रयत्नेन सर्वदेवैः सुरक्षितम् 12_028_0109 तं यज्ञम् अदहच् छीघ्रं भद्रकाली समन्ततः 12_028_0110 चकार भैरवं नादं सर्वभूतभयंकरम् 12_028_0111 छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च 12_028_0112 ततो ब्रह्मादयो देवा दक्षश् चैव प्रजापतिः 12_028_0113 ऊचुः प्राञ्जलयः सर्वे कथ्यतां को भवान् इति 12_028=0113 वीरभद्र उवाच 12_028_0114 नाहं रुद्रो न वा देवी नैव भोक्तुम् इहागतः 12_028_0115 देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः 12_028_0116 द्रष्टुं वा नैव विप्रेन्द्रान् नैव कौतूहलेन च 12_028_0117 तव यज्ञविनाशार्थं संप्राप्तं विद्धि माम् इह 12_028_0118 वीरभद्र इति ख्यातो रुद्रकोपाद् विनिःसृतः 12_028_0119 भद्रकालीति विज्ञेया देव्याः कोपाद् विनिःसृता 12_028_0120 प्रेषितौ देवदेवेन यज्ञान्तिकम् इहागतौ 12_028_0121 शरणं गच्छ विप्रेन्द्र देवदेवम् उमापतिम् 12_028_0122 वरं क्रोधो ऽपि देवस्य वरदानं न चान्यतः 12_028=0122 वैशंपायन उवाच 12_028_0123 वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः 12_028_0124 तोषयाम् आस स्तोत्रेण प्रणिपत्य महेश्वरम् 12_028_0125 प्रपद्ये देवम् ईशानं शाश्वतं ध्रुवम् अव्ययम् 12_028_0126 महादेवं महात्मानं विश्वस्य जगतः पतिम् 12_028_0127 दक्षप्रजापतेर् यज्ञे द्रव्यैस् तु सुसमाहितैः 12_028_0128 आहूता देवताः सर्वा ऋषयश् च तपोधनाः 12_028_0129 देवो नाहूयते तत्र विश्वकर्मा महेश्वरः 12_028_0130 तत्र क्रुद्धा महादेवी गणांस् तत्र व्यसर्जयत् 12_028_0131 प्रदीप्ते यज्ञवाटे तु विद्रुतेषु द्विजातिषु 12_028_0132 तारागणम् अनुप्राप्ते रौद्रे दीप्ते महात्मनि 12_028_0133 शूलनिर्भिन्नहृदयैः कूजद्भिः परिचारकैः 12_028_0134 निखातोत्पाटितैर् यूपैर् अपविद्धैर् इतस् ततः 12_028_0135 उत्पतद्भिः पतद्भिश् च गृध्रैर् आमिषगृद्धिभिः 12_028_0136 पक्षवातविनिर्धूतैः शिवाशतनिनादितैः 12_028_0137 यक्षगन्धर्वसंघैश् च पिशाचोरगराक्षसैः 12_028_0138 प्राणापानौ संनिरुध्य वक्त्रस्थानेन यत्नतः 12_028_0139 विचार्य सर्वतो दृष्टिं बहुदृष्टिर् अमित्रजित् 12_028_0140 सहसा देवदेवेशो अग्निकुण्डात् समुत्थितः 12_028_0141 बिभ्रत् सूर्यसहस्रस्य तेजः संवर्तकोपमः 12_028_0142 स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते 12_028_0143 श्राविते च मखाध्याये देवानां गुरुणा ततः 12_028_0144 तम् उवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः 12_028_0145 भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः 12_028_0146 यदि प्रसन्नो भगवान् यदि चाहं तव प्रियः 12_028_0147 यदि वाहम् अनुग्राह्यो यदि देयो वरो मम 12_028_0148 यद् दग्धं भक्षितं पीतम् अशितं यच् च नाशितम् 12_028_0149 चूर्णीकृतापविद्धं च यज्ञसंभारम् ईहितम् 12_028_0150 दीर्घकालेन महता प्रयत्नेन च संचितम् 12_028_0151 तन् न मिथ्या भवेन् मह्यं वरम् एतम् अहं वृणे 12_028_0152 तथास्त्व् इत्य् आह भगवान् भगनेत्रहरो हरः 12_028_0153 धर्माध्यक्षो विरूपाक्षस् त्र्यक्षो देवः प्रजापतिः 12_028_0154 जानुभ्याम् अवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम् 12_028_0155 नाम्नाम् अष्टसहस्रेण स्तुतवान् वृषभध्वजम् 12_028=0155 युधिष्ठिर उवाच 12_028_0156 यैर् नामधेयैः स्तुतवान् दक्षो देवः प्रजापतिः 12_028_0157 वक्तुम् अर्हसि मे तात श्रोतुं श्रद्धा ममानघ 12_028=0157 भीष्म उवाच 12_028_0158 श्रूयतां देवदेवस्य नामान्य् अद्भुतकर्मणः 12_028_0159 गूढव्रतस्य गुह्यानि प्रकाशानि च भारत 12_028=0159 दक्ष उवाच 12_028_0160 नमस् ते देवदेवेश देवारिबलसूदन 12_028_0161 देवेन्द्रबलविष्टम्भ देवदानवपूजित 12_028_0162 सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिप प्रिय 12_028_0163 सर्वतःपाणिपादान्त सर्वतोक्षिशिरोमुख 12_028_0164 सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठसि 12_028_0165 शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय 12_028_0166 गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमो ऽस्तु ते 12_028_0167 शतोदर शतावर्त शतजिह्व शतानन 12_028_0168 गायन्ति त्वां गायत्रिणो अर्चयन्त्य् अर्कम् अर्किणः 12_028_0169 ब्रह्माणं त्वां शतक्रतुम् ऊर्ध्वं खम् इव मेनिरे 12_028_0170 मूर्तौ हि ते महामूर्ते समुद्राम्बरसंनिभ 12_028_0171 सर्वा वै देवता ह्य् अस्मिन् गावो गोष्ठ इवासते 12_028_0172 भवच्छरीरे पश्यामि सोमम् अग्निं जलेश्वरम् 12_028_0173 आदित्यम् अथ वै विष्णुं ब्रह्माणं च बृहस्पतिम् 12_028_0174 भगवान् कारणं कार्यं क्रिया करणम् एव च 12_028_0175 असतश् च सतश् चैव तथैव प्रभवाप्ययौ 12_028_0176 नमो भवाय शर्वाय रुद्राय वरदाय च 12_028_0177 पशूनां पतये चैव नमो ऽस्त्व् अन्धकघातिने 12_028_0178 त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने 12_028_0179 त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः 12_028_0180 नमश् चण्डाय मुण्डाय अण्डायाण्डधराय च 12_028_0181 दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः 12_028_0182 नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च 12_028_0183 विलोहिताय धूम्राय नीलग्रीवाय वै नमः 12_028_0184 नमो ऽस्त्व् अप्रतिरूपाय विरूपाय शिवाय च 12_028_0185 सूर्याय सूर्यमालाय सूर्यध्वजपताकिने 12_028_0186 नमः प्रमथनाथाय वृषस्कन्धाय धन्विने 12_028_0187 शत्रुंदमाय दण्डाय पर्णचीरपटाय च 12_028_0188 नमो हिरण्यगर्भाय हिरण्यकवचाय च 12_028_0189 हिरण्यकृतचूडाय हिरण्यपतये नमः 12_028_0190 नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः 12_028_0191 सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने 12_028_0192 नमो होत्रे ऽथ मन्त्राय शुक्लध्वजपताकिने 12_028_0193 नमो नाभाय नाभ्याय नमः कटकटाय च 12_028_0194 नमो ऽस्तु कृशनासाय कृशाङ्गाय कृशाय च 12_028_0195 संहृष्टाय विहृष्टाय नमः किलकिलाय च 12_028_0196 नमो ऽस्तु शयमानाय शयितायोत्थिताय च 12_028_0197 स्थिताय धावमानाय मुण्डाय जटिलाय च 12_028_0198 नमो नर्तनशीलाय मुखवादित्रवादिने 12_028_0199 नाद्योपहारलुब्धाय गीतवादित्रशालिने 12_028_0200 नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च 12_028_0201 कालनाथाय कल्याय क्षयायोपक्षयाय च 12_028_0202 भीमदुन्दुभिहासाय भीमव्रतधराय च 12_028_0203 उग्राय च नमो नित्यं नमो ऽस्तु दशबाहवे 12_028_0204 नमः कपालहस्ताय चितिभस्मप्रियाय च 12_028_0205 विभीषणाय भीष्माय भीमव्रतधराय च 12_028_0206 नमो विकृतवक्त्राय खड्गजिह्वाय दंष्ट्रिणे 12_028_0207 पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च 12_028_0208 नमो वृषाय वृष्याय गोवृषाय वृषाय च 12_028_0209 कटंकटाय चण्डाय नमः पचपचाय च 12_028_0210 नमः सर्ववरिष्ठाय वराय वरदाय च 12_028_0211 वरमाल्यगन्धवस्त्राय वरातिवरदे नमः 12_028_0212 नमो रक्तविरक्ताय भावनायाक्षमालिने 12_028_0213 संभिन्नाय विभिन्नाय छायायातपनाय च 12_028_0214 अघोरघोररूपाय घोरघोरतराय च 12_028_0215 नमः शिवाय शान्ताय नमः शान्ततमाय च 12_028_0216 एकपाद् बहुनेत्राय एकशीर्ष नमो नमः 12_028_0217 नमः क्षुद्राय लुब्धाय संविभागप्रियाय च 12_028_0218 पञ्चालाय सिताङ्गाय नमः शमशमाय च 12_028_0219 नमश् चण्डिकघण्टाय घण्टायाघण्टघण्टिने 12_028_0220 सहस्रशतघण्टाय घण्टामालाप्रियाय च 12_028_0221 प्राणघण्टाय गन्धाय नमः कलकलाय च 12_028_0222 हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च 12_028_0223 नमः शमशमे नित्यं गिरिवृक्षालयाय च 12_028_0224 गर्भमांसशृगालाय तारकाय तराय च 12_028_0225 नमो यज्ञाय यजिने हुताय प्रहुताय च 12_028_0226 यज्ञवाहाय दान्ताय तप्यायातपनाय च 12_028_0227 नमस् तटाय तट्याय तटानां पतये नमः 12_028_0228 अन्नदायान्नपतये नमस् त्व् अन्नभुजे तथा 12_028_0229 नमः सहस्रशीर्षाय सहस्रचरणाय च 12_028_0230 सहस्रोद्यतशूलाय सहस्रनयनाय च 12_028_0231 नमो बालार्कवर्णाय बालरूपधराय च 12_028_0232 बालानुचरगोप्त्राय बालक्रीडनकाय च 12_028_0233 नमो वृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च 12_028_0234 तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः 12_028_0235 नमः षट्कर्णतुष्टाय त्रिकर्मनिरताय च 12_028_0236 वर्णाश्रमाणां विधिवत् पृथक्कर्मनिवर्तिने 12_028_0237 नमो घुष्याय घोषाय नमः कलकलाय च 12_028_0238 श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च 12_028_0239 प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च 12_028_0240 धर्मार्थकाममोक्षाणां कथ्याय कथनाय च 12_028_0241 सांख्याय सांख्यमुख्याय सांख्ययोगप्रवर्तिने 12_028_0242 नमो रथ्यविरथ्याय चतुष्पथरथाय च 12_028_0243 कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने 12_028_0244 ईशान वज्रसंघात हरिकेश नमो ऽस्तु ते 12_028_0245 त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमो ऽस्तु ते 12_028_0246 काम कामद कामघ्न तृप्तातृप्तविचारिणे 12_028_0247 सर्व सर्वद सर्वघ्न संध्याराग नमो ऽस्तु ते 12_028_0248 महाबल महाबाहो महासत्त्व महाद्युते 12_028_0249 महामेघचयप्रख्य महाकाल नमो ऽस्तु ते 12_028_0250 स्थूलजीर्णाङ्गजटिले वल्कलाजिनधारिणे 12_028_0251 दीप्तसूर्याग्निजटिले वल्कलाजिनवाससे 12_028_0252 सहस्रसूर्यप्रतिम तपोनित्य नमो ऽस्तु ते 12_028_0253 उन्मादन शतावर्त गङ्गातोयार्द्रमूर्धज 12_028_0254 चन्द्रावर्त युगावर्त मेघावर्त नमो ऽस्तु ते 12_028_0255 त्वम् अन्नम् अन्नभोक्ता च अन्नदो ऽन्नभुग् एव 12_028_0256 अन्नस्रष्टा च पक्ता च पक्वभुक् पवनो ऽनलः 12_028_0257 जरायुजाण्डजाश् चैव स्वेदजाश् च तथोद्भिजाः 12_028_0258 त्वम् एव देवदेवेश भूतग्रामश् चतुर्विधः 12_028_0259 चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च 12_028_0260 त्वाम् आहुर् ब्रह्मविदुषो ब्रह्म ब्रह्मविदां वर 12_028_0261 मनसः परमा योनिः खं वायुर् ज्योतिषां निधिः 12_028_0262 ऋक्सामानि तथोंकारम् आहुस् त्वां ब्रह्मवादिनः 12_028_0263 हायिहायि हुवाहायि हावुहायि तथासकृत् 12_028_0264 गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः 12_028_0265 यजुर्मयो ऋङ्मयश् च त्वाम् आहुतिमयस् तथा 12_028_0266 पठ्यसे स्तुतिभिस् त्वं हि वेदोपनिषदां गणैः 12_028_0267 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश् च ये 12_028_0268 त्वम् एव मेघसंघाश् च विद्युत्स्तनितगर्जितः 12_028_0269 संवत्सरस् त्वम् ऋतवो मासो मासार्धम् एव च 12_028_0270 युगा निमेषाः काष्ठास् त्वं नक्षत्राणि ग्रहाः कलाः 12_028_0271 वृक्षाणां ककुदो ऽसि त्वं गिरीणां शिखराणि च 12_028_0272 व्याघ्रो मृगाणां पततां तार्क्ष्यो ऽनन्तश् च भोगिनाम् 12_028_0273 क्षीरोदो ह्य् उदधीनां च यन्त्राणां धनुर् एव च 12_028_0274 वज्रः प्रहरणानां च व्रतानां सत्यम् एव च 12_028_0275 त्वम् एव द्वेष इच्छा च रागो मोहः क्षमाक्षमे 12_028_0276 व्यवसायो धृतिर् लोभः कामक्रोधौ जयाजयौ 12_028_0277 त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा 12_028_0278 छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः 12_028_0279 दशलक्षणसंयुक्तो धर्मो ऽर्थः काम एव च 12_028_0280 गङ्गा समुद्राः सरितः पल्वलानि सरांसि च 12_028_0281 लता वल्ल्यस् तृणौषध्यः पशवो मृगपक्षिणः 12_028_0282 द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः 12_028_0283 आदिश् चान्तश् च देवानां गायत्र्य् ओंकार एव च 12_028_0284 हरितो लोहितो नीलः कृष्णो रक्तस् तथारुणः 12_028_0285 कद्रुश् च कपिलश् चैव कपोतो मेचकस् तथा 12_028_0286 अवर्णश् च सुवर्णश् च वर्णकारो ह्य् अनौपमः 12_028_0287 सुवर्णनामा च तथा सुवर्णप्रिय एव च 12_028_0288 त्वम् इन्द्रश् च यमश् चैव वरुणो धनदो ऽनलः 12_028_0289 उपप्लवश् चित्रभानुः स्वर्भानुर् भानुर् एव च 12_028_0290 होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः 12_028_0291 त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम् 12_028_0292 पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 12_028_0293 गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च 12_028_0294 प्राणः सत्त्वं रजश् चैव तमश् चाप्रमदस् तथा 12_028_0295 प्राणो ऽपानः समानश् च उदानो व्यान एव च 12_028_0296 उन्मेषश् च निमेषश् च क्षुतं जृम्भितम् एव च 12_028_0297 लोहितान्तर्गता दृष्टिर् महावक्त्रो महोदरः 12_028_0298 शुचिरोमा हरिश्मश्रुर् ऊर्ध्वकेशश् चलाचलः 12_028_0299 गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः 12_028_0300 मत्स्यो जलचरो जाल्यो ऽकलः केलिकलः कलिः 12_028_0301 अकालश् चातिकालश् च दुष्कालः काल एव च 12_028_0302 मृत्युः क्षुरश् च कृत्यश् च पक्षो ऽपक्षक्षयंकरः 12_028_0303 मेघकालो महादंष्ट्रः संवर्तकबलाहकः 12_028_0304 घण्टो ऽघण्टो घटी घण्टी चरुचेली मिलीमिली 12_028_0305 ब्रह्मकायिकम् अग्नीनां दण्डी मुण्डस् त्रिदण्डधृक् 12_028_0306 चतुर्युगश् चतुर्वेदश् चातुर्होत्रप्रवर्तकः 12_028_0307 चातुराश्रम्यनेता च चातुर्वर्ण्यकरश् च यः 12_028_0308 सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः 12_028_0309 रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः 12_028_0310 शिल्पिकः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः 12_028_0311 भगनेत्राङ्कुशश् चण्डः पूष्णो दन्तविनाशनः 12_028_0312 स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः 12_028_0313 गूढव्रतो गुह्यतपास् तारकस् तारकामयः 12_028_0314 धाता विधाता संधाता विधाता धारणो ऽधरः 12_028_0315 ब्रह्मा तपश् च सत्यं च ब्रह्मचर्यम् अथार्जवम् 12_028_0316 भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः 12_028_0317 भूर् भुवः स्वरितश् चैव ध्रुवो दान्तो महेश्वरः 12_028_0318 दीक्षितो ऽदीक्षितः क्षान्तो दुर्दान्तो ऽदान्तनाशनः 12_028_0319 चन्द्रावर्तो युगावर्तः संवर्तः संप्रवर्तकः 12_028_0320 कामो बिन्दुर् अणुः स्थूलः कर्णिकारस्रजप्रियः 12_028_0321 नन्दीमुखो भीममुखः सुमुखो दुर्मुखो ऽमुखः 12_028_0322 चतुर्मुखो बहुमुखो रणेष्व् अग्निमुखस् तथा 12_028_0323 हिरण्यगर्भः शकुनिर् महोरगपतिर् विराट् 12_028_0324 अधर्महा महापार्श्वो दण्डधारो रणप्रियः 12_028_0325 गोनर्दो गोप्रतारश् च गोवृषेश्वरवाहनः 12_028_0326 त्रैलोक्यगोप्ता गोविन्दो गोमार्गो ऽमार्ग एव च 12_028_0327 श्रेष्ठः स्थिरश् च स्थाणुश् च निष्कम्पः कम्प एव च 12_028_0328 दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः 12_028_0329 दुर्धर्षो दुष्प्रकम्पश् च दुर्विषो दुर्जयो जयः 12_028_0330 शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिधृक् 12_028_0331 आधयो व्याधयश् चैव व्याधिहा व्याधिर् एव च 12_028_0332 मम यज्ञमृगव्याधो व्याधीनाम् आगमो गमः 12_028_0333 शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः 12_028_0334 दण्डधारस् त्र्यम्बकश् च उग्रदण्डो ऽण्डनाशनः 12_028_0335 विषाग्निपाः सुरश्रेष्ठः सोमपास् त्वं मरुत्पतिः 12_028_0336 अमृतपास् त्वं जगन्नाथ देवदेव गणेश्वरः 12_028_0337 विषाग्निपा मृत्युपाश् च क्षीरपाः सोमपास् तथा 12_028_0338 मधुश्च्युतानाम् अग्रपास् त्वम् एव तुषिताज्यपाः 12_028_0339 हिरण्यरेताः पुरुषस् त्वम् एव 12_028_0340 त्वं स्त्री पुमांस् त्वं च नपुंसकं च 12_028_0341 बालो युवा स्थविरो जीर्णदंष्ट्रो 12_028_0342 नागेन्द्रशत्रुर् विश्वकर्ता वरेण्यः 12_028_0343 त्वं विश्वबाहुस् तेजस्वी विश्वतोमुखश् 12_028_0344 चन्द्रादित्यौ हृदयं च पितामहः 12_028_0345 सरस्वती वाग्बलम् उत्तमो ऽनिलः 12_028_0346 अहोरात्रो निमेषोन्मेषकर्ता 12_028_0347 न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते 12_028_0348 माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव 12_028_0349 या मूर्तयः सुसूक्ष्मास् ते न मह्यं यान्ति दर्शनम् 12_028_0350 त्राहि मां सततं रक्ष पिता पुत्रम् इवौरसम् 12_028_0351 रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते 12_028_0352 भक्तानुकम्पी भगवान् भक्तश् चाहं सदा त्वयि 12_028_0353 यः सहस्राण्य् अनेकानि पुंसाम् आवृत्य दुर्दृशः 12_028_0354 तिष्ठत्य् एकः समुद्रान्ते स मे गोप्तास् तु नित्यशः 12_028_0355 यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः 12_028_0356 ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः 12_028_0357 जटिले दण्डिने नित्यं लम्बोदरशरीरिणे 12_028_0358 कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः 12_028_0359 यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु 12_028_0360 कुक्षौ समुद्राश् चत्वारस् तस्मै तोयात्मने नमः 12_028_0361 संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते 12_028_0362 यः शेते जलमध्यस्थस् तं प्रपद्ये ऽम्बुशायिनम् 12_028_0363 प्रविश्य वदनं राहोर् यः सोमं पिबते निशि 12_028_0364 ग्रसत्य् अर्कं च स्वर्भानुर् भूत्वा मां सो ऽभिरक्षतु 12_028_0365 ये चानुपतिता गर्भा यथाभागानुपासते 12_028_0366 नमस् तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदन्तु ते 12_028_0367 ये ऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् 12_028_0368 रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु च 12_028_0369 ये न रोदन्ति देहस्था देहिनो रोदयन्ति च 12_028_0370 हर्षयन्ति न हृष्यन्ति नमस् तेभ्यो ऽस्तु नित्यशः 12_028_0371 ये नदीषु समुद्रेषु पर्वतेषु गुहासु च 12_028_0372 वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च 12_028_0373 चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च 12_028_0374 हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च 12_028_0375 ये च पञ्चसु भूतेषु दिशासु विदिशासु च 12_028_0376 चन्द्रार्कयोर् मध्यगता ये च चन्द्रार्करश्मिषु 12_028_0377 रसातलगता ये च ये च तस्मै परं गताः 12_028_0378 नमस् तेभ्यो नमस् तेभ्यो नमस् तेभ्यो ऽस्तु नित्यशः 12_028_0379 येषां न विद्यते संख्या प्रमाणं रूपम् एव च 12_028_0380 असंख्येयगुणा रुद्रा नमस् तेभ्यो ऽस्तु नित्यशः 12_028_0381 सर्वभूतकरो यस्मात् सर्वभूतपतिर् हरः 12_028_0382 सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः 12_028_0383 त्वम् एव हीज्यसे यस्माद् यज्ञैर् विविधदक्षिणैः 12_028_0384 त्वम् एव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः 12_028_0385 अथ वा मायया देव सूक्ष्मया तव मोहितः 12_028_0386 एतस्मात् कारणाद् वापि तेन त्वं न निमन्त्रितः 12_028_0387 प्रसीद मम भद्रं ते तव भावगतस्य मे 12_028_0388 त्वयि मे हृदयं देव त्वयि बुद्धिर् मनस् त्वयि 12_028_0389 स्तुत्वैवं स महादेवं विरराम प्रजापतिः 12_028_0390 भगवान् अपि सुप्रीतः पुनर् दक्षम् अभाषत 12_028_0391 परितुष्टो ऽस्मि ते दक्ष स्तवेनानेन सुव्रत 12_028_0392 बहुनात्र किम् उक्तेन मत्समीपे भविष्यसि 12_028_0393 अश्वमेधसहस्रस्य वाजपेयशतस्य च 12_028_0394 प्रजापते मत्प्रसादात् फलभागी भविष्यसि 12_028_0395 अथैनम् अब्रवीद् वाक्यं त्रैलोक्याधिपतिर् भवः 12_028_0396 आश्वासनकरं वाक्यं वाक्यविद् वाक्यसंमितम् 12_028_0397 दक्ष दक्ष न कर्तव्यो मन्युर् विघ्नम् इमं प्रति 12_028_0398 अहं यज्ञहरस् तुभ्यं दृष्टम् एतत् पुरातनम् 12_028_0399 भूयश् च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत 12_028_0400 प्रसन्नवदनो भूत्वा तद् इहैकमनाः शृणु 12_028_0401 वेदात् षडङ्गाद् उद्धृत्य सांख्ययोगाच् च युक्तितः 12_028_0402 तपः सुतप्तं विपुलं दुश्चरं देवदानवैः 12_028_0403 अपूर्वं सर्वतोभद्रं विश्वतोमुखम् अव्ययम् 12_028_0404 अब्दैर् दशाहसंयुक्तं गूढम् अप्राज्ञनिन्दितम् 12_028_0405 वर्णाश्रमकृतैर् धर्मैर् विपरीतं क्व चित् समम् 12_028_0406 गतान्तैर् अध्यवसितम् अत्याश्रमम् इदं व्रतम् 12_028_0407 मया पाशुपतं दक्ष योगम् उत्पादितं पुरा 12_028_0408 तस्य चीर्णस्य तत् सम्यक् फलं भवति पुष्कलम् 12_028_0409 तच् चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः 12_028_0410 एवम् उक्त्वा महादेवः सपत्नीको वृषध्वजः 12_028_0411 अदर्शनम् अनुप्राप्तो दक्षस्यामितविक्रमः 12_028_0412 दक्षप्रोक्तं स्तवम् इमं कीर्तयेद् यः शृणोति वा 12_028_0413 नाशुभं प्राप्नुयात् किं चिद् दीर्घम् आयुर् अवाप्नुयात् 12_028_0414 यथा सर्वेषु देवेषु वरिष्ठो भगवाञ् शिवः 12_028_0415 तथा स्तवो वरिष्ठो ऽयं स्तवानां ब्रह्मसंमितः 12_028_0416 यशोराज्यसुखैश्वर्यकामार्थधनकाङ्क्षिभिः 12_028_0417 श्रोतव्यो भक्तिम् आस्थाय विद्याकामैश् च यत्नतः 12_028_0418 व्याधितो दुःखितो दीनश् चोरग्रस्तो भयार्दितः 12_028_0419 राजकार्याभियुक्तो वा मुच्यते महतो भयात् 12_028_0420 अनेनैव तु देहेन गणानां समतां व्रजेत् 12_028_0421 तेजसा यशसा चैव युक्तो भवति निर्मलः 12_028_0422 न राक्षसाः पिशाचा वा न भूता न विनायकाः 12_028_0423 विघ्नं कुर्युर् गृहे तस्य यत्रायं पठ्यते स्तवः 12_028_0424 शृणुयाच् चैव या नारी तद्भक्ता ब्रह्मचारिणी 12_028_0425 पितृपक्षे मातृपक्षे पूज्या भवति देववत् 12_028_0426 शृणुयाद् यः स्तवं कृत्स्नं कीर्तयेद् वा समाहितः 12_028_0427 तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्य् अभीक्ष्णशः 12_028_0428 मनसा चिन्तितं यच् च यच् च वाचानुकीर्तितम् 12_028_0429 सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनात् 12_028_0430 देवस्य च सगुहस्य देव्या नन्दीश्वरस्य च 12_028_0431 बलिं सुविहितं कृत्वा दमेन नियमेन च 12_028_0432 ततस् तु युक्तो गृह्णीयान् नामान्य् आशु यथाक्रमम् 12_028_0433 ईप्सिता&l लभते सो ऽर्थान् कामान् भोगांश् च मानवः 12_028_0434 मृतश् च स्वर्गम् आप्नोति तिर्यक्षु च न जायते 12_028_0435 इत्य् आह भगवान् व्यासः पराशरसुतः प्रभुः 12_028=0435 Colophon. % After 12.308, G7 M5 Kumbh. ed. ins.: 12_029A=0000 युधिष्ठिर उवाच 12_029A_0001 अव्यक्तव्यक्ततत्त्वानां निश्चयं भरतर्षभ 12_029A_0002 वक्तुम् अर्हसि कौरव्य देवस्याजस्य या कृतिः 12_029A=0002 भीष्म उवाच 12_029A_0003 अत्राप्य् उदाहरन्तीमं संवादं गुरुशिष्ययोः 12_029A_0004 कपिलस्यासुरेश् चैव सर्वदुःखविमोक्षणम् 12_029A=0004 आसुरिर् उवाच 12_029A_0005 अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम् 12_029A_0006 भगवन्न् अमितप्रज्ञ वक्तुम् अर्हसि मे ऽर्थतः 12_029A_0007 किं व्यक्तं किम् अव्यक्तं किं व्यक्ताव्यक्ततरम् । कति तत्त्वानि 12_029A_0008 किम् आद्यं मध्यमं च तत्त्वानां किम् अध्यात्मम् अधिभूतम् अधिदैवतं च । 12_029A_0009 किं नु स्वर्गाप्ययं कति सर्गाः किं भूतं किं भविष्यं किं भव्यम् । 12_029A_0010 किं ज्ञानं किं ज्ञेयं को ज्ञाता किं बुद्धं किम् अप्रतिबुद्धं किं 12_029A_0011 बुध्यमानम् । 12_029A_0012 कति पर्वाणि कति स्रोतांसि कति कर्मयोनयः । किम् एकत्वं किं 12_029A_0013 नानात्वम् । किं सहवासविवासं किं विद्याविद्यम् । इति । 12_029A=0013 Colophon. 12_029A=0013 कपिल उवाच 12_029A_0014 यद् भवान् आह किं व्यक्तं किम् अव्यक्तम् इत्य् अत्र ब्रूमः । अव्यक्तम् । 12_029A_0015 अग्राह्यम् अतर्क्यम् अपरिमेयम् अव्यक्तम् । व्यक्तम् उपलक्ष्यते । 12_029A_0016 यथर्तवो ऽमूर्तयस् तेषु पुष्पफलैर् व्यक्तिर् उपलक्ष्यते तद्वद् अव्यक्तं गुणैर् उपलक्ष्यते 12_029A_0017 प्राग्गतं प्रत्यग्गतम् ऊर्ध्वम् अधस् तिर्यक् च । सतश् चाननुग्राह्यत्वात् 12_029A_0018 साकृतिः । 12_029A_0019 अव्यक्तस्य तमो रजः सत्त्वं तत् प्रधानं तत्त्वं परं क्षेत्रम् । 12_029A_0020 सलिलम् अमृतम् अभयम् अव्यक्तम् अक्षरम् अजं जीवम् इत्य् एवमादीन्य् अव्यक्तनामानि 12_029A_0021 भवन्ति । एवम् आह । 12_029A_0022 अव्यक्तं बीजधर्माणां महाग्राहम् अचेतनम् 12_029A_0023 तस्माद् एकगुणो जज्ञे तद् व्यक्तं तत्त्वम् ईश्वरः 12_029A_0024 तद् एतद् अव्यक्तम् । प्रसवधारणादानस्वभावम् आपो धारणे प्रजनने 12_029A_0025 आदाने गुणानां प्रकृतिः सदा पराप्रमत्तं तद् एकस्मिन् कार्यकारणे । 12_029A_0026 12_029A_0027 यद् अप्य् उक्तं किं व्यक्तम् इत्य् अत्र ब्रूमः । व्यक्तं नामासुरे यत् पूर्वम् 12_029A_0028 अव्यक्ताद् उत्पन्नम् ईश्वरम् अप्रतिबुद्धगुणस्थम् एतत् पुरुषसंज्ञकं महद् इत्य् उक्तं 12_029A_0029 बुद्धिर् इति च धृतिर् इति च । सत्ता स्मृतिर् मतिर् मेधा व्यवसायः 12_029A_0030 समाधिः प्राप्तिर् इत्य् एवमादीनि व्यक्तपर्यायनामानि वदन्ति । 12_029A_0031 एवम् आह । 12_029A_0032 महतः सिद्धिर् आयत्ता संशयश् च महान् यतः 12_029A_0033 पुत्रसर्गस्य दीप्त्यर्थम् औत्सुक्यं च परं तथा 12_029A_0034 तद् एवोर्ध्वस्रोतोभिमुखत्वाद् अप्रतिबुद्धत्वाच् चात्मनः प्रकरोत्य् अहंकारम् 12_029A_0035 अव्यक्ताव्यक्ततरम् । 12_029A_0036 यद् अप्य् उक्तं किं व्यक्ताव्यक्ततरम् इत्य् अत्र ब्रूमः । व्यक्ताव्यक्ततरं 12_029A_0037 नाम तृतीयं पुरुषसंज्ञकम् । 12_029A_0038 तद् एतयोर् उभयोर् विरिञ्चिवैरिञ्चयोर् एकैकश उत्पत्तिः । विरिञ्चो ऽभिमानिन्य् 12_029A_0039 अविवेक ईर्ष्या कामः क्रोधो लोभो दर्पो मोहो ममकारश् 12_029A_0040 चेत्य् एतान्य् अहंकारपर्यायनामानि भवन्ति । एवम् आह । 12_029A_0041 अहं कर्तेत्य् अहंकर्ता ससृजे विश्वम् ईश्वरः 12_029A_0042 तृतीयम् एतं पुरुषम् अभिमानगुणं विदुः 12_029A_0043 अहंकाराद् युगपद् उत्पादयाम् आस पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि । 12_029A_0044 तान्य् एव बुद्ध्यन्त इति । एवम् आह । 12_029A_0045 भूतसर्गम् अहंकाराद् यो विद्वान् अवबुध्यते 12_029A_0046 सो ऽभिमानम् अतिक्रम्य महान्तं प्रतितिष्ठते 12_029A_0047 भूतेषु चाप्य् अहंकारो असरूपस् तथोच्यते 12_029A_0048 पुनर् विषयहेत्वर्थे स मनःसंज्ञकः स्मृतः 12_029A_0049 विखराद् वैखरं युगपद् इन्द्रियैः सहोत्पादयति । श्रोत्रघ्राणचक्षुर्जिह्वात्वग् 12_029A_0050 इत्य् एतानि शब्दस्पर्शरूपरसगन्धान् अवबुध्यन्त 12_029A_0051 इति पञ्च बुद्धीन्द्रियाणि वदन्ति । एवम् आहुर् आचार्याः । वाग् घस्तौ 12_029A_0052 पादपायुर् आनन्दश् चेति पञ्च कर्मेन्द्रियाणि विशेषाः । आदित्यो ऽश्विनौ 12_029A_0053 नक्षत्राणीत्य् एतानीन्द्रियाणां पर्यायनामानि वदन्ति । एवम् 12_029A_0054 आह । 12_029A_0055 अहंकारात् तथा भूतान्य् उत्पाद्य महदात्मनोः 12_029A_0056 वैखरत्वं ततो ज्ञात्वा वैखरो विषयात्मकः 12_029A_0057 विकारस्थम् अहंकारम् अवबुध्याथ मानवः 12_029A_0058 महद् ऐश्वर्यम् आप्नोति यावद् आचन्द्रतारकम् 12_029A=0058 Colophon. 12_029A=0058 कपिल उवाच 12_029A_0059 यद् अप्य् उक्तं कति तत्त्वानि भवन्तीति । तद् एतानि मया पूर्वशः 12_029A_0060 पूर्वोक्तानि । एवम् आह । 12_029A_0061 तत्त्वान्य् एतान्य् अथोक्तानि यथावद् यो ऽनुबुध्यते 12_029A_0062 न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात् 12_029A_0063 यद् अप्य् उक्तं किम् आद्यं मध्यमं च तत्त्वानाम् इत्य् अत्र ब्रूमः । एतद् आद्यं 12_029A_0064 मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्त्वानि विशेषपर्यवसानानि 12_029A_0065 ज्ञातव्यानि भवन्तीत्य् एवम् आह । केनेत्य् अत्रोच्यते । 12_029A_0066 देवदत्तयज्ञदत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिर् एतानि 12_029A_0067 ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्यान्य् 12_029A_0068 उक्तानि । एतद् आद्यं मध्यमं च । एतस्मात् तत्त्वानाम् उत्पत्तिर् 12_029A_0069 भवति अत्र प्रलीयन्ते । के चिद् आहुर् आचार्याः । अहम् इत्य् एवम् आत्मकं 12_029A_0070 शरीरसंघातं त्रिषु लोकेषु व्यक्तम् । अव्यक्तसूक्ष्माधिष्ठितम् एतद् 12_029A_0071 देवदत्तसंज्ञकम् । देहिनां योगदर्शनम् । अबुद्धपुरुषदर्शनानां तु 12_029A_0072 पञ्चविंशतितत्त्वानां बुद्ध्यमानाप्रतिबुद्धयोर् व्यतिरिक्तम् उपेक्षकं शुचि 12_029A_0073 व्यभ्रम् इत्य् आहुर् आचार्याः । एवं चाह । 12_029A_0074 चतुर्विंशतितत्त्वज्ञस् त्व् अव्यक्ते प्रतितिष्ठति 12_029A_0075 पञ्चविंशतितत्त्वज्ञो ऽव्यक्तम् अप्य् अतितिष्ठति 12_029A=0075 Colophon. % G7 M5 cont. (cf. 29D passim): 12_029B=0000 kapila उवाच 12_029B_0001 यद् अप्य् उक्तं किम् अध्यात्मम् अधिभूतम् अधिदैवतं चेत् यत्र ब्रूमः । अध्यात्मम् 12_029B_0002 अधिभूतम् अधिदैवतं चासुरे वक्ष्यामः । पादाव् अध्यात्मं गन्तव्यम् 12_029B_0003 अधिभूतं विष्णुर् अधिदैवतम् । पायुर् अध्यात्मं विसर्गो ऽधिभूतं मित्रो ऽधिदैवतम् । 12_029B_0004 आनन्दो ऽध्यात्मम् अनुभवो ऽधिभूतं प्रजापतिर् अधिदैवतम् । 12_029B_0005 हस्ताव् अध्यात्मं कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतम् । 12_029B_0006 वाग् अध्यात्मं वक्तव्यम् अधिभूतम् अग्निर् अधिदैवतम् । घ्राणो ऽध्यात्मं 12_029B_0007 घ्रेयम् अधिभूतं भूमिर् अधिदैवतम् । श्रोत्रम् अध्यात्मं श्रोतव्यम् अधिभूतम् 12_029B_0008 आकाशम् अधिदैवतम् । चक्षुर् अध्यात्मं द्रष्टव्यम् अधिभूतं सूर्यो ऽधिदैवतम् । 12_029B_0009 जिह्वाध्यात्मं रसो ऽधिभूतम् आपो ऽधिदैवतम् । त्वग् अध्यात्मं 12_029B_0010 स्प्रष्टव्यम् अधिभूतं वायुर् अधिदैवतम् । मनो ऽध्यात्मं मन्तव्यम् 12_029B_0011 अधिभूतं चन्द्रमा अधिदैवतम् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं 12_029B_0012 विरिञ्चो ऽधिदैवतम् । बुद्धिर् अध्यात्मं बोद्धव्यम् अधिभूतं पुरुषो ऽधिदैवतम् । 12_029B_0013 एतावद् अध्यात्मम् अधिभूतम् अधिदैवतं च सर्वत्र प्रत्येतव्यानीत्य् 12_029B_0014 आह । 12_029B_0015 ब्राह्मणे नृपतौ कीटे श्वपाके शुनि हस्तिनि 12_029B_0016 पुत्तिकादंशमशके विहंगे च समं भवेत् 12_029B_0017 अव्यक्तपुरुषयोर् योगाद् बुद्धिर् उत्पद्यते ''त्मनि 12_029B_0018 यया सर्वम् इदं व्याप्तं त्रैलोक्यं सचराचरम् 12_029B_0019 य एतत् त्रितयं वेत्ति शुद्धं चान्यद् उपेक्षकम् 12_029B_0020 विरजो वितमस्कं च निर्मलं शिवम् अव्ययम् 12_029B_0021 संदेहसंकरान् मुक्तो निरिन्द्रियम् अनीश्वरम् 12_029B_0022 निरङ्कुरम् अबीजं च शाश्वतं तद् अवाप्नुयात् 12_029B_0023 यद् अप्य् उक्तं किं नु सर्गाप्ययम् इति अत्र ब्रूमः । तद् यथा जरायुजाण्डजस्वेदजोद्भिज्जाश् 12_029B_0024 चत्वारो भूतग्रामाः कालाग्निनाहंकृतेनानेकशतसहस्रांशुना 12_029B_0025 दह्यमानाः पृथिवीम् अनुप्रलीयन्ते । तदात्तगन्धा 12_029B_0026 कूर्मपृष्ठनिभा पृथिवी अप्सु प्रलीयते । तद् उदकं सर्वम् 12_029B_0027 अभवत् । अग्निर् अप्य् आदत्ते तोयम् । तदाग्निभूतम् अभवत् । अग्निम् अप्य् आदत्ते 12_029B_0028 वायुः । स वायुर् ऊर्ध्वम् अधस् तिर्यक् च दोधवीति । तद् वायुर् भूतम् 12_029B_0029 अभवत् । वायुम् अप्य् आदत्ते व्योम । तद् आकाशम् एव निनादम् अभवत् । 12_029B_0030 तद् आकाशं मनसि प्रलीयते । मनो ऽहंकारे ऽहंकारो महति 12_029B_0031 महान् अव्यक्ते तद् एतत् प्रलयम् ईहते । प्रलयान्तान् महाप्रलय इत्य् उच्यते । 12_029B_0032 प्रणष्टसर्वस्वं तम एवाप्रतिमं भवति । अग्राह्यम् अच्छेद्यम् 12_029B_0033 अभेद्यम् अप्रतर्क्यम् अनाद्य् अचिन्त्यम् अनालम्बम् अस्थानम् अव्ययम् अजं शाश्वतम् 12_029B_0034 इति । एवम् आह । 12_029B_0035 सर्गप्रलयम् एतावत् तत्त्वतो यो ऽवबुध्यते 12_029B_0036 उत्तीर्य सो ऽशिवाद् अस्माच् छिवम् आनन्त्यम् आप्नुयात् 12_029B_0037 इति । 12_029B=0037 Colophon. 12_029B=0037 कपिल उवाच 12_029B_0038 यद् अप्य् उक्तम् आसुरे कति सर्गाणि प्राकृतवैकृतानि भवन्तीति । 12_029B_0039 अत्र ब्रूमः । नव सर्गाणि प्राकृतवैकृतानि भवन्ति । अव्यक्तान् महद् 12_029B_0040 उत्पद्यते । तं विद्यासर्गं वदन्ति । महतश् चाहंकार उत्पद्यते । 12_029B_0041 अहंकारात् पञ्चभूतसर्गः । भूतेभ्यो विकारः । यस्मात् कृत्स्नस्य जगतस् 12_029B_0042 तेजस् तद् एतत् प्रभवाप्ययम् । एवम् आह । 12_029B_0043 उत्पत्तिं निधनं मध्यं भूतानाम् आत्मनश् च यः 12_029B_0044 वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति 12_029B_0045 यद् अप्य् उक्तं किं भूतं किं भव्यं किं भविष्यच् चेत्य् अत्र ब्रूमः । 12_029B_0046 भूतं भव्यं भविष्यं चासुरे त्रैलोक्यं कालः । स महात्मा संप्रत्य् अतीतानागतानाम् 12_029B_0047 उत्पादकानाम् उत्पादकश् चानुग्राहकश् च तिरोभावकश् चेत्य् 12_029B_0048 एवम् आह । 12_029B_0049 भूतभव्यभविष्याणां स्रष्टारं कालम् ईश्वरम् 12_029B_0050 यो ऽवबुध्यति तद्गामी स दुःखात् परिमुच्यते 12_029B_0051 कतरस्माद् दुःखात् । जन्मजरामरणाज्ञानबधिरान्धकुब्जहीनातिरिक्ताङ्गवधबन्धवैरूप्यचिन्ताव्याधिप्रभृतिभिर् 12_029B_0052 अन्यैश् चानेकैर् इति । 12_029B=0052 Colophon. 12_029B=0052 कपिल उवाच 12_029B_0053 यद् अप्य् उक्तं किं ज्ञानम् इति अत्र ब्रूमः । ज्ञानं नामासुरे प्रज्ञा । 12_029B_0054 सा बुद्धिर् यया बोद्धव्यम् अनुबुध्यते । किं पुनस् तद् बोद्धव्यम् इत्य् अत्रोच्यते । 12_029B_0055 बोद्धव्यं नाम द्विविधम् इष्टानिष्टकृतम् । तद् यथा । इदं 12_029B_0056 धर्म्यम् इदम् अधर्म्यम् । इदं वाच्यम् इदम् अवाच्यम् । इदं कार्यम् इदम् अकार्यम् । 12_029B_0057 इदं ग्राह्यम् इदम् अग्राह्यम् । इदं गम्यम् इदम् अगम्यम् । इदं 12_029B_0058 श्राव्यम् इदम् अश्राव्यम् । इदं दृश्यम् इदम् अदृश्यम् । इदं भक्ष्यम् इदम् अभक्ष्यम् । 12_029B_0059 इदं भोज्यम् इदम् अभोज्यम् । इदं पेयम् इदम् अपेयम् । इदं 12_029B_0060 लेह्यम् इदम् अलेह्यम् । इदं चोष्यम् इदम् अचोष्यम् । 12_029B_0061 कुतश् चैतान्य् अवतिष्ठन्ते । क्व वा प्रलीयन्ते । कस्य वैतानि । कस्य 12_029B_0062 वा नैतानि । तत्रोच्यते । अव्यक्ताद् एतान्य् अवतिष्ठन्ते । अव्यक्तम् एव 12_029B_0063 प्रलीयन्ते । अव्यक्तस्यैतानि नैतानि पुरुषस्येत्य् अत्राह । यद्य् अव्यक्ताद् 12_029B_0064 एतान्य् अवतिष्ठन्ते ऽव्यक्तम् एवाभिप्रलीयन्ते । 12_029B_0065 केन खल्व् इदानीं कारणेनेष्टानिष्टकृतैर् द्वंद्वैर् अवबुध्यते 12_029B_0066 क्षेत्रज्ञः । कस्माद् अभिमन्यते ममैतानि द्वंद्वानि । अहम् एतेषां मत्तश् चैतान्य् 12_029B_0067 अवतिष्ठन्ते मय्य् एवाभिप्रलीयन्त इत्य् एवम् आह । 12_029B_0068 प्रवर्तमानान् प्रकृतेर् इमान् गुणांस् 12_029B_0069 तमोवृतो ऽयं विपरीतदर्शनः 12_029B_0070 अहं करोमीत्य् अबुधो ऽभिमन्यते 12_029B_0071 तृणस्य कुब्जीकरणे ऽप्य् अनीश्वरः 12_029B_0072 यदा त्व् अयम् अभिमन्यते । अव्यक्ताद् एतान्य् अवतिष्ठन्ते । अव्यक्तम् 12_029B_0073 एवाभिप्रलीयन्ते अव्यक्तस्यैतानि नैतानि ममेति । तदास्य 12_029B_0074 विज्ञानाभिसंबन्धाद् विवासो भवति । एवम् आह । 12_029B_0075 सेतुर् इव भवेत् प्रकृतिर् जलम् इव गुणा मत्स्यवत् क्षेत्री 12_029B_0076 तस्मिन् स्वभावलुलिते जले प्रवृत्ते चरति मत्स्यः 12_029B_0077 एवं स्वभावयोगात् सृजति गुणान् प्रकृतिर् इत्य् अभिमतम् । न सो ऽज्ञेषु 12_029B_0078 प्रविचरति क्षेत्रज्ञो ज्ञः परः प्रकृतेर् इति । 12_029B_0079 यद् अप्य् उक्तं किं ज्ञेयम् इति । अत्र ब्रूमः । ज्ञेयं नामासुरे पुरुषः 12_029B_0080 पञ्चविंशतितत्त्वानि भवन्ति एवम् आह । 12_029B_0081 अव्यक्तं बुद्ध्यहंकारौ महाभूतानि पञ्च च 12_029B_0082 विशेषान् पञ्च चैवाहुर् दशैकं च प्रकाशकान् 12_029B_0083 एकादशेन्द्रियाण्य् एव एतावज् ज्ञेयसंज्ञितम् 12_029B_0084 पञ्च पञ्च हि वर्गाणि विज्ञेयान्य् एव तत्त्वतः 12_029B_0085 पञ्चविंशतितत्त्वानि विदित्वैतानि तत्त्वतः 12_029B_0086 विशुद्धः पुरुषश् चास्माद् वर्गहीनो न शोचति 12_029B_0087 पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः 12_029B_0088 त्रयस् त्रिवर्गान् यो वेद शुद्धात्मनि स लीयते 12_029B_0089 के ते त्रयस् त्रिवर्गा इत्य् अत्र ब्रूमः । सत्त्वं रजस् तम इति प्रथमः । 12_029B_0090 उत्पादको ऽनुग्राह्यकस् तिरोभावक इति द्वितीयः । बुद्धो ऽप्रतिबुद्धो 12_029B_0091 बुध्यमान इति तृतीयः । एवम् एते त्रयस् त्रिवर्गा भवन्ति । 12_029B_0092 एवम् आह । 12_029B_0093 त्रयस् त्रिवर्गान् विज्ञाय याथातथ्येन मानवः 12_029B_0094 कर्मणा मनसा वाचा प्रविमुक्तो न शोचति 12_029B_0095 कार्यं कारणं कर्तृत्वम् इति त्रिवर्गगुणाः । के गुणा गुणमात्रा 12_029B_0096 गुणलक्षणं गुणावयवम् । सत्त्वं रजस् तम इति गुणाः । तत्र 12_029B_0097 तत्त्वदर्शनता भयनाशः स्वस्थभावता प्रसन्नेन्द्रियता सुखस्वप्नप्रतिबोधनम् 12_029B_0098 इति सत्त्वमात्राः । रागिता मत्सरिता साहसिकता 12_029B_0099 परितापितारिष्टस्वप्नप्रतिबोधनतेति रजोमात्राः । मूढता निद्रावेशिता 12_029B_0100 धर्मद्वेषिताकार्येष्व् अतिप्रमोदिता स्मृतिनाशश् चेति 12_029B_0101 तमोमात्राः । गुणवृत्तम् इत्य् उपास्य सर्वभूतमध्यस्थस् तमसाभिभूतः 12_029B_0102 स्वपिति । सत्त्वविशुद्धो ऽवबुध्यते । स्वप्नप्रतिबोधनान्तरं रज 12_029B_0103 इत्य् अवयवान् । य एवं विन्दते प्राज्ञः सर्वतो विमुच्यत इति । 12_029B=0103 Colophon. 12_029B=0103 कपिल उवाच 12_029B_0104 यद् अप्य् उक्तं को ज्ञातेति अत्र ब्रूमः । ज्ञाता नामासुरे क्षेत्रज्ञो 12_029B_0105 द्रष्टा शुचिर् उपेक्षको ज्ञानत्रिको बुध्यमानाप्रतिबुद्धयोः 12_029B_0106 परः । तं विदित्वा निरवयवम् अनामयम् अस्माद् दुःखाद् विमुच्यत इत्य् एवम् 12_029B_0107 आह । 12_029B_0108 पञ्चविंशतितत्त्वाद् धि निष्कलं शुचिम् अव्रणम् 12_029B_0109 न शोचति नरो ज्ञात्वा सांख्यश्रुतिनिदर्शनात् 12_029B_0110 यद् अप्य् उक्तं किम् अप्रतिबुद्धं किं बुध्यमानं चेति । अत्र 12_029B_0111 ब्रूमः । अप्रतिबुद्धं नामासुरे अव्यक्तम् । बुध्यमानं बुद्धिस्थम् । 12_029B_0112 परम् एताभ्याम् अन्यद् उपेक्षकं शुचिज्ञं व्यभ्रम् इत्य् एवम् आह । 12_029B_0113 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12_029B_0114 पारावर्यं विदित्वा तु ज्ञानसाफल्यम् आप्नुयात् 12_029B_0115 ये त्व् एवं नाम बुध्येरन् यथाशास्त्रनिदर्शनात् 12_029B_0116 त्रितयं तेष्व् असाफल्यं शास्त्रस्याभवद् आसुरे 12_029B=0116 Colophon. 12_029B=0116 कपिल उवाच 12_029B_0117 यद् अप्य् उक्तं कति पर्वाणि भवन्तीति अत्रोच्यते । पञ्च पर्वाणि 12_029B_0118 तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति । तम इत्य् अज्ञानम् 12_029B_0119 एवाधिकुरुते । मोह इत्य् आलस्यम् एवाधिकुरुते । महामोह इति 12_029B_0120 कामम् एवाधिकुरुते । कस्मात् । महताम् अप्य् अत्र देवदानवमहर्षीणां 12_029B_0121 महान् मोहो भवतीति । तामिस्र इति क्रोधम् एवाधिकुरुते । 12_029B_0122 अन्धतामिस्र इति विषादम् एवाधिकुरुते । विषादश् च मृत्युः । 12_029B_0123 स चाप्रतिबुद्धस्य भवति । कस्मात् । यत् सत्त्वस्थो ऽहम् इति पश्यन् 12_029B_0124 मोहात् स सत्त्वविनाशे नित्यस्य क्षेत्रज्ञस्य विनाशम् अनुपश्यति । यत्रैककालम् 12_029B_0125 अन्धतामिस्रं विषादम् एवार्छति । अहं मरिष्यामि 12_029B_0126 अहम् अमृतो ऽनित्यत्वाद् अज्ञानत्वाच् च । मरणजननत्वे स्वशरीरसंस्थिते 12_029B_0127 परशरीरसंज्ञिते चाभिष्वजते । अहं तव मम त्वं माता मम मातुर् 12_029B_0128 अहं पुत्रो मम पितुर् अहम् इत्य् एवमादिषु स्नेहायतनेष्व् अभिधत्ते । सततं 12_029B_0129 दुःखानुबद्धस् तासु तासु योन्यवस्थास्व् अभिषिच्यमानो मम सुखं 12_029B_0130 मम दुःखम् इत्य् एवमादिभिः सर्वद्वंद्वैर् अभ्याहतो ऽहंकारस्पृष्टो 12_029B_0131 मात्सर्यकामक्रोधलोभमोहमानदर्पमदाविष्टस् तृष्णार्तश् च । इन्द्रियानुकूलतो 12_029B_0132 'तिकृच्छ्रत्वान् नियतमानसः शुभाशुभम् एव कर्म कुर्वन् स्थावरनिरयतिर्यग्योनिष्व् 12_029B_0133 एवोपपद्यते वर्षसहस्रकोटिशतान्य् अनन्तान्य् एको ऽनवबोधात् । 12_029B_0134 एवं ह्य् आह । 12_029B_0135 पर्वाणि पर्वाणि घोराणि यो ऽविद्वान् नावबुध्यते 12_029B_0136 स बध्यते मृत्युपाशैर् हर्षशोकसमन्वितः 12_029B_0137 बुध्यमानो ह्य् अदीनात्मा विदितार्थस् तु तत्त्वतः 12_029B_0138 विमुच्यते मृत्युपाशैर् विद्यया गतनिश्चयः 12_029B_0139 इति । 12_029B_0140 यद् अप्य् उक्तं कति स्रोतांसि भवन्तीति । अत्र ब्रूमः । 12_029B_0141 पञ्च स्रोतांसि भवन्ति । मुख्यस्रोतस् तिर्यक्स्रोत उर्ध्वस्रोतो ऽर्वाकस्रोतो 12_029B_0142 'नुग्रहस्रोतश् चेति । 12_029B=0142 Colophon. 12_029B=0142 कपिल उवाच 12_029B_0143 यद् अप्य् उक्तं कति कर्मयोनयो भवन्तीति । अत्र ब्रूमः । पञ्च कर्मयोनयो 12_029B_0144 भवन्ति धृतिः श्रद्धा सुखा विविदिषाविविदिषा चेति । 12_029B_0145 तत्र धृतिर् नाम कर्मयोनिः । धृतिं यो ऽनुरक्षति त्रिविधेन 12_029B_0146 कर्मणा वाङ्मनःकायसमुत्थेनेति । एवम् आह । 12_029B_0147 वाचि कर्मणि संकल्पे प्रतिज्ञां यो ऽनुरक्षति 12_029B_0148 तन्निष्ठस् तत्प्रतिज्ञश् च धृतेर् एतत् स्वलक्षणम् 12_029B_0149 श्रद्धा नाम कर्मयोनिः । श्रद्धां यस् त्व् अनुतिष्ठते सो ऽनसूयादमादिभिः 12_029B_0150 विज्ञानसंयोगब्रह्मचर्यगुरुकुलनिवासगृहस्थवानप्रस्थदानाध्ययनप्रतिग्रहमन्त्रादिभिर् 12_029B_0151 नक्षत्रनियमैः श्रेयः प्राप्स्यामीत्य् 12_029B_0152 एवम् अनुष्ठानं कुरुत इति । एवम् आह । 12_029B_0153 ब्रह्मचर्यानसूये च दानम् अध्ययनं तपः 12_029B_0154 यजनं याजनं चैव श्रद्धाया लक्षणं स्मृतम् 12_029B_0155 सुखं नाम कर्मयोनिः । यः सुखकामो भवति प्रायश्चित्तपरः 12_029B_0156 परेण यत्नेनानुतिष्ठति । तद् यथा सत्यं काममन्युविषयगोब्राह्मणकर्म । 12_029B_0157 अनुलोमानाम् अपि प्रोक्ता सावित्रीत्य् अन्याश् च विद्या 12_029B_0158 बह्व्यो ब्रह्मलोकं प्रापयन्तीति । एवम् आह । 12_029B_0159 कर्मविद्यातपोभिस् तु यो यत्नम् अनुतिष्ठति 12_029B_0160 प्रायश्चित्तं तपश् चैव तत् सुखायास्तु लक्षणम् 12_029B_0161 विविदिषा नाम कर्मयोनिः । सर्वं ज्ञातुकामता । आगमांश् च 12_029B_0162 कुरुते श्रुतिविशेषाकाङ्क्षी क्व संज्ञा क्व वासंज्ञेति । एवम् आह । 12_029B_0163 सर्वम् एतत् परिज्ञाय कर्म ह्य् आरभते तु यः 12_029B_0164 सैषा विविदिषा नाम कर्मयोनिर् अनुष्ठिता 12_029B_0165 अविविदिषा नाम कर्मयोनिः । सर्वम् एवाज्ञातुकामता 12_029B_0166 सर्वकर्मभ्यो निवर्तनम् इति । एवम् आह । 12_029B_0167 सर्वम् एतत् परिज्ञाय कर्मभ्यो यो निवर्तते 12_029B_0168 सैषाविविदिषा नाम कर्मयोनिर् अनुष्ठिता 12_029B_0169 यद् अप्य् उक्तं किम् एकत्वं किं नानात्वम् इति । अत्र ब्रूमः । एकत्वं 12_029B_0170 नामासुरे यद् अयं सत्त्वम् अभिष्वजते क्षेत्रज्ञः व्यक्तं चाव्यक्तं 12_029B_0171 चाप्रतिबुद्धत्त्वात् तद् एकत्वम् अपदिश्यते । नानात्वं नाम यद् अयं सत्त्वाद् अव्यक्ताच् 12_029B_0172 च स्मृतः समावर्तयते । एतन् नानात्वम् अपदिश्यते प्रतिबुद्धत्वात् । 12_029B_0173 एवम् एषां भौतिकाहंकारिकमाहात्मिकाव्यक्तीनां चतुर्णां 12_029B_0174 पुरुषाणां सत्त्वेनैकत्वं भवति नानात्वं चेति । एवम् आह । 12_029B_0175 नानात्वैकत्वम् एतावद् यो न विन्दत्य् अबुद्धिमान् 12_029B_0176 स बध्यते सर्वबन्धैर् असंबन्धाद् विमुच्यते 12_029B_0177 यद् अप्य् उक्तं किं सहवासविवासम् इति । अत्र ब्रूमः । सहवासं 12_029B_0178 नामासुरे यद् अयं सत्त्वम् अभिषजते क्षेत्रज्ञो ऽव्यक्तं चाप्रतिबुद्धत्वाद् 12_029B_0179 एतत् सहवासम् इत्य् अपदिश्यते । विवासं नाम यद् अयं सत्त्वाद् अव्यक्ताच् च 12_029B_0180 वासं प्रतिसमावर्तयते प्रतिबुद्धत्वाद् एतद् विवासम् अपदिश्यते । 12_029B_0181 एवम् अप्रतिबुद्धानां विषयाभिषङ्गिणाम् एषां भौतिकाहंकारिकमाहात्मिकाव्यक्तिकानां 12_029B_0182 चतुर्णां पुरुषाणां सत्त्वेन सहवासविवासम् 12_029B_0183 अन्यत्वात् । एवं चाह । 12_029B_0184 विवासं सहवासं च यो विद्वान् नावबुध्यते 12_029B_0185 स बद्धः सत्त्वसंवासैः संसारान् न प्रमुच्यते 12_029B_0186 इति । 12_029B=0186 Colophon. 12_029B=0186 कपिल उवाच 12_029B_0187 यद् अप्य् उक्तं किं विद्याविद्येति । अत्र ब्रूमः । अविद्या नामासुरे 12_029B_0188 भवत्य् एषा इष्टानिष्टाव्यतिरिक्ता त्रयी पुनर्भाविकी । विद्या नामासुरे 12_029B_0189 भवतीष्टानिष्टव्यतिरिक्तान्वीक्षिक्य् अपुनर्भाविकी । सर्वभूताभयंकरी 12_029B_0190 सर्वलोकेष्व् आलोकनाय सर्वज्ञानावबोधनाभ्युद्यता 12_029B_0191 सर्वदुःखनिर्मोक्षायोपदिष्टेत्य् आचार्यम् अभिगम्य याथातथ्यदर्शनान् न 12_029B_0192 भवति । एवम् आह । 12_029B_0193 ऊर्ध्वं चावाक् च तिर्यक् च न क्व चित् कामयेद् बुधः 12_029B_0194 न हि ज्ञानेन चाज्ञाने शर्म विन्दति मानुषः 12_029B_0195 मानुषत्वाच् च देवत्वं देवत्वाच् च मनुष्यताम् 12_029B_0196 स तु संधावते ऽजस्रम् अविद्यावशम् आगतः 12_029B_0197 यस् त्व् अविद्याम् अधः कृत्वा विद्यार्थम् अवबुध्य च 12_029B_0198 नाभिनन्दति न द्वेष्टि विद्याविद्ये स बुद्धिमान् 12_029B_0199 पारावर्ये सुखं ज्ञात्वा विदित्वा च परं बुधः 12_029B_0200 मुच्यते देहसंतानाद् देहाच् चामृतम् आप्नुयात् 12_029B_0201 इति । 12_029B=0201 Colophon. 12_029B=0201 आसुरिर् उवाच 12_029B_0202 भगवन् किं कुशलाकुशलं वर्गावर्गं किं कृत्स्नक्षयं किं शुद्धाशुद्धं 12_029B_0203 किं नित्यानित्यं किं केवलाकेवलं किं परात् परं किं पश्यापश्यं 12_029B_0204 किं शाश्वताशाश्वतं किं व्यतिरिक्ताव्यतिरिक्तं किं योगायोगम् इत्य् अत्र 12_029B_0205 संदेहो मे भवत्य् अप्रत्यक्षत्वात् । प्रत्यक्षं चैतद् भगवतः । 12_029B_0206 तद् अनुभाषितुम् अर्हति भगवान् मदनुग्रहाय धर्मेण । इति । 12_029B=0206 कपिल उवाच 12_029B_0207 यद् उक्तम् आसुरे किं कुशलाकुशलम् इति । अत्र ब्रूमः । कुशलं 12_029B_0208 नाम सर्वेषु वेदेषु सर्वेषु शास्त्रेषु सर्वासु विद्यास्व् अधिगतयाथातथ्यत्वम् । 12_029B_0209 अकुशलं नाम सर्वेषाम् अनधिगतयाथातथ्यत्वम् । 12_029B_0210 तद् एतत् कुशलाकुशलं कर्म सत्त्वम् आहुः । सत्त्वमूले खल्व् एते 12_029B_0211 कुशलाकुशले सत्त्वभूते सत्त्व एव प्रलयं गच्छतः । सत्त्वं 12_029B_0212 चैवाविशेषस् त्यजति । तन्मूलं चैतत् कुशलाकुशलम् अशेषतः सत्त्वम् 12_029B_0213 इति । एवम् आह । 12_029B_0214 कायेन त्रिविधं कर्म वाचा चैव चतुर्विधम् 12_029B_0215 मनसा त्रिविधं चैव कुशलाकुशलं स्मृतम् 12_029B_0216 यद् अप्य् उक्तं किं वर्गावर्गम् इति । अत्र ब्रूमः । वर्गं नामासुरे 12_029B_0217 पुरुषः पञ्चविंशतितत्त्वानि भवन्ति । अव्यक्तं महान् अहंकारः पञ्च 12_029B_0218 महाभूतानि पञ्च विशेषा एकादशेन्द्रियाणि । तद् वर्गम् । एतस्माद् 12_029B_0219 वर्गाद् अपवर्ग उपवृत्तः क्षेत्रज्ञः शुचिर् उपेक्षको बुध्यमानाप्रतिबुद्धयोः 12_029B_0220 परस्तात् । एवम् आह । 12_029B_0221 पञ्चविंशात् परं व्यक्तम् अहंकारस् ततः परः 12_029B_0222 अहंकारात् परा बुद्धिर् बुद्धेर् आत्मा महान् परः 12_029B_0223 महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः 12_029B_0224 परावरज्ञस् तत्त्वानां प्राप्नोत्य् अजम् अनुत्तमम् 12_029B_0225 इति । 12_029B=0225 Colophon. 12_029B=0225 कपिल उवाच 12_029B_0226 यद् अप्य् उक्तं किं कृत्स्नक्षयम् इति । अत्र ब्रूमः । कृत्स्नक्षयं नामासुरे 12_029B_0227 पुरुषः पञ्चविंशतितत्त्वानि भवन्ति । अव्यक्तं महान् बुद्धिर् अहंकारः 12_029B_0228 पञ्च महाभूतानि पञ्च विशेषा एकादशेन्द्रियाणि पुरुषेण ज्ञातव्यानि 12_029B_0229 भवन्ति । स्वतस् तस्मात् तत्त्वानि । नाहम् एतेषां नैतानि मत्तः 12_029B_0230 सर्वतः सर्वाणीति । एवम् आह । 12_029B_0231 सम्यग्दर्शनसंपन्नः कृत्स्नक्षयम् अवाप्नुयात् 12_029B_0232 कृत्स्नक्षयं न चाप्नोति असम्यग्दर्शने रतः 12_029B_0233 यद् अप्य् उक्तं किं शुद्धाशुद्धम् इति । अत्र ब्रूमः । शुद्धं नामासुरे 12_029B_0234 क्षेत्रज्ञो द्रष्टा साक्षिमात्रको बुध्यमानाप्रतिबुद्धयोः परो यः 12_029B_0235 पञ्चविंशतितत्त्वज्ञः । यथा मन्तव्यं तथा मन्यते यथा 12_029B_0236 बोद्धव्यं तथा बुध्यते यथा वक्तव्यं तथा ब्रवीति यथा कर्तव्यं 12_029B_0237 तथा करोत्य् अहंकाराप्रतिबुद्धत्वात् । बुधेन क्षेत्रज्ञेन सर्वं दृष्टं 12_029B_0238 सर्वागमाः सर्वद्वंद्वानि सर्वज्ञानानि तपश् चातपश् च शुद्धश् चाशुद्धश् च । 12_029B_0239 अनेन मार्गेण क्षेत्रज्ञस्याशुद्धधर्मिणः शुद्धिम् ऋच्छति । अमार्गेण 12_029B_0240 ज्ञानदृष्टान्तागमप्रामाण्यात् सुविपुलम् अपि तपस् तप्त्वा 12_029B_0241 संसार एव मज्जत्य् अप्रतिबुद्धत्वात् । एवम् आह । 12_029B_0242 सुशुद्धं पुरुषं दृष्ट्वाप्य् अशुद्धम् इति मन्यते 12_029B_0243 स तपो विपुलं प्राप्य संसारे प्रतितिष्ठति 12_029B_0244 इति । 12_029B=0244 Colophon. 12_029B=0244 कपिल उवाच 12_029B_0245 यद् अप्य् उक्तं किं नित्यानित्यम् इति । अत्र ब्रूमः । नित्यं 12_029B_0246 नामासुरे ऽव्यक्तम् । अनित्या विकाराः । अव्यक्तम् अनित्यं प्रवदन्ति 12_029B_0247 सर्गप्रलयधर्मित्वाद् विकाराणाम् । तथैवाधिष्ठातारम् अनित्यं प्रवदन्ति 12_029B_0248 अधिष्ठानकर्तृत्वाद् विकाराणाम् । अनेनैव हेतुना एवम् एतयोर् उभयोर् 12_029B_0249 नित्यत्वान् नित्यः क्षेत्रज्ञ इत्य् एवम् आह । 12_029B_0250 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12_029B_0251 नित्यानित्यं विदित्वा तु न जन्म पुनर् आप्नुयात् 12_029B_0252 यद् अप्य् उक्तं किं केवलाकेवलम् इति । अत्र ब्रूमः । केवलं नामासुरे 12_029B_0253 परं क्षेत्रज्ञो ऽप्रकृतिर् अविकारः । प्रकृतिविकारगुणाधिष्ठितत्वाद् अकेवलं 12_029B_0254 बुद्धिस्थं बुध्यमानं पुरुषम् आचार्याः । यदि ह्य् एष बुध्येत नाहम् एतेषां 12_029B_0255 प्रकृतिविकाराणाम् इति केवलश् च स्याद् अन्यश् च 12_029B_0256 स्यात् । यदा त्व् एष प्रकृतिविकारान् अधितिष्ठमानो ऽभिमन्यते ममैते 12_029B_0257 प्रकृतिविकारा अहम् एतेषाम् इति तदैष प्रकृतिविकाराणाम् अधिष्ठितत्वाद् 12_029B_0258 अकेवलः स्यात् । एवम् आह । 12_029B_0259 बुध्यमानो यदा बुद्ध्या विकारान् अधितिष्ठति 12_029B_0260 तदा सह गुणैर् एष सर्गप्रलयभाग् भवेत् 12_029B_0261 यदा त्व् एष विकाराणाम् अन्यो ऽहम् इति मन्यते 12_029B_0262 तदा विकारान् उत्क्रम्य परम् अव्यक्तम् आप्नुयात् 12_029B_0263 इति । 12_029B=0263 Colophon. 12_029B=0263 कपिल उवाच 12_029B_0264 यद् अप्य् उक्तं किं परात् परम् इति । अत्र ब्रूमः । परात् परं नामासुरे 12_029B_0265 कर्मेन्द्रियेभ्यः परं बुद्धीन्द्रियं बुद्धीन्द्रियेभ्यो मनो मनसो 12_029B_0266 विशेषा विशेषेभ्यो महाभूतानि महाभूतेभ्यो ऽहंकारो ऽहंकाराद् 12_029B_0267 बुद्धिर् बुद्धेर् महान् महतश् चाव्यक्तम् । तद् एतद् आसुरे परात् परं भवति । 12_029B_0268 अपरम् एतत् । परम् एतेभ्यो ऽन्यः क्षेत्रज्ञस् त्व् असर्गप्रलयधर्मा । असर्गप्रलयधर्मिणाव् 12_029B_0269 अबुद्धबुध्यमानाव् अव्यक्तपुरुषौ । न त्व् एतावद् बुध्यमानाप्रतिबुद्धत्वाद् 12_029B_0270 बुद्धः । एवम् आह । 12_029B_0271 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12_029B_0272 परापरं विदित्वा तु न जन्म पुनर् आप्नुयात् 12_029B_0273 एवम् एताभ्यां बुध्यमानाप्रतिबुद्धाभ्याम् अन्यं बुद्धं बुद्ध्वा न शोचतीति । 12_029B_0274 12_029B=0274 Colophon. 12_029B=0274 कपिल उवाच 12_029B_0275 यद् अप्य् उक्तं किं पश्यापश्यम् इति । अत्र ब्रूमः । अनादिनिधनाद् 12_029B_0276 ग्राह्यत्वाद् आसुरे शाश्वतम् अव्यक्तम् । प्रसवधारणादानगुणस्वभावत्वाद् 12_029B_0277 अशाश्वतम् । अन्ये चाचार्यास् तथैवाधिष्ठातारम् अनेनैव 12_029B_0278 हेतुना शाश्वतं च वर्णयन्ति । शाश्वतस् तु भगवान् क्षेत्रज्ञो बीजधर्मा 12_029B_0279 प्रकृतिविकारयोर् व्यतिरिक्तः शुद्धधर्मा मुक्तधर्मा चेति । एवम् आह । 12_029B_0280 पश्यः पश्यति पश्यन्तम् अपश्यन्तं च पश्यति 12_029B_0281 अपश्यस् ताव् अपश्यत्वात् पश्यापश्यौ न पश्यति 12_029B_0282 इति । 12_029B_0283 यद् अप्य् उक्तं किं व्यतिरिक्तम् इति । अत्र ब्रूमः । व्यतिरिक्तं नामासुरे 12_029B_0284 पुरुषः पञ्चविंशकः क्षेत्रज्ञः । यथा पुष्करपर्णस्थो बिन्दुर् न श्लेषम् 12_029B_0285 उपगच्छन्त्य् अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । यथा मुञ्जाद् 12_029B_0286 इषीका निकृष्टा न पुनर् आविशति अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । 12_029B_0287 यथोदके प्रवर्तमाने मत्स्यो न प्रवर्तते ऽन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । 12_029B_0288 यथोदुम्बरे मशको भिन्न उदुम्बरे न पुनर् अभिष्वजते ऽन्यत्वात् तथा 12_029B_0289 क्षेत्रं क्षेत्रज्ञः । यथा कूलाद् वृक्षः पतंस् तत् कूलं मुञ्चत्य् अन्यत्वात् तथा 12_029B_0290 क्षेत्रं क्षेत्रज्ञः । यथा वृक्षाद् वा शकुनिर् उत्पतन् स तं वृक्षम् 12_029B_0291 उत्सृजत्य् अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । कस्माद् अन्यत्वात् । सर्वेषाम् एवम् 12_029B_0292 अन्यत्वम् । कूलम् अन्यद् वृक्षो ऽन्यः । मशको ऽन्यो ऽन्यद् उदुम्बरम् । 12_029B_0293 अन्यो मत्स्यो ऽन्यद् उदकम् । मुञ्जम् अन्यद् अन्येषीका । अन्यद् उदकम् अन्यत् 12_029B_0294 पुष्करपर्णम् । तथान्यत् क्षेत्रं क्षेत्रज्ञो ऽन्यः पुरुषः पञ्चविंशकः । 12_029B_0295 अन्यश् चास्मात् क्षेत्रज्ञ इति । 12_029B=0295 Colophon. 12_029B=0295 कपिल उवाच 12_029B_0296 यद् अप्य् उक्तं किं वियोगावियोगम् इति । अत्र ब्रूमः । अवियोगो 12_029B_0297 नामासुरे विषयविषयिणौ प्रति विश्लेषो न भवत्य् अप्रतिबुद्धत्वात् । 12_029B_0298 वियोगो नामासुरे पुरुषः पञ्चविंशतीनां तत्त्वानाम् असंसक्तो नाहम् 12_029B_0299 एतेषाम् अन्ये चैते ममेत्य् अनभिमन्यमानो वियोगी भवति । 12_029B_0300 पञ्चविंशतितत्त्वज्ञः परात्मा भवते ऽमृतः 12_029B_0301 स मुक्तस् तत्त्वसंतानात् परेण समतां व्रजेत् 12_029B=0301 Colophon. 12_029B=0301 कपिल उवाच 12_029B_0302 एवम् एतद् आसुरे परं पुरुषाद् अन्यद् व्यक्तम् अबुद्धं बुध्यमानो ऽभिमन्यते । 12_029B_0303 नानाभावात् क्षेत्रधर्माव्यक्तम् अक्षेत्रधर्मा क्षेत्रज्ञः । बीजधर्माव्यक्तम् अबीजधर्मा 12_029B_0304 क्षेत्रज्ञः । सर्गधर्माव्यक्तम् असर्गधर्मा क्षेत्रज्ञः । प्रकृतिधर्माव्यक्तम् 12_029B_0305 अप्रकृतिधर्मा क्षेत्रज्ञः । गुणधर्माव्यक्तम् अगुणधर्मा 12_029B_0306 क्षेत्रज्ञः । अविमलधर्माव्यक्तं विमलधर्मा क्षेत्रज्ञः । अबुद्धिधर्माव्यक्तं 12_029B_0307 बुद्धिधर्मा क्षेत्रज्ञः । अशुचिधर्माव्यक्तं शुचिधर्मा क्षेत्रज्ञः । 12_029B_0308 अमुक्तधर्माव्यक्तं मुक्तधर्मा क्षेत्रज्ञः । अविविक्तधर्माव्यक्तं विविक्तधर्मा 12_029B_0309 क्षेत्रज्ञः । अकुशलधर्माव्यक्तं कुशलधर्मा क्षेत्रज्ञः । अपश्यधर्माव्यक्तं 12_029B_0310 पश्यधर्मा क्षेत्रज्ञः । अचेतनधर्माव्यक्तं चेतनधर्मा 12_029B_0311 क्षेत्रज्ञः । अवियोगधर्माव्यक्तं वियोगधर्मा क्षेत्रज्ञः । अविमोक्षधर्माव्यक्तं 12_029B_0312 विमोक्षधर्मा क्षेत्रज्ञः । किं च भूयो द्रष्टा क्षेत्रज्ञो 12_029B_0313 द्रष्टव्यम् अव्यक्तम् । श्रोता क्षेत्रज्ञः श्रोतव्यम् अव्यक्तम् । मन्ता 12_029B_0314 क्षेत्रज्ञो मन्तव्यम् अव्यक्तम् । बोद्धा क्षेत्रज्ञो बोद्धव्यम् अव्यक्तम् । 12_029B_0315 एवम् एवासुरे अन्यद् अव्यक्तम् अन्यः पुरुषः पञ्चविंशतितत्त्वम् 12_029B_0316 अन्यद् अन्यो ऽस्मात् क्षेत्रज्ञ इति । 12_029B=0316 Colophon. 12_029B=0316 कपिल उवाच 12_029B_0317 एवम् एतद् आसुरे बुद्ध्या बुद्ध्वा निर्द्वंद्वं निर्नमस्कारम् अस्वाहाकारस्वधाकारम् 12_029B_0318 अनहंकारं क्षेत्रज्ञं शुद्धं निर्द्वंद्वेन निर्द्वितीयेन शुद्धेनालुब्धकेनाहिंसकेन 12_029B_0319 यथालब्धोपजीविनाप्य् अपगतकामक्रोधलोभमोहमानदर्पेणात्मवता 12_029B_0320 सर्वभूतदर्शनेन सम्यग्दृष्टिना यतात्मना 12_029B_0321 शान्तेन दान्तेन शून्यागारनदीपुलिनवृक्षमूलवृक्षकोटरबुसागारावसथगृहानित्येन 12_029B_0322 यात्रामात्रभोजनाच्छादनेन यत्र क्व चन 12_029B_0323 शायिना भिक्षुणा स्वकार्यम् अनुष्ठातव्यम् । प्रतिभाव्यम् उपसर्गं जित्वा 12_029B_0324 योगेन योगकार्यम् अनुष्ठेयम् । तद् द्विविधं ध्यानम् । तद् यथा प्राणायामात्मकं 12_029B_0325 चतुर्विधं सगुणप्राणायामात्मकं च मानसम् अगुणम् । 12_029B_0326 तद् यथा श्रोत्रं श्राव्येभ्यः प्रतिसमावर्तयति घ्राणं घ्रेयेभ्यश् 12_029B_0327 चक्षू रूपेभ्यस् त्वचं स्पर्शेभ्यो जिह्वां रसेभ्यो मनो मन्तव्येभ्यो 12_029B_0328 'हंकारम् अभिमानेभ्यो बुद्धिं बोद्धव्येभ्यः । तद् एतद् इदम् इन्द्रियग्रामम् 12_029B_0329 अस्माद् इन्द्रियविषयात् स्वैः स्वं निरुध्य देवताः प्रतिसमावर्तयति । 12_029B_0330 जलजानीव प्रलाययति मानसेभ्यः संकल्पेभ्यः 12_029B_0331 प्रतिसमावर्तयति मानसम् इन्द्रियाणि । मानसेभ्यश् चैवं संकल्पेभ्यः 12_029B_0332 प्रतिसमावर्तयित्वा महात्मा क्रतुम् उन्नयते । महाक्रतवो भूतादिश् च 12_029B_0333 भूतविशेषाश् च महत्य् आत्मनि महान्तम् आत्मानं क्रतूंश् च विवेचयित्वा 12_029B_0334 व्यक्तम् अनुयुङ्क्ते । तत्रातीतः क्षेमी भवति तस्माद् अयं विवृतः । यश् च 12_029B_0335 ततः क्षेत्रज्ञम् असमावृतो भवति निर्द्वंद्वो निर्द्वितीयः 12_029B_0336 शुद्धो मुक्तो नित्यः केवलो भवति । एषो ऽन्त एषो ऽपवर्ग एषा 12_029B_0337 निष्ठा एतन् नैष्कर्म्यम् । 12_029B_0338 तद् यथा तथोपनयनेन पूर्वतरैश् चाचार्यैर् उपदिष्टम् । तद् एवम् उपदेशः । 12_029B_0339 तत्र श्लोको भवति । 12_029B_0340 यथास्य जाग्रतः स्वप्नो यथा स्यात् तमसा वृतः 12_029B_0341 विभागज्ञस्य मोक्षस् तु यस् त्व् अज्ञः स पुनर् भवेत् 12_029B=0341 Colophon. 12_029B=0341 कपिल उवाच 12_029B_0342 एतावद् एवासुरे ध्यानम् अनुवर्णितम् । परिसंख्यानम् अपि चोक्तम् । 12_029B_0343 चतुर्विंशतितत्त्वम् एतत् कारणम् इत्य् अत्र ब्रूमः । तद् एतद् बुद्धिस्थं बुध्यमानम् 12_029B_0344 एतद् आचार्याः शुद्धम् इच्छन्त्य् अनवबोधात् । नान्यम् अगुणं पुरुषम् । 12_029B_0345 कस् त्व् एषो ऽधिष्ठातृसंज्ञकः प्रकृतिविकाराणाम् अन्यस् त्व् अप्रतीकारः । 12_029B_0346 12_029B_0347 तद् एतत् प्रकृतिविकारसंज्ञकाद् अन्यद् अव्यक्तात् पुरुषं शुद्धं निष्कैवल्यम् 12_029B_0348 अनवयवम् अजं क्षेम्यम् एवाह । 12_029B_0349 येनेयं ससुता बहुप्रसविनी लोकाश्रयालम्बिना 12_029B_0350 योनिस्थाः पुरुषाश् च येन विदिता बुद्ध्या सदा बुद्धवत् 12_029B_0351 द्रष्टा चैव परो गुणैर् विरहितो ज्ञानात् तुरीयो ऽक्षयस् 12_029B_0352 तद्वद् वर्तयतीह यः कृतमतिर् मुक्तः स योन्याधिकः 12_029B_0353 तद् एतद् उपसंख्यानम् अनुवर्णितं याथातथ्यदर्शनाद् अनवबुद्धानां प्रतिबोधनम् 12_029B_0354 इति । 12_029B=0354 Colophon. 12_029B=0354 कपिल उवाच 12_029B_0355 साङ्गोपाङ्गेषु सेतिहासपञ्चमेष्व् आसुरे वेदेष्व् अष्टासु विद्यास्थानेष्व् 12_029B_0356 अमृतम् उद्धृत्य मयानुवर्णितं सांख्यज्ञानम् एतावद् एतज् ज्ञातव्यं 12_029B_0357 पञ्चविंशतितत्त्वानि । तद् एतन् नापुत्राय नाशिष्याय नासर्वस्वप्रदायिने 12_029B_0358 नासंवत्सरोषिताय वा वर्तयितव्यम् । परमज्ञानम् इत्यर्थम् ऋषयो 12_029B_0359 वेदप्रोक्तं वेद्यं वेत्स्यन्तीति । तद् एतद् आसुरे नावबुध्यन्त्य् अभीक्ष्णपाप्मानो 12_029B_0360 'न्यथैव प्रवृत्ताः स्वाहाकारस्वधाकारोंकारवषट्कारैर् 12_029B_0361 ऋषिकोटिसहस्राण्य् अनन्तानीष्टानिष्टकृतेन कर्मणा । तथैव देवदानवासुरपिशाचभूतराक्षसविद्याधरगन्धर्वयक्षनागकिंनरादयो ऽन्ये 12_029B_0362 12_029B_0363 भूतग्रामा अज्ञानपथम् आश्रिता अज्ञानम् एवावलीयन्ते । जायन्ते 12_029B_0364 चासकृद् असकृज् ज्ञानात् स्थावरनरकतिर्यग्योनिष्व् एवोपपद्यन्ते वर्षकोटिशतसहस्राण्य् 12_029B_0365 अनेकानि । कथं चित् कस्य चिद् धर्मबुद्धिर् अपि 12_029B_0366 स्यात् । कुत एव मोक्षबुद्धिः । 12_029B_0367 ते ऽप्य् अपवर्गेणैव सुखकामाः प्रतिकूलदुःखनिवर्तनम् एव कुर्वन्तो 12_029B_0368 भावोत्पादकं त्रैलोक्याद् अन्यद् अपश्यन्तो निःसरणं त्रैलोक्यम् एवागाधं 12_029B_0369 प्रपतन्ति । तद्वद् आसुरे लौकिकेष्व् अपि तु दर्शनेषु परं वेदप्रामाण्यम् । 12_029B_0370 ते चापि दुःखसंसारवर्तका एव । कुत एव । 12_029B_0371 वेदार्थं यज्ञो यज्ञार्थं स्वर्गः स्वर्गार्थं सुखं च मोहायतनम् इष्टं 12_029B_0372 मोहप्रभवं जन्म । तच् च सुखदुःखहइतुकमोहप्रभवं जन्म । तथैव 12_029B_0373 चापि निधनम् । तच् चापि दुःखहइतुकरतम् । तस्मान् मन्त्रग्रामो 12_029B_0374 दुःखस्य परस्परं हेतुः । तस्माद् उपशमरुचयो दुःखसमुद्रौघम् उत्तितीर्षन्तो 12_029B_0375 हित्वा सर्ववेदान् उपशमशास्त्रेषु प्रयुज्यन्ते । तद् अभ्यासाच् 12_029B_0376 च शास्त्रस्य दुःखमार्गावच्छेदं कुर्वन्ति । स्वात्मन्य् एकत्वेनावतिष्ठन्ते 12_029B_0377 शीतीभूता अमृतं प्राप्ताः । एवम् आह । 12_029B_0378 तेषां शास्त्राभ्यासाद् दुःखस्रोतो निवर्तते । अत्यन्तच्छिन्ने दुःखस्रोतसि 12_029B_0379 शान्तिर् इहान्ताय दुःखस्य । तद् एतद् आसुरे मयोत्पन्नमात्रेणैवावबुद्धं 12_029B_0380 प्राकृतज्ञानम् । यद् अन्तरोत्पन्नस् तत्र भगवान् विरिञ्चो 12_029B_0381 'पि विक्रोशितवान् सप्तकृत्वः । यदा न तस्य कश् चित् प्रतिवचनं 12_029B_0382 प्रायच्छत् ततः प्रवृत्तस् तत्र भवान् पुनः सर्गाय निवृत्त इति । 12_029B=0382 Colophon. 12_029B=0382 भीष्म उवाच 12_029B_0383 तद् एतत् परमज्ञानम् आसुरेर् आचार्येणानुशस्तं परमर्षिणा भगवता 12_029B_0384 कपिलेन परेण बहुमानेन । भगवता चासुरिणा शास्त्रं भगवते 12_029B_0385 पञ्चशिखाय पञ्चशिखेन कात्यायनाय कात्यायनेन 12_029B_0386 गौतमाय गौतमेन गार्ग्याय गार्ग्येणावट्यायनाय आवट्यायनेनर्षिभ्य 12_029B_0387 ऋषिभ्यः । तत् एदत् परमं तत् परेण भगवता व्यासेन व्यासान् 12_029B_0388 मयावाप्तं परमज्ञानं तथा मत्तो भवता प्राप्तम् इति । 12_029B_0389 तद् एतद् ब्राह्मणांस् तात श्रावयेत् संशितव्रतान् 12_029B_0390 क्षत्रियान् याज्ञिकांश् चैव प्रजापालनतत्परान् 12_029B_0391 वैश्यांश् च नृपशार्दूल सर्वातिथ्यकृतव्रतान् 12_029B_0392 शूद्रांश् च शुश्रूषपरान् सर्वसत्त्वहिते रतान् 12_029B_0393 यद्य् अपि स्युस् त्रयो वर्णा यज्ञे चाधिक्रियन्ति वै 12_029B_0394 मन्त्रवर्जं तु शूद्राणां क्रिया दृष्टा इति श्रुतिः 12_029B_0395 सूत्रकारवचस् त्व् एतद् वेदकारवचस् तदा 12_029B_0396 शास्त्रकारास् तथा चैतत् प्रवदन्तीति नः zrutam 12_029B=0396 Colophon. % G1 M5 cont.: 12_029C=0000 युधिष्ठिर उवाच 12_029C_0001 क्लिश्यमानेषु भूतेषु जातीमरणसागरे 12_029C_0002 यत् प्राप्य क्लेशं नाप्नोति तन् मे ब्रूहि पितामह 12_029C=0002 भीष्म उवाच 12_029C_0003 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12_029C_0004 सनत्कुमारस्य सतः संवादं नारदस्य च 12_029C_0005 सनत्कुमारो भगवान् ब्रह्मपुत्रो महायशाः 12_029C_0006 पूर्वजाश् च त्रयस् तस्य कथ्यन्ते ब्रह्मवादिनः 12_029C_0007 सनकः सनन्दनश् चैव तृतीयश् च सनातनः 12_029C_0008 जातमात्राश् च ते सर्वे प्रतिबुद्धा इति श्रुतिः 12_029C_0009 चतुर्थश् चैव तेषां स भगवान् योगसत्तमः 12_029C_0010 सनत्कुमार इति वै कथयन्ति महर्षयः 12_029C_0011 हैरण्यगर्भश् च मुनिर् वसिष्ठः पञ्चमः स्मृतः 12_029C_0012 षष्ठः स्थाणुश् च भगवान् अमेयात्मा त्रिशूलधृक् 12_029C_0013 ततो ऽपरे समुत्पन्नाः पावकाद् वरुणक्रतौ 12_029C_0014 मानसाः स्वयंभुवो हि मरीचिप्रमुखास् तथा 12_029C_0015 भृगुर् मरीचेर् अनुजो भृगोर् अप्य् अङ्गिरास् तथा 12_029C_0016 अनुजो ऽङ्गिरसो ऽथात्रिः पुलस्त्यो ऽत्रेस् तथानुजः 12_029C_0017 पुलस्त्यस्यानुजो विद्वान् पुलहो ऽनुपमद्युतिः 12_029C_0018 पठ्यन्ते ब्रह्मजा ह्य् एते विद्वद्भिर् अमितौजसः 12_029C_0019 सर्गम् एतन् महाराज कुर्वन्न् आदिगुरुर् महान् 12_029C_0020 प्रभुर् विभुर् अनन्तश्रीर् ब्रह्मा लोकपितामहः 12_029C_0021 मूर्तिमन्तो ऽमृतीभूतास् तेजसातितपोन्विताः 12_029C_0022 सनकप्रभृतयस् तत्र त्रयः प्राप्ताः परं पदम् 12_029C_0023 कृत्स्नक्षयम् अनुप्राप्य विमुक्ता मूर्तिबन्धनात् 12_029C_0024 सनत्कुमारस् तु विभुर् योगम् आस्थाय योगवित् 12_029C_0025 विचचार त्रयो लोकान् ऐश्वर्येण परेण ह 12_029C_0026 रुद्रश् चाप्य् अष्टगुणितं योगं प्राप्तो महायशाः 12_029C_0027 सूक्ष्मम् अष्टगुणं राजन् नेतरे नृपसत्तम 12_029C_0028 मरीचिप्रमुखास् तात सर्वे सृष्ट्यर्थम् एव ते 12_029C_0029 नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे 12_029C_0030 सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः 12_029C_0031 सर्ववेदेषु चैवोक्ताः खिलेषु च न संशयः 12_029C_0032 इतिहासे पुराणे च श्रुतिर् एषा पुरातना 12_029C_0033 वरदे कथ्यत इति प्राहुर् वेदान्तपारगाः 12_029C_0034 एतेषां पितरस् तात पुत्रा इत्य् अनुचक्षते 12_029C_0035 गणाः सप्त महाराज मूर्तयो ऽमूर्तयस् तथा 12_029C_0036 pitqNAM चैव राजेन्द्र पुत्रा देवा इति श्रुतिः 12_029C_0037 देवैर् व्याप्ता इमे लोका इत्य् एवम् अनुशुश्रुम 12_029C_0038 कृष्णद्वैपायनाच् चैव देवस्थानात् तथैव च 12_029C_0039 देवलाच् च नरश्रेष्ठ काश्यपाच् च मया श्रुतः 12_029C_0040 गौतमाद् अथ कौण्डिन्याद् भारद्वाजात् तथैव च 12_029C_0041 मार्कण्डेयात् तथैवैतद् ऋषेर् देवतमात् तथा 12_029C_0042 पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम् 12_029C_0043 परं रहस्यं राजेन्द्र ब्रह्मणः परमात्मनः 12_029C_0044 अतः परं प्रवक्ष्यामि यन् मा पृच्छसि भारत 12_029C_0045 तद् इहैकमनाः श्रद्धी शृणुष्वावहितो मम 12_029C_0046 स्वायंभुवस्य संवादं नारदस्य च धीमतः 12_029C_0047 सनत्कुमारो भगवान् दीपं जज्वाल्य तेजसा 12_029C_0048 अङ्गुष्ठमात्रो भूत्वा वै विचचार महामुनिः 12_029C_0049 स कदा चिन् महाराज मेरुपृष्ठे समेयिवान् 12_029C_0050 नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना 12_029C_0051 जिज्ञासमानाव् अन्योन्यं सकाशाद् ब्रह्मणस् तदा 12_029C_0052 ब्रह्मभागगतौ तात परमार्थार्थचिन्तकौ 12_029C_0053 मतिमान् मतिमच्छ्रेष्ठं बुद्धिमान् बुद्धिमत्तरम् 12_029C_0054 श्रुतिमाञ् श्रुतिमच्छ्रेष्ठं स्मृतिमान् स्मृतिमत्तरम् 12_029C_0055 क्षेत्रवित् क्षेत्रविच्छ्रेष्ठं ज्ञानविज् ज्ञानवित्तमम् 12_029C_0056 लोकविल् लोकविच्छ्रेष्ठम् आत्मविच् चात्मवित्तमम् 12_029C_0057 सनत्कुमारं तत्त्वज्ञं भगवन्तम् अरिंदम 12_029C_0058 सर्ववेदार्थकुशलः सर्वशास्त्रविशारदः 12_029C_0059 सांख्ययोगं च यो वेद पाणाव् आमलकं यथा 12_029C_0060 नारदो ऽथ नरश्रेष्ठ तं पप्रच्छ महामतिम् 12_029C_0061 त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने 12_029C_0062 प्रभवं चाप्ययं चैव श्रोतुम् इच्छामि तत्त्वतः 12_029C_0063 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12_029C_0064 कालसंख्याश् च सर्गांश् च तद् भवान् वक्तुम् अर्हति 12_029C=0064 सनत्कुमार उवाच 12_029C_0065 श्रूयताम् आनुपूर्व्येण नव सर्गाः प्रयत्नतः 12_029C_0066 तथा कालपरीमाणं तत्त्वानाम् ऋषिसत्तम 12_029C_0067 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12_029C_0068 कालसंख्या च सर्गं च सर्वम् एव महामुने 12_029C_0069 तमसः कुर्वतः सर्गस् तामसेत्य् अभिधीयते 12_029C_0070 ब्रह्मविद्भिर् द्विजैर् नित्यं नित्यम् अध्यात्मचिन्तकैः 12_029C_0071 पर्यायनामान्य् एतस्य कथयन्ति मनीषिणः 12_029C_0072 तानि ते संप्रवक्ष्यामि तद् इहैकमनाः शृणु 12_029C_0073 महार्णवो ऽर्णवश् चैव सलिलं च गुणास् तथा 12_029C_0074 वेदास् तपश् च यज्ञाश् च धर्मश् च भगवान् विभुः 12_029C_0075 प्राणः संवर्तको ऽग्निश् च व्योम कालस् तथैव च 12_029C_0076 नामान्य् एतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै 12_029C_0077 कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः 12_029C_0078 चतुर्युगसहस्रं तु चतुर्युगम् अरिंदम 12_029C_0079 प्राहुः कल्पसहस्रं वै ब्राह्मणास् तत्त्वदर्शिनः 12_029C_0080 दशकल्पसहस्राणि अव्यक्तस्य महानिशा 12_029C_0081 तथैव दिवसं प्राहुर् योगाः सांख्याश् च तत्त्वतः 12_029C_0082 निशां सुप्त्वाथ भगवान् क्षपान्ते प्रत्यबुध्यत 12_029C_0083 अहः कृत्वा सुखं तात ससर्ज प्रभुर् ईश्वरः 12_029C_0084 हिरण्यगर्भं विश्वात्मा ह्य् अण्डजं जलजं मुनिम् 12_029C_0085 भूतभव्यभविष्यस्य कर्तारम् अनघं विभुम् 12_029C_0086 मूर्तिमन्तं महात्मानं विश्वं शंभुं स्वयंभुवम् 12_029C_0087 अणिमालघिमाप्राप्तिम् ईशानं ज्योतिषां परम् 12_029C_0088 तस्य चापि निशाम् आहुर् वेदवेदाङ्गपारगाः 12_029C_0089 पञ्चकल्पसहस्राणि अहर् एतावद् एव च 12_029C_0090 न सर्गं कुरुते ब्रह्मा तामसस्यानुपूर्वशः 12_029C_0091 सृजते स त्व् अहंकारं परमेष्ठिनम् अव्ययम् 12_029C_0092 अहंकारेण वै लोका व्याप्तास् त्व् आहंकृतेन च 12_029C_0093 येनाविष्टानि भूतानि मज्जन्त्य् अव्यक्तसागरे 12_029C_0094 देवर्षिदानवनरा यक्षगन्धर्वकिंनराः 12_029C_0095 उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस् तिर्यग् एव च 12_029C_0096 एतस्यापि निशाम् आहुस् तृतीयम् अथ कुर्वतः 12_029C_0097 त्रीणि कल्पसहस्राणि अहर् एतावद् एव च 12_029C_0098 अहंकारश् च सृजति महाभूतानि पञ्च वै 12_029C_0099 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12_029C_0100 एतेषां गुणतत्त्वानि पञ्च प्राहुर् द्विजातयः 12_029C_0101 शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च 12_029C_0102 गुणेष्व् एतेष्व् अभिरताः पङ्कलग्ना इव द्विपाः 12_029C_0103 नोत्तिष्ठन्त्य् अवशीभूताः सक्ता अव्यक्तसागरे 12_029C_0104 एतेषाम् इह वै सर्गं चतुर्थम् इह कुर्वताम् 12_029C_0105 द्वे तु कल्पसहस्रे वै अहो रात्रिस् तथैव च 12_029C_0106 अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते 12_029C_0107 इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् 12_029C_0108 मनः सर्गगतं तात विशत् सर्वम् इदं जगत् 12_029C_0109 न तथान्यानि भूतानि बलवन्ति यथा मनः 12_029C_0110 एतस्यापि तु वै सर्गं षष्ठम् आहुर् द्विजातयः 12_029C_0111 अहः कल्पसहस्रं वै रात्रिर् एतावती तथा 12_029C_0112 उर्ध्वस्रोतस् तु वै सर्गं सप्तमं ब्राह्मणा विदुः 12_029C_0113 अष्टमश् चाप्य् अधःस्रोतस् तिर्यक् तु नवमः स्मृतः 12_029C_0114 एतानि नव सर्गाणि तत्त्वानि च महामुने 12_029C_0115 चतुर्विंशतिर् उक्तानि कालसंख्याश् च ते ऽनघ 12_029C_0116 अप्ययं प्रभवं चैव अव्यक्तस्य महामुने 12_029C_0117 प्रवक्ष्याम्य् अपरं तत्त्वं यस्य यस्येश्वरश् च यः 12_029C_0118 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12_029C_0119 यथाश्रुतं यथादृष्टं तत् तथा वै निबोध मे 12_029C=0119 Colophon. 12_029C=0119 सनत्कुमार उवाच 12_029C_0120 अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव ह 12_029C_0121 एताभ्याम् ईश्वरं विद्याद् ऊर्ध्वस्रोतस् तथैव च 12_029C_0122 कर्मेन्द्रियाणां पञ्चानाम् ईश्वरो बुद्धिगोचरः 12_029C_0123 बुद्धीन्द्रियाणाम् अथ तु मन ईश्वरम् उच्यते 12_029C_0124 मनसः पञ्च भूतानि सगुणान्य् आहुर् ईश्वरम् 12_029C_0125 भूतानाम् ईश्वरं विद्याद् ब्रह्माणं परमेष्ठिनम् 12_029C_0126 भवान् हि कुशलश् चैव धर्मेष्व् एव परेषु वै 12_029C_0127 कालाग्निर् अप्य् अहः स्वं ते जगद् दहति चांशुभिः 12_029C_0128 ततः सर्वाणि भूतानि स्थावराणि चराणि च 12_029C_0129 हाहाभूतानि दग्धानि स्वयोनिं गमितानि वै 12_029C_0130 कूर्मपृष्ठनिभा भूमिर् निर्दग्धकुशकण्टका 12_029C_0131 निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा 12_029C_0132 जगत् प्रलीनं जगति जगत्य् अप्सु प्रलीयते 12_029C_0133 नष्टगन्धा तदा सूक्ष्मा जलम् एवाभवत् तदा 12_029C_0134 ततो मयूखजालेन सूर्यस्यापीयते जलम् 12_029C_0135 जलात्मा प्रलीयत्य् अर्के तदा ब्राह्मणसत्तम 12_029C_0136 अन्तरिक्षगतान् भूतान् प्रदहत्य् अनलस् तदा 12_029C_0137 अग्निभूतं तदा व्योम भवतीत्य् अभिचक्षते 12_029C_0138 तं तथा विस्फुरन्तं हि वायुर् ध्वंसयते महान् 12_029C_0139 महता बलवेगेन आदत्ते तं हि भानुमान् 12_029C_0140 वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा 12_029C_0141 प्रणश्यति तदा वायुः खं तु तिष्ठति नानदत् 12_029C_0142 तस्य तं निनदं शब्दम् आदत्ते वै मनस् तदा 12_029C_0143 स शब्दगुणहीनात्मा तिष्ठते ऽमूर्तिमांस् तु वै 12_029C_0144 भुङ्क्ते तु स तदा व्योम मनस् तात दिगात्मकम् 12_029C_0145 व्योमात्मनि विनष्टे तु संकल्पात्मा विवर्धते 12_029C_0146 संकल्पात्मानम् आदत्ते चित्तं वै स्वेन तेजसा 12_029C_0147 चित्तं ग्रसत्य् अहंकारस् तदा वै मुनिसत्तम 12_029C_0148 विनष्टे च तदा चित्ते अहंकारो भवेन् महान् 12_029C_0149 अहंकारं तदादत्ते महान् ब्रह्मा प्रजापतिः 12_029C_0150 अभिमाने विनष्टे तु महान् ब्रह्मा विराजते 12_029C_0151 तं तदा त्रिषु लोकेषु मूर्तिष्व् एवाग्रमूर्तिजम् 12_029C_0152 येन विश्वम् इदं कृत्स्नं निर्मितं वै गुणार्थिना 12_029C_0153 मूर्तिं जलेश्वरम् अपि व्यवसायगुणात्मकम् 12_029C_0154 ग्रसिष्णुर् भगवान् ब्रह्मा व्यक्तो ऽव्यक्तम् असंशयम् 12_029C_0155 एषो ऽप्ययश् च प्रलयो मया ते परिभाषितः 12_029C_0156 अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम् 12_029C_0157 आकाशं प्रथमं भूतं श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतं दिशो ऽधिदैवतम् । 12_029C_0158 वायुर् द्वितीयं भूतं त्वग् अध्यात्मं स्पर्शो ऽधिभूतं विद्युद् अधिदैवतं 12_029C_0159 स्यात् । ज्योतिस् तृतीयं भूतं चक्षुर् अध्यात्मं रूपम् अधिभूतं 12_029C_0160 सूर्यो ऽधिदैवतं स्यात् । आपश् चतुर्थं भूतं जिह्वाध्यात्मं 12_029C_0161 रसो ऽधिभूतं सोमो ऽधिदैवतं स्यात् । पृथिवी पञ्चमं भूतं घ्राणम् अध्यात्मं 12_029C_0162 गन्धो ऽधिभूतं वायुर् अधिदैवतं स्यात् । पाञ्चभौतिकम् एतच् 12_029C_0163 चतुष्टयम् अनुवर्णितम् । 12_029C_0164 अत ऊर्ध्वं त्रिविधम् इन्द्रियविधिम् अनुवर्णयिष्यामः । पादाव् अध्यात्मं 12_029C_0165 गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतं स्यात् । हस्ताव् अध्यात्मं 12_029C_0166 कर्तव्यम् अधिभूतं इन्द्रो ऽधिदैवतं स्यात् । पायुर् अध्यात्मं विसर्गो ऽधिभूतं 12_029C_0167 मित्रो ऽधिदैवतं स्यात् । उपस्थम् अध्यात्मम् आनन्दो ऽधिभूतं 12_029C_0168 प्रजापतिर् अधिदैवतं स्यात् । वाग् अध्यात्मं वक्तव्यम् अधिभूतं अग्निर् अधिदैवतं 12_029C_0169 स्यात् । मनो ऽध्यात्मं मन्तव्यम् अधिभूतं चन्द्रमा अधिदैवतं 12_029C_0170 स्यात् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं विरिञ्चो ऽधिदैवतं 12_029C_0171 स्यात् । बुद्धिर् अध्यात्मं व्यवसायो ऽधिभूतं ब्रह्माधिदैवतं 12_029C_0172 स्यात् । एवम् अव्यक्तो भगवान् असकृद् असकृत् सर्गान् कुरुते संहरते च । 12_029C_0173 कस्मात् क्रीडार्थम् । यथादित्यो ऽंशुजालं क्षिपति संहरते च यथा 12_029C_0174 चान्तरिक्षाद् अभ्रकोश उत्तिष्ठति । 12_029C_0175 स्तनितं गर्जितोन्मिश्रं तच् च तत्रैव प्राणशत् । 12_029C_0176 एवम् अव्यक्तो गुणान् सृजति संहरते च । यथा चार्णवाद् ऊर्मिजालं 12_029C_0177 नीचोच्चं प्रादुर्भवति तच् च तत्रैव प्राणशद् एवम् अव्यक्तो लोकान् सृजति 12_029C_0178 संहरते च । यथा च कूर्मो ऽङ्गानि कामात् प्रसारयते पुनश् च प्रवेशयत्य् 12_029C_0179 एवम् अव्यक्तो लोकान् प्रसारयति गिरति च । चेतनश् च भगवान् पञ्चविंशकः 12_029C_0180 शुचिः । तेनाधिष्ठिता प्रकृतिश् चेतयति । नित्यं 12_029C_0181 सहधर्मा च भगवतो ऽव्यक्तस्य क्रियावतो ऽक्रियावान् भगवान् परमप्रकृतिर् 12_029C_0182 अणुः क्षेत्रज्ञः क्षेम्य इति । 12_029C=0182 Colophon. 12_029C=0182 नारद उवाच 12_029C_0183 यद्य् अचेतना प्रकृतिश् चेतनाधिष्ठिता चेतयति कस्मान् न मोक्षो ऽस्ति । 12_029C_0184 भवद्विधानां चेतस्काङ्क्षिणां चेतो हि पञ्चविंशकम् उपदिशन्ति 12_029C_0185 योगाः सांख्याश् च । तच् चायुक्तम् उपदिशन्ति । तद् वञ्चनाच् चायुतप्रकृतिसहधर्मा 12_029C_0186 प्रकृतिं वर्तमानाम् अनुवर्तते इति । अनुवर्तमानाच् 12_029C_0187 च मन्यामहे अधिष्ठातृत्वाद् अणुत्वाच् चेत इति । अतश् च भवत्य् एव 12_029C_0188 दोष इति । यथा हि कश् चिद् दीर्घम् अध्वानं गच्छति सङ्गवान् । असङ्गस्यागमवतो 12_029C_0189 गमने न प्रयोजनं भवति । अथ गच्छति सो ऽपि सङ्गी 12_029C_0190 भवति । मत्स्यश् चोदकं सहधर्मिणाव् एव । एवं भगवद्वचनात् 12_029C_0191 प्रकृतिपुरुषौ । यद्य् उदकं प्रवर्तमानं मत्स्यो ऽनुप्रवर्तते ननु सङ्गवान् 12_029C_0192 भवति असङ्गी मत्स्यस् तस्य किं सङ्गवृत्त्यानुवर्तनेन । 12_029C=0192 सनत्कुमार उवाच 12_029C_0193 देवर्षे तत्रासङ्गं वर्णयन्ति पुरुषस्य । न भगवता व्यक्तेन 12_029C_0194 सङ्गो ऽस्ति निर्गुणस्य गुणिना । तत्र श्लोकान् उदाहरन्ति बुधाः । 12_029C_0195 तान् उपधारयस्वैकार्थे पर्यायवचनं कृत्वा । 12_029C_0196 अधिष्ठा पुरुषो नित्यं प्रकृत्या न च आत्मनः 12_029C_0197 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12_029C_0198 चेतना पुरुषो नित्यं कालस्य न च आत्मनः 12_029C_0199 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12_029C_0200 द्रष्टा हि पुरुषो नित्यं मनसो न च आत्मनः 12_029C_0201 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12_029C_0202 बोद्धा हि पुरुषो नित्यं वेदस्य न च आत्मनः 12_029C_0203 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12_029C_0204 ज्ञाता हि पुरुषो नित्यं क्षेत्रस्य न च आत्मनः 12_029C_0205 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12_029C_0206 कर्ता हि पुरुषो नित्यं परस्य न च आत्मनः 12_029C_0207 तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते 12_029C_0208 देवर्षे तत्रासङ्गम् अनुवर्णयन्ति पुरुषस्य । शुचिर् हि भगवान् 12_029C_0209 क्षेत्रज्ञो ऽशुचिनीं प्रकृतिम् उदाहरन्ति । सङ्गी हि सङ्गवान् सङ्गी 12_029C_0210 चासङ्ग इति यो ऽसङ्गो ह्य् आत्मानं सङ्गिनम् अनुपश्यति स 12_029C_0211 खल्व् अज्ञानीत्य् उच्यते बुधैर् इह । 12_029C_0212 एतस्याविद्याग्रस्तस्य उद्भवाक्षेपशतसहस्रकोटिशो ऽप्ययमानस्याव्यक्तसागरे 12_029C_0213 सुमहान् दुःखयोगो भवति । यथा च समुद्रं प्रयातस्य 12_029C_0214 कृतप्रायश्चित्तस्य अर्थतर्षिणो वणिक्संघस्य यानपात्रार्णवोदरगतश् 12_029C_0215 चण्डवायुना भिद्यमान इतस् ततश् च विमलाभिर् ऊर्मिभिर् 12_029C_0216 भिद्यमानो हाहाभूतो जनो व्यापद्येत् । शतशश् चाप्राप्तमनोरथाः 12_029C_0217 प्लवान् गृहीत्वा । प्लवाश् चोन्मज्जन्ति निमज्जन्ति चान्योन्यम् 12_029C_0218 अवलम्बमानाः । एवम् अज्ञानी पुरुष उन्मज्जति निमज्जति च । यथा 12_029C_0219 तत्रोन्मज्जंश् च निमज्जंश् च कश् चित् पारम् आसादयति स मुक्तस् ततस् तस्यापदो 12_029C_0220 मृत्युमुखात् । 12_029C=0220 Colophon. 12_029C=0220 नारद उवाच 12_029C_0221 भगवन्न् अच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमध्या यदा 12_029C_0222 प्रकृतिस् तद्वत् पुरुषो ऽप्य् एभिर् एव गुणैर् युतः । तत् कथम् अनित्यां प्रकृतिम् 12_029C_0223 उदाहरन्ति नित्यं पुरुषम् इति । 12_029C=0223 सनत्कुमार उवाच 12_029C_0224 देवर्षे सम्यग् अभिहितं भवता । अच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमध्या 12_029C_0225 प्रकृतिर् हि पुरुषश् च । कर्तृत्वाद् गुणानाम् 12_029C_0226 अनित्यां प्रकृतिम् उदाहरन्ति अकर्तृत्वान् नित्यः पुरुषः । यदि प्रकृतिर् 12_029C_0227 गुणान् कुर्याद् वेद चात्मानं पुरुषश् च । नित्यानित्यभावे वीतरागत्वे 12_029C_0228 चास्य निर्द्वंद्वता च । यदा त्व् अयम् एव स्यान् नान्यद् अस्ति मम परम् इत्य् अभिमन्यमानो 12_029C_0229 नित्यत्वताम् एति । तत्र श्लोकान् उदाहरन्ति । 12_029C_0230 उभाव् अमूर्ती ह्य् अजराव् उभाव् एव महात्मभिः 12_029C_0231 विदितौ विषयी चैव विषयश् च महामुने 12_029C_0232 पुरुषो विषयी नित्यं प्रकृतिर् विषयः स्मृतः 12_029C_0233 व्याख्यातौ शास्त्रविद्भिर् हि मशकोदुम्बरौ यथा 12_029C_0234 प्रकृतिर् न विजानाति भुज्यमानम् अचेतनम् 12_029C_0235 पुरुषश् चापि जानाति भुङ्क्ते यश् च स भुज्यते 12_029C_0236 महदादयो गुणा भोज्यं भोक्ता तु प्रकृतिर् द्विज 12_029C_0237 मन्यन्त्य् एवं विभागज्ञा भोक्तारं तस्य चेश्वरम् 12_029C_0238 ऐश्वर्यं भवतीशत्वात् प्रकृत्या द्विजसत्तम 12_029C_0239 अनीशत्वाद् अनैश्वर्यं पुरुषस्यानुचक्षते 12_029C_0240 विभूतित्वाद् विभुत्वं हि पुरुषस्य महामुने 12_029C_0241 द्वंद्वभावाद् अनित्यं हि त्रिगुणा प्रकृतिस् तथा 12_029C_0242 निर्द्वंद्वो निर्गुणो नित्यः पुरुषो ऽत्रानुचक्षते 12_029C_0243 क्रियाकरणयोगित्वाद् अनित्या प्रकृतिर् द्विज 12_029C_0244 क्रियाकरणहीनो हि नित्यः पुरुष उच्यते 12_029C_0245 एवम् अनुमन्यन्ते यतयः स्तुन्वानाः पुरुषम् । सत्त्वं 12_029C_0246 क्षेत्रं परं गुहाक्षयकरं चलव्रणकरं निशिचरं निधिर् मतिः स्मृतिर् धृतिर् 12_029C_0247 इति चैतानि प्रकृतिपर्यायनामानि । अथापराणि भूतं भव्यं भविष्यम् 12_029C_0248 इति । सत्त्वं रजस् तम इति त्रिगुणम् एतत् प्रकृतिर् इत्य् अनुपश्यति । 12_029C_0249 अथ तद् अव्यक्तात् परम् अव्ययं शिवं क्षेममयं शुचि व्यभ्रम् इति विमलम् 12_029C_0250 अमलम् अचलम् अजरम् अकरम् अतरम् अभवम् इति । अभवनम् अनयनम् 12_029C_0251 अगमनं पृथग् इति चैतानि पुरुषपर्यायनामानि । अत्र पश्यन्तु 12_029C_0252 भवन्तः क्षेत्रज्ञं विमोक्षं विशोकं विमोहम् । विदम्भाद् विलोभाद् विकाराद् 12_029C_0253 विरुद्धाद् आनृशंस्याद् अलौल्यम् अशरणम् अभयम् अनवयवं पश्यन्ते । 12_029C_0254 तद् यथा मशकोदुम्बरयोर् विवाससहवासो ऽन्य एव स्वभाव एवम् एव 12_029C_0255 ज्ञानाज्ञानयोर् विवाससहवासः । अन्यद् एव ज्ञानम् अज्ञानम् । 12_029C_0256 क्षेत्रज्ञस् त्यक्ष्यति प्रकृतिं न च प्रकृतिः क्षेत्रज्ञं त्यक्ष्यति । मन्यते 12_029C_0257 प्रकृतिं क्षेत्रज्ञो न च प्रकृतिः क्षेत्रज्ञं मन्यते । बुध्यते प्रकृतिं 12_029C_0258 क्षेत्रज्ञो न च प्रकृतिः क्षेत्रज्ञं बुध्यते । पश्यति प्रकृतिं क्षेत्रज्ञो 12_029C_0259 न च प्रकृतिः क्षेत्रज्ञं पश्यति । एतद् विवाससहवासम् इत्य् एतन् नानात्वदर्शनं 12_029C_0260 पश्यन्ति देवर्षे । ज्ञातारं तद् असङ्गम् अनुपश्यतु 12_029C_0261 भवान् पुरुषे । अत्र श्लोकम् उदाहरन्ति । 12_029C_0262 योगाश् च सांख्याश् च वदन्ति सम्यङ् 12_029C_0263 न पञ्चविंशात् परम् अस्ति किं चित् 12_029C_0264 अथान्यथा पश्यति तत्त्वम् एतद् 12_029C_0265 द्वयं तु पश्याम गुरोर् नियोगात् 12_029C_0266 इत्य् एतद् योगदर्शनम् । अत्र सांख्यैर् गीतम् । श्लोको भवति । 12_029C_0267 पश्यः पश्यति पश्यन्तम् अपश्यन्तं च पश्यति 12_029C_0268 अपश्यस् ताव् अपश्यत्वात् पश्यापश्यौ न पश्यति 12_029C_0269 प्रकृतिः क्षेत्रं क्षेत्रज्ञश् चापरः । क्षेत्रज्ञः षड्विंशको ऽनुपश्यति । 12_029C_0270 न तत् पञ्चविंशः क्षेत्रज्ञः प्रकृतिर् वा परं क्षेत्रज्ञं पश्यति । 12_029C_0271 देवर्षे यन् मया बहुभिर् जन्मभिर् अवाप्तम् इदानीम् । ये ह्य् एवं पश्यन्ति 12_029C_0272 शिवं हि तेषाम् इहैव चामुत्र संशयो नास्ति । सुखं परं जन्म चाहं 12_029C_0273 ब्रवीमि । न त्व् इतरं मृत्युं विवेदाहम् । 12_029C_0274 प्रतिविरम स बुद्धिविग्रहात् परमशुचिस् त्वम् उपास निर्ममः 12_029C_0275 बहुभिर् अरिभिर् एतद् आवृतं प्रकृतिमयं हि शरीरम् अध्रुवम् 12_029C_0276 यदि जयसि शरीरम् एकतो ननु विजितास् तव सर्वशत्रवः 12_029C_0277 मुनिभिर् ऋषिभिर् ईरितं परं परमशुचिं तम् उपास्य ते गताः 12_029C_0278 एतन् मयोपसन्नेषूपदिष्टं देवर्षे हिरण्यनाभस्य महासुरस्य 12_029C_0279 शिवस्य चैतन् नमुचेर् नारदस्य प्रह्रादस्य वृत्रस्य विरोचनस्य 12_029C_0280 बलेर् मरीचेः पुलस्त्यपुलहयोः । तथैव भृग्वङ्गिरसोर् अत्रिवसिष्ठकाश्यपानां 12_029C_0281 शुक्रस्य चेन्द्रस्य बृहस्पतेश् चाङ्गिरसोत्तमाय । 12_029C_0282 तथैव विश्वावसवे मयोक्तं गन्धर्वाप्सरोभिश् च । एतद् ब्रह्म सर्वत्र 12_029C_0283 समं द्रष्टव्यम् । ब्रह्मणि चेन्द्रे शुनि कीटे पतंगदंशमशकेषु सम्यग् 12_029C_0284 अनुदर्शनाच् च पश्यामः । सर्वस्य मोक्षधर्मो विद्यते । एतत् पदम् 12_029C_0285 अनुद्विग्नं जन्ममृत्युतमोनुदम् उपशान्तं समुत्तीर्णम् अवस्थितम् 12_029C_0286 अपज्वरम् । 12_029C=0286 भीष्म उवाच 12_029C_0287 एतच् छ्रुत्वा मुनिश्रेष्ठो नारदः स महामुनिः 12_029C_0288 परया च मुदा युक्तः प्रणम्य शिरसा गुरुम् 12_029C_0289 प्रदक्षिणं च तं कृत्वा जगाम भवनं स्वकम् 12_029C_0290 भगवान् अपि तत्रैव सद्यस् त्व् अन्तरधीयत 12_029C=0290 Colophon. % G7 M5 cont (cf. 29B passim): 12_029D=0000 भीष्म उवाच 12_029D_0001 संयमनः काशिपतिर् अविमुक्तगतं मुनिं पप्रच्छ ज्ञानविज्ञानं 12_029D_0002 कपिलाद् आगतागमम् । 12_029D=0002 संयमन उवाच 12_029D_0003 को विश्वं सृजते सर्वम् इदं संहरते च कः 12_029D_0004 कश् च विश्वम् अधिष्ठाय तिष्ठत्य् अग्निवद् दारुषु 12_029D_0005 कश् च विश्वम् अविश्वं च नित्यम् एवानुपश्यति 12_029D_0006 कौ च तौ मुनिशार्दूल नमस्ये ताव् उभाव् अपि 12_029D_0007 कति तत्त्वानि विश्वात्मा भगवान् हव्यकव्यभुक् 12_029D_0008 किं च हव्यं च कव्यं च पठ्यते शास्त्रदर्शनात् 12_029D_0009 कश् च सत्त्वात् समुत्पन्नस् तस्मात् तत्त्वाद् विशारदः 12_029D_0010 कश् च तत्त्वादिर् इत्य् उक्तस् तथा प्राणादिर् एव च 12_029D_0011 भूतादिश् च मुनिश्रेष्ठ विकारादिस् तथैव च 12_029D_0012 कस्माद् आददते चैव विसृज्य च पुनः पुनः 12_029D_0013 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12_029D_0014 विमोक्षश् चास्य भगवन् यो ऽयं देहेषु वर्तते 12_029D_0015 सविज्ञानं सदशकं तथोपनिषदं मुने 12_029D_0016 वर्तते त्वयि कार्त्स्न्येन योगशास्त्रं तथैव च 12_029D_0017 पुराणं च मुनिश्रेष्ठ यथाबुद्धि सनातनम् 12_029D_0018 साङ्गोपाङ्गाश् च चत्वारो वेदास् तिष्ठन्ति वेदवित् 12_029D_0019 सर्वस्य चास्य ज्ञानस्य ग्रन्थतश् चार्थतश् च ते 12_029D_0020 विदितं वेदितव्यं हि पाणाव् आमलकं यथा 12_029D_0021 परावरज्ञो भगवान् इत्य् एवम् अनुशुश्रुम 12_029D_0022 तेन त्वाम् अनुपृच्छामि सर्वभूतहिते रतम् 12_029D_0023 परोक्षम् एतद् अस्माकं तव प्रत्यक्षम् एव च 12_029D_0024 मन्याम मनसा देव यतीनां यतिसत्तम 12_029D_0025 तद् अनुग्रहधर्मेण अक्षयेणाव्ययेन च 12_029D_0026 शाश्वतेनाप्रमेयेन अचलेनामृतेन च 12_029D_0027 जन्ममृत्युविमुक्तेन योक्तुम् अर्हसि मानघ 12_029D_0028 सर्वथा तेन देहेन असद्ग्रन्थेन मे मुने 12_029D_0029 बध्यामि भगवन् नित्यम् इत्यर्थम् अहम् आगतः 12_029D_0030 काशिराज्यं परित्यज्य भगवन्तम् अरिंदम 12_029D_0031 तद् एतच् छ्रोतुम् इच्छामि याथातथ्येन तत्त्वतः 12_029D_0032 ममानतस्य भगवञ् शिष्यस्यामितबुद्धिमान् 12_029D_0033 वक्तुम् अर्हसि शान्त्यर्थम् एतम् अर्थं महामुने 12_029D_0034 ममोद्वहत्य् एव मनः तत्त्वं श्रोतुं परायणम् 12_029D_0035 पापघ्नम् अमृतं श्रेष्ठं पवित्राणां परायणम् 12_029D=0035 पञ्चशिख उवाच 12_029D_0036 श्रूयतां नृपशार्दूल सर्वम् एतद् असंशयम् 12_029D_0037 सर्वस्य चास्य ज्ञानस्य कृत्स्नकारी भवान् अपि 12_029D_0038 विशनाद् विश्वम् इत्य् आहुर् लोकानां काशिसत्तम 12_029D_0039 लोकांश् च विश्वम् एवेति प्रवदन्ति नराधिप 12_029D_0040 लोकानाम् अप्य् अविशनाद् अविश्वम् इति तं विदुः 12_029D_0041 ईदृग्भूतीयम् एवाहुर् अपरं शास्त्रदर्शनात् 12_029D_0042 विश्वाविश्वे नरश्रेष्ठ तत्त्वबुद्धिपरायणाः 12_029D_0043 नराणां नरशार्दूल तत्त्वम् एतद् असंशयम् 12_029D_0044 अमृताश् च त्रयो ऽप्य् एते नित्याश् चेति वदन्ति वै 12_029D_0045 विभागिनश् च वै नित्यं विमलाश् चेति नः श्रुतिः 12_029D_0046 अजाश् चामूर्तयश् चैव अप्रकम्प्याव्ययाश् च ह 12_029D_0047 अग्राह्याश् चाप्रतर्क्याश् च तथामर्त्याश् च पार्थिव 12_029D_0048 अनादिनिधनाश् चैव तथामूर्त्याश् च ते ऽनघ 12_029D_0049 अच्छेद्याश् चामराश् चैव अप्रदह्यतमाश् च वै 12_029D_0050 निर्गुणाश् चेतनाश् चैव पश्याश् चेति नराधिप 12_029D_0051 यथैतद् उक्तम् आचार्यैर् एवम् एतद् असंशयम् 12_029D_0052 सन्ति सर्वे गुणा ह्य् एषां त्रयाणां नृपसत्तम 12_029D_0053 अहं तत्त्वं प्रवक्ष्यामि यथा चाचार्यदर्शनम् 12_029D_0054 एको ऽत्र गुणवांश् चैव तथैवाचेतनश् च ह 12_029D_0055 अपश्यश् च महाराज प्रधान इति पठ्यते 12_029D_0056 प्रत्ययं चोपसर्गे वै विधानं मन इष्यते 12_029D_0057 प्रधान इति नामास्य एतयोर् धर्म उच्यते 12_029D_0058 संधावतीति राजेन्द्र इत्य् एवम् अनुशुश्रुम 12_029D_0059 तस्य तत् संप्रवक्ष्यामि नव तांश् च निबोध मे 12_029D_0060 प्राकृतान्य् अस्य चत्वारि वैकृतानि तु पञ्च वै 12_029D_0061 पूर्वम् उत्पद्यते ऽव्यक्ताद् व्यक्तो व्यक्तादिर् उच्यते 12_029D_0062 प्राणानाम् आदिम् एवैतम् आहुर् अध्यात्मचिन्तकाः 12_029D_0063 महान् इति च नामास्य प्राहुर् वेदविपश्चितः 12_029D_0064 बुद्धिर् इत्य् अपरे राजन् विरिञ्चेति तथापरे 12_029D_0065 एतस्मात् खलु वैरिञ्चम् उत्पद्यति नराधिप 12_029D_0066 विरिञ्चाद् राजशार्दूल वैरिञ्चः सर्ग उच्यते 12_029D_0067 एकैकशो विरिञ्चो वै वैरिञ्चाद् उत्पत्तितः स्मृतः 12_029D_0068 एते सर्गा महाराज विद्याविद्येति नः श्रुतिः 12_029D_0069 वैरिञ्चात् पञ्च भूतानि वैरिञ्चानि नराधिप 12_029D_0070 उत्पद्यन्ते महाराज अहंकाराद् असंशयम् 12_029D_0071 पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12_029D_0072 पञ्च भूतविशेषाश् च युगपत् काशिनन्दन 12_029D_0073 वैरिञ्चो विषयार्थी तु जज्ञे भूतेषु पञ्चसु 12_029D_0074 मन इत्य् अभिदिश्येत विखराद् वैखरस् तथा 12_029D_0075 बुद्धीन्द्रियाणि राजेन्द्र तथा कर्मेन्द्रियाण्य् अपि 12_029D_0076 चतुरः प्राकृतान् सर्गान् युगपत् तात बुद्धिमान् 12_029D_0077 वैकृतान् पञ्च चैवाहुर् अध्यात्मकृतनिश्चयाः 12_029D_0078 त्वं चैवान्ये च राजेन्द्र तत्त्वबुद्धिविशारदाः 12_029D_0079 तिर्यक् सर्गं तथा मुख्य ऊर्ध्वो ऽर्वाक्स्रोत एव च 12_029D_0080 पञ्चमो ऽनुग्रहश् चैव नवैतान् विद्धि पार्थिव 12_029D_0081 एतद् धि सर्गनवकं सांख्ययोगनिदर्शनम् 12_029D_0082 मयेयम् आनुपूर्व्येण तत्त्वसंख्या च ते ऽनघ 12_029D_0083 यश् च यस्मात् समुत्पन्नस् ततश् चैवानुवर्णितः 12_029D_0084 विकारादि मनः प्राहुस् त्रयाणां पञ्चकानि वै 12_029D_0085 भूतादीनां तु पञ्चानाम् आहुर् विखरम् एव तु 12_029D_0086 प्राणापानसमानानाम् उदानव्यानयोश् च ह 12_029D_0087 विरिञ्चम् आहुः प्राणादिं ब्राह्मणास् तत्त्वदर्शिनः 12_029D_0088 त्रयोविंशतितत्त्वानां व्यक्तानां नृपसत्तम 12_029D_0089 आदिम् अव्यक्तम् इत्य् आहुर् यथाश्रुतिनिदर्शनम् 12_029D_0090 इति । 12_029D=0090 Colophon. 12_029D=0090 पञ्चशिख उवाच 12_029D_0091 एतद् धि मूर्तिसंघातं त्रैलोक्ये सर्वदेहिषु 12_029D_0092 आव्यक्तिकस्य सादृश्यं विरिञ्चस्य प्रजापतेः 12_029D_0093 व्यक्तस्याव्यक्तम् इत्य् आहुर् विश्वरूपस्य नः श्रुतिः 12_029D_0094 वेदितव्यो महाराज विश्वरूपः सनातनः 12_029D_0095 अध्यात्मम् अधिभूतं च अधिदैवं तथैव च 12_029D_0096 प्रवक्ष्यामि यथातत्त्वं तन् निबोध जनेश्वर 12_029D_0097 श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतम् आकाशम् अधिदैवतम् । त्वग् अध्यात्मं 12_029D_0098 स्पर्शो ऽधिभूतं वायुर् अधिदैवतम् । वाग् अध्यात्मं वक्तव्यम् अधिभूतम् अग्निर् 12_029D_0099 अधिदैवतम् । घ्राणम् अध्यात्मं गन्धो ऽधिभूतं पृथिव्य् अधिदैवतम् । 12_029D_0100 पादाव् अध्यात्मं गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतम् । हस्ताव् 12_029D_0101 अध्यात्मं कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतम् । पायुर् अध्यात्मं विसर्गो 12_029D_0102 'धिभूतं मित्रो ऽधिदैवतम् । उपस्थो ऽध्यात्मम् आनन्दो ऽधिभूतं 12_029D_0103 प्रजापतिर् अधिदैवतम् । मनो ऽध्यात्मं मन्तव्यम् अधिभूतं चन्द्रमा 12_029D_0104 अधिदैवतम् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं विरिञ्चो ऽधिदैवतम् । 12_029D_0105 बुद्धिर् अध्यात्मं बोद्धव्यम् अधिभूतं पुरुषो ऽधिदैवतम् । 12_029D_0106 एतद् अध्यात्मम् अधिभूतम् अधिदैवतं च सर्वं विज्ञातव्यम् । 12_029D_0107 अनभिद्रोहेण ब्राह्मणेन्द्रे शुनि कीटे पतंगपुत्तिकादंशमशकेष्व् 12_029D_0108 इत्य् एवं प्रयोक्तव्यं स्यात् । 12_029D_0109 आत्मन्य् एवात्मलिङ्गे चैतस्याव्यक्तिकस्य महात्मिकस्याहंकारिकभौतिकवैकारिकेभ्यश् 12_029D_0110 च कालज्ञानं पुरुषेभ्यो व्याख्यास्यामः । 12_029D_0111 तद् एतत् पर्यायशतसहस्रशः पञ्चशतं पञ्चाहोरात्रम् अपदिश्यते 12_029D_0112 पञ्चानां पुरुषाणाम् । तत्रैकस्य प्रतिषिद्धम् अव्यक्तस्य चतुर्णां 12_029D_0113 वक्ष्यन्त्य् आचार्याः । महदादीनां पर्यायशतसहस्राण्य् अशीतिम् अहोरात्रम् 12_029D_0114 अपदिश्यते । प्राधानिकस्य महतश् चत्वारिंशत् पर्यायशतसहस्राण्य् अहोरात्रम् 12_029D_0115 अपदिश्यते । 12_029D_0116 आहंकारिकस्य भौतिकस्य पुरुषस्य पर्यायदशसहस्राण्य् अहोरात्रम् 12_029D_0117 अपदिश्यते । वैकारिकस्य पुरुषस्य मनसः पर्यायम् अपि चतुर्युगम् । 12_029D_0118 तद् एतत् पर्यायशतसहस्राणि पञ्चाशतम् अव्यक्तस्याहोरात्रस्याकेवलस्य । 12_029D_0119 एभ्यः पश्येन् नित्यं कालज्ञानम् । कालज्ञाने ऽस्याव्यक्तस्याचेतनस्य 12_029D_0120 ज्ञानविज्ञानम् इति पश्यन्त्या बीजधर्मिणं 12_029D_0121 बीजधर्मिणाम् अप्रसवधर्मिणाम् अप्रकृतिधर्मिणाम् अप्रलयधर्मिणां प्रलयधर्मिणाम् 12_029D_0122 इति । 12_029D=0122 Colophon. 12_029D=0122 संयमन उवाच 12_029D_0123 भगवन् यदा खल्व् अग्निर् दारुशतसहस्रकोटिष्व् अवतिष्ठमानस् तत्स्थत्वान् 12_029D_0124 नित्यं सहधर्मा स्याद् एवं खल्व् अयं क्षेत्रसहस्रकोटिष्व् अवतिष्ठमानस् तत्स्थत्वान् 12_029D_0125 नित्यं सहधर्मः स्यात् । यदि खल्व् अस्यानिष्टं 12_029D_0126 क्षेत्रं सहधर्मित्वं स्यान् नायम् इष्टानिष्टे प्रवर्तमानः प्रकृतिम् अनुवर्तेत 12_029D_0127 गुणसर्गाय गुणसर्गम् । यच् चानुवर्तमानस्य प्रकृतिसहधर्मित्वं 12_029D_0128 स्याद् भवतु । न ह्य् अनिष्टगुणेनानुगम्यमानाम् अभिष्वजत इत्यर्थम् 12_029D_0129 अस्येष्टा प्रकृतिर् गुणांश् च तान् अनुवर्तते च । तद् अभिष्वजनाद् अनुगमनाच् च 12_029D_0130 तत्स्थत्वाच् च नित्यस्यानित्यम् अनुपश्यामः । तद् धेतुमात्रं 12_029D_0131 वक्ष्यामः । कश् चिद् गुण्यगुणिना सार्धं समीयाय । समेत्य च कार्यकारणं 12_029D_0132 स कुर्वीत । तं च तथेष्टानिष्टे प्रवर्तमानं गुणिनम् अथागुणो ऽनुवर्तते 12_029D_0133 तत्स्थत्वात् । ननु सो ऽपीष्टानिष्टवद् भवति तत्स्थत्वात् । 12_029D_0134 यदि ह्य् अयम् इष्टानिष्टव्यतिरिक्तः सद्भावो नायम् इष्टानिष्टवत्त्वम् इत्यर्थम् 12_029D_0135 अस्येष्टानिष्टत्वभावम् इष्टं येनायम् अनुवर्तते चाभिष्वजते 12_029D_0136 चेति । तद् अनुष्वजनाद् अनुगमनाच् च कार्याकार्यकर्तृत्वम् अस्यानुपश्यामः । 12_029D_0137 कार्याकार्यकर्तृत्वाच् चायम् इष्टानिष्टवान् भवति । 12_029D_0138 यद् उक्तम् इष्टानिष्टे नायम् इति तन् मिथ्या । गुणवान् अयं क्षेत्रज्ञो 12_029D_0139 नागुणवान् । यद्य् अयम् अगुणवान् स्यान् नायम् इष्टानिष्टे प्रवर्तमानां प्रकृतिम् 12_029D_0140 अनुवर्तेत धर्मिणीम् । तद् अनुवर्णितानि द्वंद्वस्य द्वंद्वधर्मित्वात् 12_029D_0141 पश्यामः । तद् अनुपपन्नं स्याद् व्यतिरिक्तस्यातिरिक्तत्वम् अनिर्द्वंद्वस्य 12_029D_0142 सद्वंद्वत्वं च पश्यस्व । आचार्य पश्य त्वं केवलस्याकेवलत्वं 12_029D_0143 नित्यस्य चानित्यत्वं केवलस्याकेवलत्वं स्वातन्त्र्यं चास्य । 12_029D=0143 पञ्चशिख उवाच 12_029D_0144 भोः संयमन यद् एतद् उक्तं भवता न वयम् अस्यैतद् एवं गृह्णीमः । एकत्वम् 12_029D_0145 एवैतद् उपदिष्टं भवता तत्र यन् नेष्टम् । संयोगं नित्यं जानीते 12_029D_0146 सृज्यमानम् असकृत् संहरमाणं च । गुणांस् तु गुणसंहरणम् अनुव्याख्यास्यामः । 12_029D_0147 तद् यथा चत्वारो भूतग्रामा जरायुजाण्डजोद्भिदस्वेदजाः 12_029D_0148 कालाग्निनाहंकारेणाप्रमेयप्रभावानुभावेन शतसहस्रांशुना दह्यमाना 12_029D_0149 विघूर्णन्तो ऽवशा भूमौ पतन्ति । ततस् तैर् भूतैर् हीना भूर् विवसना 12_029D_0150 शुद्धा स्थण्डिला कूर्मपृष्ठनिभा बभूव । तां तथाभूतां 12_029D_0151 जगज्जननीं जगतीम् आपो भुञ्जते । प्रणष्टा भूर् जलम् एव स्यात् । जलम् 12_029D_0152 आदित्यो रश्मिभिर् आदत्ते । समन्ताद् अपां विनाशाद् अग्निर् जाज्वल्यमानो ऽन्तरिक्षचरान् 12_029D_0153 भूतान् उपयुज्याग्निर् जलम् आदत्ते । अग्निं च वायुः । विनष्टे 12_029D_0154 'ग्नौ वायुर् एवाग्निः स्यात् । स तदा सर्वप्राणभृतां प्राणान् उपयुज्य 12_029D_0155 वायुर् आकाशं स्यात् । आकाशं मनो मनो ऽहंकारो ऽहंकारं 12_029D_0156 महान् सूर्यः सूयनात् । कृत्स्नस्य जगतः सर्वसूर्याणाम् एकीकृत्य लोकांस् 12_029D_0157 त्रीन् नाशाय स्यान् महतस् तमसो मध्ये तिष्ठत्य् एकस् तम् अप्य् आददद् अव्यक्तम् । 12_029D_0158 तद् एतत् पञ्चाहोरात्रिकं प्रलयं महाप्रलय इत्य् उच्यते । प्रलयान् महतस् तद् 12_029D_0159 एकत्वं प्रणष्टसर्वस्वं सर्वमूर्तिजालेश्वरविनाश्योदकं मूर्त्येकं स्यात् । 12_029D_0160 तद् एतद् धव्यं कव्यं च प्रकरणाद् गुणतां कव्यम् इत्य् उच्यते स 12_029D_0161 हरणाद् धव्यम् इति । तद् एतद् गुणवन् निर्गुणं गुणोपयोगाद् गुणकर्तृत्वाद् गुणीत्य् 12_029D_0162 उच्यते बुधैः । क्रीडार्थम् एवासकृत् सृजते च गुणान् । अनवबोधात् तद् अपरस् 12_029D_0163 त्व् अहम् एवैकः स्यान् नान्यः स्याद् इति । यदि ह्य् एषावबुध्येतान्यो ऽस्ति 12_029D_0164 मम वर इति न सृजेद् उदासीनत्वाच् च सर्गसंहारयोर् उत्पत्तिर् न भवेत् । 12_029D_0165 यद् उक्तं भोः संयमन को विश्वं सृजते कृत्स्नम् इदं संहरते 12_029D_0166 चेति । यद् अप्य् उक्तं कश् च विश्वम् अधिष्ठाय तिष्ठत्य् अग्निवद् दारुष्व् इति । 12_029D_0167 पञ्चविंशको ऽन्यो ऽन्यस्याव्यक्तस्य त्रयोविंशतितत्त्वस्य चतुर्विंशकस्य 12_029D_0168 द्रष्टा द्रष्टव्यस्य श्रोता श्रोतव्यस्य मन्ता मन्तव्यस्य बोद्धा बोद्धव्यस्याधिष्ठाता 12_029D_0169 वा । अनेनाधिष्ठिता प्रकृतिर् गुणान् संहरते च नर्तते । 12_029D_0170 न चेतनेनाचेतना निर्गुणेन गुणिनीति पश्येनापश्येति 12_029D_0171 शुद्धेनाशुद्धा नित्येनानित्या केवलेनाकेवला सर्गधर्मिण्य् असर्गधर्मिणादर्शनधर्मिणा 12_029D_0172 दर्शनधर्मिणी क्षेत्रधर्मिणाक्षेत्रदर्शनात् । कस्मात् । 12_029D_0173 पृथक्त्वात् । पृथग्भावम् अस्य प्रपद्यतो ऽनेकत्वं नेष्टं भवतः । 12_029D_0174 प्रकृतिक्षेत्रज्ञयोर् एकत्वम् अनवबोधदर्शनम् एतद् अबुधानां दर्शनम् । न 12_029D_0175 बुधा ह्य् एवम् एतद् अनुपश्यन्ति पश्यापश्ययोर् एकत्वम् । पश्यं 12_029D_0176 पश्यन्तं दैवाद् अन्य एव पश्यः । कस्मात् । शास्त्रदर्शनात् । शास्त्रदर्शनस्य 12_029D_0177 चानवबोधाद् अबुध इत्य् उच्यते बुधैः । बुधश् चायं क्षेत्रज्ञो 12_029D_0178 बुद्ध्यादीन् गुणान् अभिवर्तमानान् अनुबुध्यते प्रकृतितः । तच् च बोद्धव्यम् । 12_029D_0179 न त्व् एवं प्रकृतिर् गुणान् क्षेत्रज्ञं वा । अनवबोधात् । यदि ह्य् एवं बुध्येरन् 12_029D_0180 प्रकृतिर् वा गुणा वा बुद्धं बुद्धसहधर्मिणी स्यात् । भवेयुस् 12_029D_0181 ते च । बुद्धो ऽनुबुध्यति तम् अनुबुद्धत्वात् प्रकृतिर् अभिमन्यते । अहम् एवास्य 12_029D_0182 नान्यः स्याद् इति । इष्टान्य् अभिष्वजते ''त्मजानां यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहं 12_029D_0183 भक्ष्याभक्ष्यं पेयापेयं वाच्यावाच्यम् 12_029D_0184 इति । गमनं संकोचनं प्रसारणं प्रियाप्रियं गम्यागम्यं 12_029D_0185 शुभाशुभं शब्दस्पर्शरूपरसगन्धादीनां चावाप्तिर् इत्य् एवमादीन् 12_029D_0186 गुणान् उत्पादयत्य् अनवबोधात् । प्रकृतिर् अनुभूयते द्वंद्वत्वात् । 12_029D_0187 तद् अनेकत्वम् अस्य क्षेत्रज्ञस्य प्रपद्यते । निर्द्वंद्वस्य चास्य प्रवर्तमानस्य 12_029D_0188 पश्यत उत्पद्यते ऽहंकारकृतो दोषः स्यात् । अहम् एनां प्रत्याचक्षे ऽहम् 12_029D_0189 एनां बुध्यामीति । न चैषा पश्यत्य् आचक्षते मन्यते बुध्यते 12_029D_0190 चाहंकारात् । यदि ह्य् अभिमन्येद् वाभिष्वजेद् वा । एवम् अनुबुद्धः 12_029D_0191 स्यात् । अनुबन्धाच् च शक्तित्वं स्यात् । शक्तित्वाच् चास्य व्यतिरेकत्वं 12_029D_0192 स्यात् । यदि ह्य् अयम् इष्टानिष्टाभ्यां मध्यस्थः कथम् अस्येष्टानिष्टकृतो 12_029D_0193 दोषः स्यात् । भवति निर्द्वंद्वत्वाच् चास्यालेपकत्वाच् चास्य 12_029D_0194 व्यतिरेकत्वं स्यात् । भवतश् चात्र श्लोकौ यथा । 12_029D_0195 पङ्कस्यापि हि दोषेण नोपलिप्यति पङ्कजम् 12_029D_0196 तथाव्यक्तस्य दोषेण नोपलिप्यति केवलः 12_029D_0197 केवलत्वं पृथग्भावात् पङ्कपङ्कजयोर् यथा 12_029D_0198 तथास्य सहभावत्वाद् विनाभाव इति स्मृतः 12_029D_0199 एवम् अस्य भो संयमन व्यतिरिक्तस्य व्यतिरिक्तत्वं भवति । 12_029D_0200 असहभावम् असहभावत्वाच् च । अन्यत्वम् अन्यत्वान् निस्तत्त्वम् 12_029D_0201 इति । अत्र श्लोका भवन्ति । 12_029D_0202 घोराद् अगाधाद् अव्यक्ताद् अस्तम् अस्ततरं जनाः 12_029D_0203 प्रतीपभूतम् अन्यस्या मन्यन्ते तत्त्वबुद्धयः 12_029D_0204 ये त्व् अबुद्धास् तपोयोगाद् एकत्वं नानुपश्यति (सिच्) 12_029D_0205 ते व्यक्तनिष्ठाद् एकत्वाज् जायन्ते च म्रियन्ति च 12_029D_0206 निर्द्वंद्वधर्मिणो नित्यम् अत्यन्तं द्वंद्वधर्मिणा 12_029D_0207 अनित्याच् च महाराज द्वंद्वनिष्ठा भवन्ति ते 12_029D_0208 अश्रद्दधानाः शास्त्रस्य द्वैधीभावाच् च पार्थिव 12_029D_0209 कालस्यास्ये निमज्जन्ति उन्मज्जन्ति भवे नराः 12_029D_0210 अद्वैधात् तु भवेन् मोक्षो ह्य् अव्यक्तग्राहधर्मिणाम् 12_029D_0211 विमुच्यैतद् विमोक्षः स्याद् अविमोक्षात् पुनर्भवः 12_029D=0211 Colophon. 12_029D=0211 पञ्चशिख उवाच 12_029D_0212 भोः संयमन एवम् अन्यो ऽव्यक्तधर्मिणो ऽप्य् अगुणो गुणधर्मिणो ऽप्य् 12_029D_0213 अचलश् चलधर्मिणो ऽप्रकृतिः प्रकृतिधर्मिणः क्षेत्रज्ञः क्षेत्रधर्मिणो 12_029D_0214 विमुक्तश् चाविमुक्ताद् विमलश् चाविमलाच् छुद्धो ऽशुद्धाद् योगश् चावियोगान् 12_029D_0215 मोक्षश् चाविमोक्षात् । एवं पुष्करपर्णस्थ इवाब्बिन्दुर् 12_029D_0216 नित्यम् असक्तस् तत्स्थत्वान् मशकोदुम्बरयोर् मत्स्योदकयोश् च यथाव्यक्तं 12_029D_0217 भवति सहभावाद् एवम् अस्य क्षेत्रज्ञस्यान्यत्वं भवति । तद् उष्यमाणस्य 12_029D_0218 पश्येनापश्यस्य पश्यतश् चापश्यबुद्ध्याबुद्धस्य चेतनाचेतनस्य 12_029D_0219 केवलाकेवलस्य नित्यानित्यस्य ज्ञानाज्ञानस्य । एवम् अस्य भोः 12_029D_0220 अज्ञातस्याव्यक्तस्योपकरणं शोकाद् अशोकं, मोहाद् अमोहं, 12_029D_0221 स्थिरात् स्थिरं, अभ्राद् अनभ्रं व्रणाद् अव्रणं काजाद् अकाजं सीमाद् असीमं 12_029D_0222 पुराद् अपुरं पुरस्य चाप्य् अवदारणं पुरत्वम् उपदिश्यते । लोकाद् अलोकं 12_029D_0223 कालाद् अकालं भयाद् अभयं शिवाद् अशिवं विभुत्वाच् चाविभुत्वम् । 12_029D_0224 एवम् अस्यानुपश्यतः खल्व् अव्यक्तम् अविजनम् अस्यैकत्वं परम् अनुपश्यतो 12_029D_0225 नानात्वात् क्षेम्याद् अक्षेम्यः स्याद् अक्षेम्याद् अव्यक्तात् । भवन्ति 12_029D_0226 चात्र श्लोकाः । 12_029D_0227 क्षेम्याक्षेम्यं नानुपश्येत नित्यं 12_029D_0228 क्षेम्यस् त्व् अन्यस् तं तु नैवानुपश्येत् 12_029D_0229 षड्विंशो वा पञ्चविंशो नु राजन्न् 12_029D_0230 अव्यक्तश् च प्राहुर् एवं विधिज्ञाः 12_029D_0231 यो ऽयं बोद्धा पञ्चविंशः परस्य 12_029D_0232 स मन्यते ईदृशो ऽस्मीति राजन् 12_029D_0233 बुद्धस्य वै बोधनात् तेन सम्यग् 12_029D_0234 गच्छत्य् अयं न चलो नाचलस् त्वम् 12_029D_0235 एवं बोद्धा केवलात् केवलः सन् 12_029D_0236 स स्याद् व्यक्तः किं च संज्ञानसंज्ञः 12_029D_0237 निर्द्वंद्वस्य द्वंद्वभावात्मकस्य 12_029D_0238 भावान् न स्यान् न प्रभावः शुचिः स्यात् 12_029D_0239 शुचिप्रबोधाद् अशुचित्वं तदा स्यात् 12_029D_0240 त्रिलोकसद्भावगुणप्रवर्तकम् 12_029D_0241 भवत्य् अयं केवल एव केवलः 12_029D_0242 समेत्य नित्याम् अमलाम् अलं शुचिम् 12_029D_0243 शुचिप्रबोधनस्य भोः संयमन बुध्यमानस्य पञ्चविंशस्य 12_029D_0244 बुद्धात् षड्विंशबोधनत्वम् उपदिशन्ति । बोद्धारं बुध्यमानस्य व्यतिरिक्तस्य 12_029D_0245 व्यतिरिक्तत्वम् उपपद्यते । केवलं नाहम् अस्याः 12_029D_0246 कश् चिन् नेयं मम का चन षड्विंशस्याहम् अनेन मम सह चैकत्वम् इति । 12_029D_0247 तत्र श्लोकः । 12_029D_0248 साम्यः साम्यं शुचिं दृष्ट्वा शुचिम् आहुर् मनीषिणः 12_029D_0249 बहिः कृत्वा तमिस्रालम् अव्यक्ताच् चेतनं परम् 12_029D_0250 इति । 12_029D_0251 तद् एतद् भगवता बुद्धम् अवाप्य महत् तत्त्वं परमर्षिणा परमगुरुणा 12_029D_0252 मम कपिलेन गुरुणा च ममासुरिणा जातिशतैर् बहुभिर् अवाप्तं 12_029D_0253 कृत्स्नक्षयं कपिलात् । ममाप्य् एवम् एव शिष्यदशकत्वम् उपगम्य 12_029D_0254 जातिशतैर् बहुभिर् अवाप्तं भगवत आसुरेः सकाशात् । मत्तश् च कात्यायनेनाप्तम् । 12_029D_0255 गौतमेन कात्यायनाद् अवाप्तम् । गौतमाच् च 12_029D_0256 गार्ग्येणावाप्तम् । तद् एतत् परंपरया बहुभिर् आचार्यैर् अवाप्तं कृत्स्नक्षयम् अमृतार्थतत्त्वं 12_029D_0257 विमलम् अमलज्ञानम् । अत्यगाधम् अचेतनम् अकेवलम् अव्यक्तम् 12_029D_0258 अपास्य नित्यं चेतनं केवलं ज्ञानं प्रतिबुद्धं बुध्यमानेन पञ्चविंशकेन 12_029D_0259 षड्विंशकम् । अत्र श्लोका भवन्ति । 12_029D_0260 सुतस्यैतद् वर्णितं मन्नियोगाद् 12_029D_0261 वाराणस्यां क्रीडमानेन राज्ञा 12_029D_0262 तत्त्वज्ञानं पृच्छतः प्राञ्जलिः स्यात् 12_029D_0263 पृच्छंस् तस्य ग्रन्थतश् चार्थतश् च 12_029D_0264 प्रोक्तं ह्य् एतत् षोडशप्रश्नम् उग्रं 12_029D_0265 निस्तत्त्वाख्यं विंशत् षट् चैव राजन् 12_029D_0266 यं वै बुद्ध्वा बालकाय प्रणम्य 12_029D_0267 मूर्ध्नाभ्यर्णं पादयोर् हृष्यमाणः 12_029D_0268 पद्भ्यां गतस् तत्त्वम् अवाप्य कृत्स्नं 12_029D_0269 सनत्कुमाराद् अमृतं परं वै 12_029D_0270 सनत्कुमारेण ममोपदिष्टम् 12_029D_0271 एतन् महद् ब्रह्म यथावद् अद्य 12_029D_0272 तत् ते श्रुतं तद् भव वीतशोक 12_029D_0273 एतं महाप्रश्नम् अवाप्य चार्थम् 12_029D_0274 तुल्यं भवान् पश्यतु ब्रह्मणश् चेद् 12_029D_0275 इन्द्रस्य स्थाणोर् मशकस्य चैव 12_029D_0276 पतंगकीटे शुनि च श्वपाके 12_029D_0277 सर्वं हि सर्वत्र नरेन्द्रसिंह 12_029D_0278 यस् त्व् अन्यथा पश्यति ह्य् अल्पबुद्धिर् 12_029D_0279 अव्यक्तनिष्ठः स भवेत राजन् 12_029D_0280 सत्त्वस्य सर्वस्य ह्य् अपश्यमानो 12_029D_0281 अबुद्धिमान् दुःखम् उपैति नित्यम् 12_029D_0282 न चास्य दुःखं स तु दुःखम् एति 12_029D_0283 वैषम्यबुद्धित्वम् अवाप्य मोहात् 12_029D_0284 तद् गच्छ राजन् स्वपुरीं विशालां 12_029D_0285 वाराणसीम् अश्वरथेन शीघ्रम् 12_029D_0286 एतावद् एतत् परमं रहस्यम् 12_029D_0287 उक्तं मया ते ऽतिविधाय सर्वम् 12_029D_0288 ज्ञानी भवान् न त्वम् अबुद्धबुद्धिर् 12_029D_0289 बुद्धिर् हि ते ज्यायसी राजसिंह 12_029D_0290 बुद्धं त्वयाग्र्यं परमं पवित्रं 12_029D_0291 षड्विंशकं पञ्चविंशात् परं यत् 12_029D_0292 न पञ्चविंशकात् पुनः प्रजायते नरोत्तमः 12_029D_0293 स यत्र तत्र संवसंस् त्रिवर्गविच् छुचिर् भवेत् 12_029D_0294 शुचिर् हि पञ्चविंशकस् तथैव षड्विंशक- 12_029D_0295 त्वम् अवबुध्यति यदा तदा zucir bhaved iti 12_029D=0295 Colophon. % G1 M5 cont.: 12_029E=0000 वैशंपायन उवाच 12_029E_0001 पुरा युधिष्ठिरो राजा प्रयतेनान्तरात्मना 12_029E_0002 द्वैपायनम् ऋषिश्रेष्ठं पप्रच्छाथ कृताञ्जलिः 12_029E_0003 सहितो भ्रातृभिः सर्वैर् उदारमतिभिः शुभैः 12_029E_0004 पृथिव्याम् उपविष्टैस् तु विनीतैर् उत्तमौजसैः 12_029E_0005 भगवान् सर्वभूतानां सर्वज्ञः सर्वदर्शिवान् 12_029E_0006 विश्रुतस् त्रिषु लोकेषु धर्मेण च दमेन च 12_029E_0007 तद् इच्छाम उपश्रोतुं मङ्गल्यम् ऋषिसत्तम 12_029E_0008 कथां भगवता प्रोक्तां सर्वपापप्रणाशिनीम् 12_029E_0009 वयं च यद्य् अनुग्राह्याः सर्वे भगवतो मताः 12_029E_0010 ब्रूहि सत्यवतां श्रेष्ठ शृणुमोपहिता वयम् 12_029E_0011 एवं संप्रश्रयाद् उक्तः सत्यात्मा सत्यवादिना 12_029E_0012 युधिष्ठिरेण सत्कृत्य कृष्णद्वैपायनो ऽब्रवीत् 12_029E_0013 युधिष्ठिर महाप्राज्ञ कुरूणां वंशवर्धन 12_029E_0014 श्रोतुम् इच्छसि कौन्तेय भ्रातृभिः सहितः शुभाम् 12_029E_0015 इमां कथाम् उपश्रुत्य नराणाम् अर्थसिद्धये 12_029E_0016 विजयश् च नरेन्द्राणाम् इह पार्थ न दुर्लभः 12_029E_0017 शान्तिकी पौष्टिकी रक्षा सर्वदुःस्वप्ननाशिनी 12_029E_0018 कथेयम् अमराकारा दैवतैर् अपि कथ्यते 12_029E_0019 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12_029E_0020 बाल्ये ऽवाप्तं तु यद् वीर अगस्त्येन महात्मना 12_029E_0021 पुरा कृतयुगे राजन् महर्षिः कुम्भसंभवः 12_029E_0022 मित्रावरुणयोः पुत्रः श्रीमान् अतितपाः प्रभुः 12_029E_0023 स चाश्रमपदे पुण्ये पुण्यकर्मा महातपाः 12_029E_0024 समा द्वादशको राजन् वयसा भरतर्षभ 12_029E_0025 स्व आवसथ एकाकी ह्य् अभ्राकाशकृतव्रतः 12_029E_0026 मित्रावरुणयोः स्वर्गं गतयोः सुकृतात्मनोः 12_029E_0027 पुष्करस्योत्तरे तीरे सर्वदेवनमस्कृतः 12_029E_0028 पर्वतो भास्करो नाम भास्कराभः स्वतेजसा 12_029E_0029 अतः प्रभवते राजन् पुण्यस्रोता महानदी 12_029E_0030 वरदा वितमा नाम सिद्धचारणसेविता 12_029E_0031 तस्मिन् गिरिवरे तस्यागस्तेः पैतृक आश्रमः 12_029E_0032 पुण्यपुष्पफलोपेतैः पादपैर् उपशोभितः 12_029E_0033 तप्यते शिशुर् एकाकी तपो द्वादशवार्षिकम् 12_029E_0034 यन् न तप्तं पुरा वत्स दिव्यैर् अन्यैस् तपोधनैः 12_029E_0035 नेश्वरेण न चेन्द्रेण यमेन वरुणेन वा 12_029E_0036 नित्योर्ध्वबाहुर् आदित्यं भास्करे तस्थिवान् मुनिः 12_029E_0037 ऊर्ध्वमुखो निरालम्बो जितात्मा पवनोपमः 12_029E_0038 निरावृतो निरालम्बो नियतात्मा जितेन्द्रियः 12_029E_0039 निर्द्वंद्वो निरहंकारो निराशो निःस्पृहः क्व चित् 12_029E_0040 काष्ठभूतस् तपस् तेपे सर्वभूतहिते रतः 12_029E_0041 निर्वृतो निस्तमा धीरो निवृत्तः सर्वतः समः 12_029E_0042 तम् एवम् उपसंपन्नम् उदारमनसं शुचिम् 12_029E_0043 भास्करे वर्तते नित्यं तप्यमानम् अतीव च 12_029E_0044 अवर्धत महापुण्ये स हि धर्मेण भारत 12_029E_0045 अथ कौन्तेय कालेन केन चिद् भरतर्षभ 12_029E_0046 अष्टाशीतिसहस्राणि यतीनां पुण्यकर्मणाम् 12_029E_0047 आनुपूर्व्येण यातानि महीं कृत्वा प्रदक्षिणम् 12_029E_0048 सपर्वतवनोद्देशां सनदीनदसागराम् 12_029E_0049 तत्र तत्र महापुण्याः पुण्यतीर्थाभिलाषिणः 12_029E=0049 Colophon. 12_029E=0049 द्वैपायन उवाच 12_029E_0050 एतस्मिन्न् अन्तरे पार्थ ऋषिसंघः स वै महान् 12_029E_0051 प्रदक्षिणं महीं कृत्वा भास्करं गिरिम् अभ्ययात् 12_029E_0052 ते तं गिरिवरं पुण्यम् अथ कृत्वा प्रदक्षिणम् 12_029E_0053 ततो गिरिनदीं पुण्यां तीर्थहेतोर् उपागमन् 12_029E_0054 अष्टाशीतिसहस्राणि तत्र नद्यां युधिष्ठिर 12_029E_0055 विगाह्य तज् जलं राजन् प्रहृष्टा मुनयो ऽभवन् 12_029E_0056 के चित् सस्नुर् यथाकामं के चिद् अत्र उपस्पृशन् 12_029E_0057 के चित् पुण्येन तोयेन pitqn देवान् अतर्पयन् 12_029E_0058 के चित् प्रक्रीडितास् तत्र जपन्त्य् अन्ये तपोधनाः 12_029E_0059 अध्यात्मं चिन्तयन्त्य् अन्ये के चिद् वेदान् अधीयिरे 12_029E_0060 कथाः शुश्रुवुर् अन्ये च प्रोक्ता अन्यैस् तपोधनैः 12_029E_0061 ध्यानम् अन्ये ह्य् उपासन्त निषेदुश् च तथा परे 12_029E_0062 एवं तैर् ऋषिभिः सिद्धैर् वितमा पुण्यवर्धनी 12_029E_0063 नदी सा पुरुषव्याघ्र द्योतते तैस् तपोधनैः 12_029E_0064 एतस्मिन्न् अन्तरे पार्थ देवराजः पुरंदरः 12_029E_0065 पितामहं पुरस्कृत्य सह देवैः समेयिवान् 12_029E_0066 वितमायां तद् एकान्ते तस्यां नद्यां युधिष्ठिर 12_029E_0067 अथाब्रवीत् पुष्करजः सुरेश्वरम् अरिंदमम् 12_029E_0068 विज्ञाय मुनिसंघस्य धर्मे रागम् उपस्थितम् 12_029E_0069 पुरंदर महाबाहो सर्वथा श्रोतुम् अर्हसि 12_029E_0070 ऋषीणाम् अमरश्रेष्ठ धर्मे रागम् उपस्थितम् 12_029E_0071 इमं मुहूर्तम् एतेषाम् अहंकारः सुरेश्वर 12_029E_0072 प्रभविष्यति सर्वेषाम् अस्वर्गीयो न संशयः 12_029E_0073 स भवान् देशम् उत्सृज्य इमं सुरवरेश्वर 12_029E_0074 गन्तुम् अर्हसि धर्मात्मन् द्रष्टुम् एतन् न ते क्षमम् 12_029E_0075 स ततस् तद् वचः श्रुत्वा देवराजः पितामहात् 12_029E_0076 जगाम भरतश्रेष्ठ सह देवैर् अरिंदम 12_029E_0077 गते देवेश्वरे शक्रे पितामहपुरोगमे 12_029E_0078 अष्टाशीतिसहस्राणि परमं हर्षम् अभ्ययुः 12_029E_0079 ते प्रनृत्ताः प्रगीताश् च तथा प्रहसिता अपि 12_029E_0080 वितमाया जले पुण्ये तस्मिन् प्रक्रीडिताः परे 12_029E_0081 एकान्ते च महाप्राज्ञो नारदः कलहप्रियः 12_029E_0082 तन्त्रीयुक्तकम् आदाय मुनिर् वेदान् अधीतवान् 12_029E_0083 संवर्तो ऽप्य् अथ कौन्तेय जलाद् उत्थाय भारत 12_029E_0084 उवाच तान् ऋषीन् सर्वान् हर्षेण महता युतः 12_029E_0085 श्रूयताम् ऋषिभिः सर्वैर् इदं मम वचो द्विजाः 12_029E_0086 रोचते यदि सर्वेषां क्रियतां मुनिसत्तमाः 12_029E_0087 अहम् उग्रतपा विप्रा भवन्तो ऽपि तथैव च 12_029E_0088 न तुल्यो ऽस्मत्प्रभावेण धर्मेण च तथा परः 12_029E_0089 दीर्घकालप्रचीर्णस्य यमस्य नियमस्य च 12_029E_0090 तपोबलं न पश्यामि किम् अप्य् एतत् कथं चन 12_029E_0091 संवर्तवचनं श्रुत्वा सर्वं तद् ऋषिमण्डलम् 12_029E_0092 अहंकारवशं प्राप्तं तद् वाक्यम् अभिनन्दति 12_029E_0093 अहंकृत्वा ततः सर्वे ऋषयः कुन्तिनन्दन 12_029E_0094 परस्परम् अवज्ञाय तत्र ते ऽथामितौजसः 12_029E_0095 भृगुस् ततो महाराज सर्वर्षिगणपूजितः 12_029E_0096 संवर्तवचनं तत्र स सत्कृत्येदम् अब्रवीत् 12_029E_0097 एवम् एतन् न संदेहो यत् त्वयोक्तं धृतव्रत 12_029E_0098 तस्मात् प्रभावं तपसो द्रष्टुम् अर्हाम सर्वशः 12_029E_0099 ऋषयः श्रूयतां तावन् मम वाक्यं धृतव्रताः 12_029E_0100 अहं शुचिर् अहं श्रेष्ठः अहम् उग्रतपोधनः 12_029E_0101 अहं प्रधान इत्य् एवं यज् जल्पथ तपोधनाः 12_029E_0102 किम् एतत् कथयित्वा वो ह्य् अहंकारात् पुनः पुनः 12_029E_0103 प्रत्यक्षं द्रष्टुम् इच्छाम इह धर्मस्य नः फलम् 12_029E_0104 न तपो विद्यते यत्र सर्वभूतेष्व् असंशयम् 12_029E_0105 उपस्पृश्य ततस् तोयं पुनर् अभ्युपगम्यताम् 12_029E_0106 दृश्यतां सुप्रतप्तस्य धर्मस्य महतः फलम् 12_029E_0107 यत्र येन तपस् तप्तं तथा दशदशात्मकम् 12_029E_0108 तद् दर्शयध्वं संगम्य तपो यस्य यथा कृतम् 12_029E_0109 ततो भृगुवचः श्रुत्वा सर्वं तद् ऋषिमण्डलम् 12_029E_0110 भृगोर् वचः पुरस्कृत्य तथेत्य् ऊचुर् महर्षयः 12_029E_0111 ते तु क्रोधाद् अहंकारं प्राप्य सर्वे महर्षयः 12_029E_0112 नदीं तां वितमां पुण्याम् उपस्प्रष्टुं विचक्रमुः 12_029E_0113 ते तत्र भ्रष्टतपसो वितमायां जलं शुभम् 12_029E_0114 उपस्पृश्य महाराज जप्यम् आवर्तयंस् तदा 12_029E_0115 ततस् तद् गगनं रुद्धं सर्वैस् तैर् ऋषिसत्तमैः 12_029E_0116 तपोबलं नरश्रेष्ठ दर्शयद्भिर् असंशयम् 12_029E_0117 कश् चिद् आकाशम् आविश्य ज्वलद् धर्मेण केवलम् 12_029E_0118 अप्सरोभिस् तथा चान्ये पूताः स्वर्गगता द्विजाः 12_029E_0119 पुष्पवर्षैस् तथा चान्यैः पूज्यन्ते गुह्यकैर् अपि 12_029E_0120 के चिद् आकाशम् आविश्य दिव्यां चेष्टाम् अकुर्वत 12_029E_0121 तथासीत् सुमहान् नादो हर्षात् तेषाम् अरिंदम 12_029E_0122 अन्योन्यं पश्यतां तत्र हसतां च युधिष्ठिर 12_029E_0123 ते दृष्ट्वा बलम् अन्योन्यं धर्मस्य भरतर्षभ 12_029E_0124 तद् एवं कथयन्तस् ते तीरे नद्यास् तथा विभो 12_029E_0125 तं तु दृष्ट्वा विदित्वा च धर्मलोपं महात्मनाम् 12_029E_0126 नारदः कुरुशार्दूल घट्टयंस् तन्त्रियुक्तकम् 12_029E_0127 अथ ते ऋषयः सर्वे गन्तुकामा नभस्तलम् 12_029E_0128 यथापूर्वम् अमित्रघ्न अशक्ता गमनाय हि 12_029E_0129 अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम् 12_029E_0130 अशक्ता गमने राजंस् ततो ऽन्योन्यम् अपश्यत 12_029E_0131 ते निरस्ता निरुत्साहा निराशा गमनं प्रति 12_029E_0132 तत्रैवासन् महाभाग भ्रष्टपक्षाः खगा इव 12_029E_0133 परस्परम् उदैक्षन्त एवम् उक्त्वा महर्षयः 12_029E_0134 किम् इदं किं न्व् इदम् इति धिक् कष्टम् इति चापरे 12_029E_0135 ते वीक्षमाणाः कृपणाः स्वर्गे विगतचेतसः 12_029E_0136 अहंकारेण महता वसुधायां निपातिताः 12_029E_0137 मोहस्य वशम् आगम्य सर्व एव विचेतसः 12_029E_0138 न किं चिद् अभिजानन्ति धर्मस्य गमनस्य वा 12_029E_0139 यदा विमनसः सर्वे खगाः खात् पतिता इव 12_029E_0140 अथैतान् नारदोवाच हर्षाद् इदम् अथो वचः 12_029E_0141 किम् उदीक्षथ मोहस्था नाकपृष्ठं यियासवः 12_029E_0142 दुर्लभो ऽयं गुणो भूयो भवतां नष्टधर्मिणाम् 12_029E_0143 अहंकारेण महता नष्टो धर्मः सनातनः 12_029E_0144 एवं गते न पश्यामि स्वर्गं गन्तुं यथा पुरा 12_029E_0145 एते स्थ ऋषयः सर्वे पक्षहीनाः खगा इव 12_029E_0146 तेन धर्मातिलोपेन चिन्तितेन दुरात्मना 12_029E_0147 एते स्थ सर्वे संवृत्ता निराशा गमनं प्रति 12_029E_0148 नद्यास् तीरे शुभे पुण्ये धर्मं कुरुत यत्नतः 12_029E=0148 Colophon. 12_029E=0148 द्वैपायन उवाच 12_029E_0149 तस्य तद् वचनं श्रुत्वा ऋषयो दीनचेतसः 12_029E_0150 तं नारदम् ऋषिश्रेष्ठं प्रह्वा भूत्वाथ ते ऽब्रुवन् 12_029E_0151 पुनर् अस्मद्विधैर् भूयो नाकपृष्ठं तपोधन 12_029E_0152 अधिष्ठातुं कथं वापि न भवेद् धर्मसंकरः 12_029E_0153 तेषां तु वचनं श्रुत्वा नारदः पुनर् अब्रवीत् 12_029E_0154 मुहूर्तं ध्यानम् आस्थाय योगम् आगम्य वै शुभम् 12_029E_0155 अहंकारस्य जानीध्वम् ऋषयो दारुणं बलम् 12_029E_0156 किम् आशास्य तु पापस्य कर्मणश् चरितस्य वै 12_029E_0157 अहो फलम् अनार्यस्य दुष्कृतस्य महत् त्व् इदम् 12_029E_0158 यद् एवं प्राप्यते दोषस् त्व् अहंकारो महर्षिभिः 12_029E_0159 क्व तद् वर्षसहस्राणि तप्तस्य तपसः फलम् 12_029E_0160 क्व तन् नष्टं पुरा त्व् इष्टं नियमः क्व च वै दमः 12_029E_0161 यद् ऊर्ध्वबाहुभिः शान्तैः क्व नु तस्य फलं गतम् 12_029E_0162 यदर्थं चार्चिता देवाः पितरश् च तपोधनाः 12_029E_0163 क्व नु तस्य फलं विप्राः तपसो ऽग्र्यस्य वै गतम् 12_029E_0164 एते कर्तव्यधर्माः स्थ पुनर् एव यथा पुरा 12_029E_0165 एवं गते न पश्यामि गमनं वस् त्रिविष्टपम् 12_029E_0166 अहंकारप्रभावेण तेन संशयिता गतिः 12_029E_0167 अहम् अप्य् अनुगन्ता वै केवलेन तु कर्मणा 12_029E_0168 अनेन कारणेनाप्तम् एवं संशयम् आत्मनि 12_029E_0169 तद् इयं प्रवरस्रोता नदी पुण्यजला शुभा 12_029E_0170 कर्तव्यो धर्म इह तु यदि नास्ति नभोगतिः 12_029E_0171 वायुभक्षा निराहारा नियता विजितेन्द्रियाः 12_029E_0172 इह धर्मं सुनिभृता भवन्तः कर्तुम् अर्हथ 12_029E_0173 इह देवेश्वरेणापि वासवेन महात्मना 12_029E_0174 धर्म उग्रः सुचरितो वितमायाः पुरोपरि 12_029E_0175 इह देवेन देव्या च रुद्रेण सुमहत् तपः 12_029E_0176 तप्तं वर्षसहस्राणि दिव्येन विधिना पुरा 12_029E_0177 इमां सरिद्वरां प्राप्य विष्णुनापि महात्मना 12_029E_0178 शुभं जलम् उपस्पृश्य प्राप्तो दुस्तरसंक्षयः 12_029E_0179 एष प्रभावो धर्मज्ञा नद्या अस्या न संशयः 12_029E_0180 चरित्वेह ततः पुण्यं गमिष्यथ शुभां गतिम् 12_029E_0181 यदा विमनसः सर्वे परं दैन्यम् उपागताः 12_029E_0182 सर्व एव महात्मानः ततस् तान् नारदो ऽब्रवीत् 12_029E_0183 दैन्यम् एतत् परित्यज्य सर्वकार्यावसादकम् 12_029E_0184 श्रोतुम् अर्हथ वै सर्वे प्रयतेनान्तरात्मना 12_029E_0185 यच् च वक्ष्यामि तत् कार्यं भवद्भिः कार्यसाधनम् 12_029E_0186 सर्वथा मानम् उत्सृज्य विनयेन दमेन च 12_029E_0187 यद् इदं वचनं मे ऽद्य करिष्यथ तपोधनाः 12_029E_0188 इदं मुहूर्तम् आकाशं यथापूर्वं गमिष्यथ 12_029E_0189 यदि मद्वचनं सर्वे यथोक्तम् अनुतिष्ठथ 12_029E_0190 अस्मिन् मुहूर्ते सर्वेषां कल्मषं नाशम् एष्यति 12_029E_0191 अनृतं नोक्तपूर्वं मे मुनिर् अस्मि धृतव्रताः 12_029E_0192 मद्वचः श्रूयतां साधु नारदो ऽस्मि तपोधनाः 12_029E_0193 धर्मो वस् त्यक्तमानानां स्वर्गश् चैव भविष्यति 12_029E_0194 इदं मुहूर्तं सर्वेषां मद्वाक्यं परिगृह्य तु 12_029E_0195 भावज्ञेयानि धर्म्याणि वाक्यानि सुहृदां सदा 12_029E_0196 क्रियताम् अविचारेण ममेदं वचनं हितम् 12_029E_0197 संवर्तस्य हितार्थाय यथावद् इह लप्स्यथ 12_029E_0198 कथयिष्यामि वः सम्यक् सर्वेषाम् एव साधुषु 12_029E_0199 श्रुत्वा क्षमाक्षमं ज्ञात्वा यद् धितं तत् करिष्यथ 12_029E_0200 शाश्वतं च ध्रुवं चैव यथास्थानं गमिष्यथ 12_029E=0200 Colophon. 12_029E=0200 द्वैपायन उवाच 12_029E_0201 ते तस्य वचनं श्रुत्वा तदा ऋषिवरा नृप 12_029E_0202 हर्षेणोत्फुल्लनयनाः सर्व एव तदाभवन् 12_029E_0203 तं भृगुः प्रयतो भूत्वा देवर्षिं नारदं तदा 12_029E_0204 उवाच पुरुषश्रेष्ठ विस्मयाद् रुचिरं वचः 12_029E_0205 किं नु तद् दैवतं ब्रह्मन् व्रतं वा नियमो ऽपि वा 12_029E_0206 यत् कृत्वा खेचरश्रेष्ठ नाकपृष्ठं लभेमहि 12_029E_0207 सर्वथा नैतद् आश्चर्यं देवर्षे तव यन् मतम् 12_029E_0208 अस्माकम् अनुकम्पार्थं यत् त्वं वदसि धार्मिक 12_029E_0209 ततो वद हितं वाक्यं पापम् एतत् प्रमार्जितम् 12_029E_0210 को वा स नियमो विप्र समाधेयो हि नः पुनः 12_029E_0211 तद् एते वै वयं सर्वे ऋषयो मुनिसत्तम 12_029E_0212 बद्धाञ्जलिपुटाः प्रह्वास् तव साधो प्रसादने 12_029E_0213 तत् तु धर्मात्मनः श्रुत्वा भृगोर् वाक्यं महायशाः 12_029E_0214 कृताञ्जलिपुटांस् तांश् च ऋषीन् दृष्ट्वा महामुनिः 12_029E_0215 ततः प्रहस्य तद् वाक्यं नारदो मुनिसत्तमः 12_029E_0216 सर्वान् एव समासीनान् इदं वचनम् अब्रवीत् 12_029E_0217 हन्त वः कथयिष्यामि सर्व एव निबोधत 12_029E_0218 क्षमं चाप्य् अनुकूलं च स्वर्गाय च हिताय च 12_029E_0219 एष शैलवरे बालो मित्रावरुणसंभवः 12_029E_0220 अगस्त्यो नाम धर्मात्मा भास्करे तप आस्थितः 12_029E_0221 धैर्येण तपसा चैव धर्मेण च दमेन च 12_029E_0222 न तुल्यो विद्यते यस्य सर्वेषां भवताम् अपि 12_029E_0223 तं बालम् उग्रतपसं धर्मात्मानम् अनिन्दितम् 12_029E_0224 अभिगच्छत संहृत्य ऋषयो मानम् आत्मनः 12_029E_0225 यदि मानं च मोहं च त्यक्त्वा दर्पं च केवलम् 12_029E_0226 अभिगच्छत तं बालं गमिष्यथ यथा पुरा 12_029E_0227 स ह्य् अर्क इव तेजस्वी भास्करे पर्वतोत्तमे 12_029E_0228 तपश् चरति लोकस्य स्वस्तिहेतोर् धृतव्रतः 12_029E_0229 न तुल्यस् तेजसा तस्य धर्मेण च दमेन च 12_029E_0230 उपतिष्ठत तं सर्वे वरदं मुनिपुंगवम् 12_029E_0231 ततस् तस्य वचः श्रुत्वा नारदस्य महात्मनः 12_029E_0232 हृष्टेन मनसा सर्वे तस्य वाक्यम् अधिष्ठिताः 12_029E_0233 नारदं ते तथेत्य् उक्त्वा सर्वे कृत्वा प्रदक्षिणम् 12_029E_0234 प्रसन्नमनसो वीर जग्मुस् ते भास्करं गिरिम् 12_029E_0235 ते तं गिरिवरं पुण्यं सर्वकालफलद्रुमम् 12_029E_0236 अधिरुह्य यतात्मानः सर्वतः प्रत्यलोकयन् 12_029E_0237 स तु पर्वतराजस्य भास्करस्यांशुमान् इव 12_029E_0238 उपर्य् उपरि धर्मात्मा चरत्य् उग्रं तपः शुचिः 12_029E_0239 तं दृष्ट्वा विस्मिताः सर्वे ऋषयः शत्रुसूदन 12_029E_0240 तस्मान् नातर्कयंस् ते तद् यद् उक्तं नारदेन वै 12_029E_0241 ततस् त्व् अभिगताः सर्वे तं बालम् ऋषिसत्तमाः 12_029E_0242 अष्टाशीतिसहस्राणि प्रयतानि यतानि च 12_029E_0243 सर्वेषां वचनात् तेषां भृगुस् तत्र यतव्रतः 12_029E_0244 अब्रवीत् तं महात्मानं दीप्यमानः स्वतेजसा 12_029E_0245 अगस्त्य श्रेष्ठ साधूनां नित्यं सुचरितव्रत 12_029E_0246 श्रोतुम् अर्हसि धर्मज्ञ वचो मुनिवरात्मज 12_029E_0247 वयं दैवतसृष्टेन अहंकारेण मोहिताः 12_029E_0248 दमम् उत्सृज्य धर्मेण रागस्पृष्टा विमोहिताः 12_029E_0249 भवत्प्रसादाद् इच्छामो गन्तुम् इष्टां शुभां गतिम् 12_029E_0250 अहंकारादिदग्धानां सर्वेषां शरणं भव 12_029E_0251 अष्टाशीतिसहस्राणि मोक्षयित्वा भवान् इमान् 12_029E_0252 कल्मषाद् अतिधर्मेण शश्वल् लोकान् अवाप्स्यसि 12_029E_0253 दानेनानेन धर्मस्य महर्षे मुनिसत्तम 12_029E_0254 आत्मानं च pitqMz चैव जीवलोकं च तारय 12_029E_0255 वयं त्वा प्रयताः सर्वे स्वर्गहेतोर् उपस्थिताः 12_029E_0256 अष्टाशीतिसहस्राणि तारयेमानि तेजसा 12_029E_0257 वयं त्व् अभिगताः सर्वे भवतः स्वर्गकाङ्क्षिणः 12_029E_0258 आशया त्वत्सकाशाच् च काङ्क्षमाणाः शिवं पदम् 12_029E_0259 यथार्थं कुरु धर्मज्ञ ऋषीणाम् इह चागमम् 12_029E_0260 अर्हसे तेजसा स्वेन रक्षितुं शरणागतान् 12_029E=0260 Colophon. 12_029E=0260 द्वैपायन उवाच 12_029E_0261 स तान् ऋषिगणान् दृष्ट्वा अगस्त्यः शरणागतान् 12_029E_0262 बद्धाञ्जलिपुटान् सर्वान् प्रहृष्टवदनो ऽभवत् 12_029E_0263 प्रत्यर्चयित्वा सर्वान् वै विनयेनोपगम्य च 12_029E_0264 कृताञ्जलिर् उवाचेदं सर्वान् स ऋषिसत्तमान् 12_029E_0265 सुस्वागतं वो भवतु साधूनां सर्वशस् त्व् इह 12_029E_0266 स्वम् आश्रमपदं तावद् RSINAM भवताम् इदम् 12_029E_0267 ततस् तेष्व् अर्हतः कृत्वा स चातिथिविधिं द्विजः 12_029E_0268 उपविश्य यथान्यायं प्रश्रयावनतः स्थितः 12_029E_0269 अगस्त्यस् तांस् ततः सर्वान् कृताञ्जलिर् अभाषत 12_029E_0270 नमो भगवताम् अस्तु सर्वेषाम् एव वः समम् 12_029E_0271 पुत्रो ऽहं भवतां साधु शिष्यो वा प्रणतो ऽब्रुवम् 12_029E_0272 का शक्तिर् मम बालस्य मुनेर् अकृतकर्मणः 12_029E_0273 भवताम् अभयं दातुं स्वर्गं प्रापयितुं तथा 12_029E_0274 मुनेः कर्तव्यधर्मो ऽयं केवलं किं चिद् एव हि 12_029E_0275 नाम धर्म इति श्रुत्वा किं चिन् नियमवान् अहम् 12_029E_0276 कुतो धर्मः कुतः पुण्यं कुतो दानं कुतो दमः 12_029E_0277 येन दद्याम् अहं धर्मं भवतां स्वर्गकाङ्क्षिणाम् 12_029E_0278 प्रसीदत न मे रोषं यूयं वै कर्तुम् अर्हथ 12_029E_0279 संभावयामि नात्मानं येन दद्याम् अहो ऽभयम् 12_029E_0280 तद् एतद् वचनं श्रुत्वा मुनेस् तस्य महात्मनः 12_029E_0281 चक्रुस् ते गमने बुद्धिं ताम् एव वितमां तदा 12_029E_0282 ततस् त्व् अगस्त्यः सहसा तान् उवाच धृतव्रतः 12_029E_0283 अष्टाशीतिसहस्राणि RSINAM भावितात्मनाम् 12_029E_0284 शिरस्य् अञ्जलिना बालः प्रणम्य शिरसा ह्य् अपि 12_029E_0285 इदं वचनम् इष्टात्मा सर्वान् एव तदाब्रवीत् 12_029E_0286 न गन्तव्यम् अलं तावत् सर्वैर् ऋषिगणैर् इतः 12_029E_0287 दास्यामि यदि शक्ष्यामि स्वर्गीयं भवतां वचः 12_029E_0288 गमिष्यथ यथापूर्वं यदि धर्मो भविष्यति 12_029E_0289 मुहूर्तं स्थीयतां तावद् यावत् तावद् उपस्पृशे 12_029E_0290 स गत्वा वितमां पुण्याम् ऋषिस् त्वरितम् आत्मवान् 12_029E_0291 यथाविधि उपस्पृश्य ततस् त्व् अभ्याजगाम ह 12_029E_0292 ततः पूर्वां दिशं धीमान् अधिष्ठाय कृताञ्जलिः 12_029E_0293 हृष्टेन मनसोवाच स्थितो ह्य् ऊर्ध्वम् उदङ्मुखः 12_029E_0294 यद्य् अस्ति सुकृतं किं चिद् देवता वा सुपूजिताः 12_029E_0295 अष्टाशीतिसहस्राणि यान्त्व् एतानि यथा पुरा 12_029E_0296 ध्रुवाय चास्तु सर्वेषां स्वर्गं स्थानं महात्मनाम् 12_029E_0297 मम सत्येन तपसा नियमेन दमेन च 12_029E_0298 एतस्य वचनस्यान्ते ततस् तु भरतर्षभ 12_029E_0299 अष्टाशीतिसहस्राणि मुनीनां पुण्यकर्मणाम् 12_029E_0300 स्वर्गम् आरुरुहुस् तानि मुदितानि यथा पुरा 12_029E_0301 वचनं श्रूयते तत्र साधु साध्व् इत्य् अनन्तरम् 12_029E_0302 साधु पुत्र सुपुत्रस् त्वं मित्रस्य सुधृतव्रत 12_029E_0303 साधु सत्त्ववतां श्रेष्ठ साधु सत्यवतां वर 12_029E_0304 साधु दानम् इदं पुण्यं साधु ब्रह्मण्यता च ते 12_029E_0305 त्वत्प्रसादाद् वयं सर्वे नाकपृष्ठम् इदं क्षणात् 12_029E_0306 प्राप्तवन्तो यथापूर्वम् अहो दानं तवाक्षयम् 12_029E_0307 नेदुर् दुन्दुभयः स्वर्गे अहो दानफलस्य वै 12_029E_0308 घुष्यते चाप्य् अहो दानं त्रिभिर् लोकैर् महामुने 12_029E_0309 देवा महोरगा यक्षा गन्धर्वाः सिद्धचारणाः 12_029E_0310 अगस्त्यं पुरुषश्रेष्ठं पुष्पवर्षैर् अवाकिरन् 12_029E_0311 गन्धर्वा गीतघोषेण विचित्रैर् वादितैस् तथा 12_029E_0312 अहो दानं घोषयन्तो अगस्त्यं पूजयन्ति वै 12_029E_0313 ऊर्वशी मेनका रम्भा श्यामा काली तथैव च 12_029E_0314 रामा योजनगन्धा च गन्धकाली तथैव च 12_029E_0315 वराप्सरा ह्य् अनृत्यन्त अगस्त्यं भरतर्षभ 12_029E_0316 अहो दानं घोषयन्ति शतशश् चैव मानद 12_029E_0317 मनोरमं सुसंहृष्टा देवगन्धर्वपन्नगाः 12_029E_0318 घोषयन्तो महानादम् अगस्तेर् मुदितास् तदा 12_029E_0319 तिष्ठन्त्य् अभिमुखाः स्वर्गं साधु साध्व् इत्य् अथो ऽब्रुवन् 12_029E_0320 ध्रुवं ते चाप्य् अहो दानं तस्य लोकास् त्रयस् तदा 12_029E_0321 दिव्यपुष्पधरा मेघाः सर्वतः समुपस्थिताः 12_029E_0322 ववृषुः पुष्पवर्षाणि अगस्त्यस्याश्रमं प्रति 12_029E_0323 एवं तदा महाराज अगस्तेः साधुवादिनः 12_029E_0324 घुष्यते चाप्य् अहो दानं सर्वतो भरतर्षभ 12_029E=0324 Colophon. 12_029E=0324 द्वैपायन उवाच 12_029E_0325 अहो दाने घुष्यमाणे ब्रह्मर्षेस् तस्य वै तदा 12_029E_0326 नारदः परमाश्चर्यम् अद्भुतं प्रतिवीक्ष्य तत् 12_029E_0327 स तस्माद् वितमातीराद् उत्थाय मुनिपुंगवः 12_029E_0328 हर्षेण महता युक्तो भास्करं गिरिम् आरुहत् 12_029E_0329 सो ऽधिरुह्य महाप्राज्ञ पश्यते बालकं मुनिम् 12_029E_0330 निर्विकारं तदासीनं धैर्येण महतान्वितम् 12_029E_0331 तं दृष्ट्वा नारदो बालम् अगस्त्यं मुनिसत्तमम् 12_029E_0332 देवर्षिर् वर्धयाम् आस हर्षाद् अमरसंनिभम् 12_029E_0333 दिष्ट्या वर्धसि धर्मज्ञ ध्रुवाय मुनिसत्तम 12_029E_0334 भवता विजिता लोका हितकाम महामुने 12_029E_0335 अष्टाशीतिसहस्राणि प्रापयित्वा नभस्तलम् 12_029E_0336 तद् एतद् भवतावाप्तं महादानं महोदयम् 12_029E_0337 नैतद् इन्द्रादिभिर् देवैर् अवाप्तम् ऋषिभिर् न च 12_029E_0338 यत् त्वयाद्य महाप्राज्ञ प्राप्तं बालेन केवलम् 12_029E_0339 स्वर्गीयम् एतद् धर्मज्ञ ध्रुवाय मुनिसत्तम 12_029E_0340 भवता विजिता लोकाः सर्वलोकहितैषिणा 12_029E_0341 कर्तव्यो बहुलश् चैव त्वया धर्मो ह्य् असंशयम् 12_029E_0342 भवान् अस्मिन् युगे पूर्वे ऋषिर् एको गुणैः स्मृतः 12_029E_0343 भविष्यसि महाप्राज्ञ ध्रुवः शाश्वत अव्ययः 12_029E_0344 तस्य तद् वचनं श्रुत्वा नारदस्य महात्मनः 12_029E_0345 अभिवाद्य यथान्यायम् इदं वचनम् अब्रवीत् 12_029E_0346 भगवन् केवलं बाल्याद् अवाप्तं तपसा विभो 12_029E_0347 मयाद्य कथम् अप्य् उक्तं कृते तेषां महात्मनाम् 12_029E_0348 ते गताः सहसा सर्वे वचनान् मम नारद 12_029E_0349 नाकपृष्ठं महात्मानः स हि धर्मः समार्जितः 12_029E_0350 अगस्त्यवचनं श्रुत्वा नारदो भरतर्षभ 12_029E_0351 उवाच परमप्रीतस् तद् वाक्यम् अभिपूजयन् 12_029E_0352 किं नाम बुध्यसे ''त्मानम् अगस्ते पूर्वनिर्जितान् 12_029E_0353 लोकांस् त्वया महाप्राज्ञ धर्मेण महता चिरम् 12_029E_0354 भवान् एको मुनिः पूर्वं वृषभो नाम नामतः 12_029E_0355 यदा च वर्षकोटी वै युगम् आसीन् महाव्रत 12_029E_0356 दिव्यसंकल्पकं नाम पूर्वकल्पे कृते युगे 12_029E_0357 यदा द्वीपान् समुद्रांश् च पर्वतांश् च वनानि च 12_029E_0358 विष्णुः संकल्पयाम् आस सहितः पद्मयोनिना 12_029E_0359 तदापि हि भवाञ् जातः सलिलाद् धि स्वयं प्रभो 12_029E_0360 पुष्कराच् च यथा ब्रह्मा यथा तोयाच् च पावकः 12_029E_0361 तथा त्वम् अपि धर्मज्ञ स्वयंभूः सलिलोद्भवः 12_029E_0362 एवं हि कथयाम् आस वरदः पद्मसंभवः 12_029E_0363 तव सर्वं महाप्राज्ञ पूर्वजन्म तपोमयम् 12_029E_0364 तन् न ते ज्ञानसंज्ञेयस् तव जन्म प्रबुध्यताम् 12_029E=0364 अगस्त्य उवाच 12_029E_0365 यथा तथास्तु भगवन् दिष्ट्या ते ऋषयो गताः 12_029E_0366 दिष्ट्या ते न वृथा सत्या भगवन् वाग् उदाहृता 12_029E_0367 अहंकारकृतं मन्ये न च सत्यं ममान्यथा 12_029E_0368 न स्मराम्य् अनृतं तात कदा चिद् अपि भाषितम् 12_029E=0368 Colophon. 12_029E=0368 व्यास उवाच 12_029E_0369 युधिष्ठिर महाप्राज्ञ श्रूयतां परमाद्भुतम् 12_029E_0370 यच् छ्रुत्वा मनुजश्रेष्ठ कल्मषं नाशम् एष्यति 12_029E_0371 भविष्यति न दुःस्वप्नः पापं न प्रभविष्यति 12_029E_0372 नित्यं स्वस्तिकरं धन्यं पुत्रपौत्रे भविष्यति 12_029E_0373 भविष्यति महाराज जीवलोके ऽप्य् अनामयम् 12_029E_0374 तद् इदं कथयिष्यामि कुन्तीपुत्र निबोध मे 12_029E_0375 पुरा द्वादशवर्षेण यद् अवाप्तम् अगस्तिना 12_029E_0376 स कदा चिन् महाराज महात्मा कुम्भसंभवः 12_029E_0377 उपवासस्य महतः समाप्तौ नियतव्रतः 12_029E_0378 उपविष्टः शुचिः स्नातः समाप्तौ सुधृतव्रतः 12_029E_0379 ततस् तु सहसा ह्य् एव उत्पपात महातपाः 12_029E_0380 स जगाम तदाकाशं वायुनेव समुद्धतः 12_029E_0381 देवगन्धर्वचरितां गतिं सिद्धनिषेविताम् 12_029E_0382 स सिद्धचारणाकीर्णां विद्याधरनिषेविताम् 12_029E_0383 प्राप्यान्तरिक्षं भगवान् किं स्वित् किम् इति चाब्रवीत् 12_029E_0384 स सप्तमपथं गत्वा पवनस्य महातपाः 12_029E_0385 स जगाम तदाकाशं वायुनेव समुद्धतः 12_029E_0386 देवगन्धर्वचरितां गतिं सिद्धनिषेविताम् 12_029E_0387 पश्यते विमलाः सर्वा दिशो दश नृपोत्तम 12_029E_0388 विमानानि च देवानां पर्वतांश् च वनानि च 12_029E_0389 महानुभावान् यक्षांश् च सर्वतः प्रविलोकयन् 12_029E_0390 देवतानां निकेतानि दिव्यानि भवनानि च 12_029E_0391 गन्धर्वनगरं चैव तत्र तत्रान्ववैक्षत 12_029E_0392 सप्तद्वीपवतीं रम्यां बहुपर्वतशोभिताम् 12_029E_0393 पट्टणागारकीर्णां च चतुःसागरमण्डिताम् 12_029E_0394 सो ऽपश्यत महीं रम्याम् अगस्त्यो भरतर्षभ 12_029E_0395 दिव्येन चक्षुषा राजन् दैवतानि च भारत 12_029E_0396 ततस् त्व् आकाशम् आविश्य सप्तवायुपथां गतिम् 12_029E_0397 अगस्त्यो नीयते राजन् धर्मेण भरतर्षभ 12_029E_0398 स पश्यति नभो दीप्तं ज्वालार्चिर्भिर् निरन्तरम् 12_029E_0399 धूमान्धकारसंछन्नं प्रदीप्तवनसंनिभम् 12_029E_0400 तं दृष्ट्वा व्यथितस् त्व् आसीत् स तदा कुम्भसंभवः 12_029E_0401 किम् एतद् इति चाविग्नश् चक्रे संस्थाम् अवस्थिताम् 12_029E_0402 ततस् तु सहसागत्य दैवतं पुरुषाकृति 12_029E_0403 तस्थौ वै पार्श्वतस् तस्य अगस्त्यस्य कृताञ्जलिः 12_029E_0404 स तु तं प्रश्रयाद् एव उपसंगम्य चाब्रवीत् 12_029E_0405 अगस्त्यः प्रयतो नित्यं शुचिना चैव चेतसा 12_029E_0406 ब्राह्मणो ऽस्मि महाभाग कथम् अभ्यागतो नभः 12_029E_0407 ततः प्रदीप्तम् आलोक्य शङ्कितः साधु कथ्यताम् 12_029E_0408 सशरीरतया नेदं विदितं मे यथाविधम् 12_029E_0409 ततो ऽस्मि व्यथितो देव तत् प्रसीद वदस्व मे 12_029E_0410 एवं पृष्टं तदा राजन् मुनिना दैवतं तु तत् 12_029E_0411 सत्कृत्य वचनं तस्य ततो वचनम् अब्रवीत् 12_029E_0412 अवगच्छाम्य् अगस्त्य त्वाम् ऋषिं परमधार्मिकम् 12_029E_0413 सशरीरम् अनुप्राप्तम् अतो ऽहं समुपस्थितः 12_029E_0414 इदं खलु नभः सर्वम् अग्निर् एव धृतव्रत 12_029E_0415 ततो ज्योतिषम् इत्य् उक्तं कारणेन न संशयः 12_029E_0416 ज्योतींष्य् एतास् तारका वै नक्षत्राणि ग्रहांस् तथा 12_029E_0417 नित्यं तापयते चापि सहस्रार्चिर् दिवाकरः 12_029E_0418 इदं तु दहनाकारं यत् पश्यसि धृतव्रत 12_029E_0419 स्वर्गस् तत्र महातेजा दाहनं पावकस्य च 12_029E_0420 तत्रार्चिष्मान् हुतवहो लोकत्रयचरो महान् 12_029E_0421 स्वयम् अग्निः स्थितो विप्र अतो दीप्तम् इदं नभः 12_029E_0422 अत्रस्थम् अभिगच्छन्ति देवाः सर्षिगणास् तदा 12_029E_0423 हुताशनं महाभागं वरदं च स्वयंप्रभम् 12_029E_0424 अत्रस्थं वरदं देवं सर्वदेवनमस्कृतः 12_029E_0425 अधिगच्छति देवानां शान्त्यर्थं मधुसूदनः 12_029E_0426 अत्रस्थं दैवतैर् ब्रह्म देवलोकश् च निर्मितः 12_029E_0427 पर्वताश् च समुद्राश् च द्वीपाश् च सरितस् तथा 12_029E_0428 एतत् तत् प्रथमं स्थानम् अग्नेस् त्रैलोक्यपूजितम् 12_029E_0429 प्रदीप्तं यत् त्वम् आलोक्य शङ्कितो ऽभूर् द्विजोत्तम 12_029E_0430 तद् एतन् निर्विशङ्कस् त्वं मुने प्रविश मा व्यथाः 12_029E_0431 नेदं धर्मात्मना दीप्तं नभः पवनशीतलम् 12_029E_0432 तस्य तद् वचनं श्रुत्वा दैवतस्य धृतव्रतः 12_029E_0433 सत्कृत्य तद् असंमोहाद् विवेश स मुनिर् नभः 12_029E_0434 स पश्यमानस् तत्रस्थान् देवान् ऋषिगणांस् तथा 12_029E_0435 जगाम दृश्यमानश् च पूज्यमानश् च तैर् अपि 12_029E_0436 स तन् नभो महातेजा विवेश हिमशीतलम् 12_029E_0437 महर्षिर् दैवताकीर्णं पद्मैर् इव जलाशयम् 12_029E_0438 तत्रस्थानि विमानानि दैवतानां ददर्श च 12_029E_0439 सध्वजानि पताकाश् च सविमानांश् च तोरणान् 12_029E_0440 गन्धर्वांश् चैव धर्मात्मा प्रनृत्तांश् चाप्सरोगणान् 12_029E_0441 सो ऽपश्यत महातेजास् तस्मिन् हौताशने ha khe 12_029E=0441 Colophon. % After 12.315.22, Kumbh. ed. Cv. ins.: 12_030_0001 उवाच च महाप्राज्ञं नारदं पुनर् एव हि 12_030_0002 मलं पृथिव्या बाह्लीका इत्य् उक्तम् अधुना त्वया 12_030_0003 कीदृशाश् चैव बाह्लीका ब्रूहि मे वदतां वर 12_030=0003 नारद उवाच 12_030_0004 अस्यां पृथिव्यां चत्वारो देशाः पापजनैर् वृताः 12_030_0005 युगंधरस् तु प्रथमस् तथा भूतिलकः स्मृतः 12_030_0006 अच्युतच्छल इत्य् उक्तस् तृतीयः पापकृत्तमः 12_030_0007 चतुर्थस् तु महापापो बाह्लीक इति संज्ञितः 12_030_0008 मृगोष्ट्रगर्दभक्षीरं पिबन्त्य् अस्य युगंधरे 12_030_0009 एकवर्णास् तु दृश्यन्ते जना वै ह्य् अच्युतस्थले 12_030_0010 मेहन्ति च मलं पापा विसृजन्ति जलेषु वै 12_030_0011 नित्यं भूतिलके ऽत्यन्नं तज् जलं च पिबन्ति च 12_030_0012 हरिबाह्यास् तु वाहीका न स्मरन्ति हरिं क्व चित् 12_030_0013 ऐहलौकिकमोक्षं ते मांसशोणितवर्धनाः 12_030_0014 वृथा जाता भविष्यन्ति बाह्लीका इति विश्रुताः 12_030_0015 पुष्कराहारनिरताः पिशाचा यद् अभाषत 12_030_0016 मुसुण्ठीं परिगृह्योग्रां तच् छृणुष्व महामुने 12_030_0017 ब्राह्मणीं बहुपुत्रां तां पुष्करे स्नातुम् आगताम् 12_030_0018 युगंधरे पयः पीत्वा ह्य् उचिता ह्य् अच्युतस्थले 12_030_0019 तथा भूतिलके स्नात्वा बाह्लीकांश् च निरीक्ष्य वै 12_030_0020 आगतासि तथा स्नातुं कथं स्वर्गं न गच्छसि 12_030_0021 इत्य् उक्त्वा ब्राह्मणीभाण्डं पोथयित्वा मुसुण्ठिना 12_030_0022 उवाच क्रोधताम्राक्षी पिशाची तीर्थपालिका 12_030_0023 एतत् तु ते दिवा वृत्तं रात्रौ वृत्तम् अथान्यथा 12_030_0024 गच्छ बाह्लीकसंसर्गाद् अशुचित्वं न संशयः 12_030_0025 यद् द्विषन्ति महात्मानं न स्मरन्ति जनार्दनम् 12_030_0026 न तेषां पुण्यतीर्थेषु गतिः संसर्गिणाम् अपि 12_030_0027 उद्युक्ता ब्राह्मणी भीता प्रतियाता सुतैः सह 12_030_0028 स्वदेहस्था जजापैवं सपुत्रा ध्यानतत्परा 12_030_0029 अनन्तस्य हरेः शुद्धं नाम वै द्वादशाक्षरम् 12_030_0030 वत्सरत्रितये पूर्णे ब्राह्मणी पुनर् आगता 12_030_0031 सपुत्रा पुष्करद्वारं पिशाच्य् आह तथागतम् 12_030_0032 नमस् ते ब्राह्मणि शुभे पूताहं तव दर्शनात् 12_030_0033 कुरु तीर्थाभिषेकं च सपुत्रा पापवर्जिता 12_030_0034 हरेर् नाम्ना च मां साध्वी जलेन स्प्रष्टुम् अर्हसि 12_030_0035 इत्य् उक्ता ब्राह्मणी हृष्टा पुत्रैः सह शुभव्रता 12_030_0036 जलेन प्रोक्षयाम् आस द्वादशाक्षरसंयुतम् 12_030_0037 तत्क्षणाद् अभवच् छुद्धा पिशाची दिव्यरूपिणी 12_030_0038 अप्सरा ह्य् अभवद् दिव्या गता स्वर्लोकम् उत्तमम् 12_030_0039 ब्राह्मणी चैव कालेन वासुदेवपरायणा 12_030_0040 सपुत्रा चागता स्थानम् अच्युतस्य परं शुभम् 12_030_0041 एतत् ते कथितं विद्वन् मुने कालो ऽयम् आगतः 12_030_0042 गमिष्ये ऽहं महाप्राज्ञ आगमिष्यामि वै पुनः 12_030_0043 इत्य् उक्त्वा स जगामाथ नारदो वदतां वरः 12_030_0044 द्वैपायनस् तु भगवांस् तच् छ्रुत्वा मुनिसत्तमात् % D7 T G1-3.6 ins. after 12.326.93: Kumbh. ed. % after 12.326.92: 12_031_0001 ततः कलियुगस्यादौ भूत्वा राजतरुं श्रितः 12_031_0002 भाषया मागधेनैव धर्मराजगृहे वदन् 12_031_0003 काषायवस्त्रसंवीतो मुण्डितः शुक्लदन्तवान् 12_031_0004 शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान् 12_031_0005 शूद्राः श्राद्धेषु भोज्यन्ते मयि बुद्धत्वम् आगते 12_031_0006 भविष्यन्ति नराः सर्वे मुण्डाः काषायसंवृताः 12_031_0007 अनध्याया भविष्यन्ति विप्राश् चाग्निविवर्जिताः 12_031_0008 अग्निहोत्राणि सीदन्ति गुरुपूजा च नश्यति 12_031_0009 न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव मातरः 12_031_0010 न मित्रं न कलत्रं वा वर्तते ह्य् अधरोत्तमम् 12_031_0011 एवं भूतं जगत् सर्वं श्रुतिस्मृतिविवर्जितम् 12_031_0012 भविष्यति कलौ नग्नो ह्य् अशुद्धो वर्णसंकरः 12_031_0013 तेषां सकाशाद् धर्मज्ञा देवब्रह्मद्विषो नराः 12_031_0014 भविष्यन्ति ह्य् अशुद्धाश् च न्यायच्छलविभाषिणः 12_031_0015 ये नग्नधर्मश्रोतारस् ते समाः पापनिश्चयैः 12_031_0016 तस्माद् एते न संभाष्या न स्प्रष्टव्या हितार्थिभिः 12_031_0017 उपवासत्रयं कुर्यात् तत्संसर्गविशुद्धये 12_031_0018 ततः कलियुगस्यान्ते ब्राह्मणो हरिपिङ्गलः 12_031_0019 कल्किर् विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः 12_031_0020 सहाया ब्राह्मणाः सर्वे तैर् अहं सहितः पुनः 12_031_0021 म्लेच्छान् उत्सादयिष्यामि पाषण्डांश् चैव सर्वशः 12_031_0022 पाषण्डिषट्कान् हत्वा वै तत्रान्तःप्रलये ततः 12_031_0023 अहं पश्चाद् भविष्यामि यज्ञेषु निरतः सदा % K1.2.4.6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.7.8 T % G1-3.6 Kumbh. ed. ins. after 12.331.1: V1 % after 6: 12_032_0001 सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् 12_032_0002 न तथा फलदं सौते नारायणकथा यथा 12_032_0003 पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमम् आदितः कथाम् 12_032_0004 नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम् 12_032_0005 दुर्दर्शो भगवान् देवः सर्वलोकनमस्कृतः 12_032_0006 देवैः सब्रह्मकैः कृत्स्नैर् अन्यैश् चैव महर्षिभिः 12_032_0007 दृष्टवान् नारदो यत्र देवं नारायणं हरिम् 12_032_0008 नूनम् एतद् ध्य् अनुमतं तस्य देवस्य सूतज 12_032_0009 यद् दृष्टवाञ् जगन्नाथम् अनिरुद्धतनौ स्थितम् 12_032_0010 यत् प्राद्रवत् पुनर् भूयो नारदो देवसत्तमौ 12_032_0011 नरनारायणौ द्रष्टुं कारणं तद् ब्रवीहि मे 12_032=0011 सूत उवाच 12_032_0012 तस्मिन् यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै 12_032_0013 कर्मान्तरेषु विधिवद् वर्तमानेषु शौनक 12_032_0014 कृष्णद्वैपायनं व्यासम् ऋषिं वेदनिधिं प्रभुम् 12_032_0015 परिपप्रच्छ राजेन्द्रः पितामहपितामहम् 12_032=0015 जनमेजय उवाच 12_032_0016 श्वेतद्वीपान् निवृत्तेन नारदेन सुरर्षिणा 12_032_0017 ध्यायता भगवद्वाक्यं चेष्टितं किम् अतः परम् 12_032_0018 बदर्याश्रमम् आगम्य समागम्य च ताव् RSI 12_032_0019 कियन्तं कालम् अवसत् कां कथां पृष्टवांश् च सः