% Mahabharata: supplementary passages - Dronaparvan % Last updated: Mon Jul 23 2007 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 07, star passages %%%%%%%%%%%%%%%%%%%%%%%% % 7.1.1 % The introductory mantra: 07*0001_01 nArAyaNaM namaskRtya naraM caiva narottamam 07*0001_02 devIM sarasvatIM caiva tato jayam udIrayet % Before the introductory mantra, S1 ins.: om % svasti | sriganesaya namah | om namo bhagavate srivasudevaya | % srih; K1 om svasti | om namah sriganesaya | om namah % krsnaya | om namo vighnahartre | om; K2 om; K3 om sri- % ganesaya namah | srikrsnaya namah | om; K5 om namah sri- % ganesaya | sarasvatyai namah |; B1 om namo bhagavate vasu- % devaya |; B2 om namo ganapataye | om namo bhagavate vasu- % devaya |; B3 sridurga | om namo bhagavate vasudevaya |; B4 % om ganesaya namah |; B5 sri namo bhagavate vasudevaya | om; % Dc1 srigurugopalagauriganapatibhyah |; Dn2 sriganesaya namah | 07*0002_01 jayati parAzarasUnuH satyavatIhRdayanandano vyAsaH 07*0002_02 yasyAsyakamalagalitaM vAGmayam amRtaM jagat pibati % After the introductory mantra, S1 K2 % cont.: 07*0003_01 jitaM bhagavatA tena hariNA lokadhAriNA 07*0003_02 ajena vizvarUpeNa nirguNena mahAtmanA % Of the S MSS. which om. the introductory % mantra, T1 begins with: sriganadhipataye namah | srisara- % svatyai namah; T2 subham astu | sriramaya namah; G1 with: 07*0004_01 zuklAmbaradharaM viSNuM zazivarNaM caturbhujam 07*0004_02 prasannavadanaM dhyAyet sarvavighnopazAntaye % 7.1.6 % For 6, D2.5 subst.: 07*0005_01 niHzvAsaparamo rAjA dhyAyann Aste hy adhomukhaH 07*0005_02 astaM prApte dinakare nizi gAvalgaNis tadA 07*0005_03 khidyamAnena manasA jagAma gajasAhvayam % After 6, K2 Dn2 S ins.: 07*0006_01 vyAsaprasAdAd vijJAya sarvaM vRttAntam uttamam 07*0006_02 sainikAnAM ca sarveSAM senayor ubhayos tadA % 7.1.8 % After 8, D2.5 ins.: 07*0007_01 dhArtarASTrAn mRtAn sarvAn manye saMjaya saMyuge % 7.1.9 % For 9cd, D2.5 subst.: 07*0008_01 hataM zrutvA mama sutaH kim akArSIc ca saMjaya % 7.1.10 % After 10, T G2-5 read for the % second time 11ab and thereafter ins.: 07*0009_01 saMprAptAH kuravo yuddhe ke 'trAtiSThan paraMtapAH % 7.1.11 % After the first % occurrence of 11ab, T G2-5 Cv ins.: while K5 % Dn2 D4.7.8 G1 M ins. after the repetition of 11ab: 07*0010_01 bhISmataH kauraveyANAm abhiyAsyati kaH pumAn % K5 Dn2 D4.7.8 cont. after 10*: Dn1 D2.5 ins. % after 11: 07*0011_01 ko hi dauryodhane sainye pumAn AsIn mahArathaH 07*0011_02 yaM prApya sumahAyuddhe tan naH zaMsa mahAbhaye % 7.1.15 % After 15ab, B5 ins.: 07*0012_01 jugupsamAnAH paramaM kSAtraM karma vizAM pate % 7.1.23 % After % 23ab, S (G5 om.) ins.: 07*0013_01 karNa karNeti cakranduH zeSA bhArata pArthivAH % 7.1.26 % After 26ab, D8 ins.: 07*0014_01 lakSmIr iva surais tyaktA zrutihInA yathA dvijAH % 7.1.42 % After 42, D2.5 ins. (cf. % 32cd): 07*0015_01 evaM te sma hi rAdheyaM sUtaputraM tanutyajam % D2.5 cont.: K4 Dn2 D8 ins. after 42: 07*0016_01 cukruzuH sahitA yodhAs tatra tatra mahAbalAH % 7.1.44 % For 44cd, Dn2 % D3 subst.: while, B5 ins. after 44: 07*0017_01 devAn iva yathA viSNus trAyate mahato bhayAt % 7.1.45 % After 45ab, K1.5 Dn1 D4.7.8 ins.: 07*0018_01 gAvalgaNiM saMjayaM tu zokavyAkulalocanaH % 7.1.49 % After 49ab, K2.4 Dn % D1.2.4.5.7.8 ins.: 07*0019_01 sa hi vai puruSavyAghro loke saMjaya kathyate 07*0019_02 ArtAnAM bAndhavAnAM ca krandatAM ca vizeSataH 07*0019_03 parityajya raNe prANAMs tattrANArthaM ca zarma ca % 7.2.3 % After 3, S ins.: 07*0020_01 saMmRjya divyaM dhanur AtatajyaM 07*0020_02 sa rAmadattaM ripusaMghahantA 07*0020_03 bANAMz ca kAlAnalatulyakalpAn 07*0020_04 ullALayan vAkyam idaM babhASe % 7.2.18 % After % 18, D3.6 ins.: 07*0021_01 athAbravIt sUtaputraH svasUtaM 07*0021_02 hantAsmy ahaM pANDavasomakAMz ca % 7.3.1 % After 1, K5 (marg.) B5 D4.7.8 ins.: 07*0022_01 utpAdya pRthivIM gurvIM pAtitAM savyasAcinA 07*0022_02 udyamyApy atha vA meruM lIlayAkSiptam ambhasi % On the other hand, D6 S ins. after 1: 07*0023_01 utsAdya cAkhilAm urvIM sarvakSatrAntakaM gurum % 7.3.8 % After 8a, D3 S ins.: 07*0024_01 zokamohapariplutaH 07*0024_02 padbhyAm eva jagAmArto % 7.3.18 % After 18ab, % T G2-5 ins.: 07*0025_01 tAdRg eva hi kaunteyo davAgnir iva parvate % After 18, S ins.: 07*0026_01 nirdahantam anIkAni pravakSyati janArdanaH % 7.3.22 % After 22, N (S2 missing) ins.: 07*0027_01 ko 'nyaH zakto raNe jetuM pUrvaM yo na jitaH suraiH 07*0027_02 jito yena raNe rAmo bhavatA vIryazAlinA 07*0027_03 kSatriyAntakaro ghoro devadAnavapUjitaH % After line 1, B % (except B4) Dc1 Dn1 ins.: 07*0028_01 pANDuputro balazlAghI mAdhavena ca rakSitaH % Dn cont.: 07*0029_01 so 'py adya nihataH zete zaraiH protaH zikhaNDinA % 7.4.3 % After 3, N (except D4.7; S2 missing) ins.: 07*0030_01 mAnahA bhava zatrUNAM mitrANAM nandivardhanaH 07*0030_02 kauravANAM bhava gatir yathA viSNur divaukasAm % 7.4.5 % After 5, D4.7.8 ins.: 07*0031_01 tathAtibalavAn rAjA jarAsaMdho 'dbhutopamaH 07*0031_02 samare samarazlAghI na tvayAbhyadhiko raNe % 7.4.6 % After 6, K4.5 B Dc1 Dn2 D1.3.4.6-8 % G1 M ins.: 07*0032_01 utkalA mekalAH pauNDrAH kaliGgAndhrAz ca saMyuge 07*0032_02 niSAdAz ca trigartAz ca bAhlIkAz ca jitAs tvayA % 7.4.8 % K2.3 ins. after % 8ab: Dn1 after the second occurrence of 1a-2b: 07*0033_01 kSemaM vindati sarvatra zatruhAniM ca vindati % 7.4.9 % After 9, K2 ins.: 07*0034_01 tathA kuru manuSyendra yathA duryodhane jayam % 7.4.12 % After 12, Dn1 repeats % 7 and thereafter ins. a passage given in App. I % (No. 2); after that, it repeats 1a-2b and ins. 33* % and cont.: D4.7.8 ins. after 12: 07*0035_01 tathA hi kauravAn yuddhe dhruvaM jeSyanti pANDavAH 07*0035_02 kSatradharmArjitA&l lokAn avApsyanti na saMzayaH 07*0035_03 yudhyasva nirahaMkAro balavIryavyapAzrayAt 07*0035_04 dharmo hi yuddhAd adhikaH kSatriyasya na vidyate 07*0035=04 saMjaya uvAca 07*0035_05 evam uktas tu bhISmeNa yuddhAya kRtanizcayaH % On the other hand, S ins. after 12: 07*0036_01 yathA ca kuravo yuddhe yodhayanti sma pANDavAn % 7.4.13 % After 13, Dn1 D4.7.8 ins.: S ins. % after 14: 07*0037_01 atha tatra maheSvAso vyAdizad rathino varAn 07*0037_02 vAraNAMs tatprakAreNa cakAra tadanantaram 07*0037_03 sAdinaz ca padAtAMz ca yathAzAstraM bRhaspatiH 07*0037_04 sthApayAm Asa tathA putrANAM te jayapriyaH 07*0037_05 tataH pakSau prapakSau ca vidhAya bharatarSabha 07*0037_06 pakSakoTyAM punar dvAbhyAM pakSau dvAbhyAM suhRdvRtaH 07*0037_07 evam etan mayA vyUhaM karNena vihitaM purA 07*0037_08 prekSaNIyam amanyanta rAjAnaH kurubhiH saha 07*0037_09 nRtyantam iva taM vyUhaM didhakSantam ivAhitAn 07*0037_10 kRtaM bRhaspatimataM matvA karNena dhImatA 07*0037_11 balaM vyUhazarIrasya sArAnIkaM parasparam % 7.4.14 % S1 K B Dc1 Dn2 D1-3.5.5.6 % ins. after 14: Dn1 D8 after 14ab: 07*0038_01 hRSitAH kuravaH sarve duryodhanapurogamAH 07*0038_02 tam AgataM mahAbAhuM sarvAnIkapuraHsaram % 7.5.8 % T G3-5 ins. after 8ab: G1 M % subst. for 8cd: 07*0039_01 AhaveSu vizeSeNa bhraSTanetreSv ivAJjanam % 7.5.9 % After 9, N (S2 missing) ins.: 07*0040_01 adaiziko yathA sArthaH sarvaM pApaM samarchati 07*0040_02 anAyakA tathA senA sarvAn doSAn samarchati % 7.5.27 % After % 27ab, S Cv ins.: 07*0041_01 sarveSAm eva lokAnAM vizvasya ca yathA kSayaH 07*0041_02 vizvotpattisthitilaye zreSTho nArAyaNaH prabhuH % 7.5.33 % After 33, Dn1 D7.8 ins.: 07*0042_01 menire nihitAn pArthAn Atmanaz cottamaM yazaH % Dn1 D7.8 cont.: S1 K1-3.5 B5 D1.2.5.6 ins. after % 33ab: B1.3 (marg.) D3.4 after 33: 07*0043_01 duryodhanaM tadA rAjan droNo vacanam abravIt % 7.5.35 % After % 35, N (S2 missing) ins.: 07*0044_01 pArSataM tu raNe rAjan na haniSye kathaM cana 07*0044_02 sa hi sRSTo vadhArthAya mamaiva puruSarSabha 07*0044_03 yodhayiSye tu sainyAni nAzayan sarvasomakAn 07*0044_04 na ca mAM pANDavA yuddhe yodhayiSyanti harSitAH % 7.5.37 % After 37ab, S ins.: 07*0045_01 svastivAdaravaiz cAnyaiH zlakSNaiH puNyair manoramaiH % 7.5.40 % After 40ab, K5 D2.5.6 % ins.: 07*0046_01 prAdurAsIn mahAzabdaH kRte senApatau dvije 07*0046_02 senApatye mahAtmAnaM sarve saMhRSTamAnasAH % 7.6.18 % After 18, % K5 ins.: 07*0047_01 arjunena tathA rAjan tApitA bhAratI camUH % while B Dc1 Dn2 D3.6 ins. after 18: 07*0048_01 dIpyan dRzyeta hi tathA ketuH sarvatra dhImataH % 7.6.22 % After % 22, D3.6 ins.: 07*0049_01 didhakSantau raNe kruddhau netrAbhyAm itaretaram 07*0049_02 nizcarantau mahAvIryau dhunvAnau dhanuSI dRDhau 07*0049_03 samucchritapatAkena dhvajena rathinAM varaH 07*0049_04 AcAryaH kurupANDUnAM saMgrAmazirasi sthitaH % 7.7.25 % After 25, T G1.2.5 M ins.: 07*0050_01 zreNIkRtAH saMyati moghavegA 07*0050_02 dvIpe nadInAm iva kAzarohAH % 7.7.29 % After 29, Dn2 D3.6 ins.: 07*0051_01 sa tu kRtvA mahatkarma droNaH parabalArdanaH % 7.7.36 % After 36, S ins.: 07*0052_01 vicitrajAmbUnadabhUSitadhvajaM 07*0052_02 mahArathaM rukmarathaM nipAtitam 07*0052_03 nizamya kaz cid dhi na harSam eyivAn 07*0052_04 Rte mRdhe drupadasutAt sasRJjayAt % 7.8.9 % After 9, B Dc1 ins.: 07*0053_01 daivam eva paraM manye na sunItaM na pauruSam 07*0053_02 madIyo nAyako yatra guNazreSTho hataH paraiH % 7.8.14 % After % 14, T G2-5 ins.: 07*0054_01 guNAnAM sarvayodhAnAM sthitir AsIn mahAdyutiH 07*0054_02 yaM mRtyur vazagas tiSThet sa kathaM mRtyunA hataH % 7.8.19 % T G1-4 M ins. after 19: % G5 after 20ab: 07*0055_01 taM tu rukmarathaM dRSTvA vidravanti sma zatravaH 07*0055_02 divyam astraM vikurvANaM saMgatAH sarvataH pare % 7.8.26 % After 26, S % repeats 24ab; while S (except G2; G5 om.) ins.: 07*0056_01 utsRjya sarvasainyAni droNam evAbhidudruve % 7.8.29 % After 29cd, N (S2 % missing) ins.: 07*0057_01 kSatraM ca brahma caiveha yo 'nvatiSThat paraMtapaH % On the other hand, S ins. after 29cd: 07*0058_01 dRptAnAM pratiSeddhA ca cakSur AsId acakSuSAm 07*0058_02 amarSI cAvalipteSu dhArmikeSu ca dhArmikaH % 7.8.33 % After 33ab, D4.7 % ins.: 07*0059_01 vA kathaM nihataH pApai raNe brAhmaNapuMgavaH % 7.8.34 % After 34, N (S % missing) ins.: 07*0060_01 adInaM puruSavyAghraM hrImantam aparAjitam % 7.8.35 % N (S2 missing) ins. after 35: T2 % after 37ab: 07*0061_01 pazyatAM puruSendrANAM samare pArSato 'vadhIt 07*0061_02 ke purastAd ayudhyanta rakSanto droNam antikAt 07*0061_03 ke nu pazcAd avartanta gacchato durgamAM gatim % On the other hand, S (T2 continuing) ins. % after 35: 07*0062_01 brahmakalpo 'bhavad brAhme kSAtre nArAyaNopamaH 07*0062_02 brahmakSatre ca yasyAstAM vaze sthANor ivAkhile 07*0062_03 sarvAn hi mAmakAn yuddhe sahAzvarathakuJjarAn 07*0062_04 yudhiSThirasya tapasA hatAn manyAmahe kurUn % 7.8.37 % After 37, N (S2 % missing) ins.: 07*0063_01 kaccin nainaM bhayAn mandAH kSatriyA vyajahan raNe 07*0063_02 rakSitAras tataH zUnye kaccin naiko hataH paraiH 07*0063_03 na sa pRSTham ares trAsAd raNe zauryAt pradarzayet 07*0063_04 parAm apy ApadaM prApya sa kathaM nihataH paraiH % After % line 2, D4.7.8 ins.: 07*0064_01 yaH sa devAn sagandharvAn sayakSoragarAkSasAn 07*0064_02 jetum utsahate droNaH sa kathaM nihataH paraiH % 7.8.38 % T G1-4 M ins. after 38; G5 after 37: 07*0065_01 kaccin nainaM bhayAt kSudrAH pArthebhyaH pradadU raNe 07*0065_02 goptRbhis taiH samutsRSTaH kaccin naiSa parair hataH 07*0065_03 dhRSTadyumnaM hi pazyAmi nighnantam iva brAhmaNam 07*0065_04 vAryamANaM raNe tAta drauNinAmitatejasA % 7.8.39 % After 39ab, D4.7.8 ins.: 07*0066_01 kSaNam ekam ahaM sUta na zakSyAmIti jalpitum % 7.9.12 % After 12ab, S1 K1.3.4 B1.2.3 (last two marg.).5 % Dc1 (marg.) Dn2 D1.3.6 ins.: 07*0067_01 yaH karoti mahatkarma zatrUNAM vai mahAbalaH 07*0067_02 mahAkAyo mahotsAho nAgAyutasamo bale % 7.9.17 % For 17cd, S subst.: 07*0068_01 gadAsividyutkalilaH zAtravANAM bhayaMkaraH % 7.9.18 % After 18, N (S2 missing) T1 read 14cd. % S1 K B Dc1 Dn D1-3.5.6 T1 ins. after 14cd: D4.7 % after 20cd: 07*0069_01 yadAyAt katham AsId vas tadA pArthaM samIkSya ha % 7.9.20 % After 20ab, S ins.: 07*0070_01 vAyur meghAn ivAdityAd reNUn iva mahAbalaH % After 20cd, D4.7 % ins. 69*, while S ins.: 07*0071_01 ko hi zakto raNe jetuM mAnavaH pArtham IkSitum % After 20, N (S2 missing) ins.: 07*0072_01 yam upazrutya senAgre janaH sarvo vidIryate % 7.9.26 % T G1.2.5 M subst. for 26: G3.4 ins. after 25: 07*0073_01 taM rathAnAM varaM vIraM sadA yuddheSu durmadam 07*0073_02 nakulaM pANDavazreSThaM ke vIrAH paryavArayan % 7.9.27 % After 27ab, D4 ins.: 07*0074_01 sahadevaM samAyAntaM parasenAvidAraNam % For % 27cd, S subst.: 07*0075_01 amoghabANaH siddheSuH zatrubhir yudhi durjayaH % 7.9.28 % For 28ab, T G1.2.5 M subst.: 07*0076_01 ArAvaM tumulaM kurvan vyathayan bhairavaM raNe % 7.9.32 % For 32ab, B1-4 Dc1 subst.: 07*0077_01 dhanaMjayopadezena zreSTham iSvastrakarmaNi % 7.9.34 % For 34cd, T % G2-5 M5 subst.: 07*0078_01 yasmin nityAni santi sma vIre satyaparAkrame % 7.9.62 % For 62ab, B (B2 % also) Dc1 Dn2 D6 Ca.d subst.: 07*0079_01 gaGgAsrotasi yAvatyaH sikatA apy azeSataH % On the other hand, S subst. for 62ab: 07*0080_01 visRSTA dakSiNA yasya gaGgAjalam avArayat % 7.10.2 % After 2ab, D4.7.8 % ins.: 07*0081_01 zakaTaM pUtanAM hatvA bhagnau ca yamalArjunau % For 3-5, S subst.: 07*0082_01 pUtanAM zakuniM hatvA kezinaM caiva vAjinam 07*0082_02 RSabhaM dhenukaM caiva ariSTaM ca mahAbalam 07*0082_03 vRkaM hatvA mahAbAhuM dhRtvA govardhanaM girim 07*0082_04 cANUraM muSTikaM caiva raGgamadhye nihatya ca % 7.10.23 % After 23ab, Dn1 D4.7.8 ins.: 07*0083_01 govardhanasyoddharaNe jJAtvA vai samasajjata % 7.10.31 % After 31, S ins.: 07*0084_01 eka eva dvidhA bhUto dRzyate mAnuSair bhuvi % 7.10.32 % For 32ab, T G1.2 M subst.: 07*0085_01 pitqNAm api yaH pUrvo vedeSu paripaThyate % 7.10.38 % After 38, B Dc1 ins.: 07*0086_01 sarveSv api ca lokeSu bIbhatsur aparAjitaH % 7.11.1 % After the ref. S ins.: 07*0087_01 zuzrUSasva sthiro bhUtvA zaMsato mama bhArata % 7.11.3 % After 3, S ins.: 07*0088_01 anurUpaM phalaM tasya karmaNo labhyatAM tvayA % 7.11.6 % After 6, S ins.: 07*0089_01 iccheyaM vai mahAtmAnaM dharmAtmAnaM yudhiSThiram 07*0089_02 bhrAtqNAM pazyatAm eva jIvagrAheNa me dvija 07*0089_03 prINAmy anena kAryeNa sasuhRjjanabAndhavaH % 7.11.16 % After 16ab, % S ins.: 07*0090_01 yadi sarve haniSyante pANDavAH sasutA mRdhe 07*0090_02 tataH kRtsnaM vaze kRtvA niHzeSaM nRpamaNDalam 07*0090_03 sasAgaravanAM sphItAM vijitya vasudhAm imAm 07*0090_04 viSNur dAsyati kRSNAyai kuntyai vA puruSottamaH % 7.11.17 % After 17ab, S ins.: 07*0091_01 tasmiJ jIvati cAnIte hy upAyair bahubhiH kRtaiH % 7.11.21 % After 21ab, D6 ins.: 07*0092_01 sthite pArthe dharmarAjo naiva zakyo mayA raNe % 7.11.29 % G2 om. the ref. After the ref. S ins.: 07*0093_01 evam ukte tadA tasmin yuddhe devAsuropame % 7.11.31 % After 31ab, S ins.: 07*0094_01 skandhAvAreSu sarveSu yathAsthAneSu mAriSa % 7.12.12 % After 12, B D (except D1.4.5.7) % Bom. ed. ins.: 07*0095_01 anyac ca brUyAM rAjendra pratijJAM mama nityadA % 7.13.10 % Dn2 ins. % after 10cd: D6 subst. for 10cd: 07*0096_01 kezazaivAlasaMyuktAM mAMsAsRkkardamAruNAm % 7.13.14 % S1 K B Dc1 Dn D1-3.5-7 % ins. after 14: D4.8 after 14c: 07*0097_01 zarIrazatasaMbAdhAM gRdhrakaGkaniSevitAm 07*0097_02 mahArathasahasrANi nayantIM yamasAdanam % 7.13.16 % After 16, S ins.: 07*0098_01 nadIM prAsyandayan droNaH kezazaivalazADvalAm % 7.13.17 % For 17cd, % S subst.: 07*0099_01 uvAha zatazo rAjan pitRlokAya vAhinIm % 7.13.22 % After 22, S ins.: 07*0100_01 bhittvA ca zaravarSeNa zakuniM pratyavArayat % 7.13.25 % T G2.4.5 % ins. after 25ab: G1 M after 25: 07*0101_01 tayos tatra mahArAja bANavarSaiH prakAzitam 07*0101_02 khadyotair iva cAkAzaM pradoSe puruSarSabha % 7.13.27 % For 27cd, % S subst.: 07*0102_01 cakre taM sarvasainyAni prahRSTAny abhyapUjayan % 7.13.28 % After 28, S reads 39-44; while % N (S2 missing) ins.: 07*0103_01 hatAzvAt sa rathAd rAjan gRhya carma mahAbalaH 07*0103_02 abhyayAd bhImasenaM tu matto mattam iva dvipam % 7.13.30 % For 30cd, D4.7 subst.: 07*0104_01 ciccheda samare yattaH sa ca yuddhAd upAramat % 7.13.38 % After 38cd (D8 after 37cd), % N (S2 missing) ins.: 07*0105_01 bhagadattas tu rAjAnaM drupadaM nataparvabhiH 07*0105_02 saniyantRdhvajarathaM vivyAdha puruSarSabhaH 07*0105_03 drupadas tu tataH kruddho bhagadattaM mahAratham 07*0105_04 AjaghAnorasi kSipraM zareNAnataparvaNA 07*0105_05 yuddhaM yodhavarau loke saumadattizikhaNDinau % while, G3.4 M ins. after 38ef: G5 after 45: 07*0106_01 zrotqNAM vIkSitqNAM ca mohakAraNam Ahave % 7.13.40 % For 40cd, S subst.: 07*0107_01 chAdayAm Asa nArAcais tiSTha tiSTheti cAbravIt % After 40, S ins.: 07*0108_01 RkSacarmapinaddhau tu cakratus tau parasparam 07*0108_02 bAhyam AbhyantaraM mArgaM saMplavantau yazasvinau 07*0108_03 dadRzAte mahAtmAnau sapakSAv iva parvatau 07*0108_04 pizitAzanasaMyuktau vAhair udbANapAtibhiH 07*0108_05 bRhatpatAkau tUNIrau ghorarUpau bhayAnakau 07*0108_06 kAlameghAv iva gajau lokAnAM bhartsya garjanaiH 07*0108_07 rathaghoSeNa mahatA vyAsthitau syandanottamau 07*0108_08 bRhatpatAkau tUNIrau paizAcair vAhanair yutau % 7.13.43 % After 43ab, G1 M1.2 ins.: 07*0109_01 tayos tu yuddham abhavat parasparavadhaiSiNau 07*0109_02 yudhiSThiraH svayaM rAjA duryodhanam ayodhayat 07*0109_03 tau putrau tava durdharSau yuyudhAte parasparam % 7.13.49 % After 49, N (S2 missing) ins.: 07*0110_01 tasya saMdhitam AjJAya sAyakaM ghoradarzanam % 7.13.60 % For 60cd, G1.3.4 M % subst.: G5, after 58ab: 07*0111_01 dudhAva sahasA khaDgaM carma cAtirathaH punaH % 7.13.78 % After 78abcd, % S ins.: 07*0112_01 parivavruH sma te sarve pANDavAnAM mahArathAH 07*0112_02 harSayantaz ca saubhadraM roSayantaH sutAMz ca te % 7.14.1 % After 1, S (except G3) ins.: 07*0113_01 na hi devAsuraM yuddham IdRgrUpaM bhaved iti 07*0113_02 cintayAmi ca yuddhAni zrutvA ghorANi saMjaya % 7.14.13 % T G1-3 M ins. after 13: G5 after 14: 07*0114_01 sAgnidIptA mahAraudrA gadA sA zuzubhe tadA % 7.14.15 % After 15, S ins.: 07*0115_01 kopatAmrekSaNau vIrau zatrusaMghavimardanau 07*0115_02 mahAmAtrau mahotsAhau gadAyuddhavizAradau % 7.14.20 % After 20ab, S ins.: 07*0116_01 bhImarUpA mahAvegA gadA zalyaM raNe 'nudat % 7.14.21 % After 21, S ins.: 07*0117_01 punaH zalyena bhImasya gadAgrAd gadayA hatAt 07*0117_02 saMgharSaNAd utthito 'gnir dIpayAm Asa medinIm 07*0117_03 punaz ca bhImasenena zalyasya mahatI gadA 07*0117_04 tADitA sahasA rAjan visasarjAtha pAvakam % 7.14.37 % For 37, S subst.: 07*0118_01 atha maDDukabherimahAmurajAH 07*0118_02 paNavAnakadundubhijharjharibhiH 07*0118_03 vinadanti bhRzaM saha zaGkharavair 07*0118_04 vividhaiz ca narottama siMharavaiH % 7.15.15 % After 15, S ins.: 07*0119_01 prajAnAM saMkSaye ghore yathA sUryodayo bhavet 07*0119_02 zUrANAm udayas tadvat sa AsIt puruSarSabha % 7.15.25 % After 25, D4.7.8 % ins.: 07*0120_01 bANair nivArayAm Asa pazyatAM sarvadhanvinAm % 7.15.31 % After 31, S ins.: 07*0121_01 taM vijitya mahAtejA bhAradvAjo mahAmanAH % 7.15.40 % After 40cd % N ins.: 07*0122_01 asmin muhUrte droNas tu pANDavaM gRhya harSitaH % 7.15.41 % After % 41, K5 B3 (marg.) Dn2 D3.4.6-8 ins.: 07*0123_01 mA bhaiSIr iti saMvArya zarair droNam avArayat % 7.16.9 % For 9ab, S subst.: 07*0124_01 kSobhayitvA balaM teSAM pANDavAnAM mahAtmanAm % 7.16.20 % After 20, S ins.: 07*0125_01 maladAz ca karUzAz ca daradAz ca mahArathAH 07*0125_02 taGkaNAz ca parAdAz ca yugapatte samAgatAH % 7.16.26 % T G M1. % 2.5 ins. after 26: M3.4 after 25a: 07*0126_01 dvijamukhyaiH samuditaiH kRtasvasty ayanAziSaH 07*0126_02 muditAz ca prahRSTAz ca jalaM saMspRzya nirmalam % 7.16.34 % After 34ab, S % Cv ins.: 07*0127_01 satyam AkramatAM ye ca pratyAdityaM pramehatAm % 7.16.41 % After % 41, S ins.: 07*0128_01 na hy arjuno raNe rAjan mithyA kiM cit pravakSyati 07*0128_02 hatAMs traigartakAn pazya mA sma te kazmalaM bhavet % 7.16.44 % S2 missing (cf. v.l. 19). M3.4 om. the % ref. After the ref., S ins.: 07*0129_01 sarvathA na nivarteyam AhUto 'haM paraMtapa 07*0129_02 trigarto bhrAtRbhiH sArdhaM sa mAm Ahvayate bhRzam 07*0129_03 tavApi tu raNe rakSA vihitA me janAdhipa 07*0129_04 nirapekSo gamiSyAmi vadhAyaiSAM durAtmanAm % 7.16.48 % For 48cd, S subst.: 07*0130_01 grahaNe dharmarAjasya kRtotsAhaM mahAmRdhe % 7.16.49 % After 49ab, S ins.: 07*0131_01 vegena zaGkhAn ApUrya harSayukte mahAsvane % 7.17.2 % After 2ab, % S ins.: 07*0132_01 atIva saMprahRSTAs te hy upalakSya dhanaMjayam % 7.17.6 % T G1.3-5 M ins. after % 6: G2 after 5ab: 07*0133_01 mayA hatA hi saMgrAme lokAn prApsyanti puSkalAn % 7.17.9 % After % 9, S ins.: 07*0134_01 sA senA bharatazreSTha nizceSTA zuzubhe tadA 07*0134_02 citrapaTTe yathA nyastA kuzalaiH zilpibhir naraiH 07*0134_03 svanena tena sainyAnAM divam AvRNvatA tadA 07*0134_04 sasvanA pRthivI sarvA tathaiva ca mahodadhiH 07*0134_05 vyUDhAnIkais tu taiH sarvaiH pRthivyAM samarArNave 07*0134_06 svanena sarvasainyAnAM karNAs tu badhirIkRtAH % 7.17.10 % After 10, S ins.: 07*0135_01 tato vyupAramac chabdaH prahRSTAs te tato 'bhavan % 7.17.22 % After 22, % S ins.: 07*0136_01 jahAra pArthaH sainyeSu sahasre dve ca yodhinAm % 7.17.23 % After 23ab, S Cv ins.: 07*0137_01 bhUyiSThaM pratiruddhAs te hatair yodhair yazasvinaH % 7.18.4 % For 4ab, S subst.: 07*0138_01 evaM bruvANaM bIbhatsuM kezavaH zatruvAhinIm % 7.18.13 % After 13, S ins.: 07*0139_01 anyonyaM samare jaghnus tAvakA bharatarSabha % 7.18.14 % After 14ab, S ins.: 07*0140_01 rudhirokSitagAtrAs te prekSamANAH parasparam % After 14, S ins.: 07*0141_01 rudhirotpIDanAs te tu rudhireNa samukSitAH 07*0141_02 candanasya raseneva vyabhrAjanta raNAjire 07*0141_03 tataH prahasya bIbhatsur vyAkSipad gANDivaM bhRzam 07*0141_04 nyahanat tAJ zarais tIkSNais tamaH sUrya ivAMzubhiH 07*0141_05 hatAvaziSTAs te bhUyaH parivArya dhanaMjayam 07*0141_06 sAzvadhvajarathaM cakrur adRzyaM zaravRSTibhiH % 7.19.26 % After 26, S ins.: 07*0142_01 sa hi jAto mahAraudro droNasya nidhanaM prati 07*0142_02 martyadharmatayA tasmAd bhAradvAjo vyamuhyata 07*0142_03 nAzakat taM tataH kaz cid anIke prativIkSitum 07*0142_04 tataH kirann iSUMs tIkSNAn drupadasya varUthinIm 07*0142_05 bhAradvAjo yayau tUrNaM pArSataM varjayan yudhi 07*0142_06 drupadasya mahat sainyaM vArayAm Asa brAhmaNaH % 7.19.31 % After % 31ab, T G3 ins.: 07*0143_01 abhavat tumulaM yuddhaM parasparavadhaiSiNoH % 7.19.33 % After 33, S ins.: 07*0144_01 naiva khaM na dizo bhUmir babhAse na ca bhAskaraH % 7.19.52 % For 52ab, S subst.: 07*0145_01 gajair gAtravaraiH kSuNNA viSANaz ca nipAtitAH % 7.20.4 % After 4, N (Dn1 after 3ab) ins.: 07*0146_01 tato droNaM maheSvAsaM satyajit satyavikramaH 07*0146_02 avidhyan nizitAgraiz ca paramAstraM vidarzayan 07*0146_03 tato 'sya sAratheH paJca zarAn sarpaviSopamAn 07*0146_04 amuJcad antakaprakhyAn saMmumohAsya sArathiH 07*0146_05 athAsya sahasAvidhyad dhayAn dazabhir AzugaiH 07*0146_06 dazabhir dazabhiH kruddha ubhau ca pArSNisArathI 07*0146_07 maNDalaM tu samAvRtya vyacarat pRtanAmukhe 07*0146_08 dhvajaM ciccheda ca kruddho droNasyAmitrakarzanaH 07*0146_09 droNas tu tat samAlakSya caritaM tasya saMyuge 07*0146_10 manasA cintayAm Asa prAptakAlam ariMdamaH % 7.20.5 % After 5, T G2-4 M1 ins.: 07*0147_01 AcAryas tasya vai cApaM ciccheda tribhir AzugaiH % 7.20.15 % After 15, G1 M % ins.: 07*0148_01 avAkirac charais tUrNaM bhAradvAjaM samantataH 07*0148_02 hayeSu ca viSakteSu vimukho 'bhavad Ahave % 7.20.16 % After 16ab, G1 M ins.: 07*0149_01 vegena mahatAmRdnAd vAto drumam ivocchritam 07*0149_02 tataH pAJcAlaputrasya yuddhe satyajitas tathA % 7.20.21 % After 21, % N ins.: 07*0150_01 krUrAya karmaNe yuktaM cikIrSuH karma duSkaram 07*0150_02 avAkirac charazatair bhAradvAjaM samantataH % 7.20.29 % After 29, N (S2 missing) ins.: 07*0151_01 zobhamAnAM dhvaje cAsya vedIm adrAkSma bhArata 07*0151_02 himavacchikharAkArAM carataH saMyuge bhRzam % 7.20.38 % After 38, % N (S2 missing) ins.: 07*0152_01 te droNaM sahitAH zUrAH sarvataH paryavArayan 07*0152_02 gabhastibhir ivAdityaM tapantaM bhuvane yathA % 7.20.39 % After 39, N (S2 missing; D3.4 after 38) ins.: 07*0153_01 zikhaNDI tu tato droNaM paJcabhir nataparvabhiH 07*0153_02 kSatravarmA ca viMzatyA vasudAnaz ca paJcabhiH 07*0153_03 uttamaujAs tribhir bANaiH kSatradevaz ca saptabhiH 07*0153_04 sAtyakiz ca zatenAjau yudhAmanyus tathASTabhiH 07*0153_05 yudhiSThiro dvAdazabhir droNaM vivyAdha sAyakaiH 07*0153_06 dhRSTadyumnaz ca dazabhiz cekitAnas tribhiH zaraiH % 7.20.47 % After 47, S (except % G4) ins.: 07*0154_01 taM hatvA vibabhau droNaH kurubhiH parivAritaH % 7.20.52 % After 52, S % (except G4) ins.: 07*0155_01 vArdhakSemis tu vArSNeyo droNaM viddhvA zarottamaiH 07*0155_02 navabhiz cAvanIpAlaH punar vivyAdha paJcabhiH 07*0155_03 citrasenas tato droNaM pAJcAlas tv ardayac charaiH 07*0155_04 punar vivyAdha saMkruddhaH senAbinduz ca paJcabhiH 07*0155_05 suvarmA paJcabhiz caiva dhRSTadyumnaz ca paJcabhiH 07*0155_06 zikhaNDI navabhir bANaiz cekitAnaz ca paJcabhiH 07*0155_07 sAtyakiz ca catuHSaSTyA rAjan vivyAdha sAyakaiH 07*0155_08 sucitro dazabhir bANair droNaM viddhvAnadad balI 07*0155_09 taM droNaH samare rAjaJ zaravarSair avAkirat 07*0155_10 apAtayat tato droNaH sucitraM sahasArathim 07*0155_11 sAzvaz ca samare rAjan hato vai prApatat kSitau 07*0155_12 pAtyamAno mahArAja babhau jyotir ivAmbarAt % 7.21.24 % G1 M ins. after 24: % T G2 after 24ab: 07*0156_01 eSa cApi mahAbAhur himavAn iva susthiraH 07*0156_02 vadhiSyati mahArAja gadayA bhImavegayA % 7.21.25 % T G2-5 % ins. after 25: G1 M after 26abcd: 07*0157_01 samareSu tu nirdiSTAH pANDavAH kRSNabAMdhavAH % After 157*, G3-5 read 23a-24b; while T G2 % repeat 23cd. G1 M cont.: T G2 ins. after 24: % G3-5 ins. after 24ab: 07*0158_01 hrImantaH zatrumaraNe nipuNAH puNyalakSaNAH 07*0158_02 bahavaH pArthivA rAjaMs teSAM vazagatA raNe 07*0158_03 mAvamaMsthAH pANDavAMs tvaM nArAyaNapurogamAn % 7.22.1 % After % 1ab, S ins.: 07*0159_01 tAn ahaM zrotum icchAmi vistareNa pRthak pRthak 07*0159_02 dUyate me manas tAta droNaM prati paraMtapa 07*0159_03 zrutvA bhISmasya nidhanaM tadvad etad bhaviSyati % 7.22.2 % After 2, N ins.: 07*0160_01 sAraGgaiz ca yudhAmanyur uhyamAno hayottamaiH 07*0160_02 paryavartata durdharSaH kruddho droNarathaM prati 07*0160_03 pArAvatasavarNais tu hemabhANDair mahAjavaiH 07*0160_04 pAJcAlarAjasya suto dhRSTadyumno 'bhyavartata 07*0160_05 pitaraM tu pariprepsuH kSatradharmA yatavrataH 07*0160_06 siddhiM cAsya parAM kAMkSaJ zoNAkSaH saMnyavartata 07*0160_07 padmapatranibhaiz cAzvair mallikAkSair alaMkRtaiH 07*0160_08 zikhaNDI kSatradevaz ca svayaM pratvarayan yayau % 7.22.4 % After % 4a, N (Cv cites prior half of l. 3) ins.: 07*0161_01 prAvahann uttamaujasam 07*0161_02 durdharSAyAbhisaMdhAya kruddhaM kruddhAya bhArata 07*0161_03 tathA tittirikalmASA hayA vAtasamA jave 07*0161_04 avahaMs tumule yuddhe % After % 4b, K5 B Dc1 Dn D2.3.5-8 Cv ins.: 07*0162_01 dantavarNAs tu rAjAnaM kAlavAlA yudhiSThiram % 7.22.18 % S1 K % B Dc1 Dn1 D2-4.6-8 ins. after 18: S2 Dn2 after % 17: D5 after 18ab: 07*0163_01 rukmabhANDapraticchannAH kauzeyasadRzA hayAH 07*0163_02 kSamAvanto 'vahan saMkhye senAbindum araTTajAH % 7.22.20 % For 20cd, S subst. (cf. 29cd): 07*0164_01 yuvAnam avahan yuddhe yantuH preSyakarAH hayAH % 7.22.22 % For 22, S subst.: 07*0165_01 sahasrasomapratimA hayAH kanakabhUSaNAH 07*0165_02 vIraM tam avahan yuddhe heSamANAH samantataH % 7.22.46 % After 46, N (K4 om.; B5 after 47ab) ins.: 07*0166_01 rAsabhAruNavarNAbhAH pRSThato mUSakaprabhAH 07*0166_02 valganta iva saMyattA vyAghradantam udAvahan 07*0166_03 harayaH kAlakAz citrAz citramAlyavibhUSitAH 07*0166_04 sudhanvAnaM naravyAghra pAJcAlyaM samudAvahan 07*0166_05 indrAzanisamasparzA indragopakasaMnibhAH 07*0166_06 kozaiz citrAntarAz citrAz citrAyudham udAvahan % 7.22.58 % After 58, N (S2 missing) % Cv ins.: 07*0167_01 kezavena hate saMkhye pitary atha narAdhipe 07*0167_02 bhinne kapATe pANDyAnAM vidruteSu ca bandhuSu 07*0167_03 bhISmAd avApya cAstrANi droNAd rAmAt kRpAt tathA 07*0167_04 astraiH samatvaM saMprApya rukmikarNArjunAcyutaiH 07*0167_05 iyeSa dvArakAM hantuM kRtsnAM jetuM ca medinIm 07*0167_06 nivAritas tataH prAjJaiH suhRdbhir hitakAmyayA 07*0167_07 vairAnubandham utsRjya svarAjyam anuzAsti yaH 07*0167_08 sasAgaradhvajaH pANDyaz candrarazminibhair hayaiH 07*0167_09 vaiDUryajAlasaMchannair vIryadraviNam AzritaH 07*0167_10 divyaM visphArayaMz cApaM droNam abhyapatad balI % 7.22.60 % After 60, N (S2 missing) % ins.: 07*0168_01 bharatAnAM sametAnAm utsRjyaiko matAni yaH 07*0168_02 gato yudhiSThiraM bhaktyA tyaktvA sarvasvam Ihitam 07*0168_03 lohitAkSaM mahAbAhuM bRhantaM taM varadhvajam 07*0168_04 mahAsattvA mahAkAyA sauvarNe syandane sthitam % Dn2 D3 cont.: 07*0169_01 nAnAdhvajapatAkena nAnAkavacavAjinA % 7.22.61 % After 61, N (except K3; S2 missing) T G3 % ins.: 07*0170_01 saMnyavartanta yuddhAya bahavo devarUpiNaH % 7.23.16 % After 16, D4.6.7 % ins.: 07*0171_01 tau droNabhISmau nihitau kim anyad bhAgadheyataH % 7.23.19 % After 19abcd, N (D2 after 19ab) ins.: 07*0172_01 kathaM ca vo manas tAta saMnivRtteSv avartata % 7.24.4 % After 4, G1 % M1.2.4.5 ins.: 07*0173_01 evam uktvA svayaM bhImam abhyayAt tanayas tava 07*0173_02 krUraM dRSTvA tu te putraM bhImaseno 'bhyavartata % 7.24.14 % After 14, K5 Dn2 D6.7 ins.: 07*0174_01 duHzAsanas tu saMyAntaM droNAya nakulaM yudhi 07*0174_02 savyadakSiNam asyantaM zUraH zUraM nyavArayat % 7.24.25 % After % 25ab, D4 ins.: 07*0175_01 avidhyat saMgare so 'pi punaH punar nanAdayat % After 25, Dn2 S (G4 after % 24) ins.: 07*0176_01 sAlvo bhImarathaH zUraM zrutasenaM mahAhave 07*0176_02 droNAyAbhimukhaM yAntaM zaraugheNa nyavArayat % 7.24.27 % After 27, S (except G4) ins.: 07*0177_01 tam ArjuniH zaraiz cakre pitRvyaM jarjarac chavim 07*0177_02 zaraiz ca draupadIputraM citrasenaH samAvRNot 07*0177_03 kirantaM zarajAlAni prabhinnam iva kuMjaram 07*0177_04 zrutakarmANam AyAntaM dauHzAsanir avAyat % 7.24.28 % After 28, D4.7.8 ins.: 07*0178_01 mahArathaM tu saubhadraM sarvayuddhavizAradam % 7.24.31 % S K B (except B5) Dc1 % Dn D1-3.5.6 ins. after 31: D4.7.8 after 29: 07*0179_01 ArjuniM zrutakIrtiM ca draupadeyaM mahAratham 07*0179_02 droNAyAbhimukhaM yAntaM dauHzAsanir avArayat 07*0179_03 tasya kRSNasamaH kArSNis tribhir bhallaiH susaMzitaiH 07*0179_04 dhanur dhvajaM ca sUtaM ca chittvA droNAntikaM yayau % 7.24.33 % After 33, S ins.: 07*0180_01 tato 'bhimanyuH karmANi kurvantaM citrayodhinam 07*0180_02 ArjuniH kRtinaM zUraM lakSmaNaM samayodhayat % 7.24.37 % After 37, S ins.: 07*0181_01 aGgadaM paJcabhir bANair avidhyat sa paraMtapaH 07*0181_02 aGgado dazabhir bANaiH punar enam avAkirat 07*0181_03 tataH samabhavad yuddham anyonyam itaretaram 07*0181_04 vIrANAM jayakAGkSANAm atIva balapauruSAt % 7.24.44 % After 44, Dn2 D6 ins.: 07*0182_01 bRhaddhanur bRhac caiva jayamitro jayas tathA 07*0182_02 dhRSTadyumnasutAn vIrAn putrAs te samavArayan % 7.24.54 % After % 54, N ins.: 07*0183_01 pANDyam indram ivAyAntam asurAn prati jaghnuSam 07*0183_02 samarthaH sAyakaughena dvIpaM sindhur ivAvRNot 07*0183_03 gadAparighanistriMzapaTTizAyodhanopalaiH 07*0183_04 kaDaGgarair bhuzuNDIbhiH prAsatomarasAyakaiH % D6 cont.: 07*0184_01 tasya sindhupater vAhAn vyadhamat pANDyarAT svayam 07*0184_02 vIro vIreNa saMkruddho droNAyAbhimukhaM vrajan 07*0184_03 alambuSas tu saMkruddho ghaTotkacam avArayat 07*0184_04 mRgarkSayuddhe tiSThantaM rathe vIro ratheSubhiH 07*0184_05 tAM pANDavIM mahAsenAM devasenopamAM raNe 07*0184_06 avAkirac charaugheNa asurA iva tAvakaH % On the other hand M3-5 ins. after 54: 07*0185_01 pArtham indram ivAyAntaM droNaM prati nijaghnuSam 07*0185_02 samArcchat sAyakaughena svayaM rAjA nyavArayat 07*0185_03 sa nRpaM sAzvayantAram arAtighnam arAtihA 07*0185_04 amRdnAt taM pRSatkena duryodhanam ariMdamam 07*0185_05 sa jyAM mRdnatpRSatkena spRSTvA vRkSam ivAzaniH 07*0185_06 vIro vismApayan yuddhe droNAyAbhimukho 'vrajat 07*0185_07 alambusas tu saMkruddho ghaTotkacam avArayat 07*0185_08 vRkarkSayukte tiSThantaM rathe vIro vareSubhiH % 7.24.58 % T G3 ins. after % 58: D3.6 after 60ab: D4.5.7.8 after 61: M3-5 % after 59: 07*0186_01 bhAradvAjas tu senAnyaM dhRSTadyumnaM mahAratham 07*0186_02 tam eva rAjan saMpazyann atikramya tathA bahUn 07*0186_03 mahatA zarajAlena kirantaM zatruvAhinIm 07*0186_04 avArayan mahArAja sAmAtyaM sapadAnugam 07*0186_05 tathAnye pArthivA rAjan bahutvAn nAnukIrtitAH 07*0186_06 samasajjanta te sarve yathAyogaM yathAbalam 07*0186_07 hayair hayAH samAjagmuH kuJjarair eva kuJjarAH 07*0186_08 padAtayaH padAtaiz ca rathair eva ratharSabhAH 07*0186_09 akurvann AryakarmANi tatra te puruSarSabhAH 07*0186_10 kulavIryAnurUpANi saMsRSTAz ca parasparam % 7.25.5 % After 5, D5 ins.: 07*0187_01 tatra yuddhAny adRzyanta pradRptAni bahUni ca % 7.25.20 % After 20ab, S K2-4 B Dc1 Dn D1-3.5-8 % ins.: 07*0188_01 tadanvayena nAgena bhImasenam upAdravat % 7.25.21 % K2 % (marg.).4.5 Dn D1-3.5-8 ins. after 21: D4 after % 20ab: 07*0189_01 vRkodararathaM sAzvam avizeSam acUrNayat 07*0189_02 padbhyAM bhImo 'py atho dhAvaMs tasya gAtreSv alIyata 07*0189_03 jAnann aJjalikAvedhaM nApAkrAmata pANDavaH 07*0189_04 gAtrAbhyantarago bhUtvA kareNAtADayan muhuH 07*0189_05 lAlayAm Asa taM nAgaM vadhAkAGkSiNam avyayam 07*0189_06 kulAlacakravan nAgas tadA tUrNam athAbhramat 07*0189_07 nAgAyutabalaH zrImAn kAlayAno vRkodaram 07*0189_08 bhImo 'pi niSkramya tataH supratIkAgrato 'bhavat 07*0189_09 bhImaM kareNAvanamya jAnubhyAm abhyapAtayat 07*0189_10 grIvAyAM veSTayitvainaM sa gajo hantum aihata 07*0189_11 karaveSTaM bhImaseno bhramaM dattvA vyamocayat 07*0189_12 punar gAtrANi nAgasya praviveza vRkodaraH 07*0189_13 yAvat pratigajAyAtaM svabalastham avaikSata 07*0189_14 bhImo 'pi nAgagAtrebhyo viniHsRtyApayAj javAt % 7.25.24 % After 24, G1 M ins.: 07*0190_01 bhImo 'pi dorbhyAM nAgendraM nipIDyAmocayad balI % 7.25.30 % After 30ab, G5 ins.: 07*0191_01 prAgjyotiSAnAdhipater gatvA nA[ga]m abodhayat % 7.25.31 % After 31, G1 M ins.: 07*0192_01 tato yudhiSThiro dRSTvA dazArNAdhipatiM hatam 07*0192_02 mahatA rathavaMzena prAgjyotiSam abhidravat % 7.25.35 % After 35, S ins.: 07*0193_01 ApatantaM tu saMprekSya nAgaM sAtvatapuMgavaH 07*0193_02 avidhyat paJcabhir bANaiH zitair AzIviSopamaiH % M3-5 cont.: 07*0194_01 so 'tividdho balavatA satyakena vizAM pate 07*0194_02 vyavartata paritrAsAn maNDalAni zarArditaH % 7.25.49 % After 49ab, D6 ins.: 07*0195_01 rathaM babhaJja saMkruddhaz caNDavAto yathA drumam % D6 cont.: K4 B (B3 marg.) Dc1 Dn2 D1.3.5 % ins. after 49ab: 07*0196_01 yuyutsus tu rathAd rAjann apAkrAmat tvarAnvitaH 07*0196_02 tataH pANDavayodhAs te nAgarAjaM zarair drutam % 7.25.50 % After % 50, M3-5 ins.: 07*0197_01 sa bhImenAtha bahudhA dantAbhyAm avapIDayan 07*0197_02 mokSito yuddhazauNDena nAgAyutabalo gajaH % 7.25.51 % After 51, D3.6 S ins.: 07*0198_01 cekitAnaz catuHSaSTyA sottarAyudhikaM punaH 07*0198_02 pratyavidhyac charaiH sarvAn bhagadattas tribhis tribhiH % 7.25.55 % D4.5.7 ins. after 55ab: D3.6 % S after 55: 07*0199_01 rajaz ca sumahad rAjann antarikSaM samAcinot % D4.5.7 cont.: 07*0200_01 sa reNumArgo viyati bhAti daNDa ivotthitaH 07*0200_02 samucchrito bhRzArtAyA senAyA subhujo yathA % D4.5.7 cont.: D3.6 S ins. after 199*: 07*0201_01 abhidhAveti kaunteyaM saMcodayad ivArjunam % 7.25.57 % After % 57, S1 ins.: 07*0202_01 samantatas tatra janAdhipezvara % 7.26.6 % After 6, % S ins.: 07*0203_01 siMhanAdaM mahat kRtvA dhanurbANaravaiH saha 07*0203_02 vidrAvyamANaM saMpazya hatabhUyiSThanAyakam 07*0203_03 dRSTvA vinadya sahasA mama senAM pramRdnati % 7.26.19 % For 19, S subst.: 07*0204_01 tato naivArjunopendrau na rathaH sAzvaketanaH 07*0204_02 dRzyante zaravarSeNa prabalena samAvRtAH % After 19, S ins.: 07*0205_01 tatas tena zaraugheNa mahatA samavAstRtaH 07*0205_02 nAzakan nAma bIbhatsur amitrAn pratibAdhitum % 7.26.20 % After % 20ab, M2 ins.: 07*0206_01 tato janArdanaH pArthaM pratyuvAca hasann iva 07*0206_02 vajram astraM tu saMdhAya jahi saMzaptakAn iha % 7.26.28 % After 28, N (S2 missing) % ins.: 07*0207_01 karmaitat pArtha zakreNa yamena dhanadena ca 07*0207_02 duSkaraM samare yat te kRtam adyeti me matiH 07*0207_03 yugapac caiva saMgrAme zatazo 'tha sahasrazaH 07*0207_04 patitA eva me dRSTAH saMzaptakamahArathAH % 7.27.25 % For 25cd, S K Dn D1-3.5-8 subst.: 07*0208_01 saMnyavArayad asyAzu laghutvAt pAkazAsaniH % After 25, Dn D2.3.5-8 ins.: 07*0209_01 vavarSa zaravarSaM tu punar eva dhanaMjayaH % 7.28.8 % After 8abc, B Dc1 Dn2 % D3.5.6 ins.: 07*0210_01 tad vyazIryata bhUtale 07*0210_02 vizIrNavarmA sa gajaH zaraiH subhRzam arditaH 07*0210_03 babhau zirasi mAtaMgo % 7.28.14 % After 14, D3.6 ins.: 07*0211_01 tau vidhyamAnau nArAcair bhagadattena bhArata 07*0211_02 jagmatur naiva saMmohaM cukSubhAte na cAcyutau % 7.28.16 % After 16, D4-7 ins.: 07*0212_01 tad astram udyataM dRSTvA vAsudevaH pratApavAn 07*0212_02 arjunaH pRSThataM kRtvA pratijagrAha vIryavAn % 7.28.18 % After 18ab, % K2 Dn2 D4.6-8 S ins.: 07*0213_01 padmakozavicitrA ca sarvartukusumAkulA 07*0213_02 jvalanArkenduvarNADhyA tArakojjvalapAvakA 07*0213_03 tayA padmAbhizobhinyA vAyukampitalolayA 07*0213_04 zobhate 'bhyadhikaM zauriratasIpuSpasaMnibhaH 07*0213_05 kezavaH kezimathanaH zArGgadhanvArimardanaH 07*0213_06 sandhyAbhrair iva saMchannaH prAvRTkAle nagottamaH % 7.28.19 % After 19, M3-5 ins.: 07*0214_01 idam astram avasthApya prAptaM mAM devakIsuta 07*0214_02 kimarthaM puruSavyAghra svayaM pratigRhItavAn % 7.28.22 % D6 S ins. after 22: K2 D7.8 after % the second occurrence of 22cd: D4 after 26: 07*0215_01 yeyaM lokadharA devI sarvabhUtadharA dharA 07*0215_02 sakAmA lokakartAraM nArAyaNam upasthitA 07*0215_03 sa saMgamya tayA sArdhaM prItas tasyai varaM dadau 07*0215_04 sA vavre viSNusadRzaM putram astraM ca vaiSNavam 07*0215_05 babhUva ca sutas tasyAM narako nAma vizrutaH 07*0215_06 astraM ca vaiSNavaM tasmai dadau nArAyaNaH svayam % D6 S cont.: 07*0216_01 tad etan narakasyAsId astraM sarvAhitAntakam 07*0216_02 tasmAt prAgjyotiSaM prAptaM sarvazastravighAtanam 07*0216_03 nAsyAvadhyo 'sti loke 'smin mad anyaH kaz cid arjuna 07*0216_04 tasmAn mayA kRtaM hy etan mA te 'bhUd buddhir anyathA 07*0216=04 saMjaya uvAca 07*0216_05 anunIya tu dAzArhaH pANDavaM tvarito 'bravIt 07*0216_06 jahi prAgjyotiSaM kSipraM vAkyazeSaM ca me zRNu % 7.28.32 % After 32ab, D4 ins.: 07*0217_01 vyajAyata dharA devI putraM putrazatAvaram % 7.28.33 % D4.7.8 ins. after % 33ab: D6 after 34: 07*0218_01 tad astraM devagandharvayakSapannagarAkSasAn 07*0218_02 sarvAn samAgatAn hanyAt kiM punas tvAM dhanaMjaya 07*0218_03 bhoginAM caiva durdharSaM mayA dattaM surAsuraiH 07*0218_04 jahi prAgjyotiSaM pArtha purA sarvAn hinasti saH % 7.28.35 % For 35, S subst.: 07*0219_01 avadhyo 'yaM mahAstreNa bhagadattaH surAsuraiH 07*0219_02 yathAhaM narakaM lokahitArtham ahanaM purA % 7.28.36 % After 36, K2 (marg.) D4.7.8 ins.: 07*0220_01 ghaNTAM kAJcanasaMchannAM vizvakarmavinirmitAm 07*0220_02 kAJcanazRGkhalAnaddhAM savyAM ciccheda pANDavaH 07*0220_03 sA hatA zaraghAtena vajraniSpeSasaMnibhA 07*0220_04 papAta dUrapAtena candrabimbasamujjvalA 07*0220_05 dakSiNApi hatA rAjan ghaNTA bANaiH kirITinaH 07*0220_06 papAta dUram adhvAnaM gatvA sUrya iva kSitau 07*0220_07 bhagadattena nirmuktaH supratIko 'pi vegataH 07*0220_08 hanumAn sUryabimbasya grasanArtham ivodyataH % 7.28.37 % For 37, S subst.: 07*0221_01 tataH saMdhAya vizikhaM dIpyamAnam ivAnalam 07*0221_02 avidhyad arjuno nAgaM kumbhayor antare bhRzam % 7.28.38 % K2 (marg.).4 Dn2 D1.3 ins. after 38: % Dn1 after line 3 of 227*: D4.5.7.8 (marg.) after % 223*: D6 after 36: 07*0222_01 sa karI bhagadattena preryamANaH punaH punaH 07*0222_02 na karoti vacas tasya daridrasyeva kAminI % On the other hand, D4.5.7.8 ins. after 38: 07*0223_01 madhye vidIrNas tasthau sa prAsyandata punaH punaH 07*0223_02 syandamAnaM tato nAgaM caraNAbhyAm anodayat % 7.28.39 % After 39, % Bom. Kumbh. ed. ins.: 07*0224_01 tato gANDIvadhanvAnam abhyabhASata kezavaH 07*0224_02 ayaM mahattaraH pArtha palitena samAvRtaH 07*0224_03 valIsaMchannanayanaH zUraH paramadurjayaH % Bom. Kumbh. ed. cont.: B (B1-3 marg.) Dn2 % D3.5.7 ins. after 39: 07*0225_01 akSNor unmIlanArthAya baddhapaTTaH sadA nRpaH 07*0225_02 devavAkyAt praciccheda zareNa bhRzam arjunaH 07*0225_03 chinnamAtreM 'zuke tasmin ruddhanetro babhUva saH % Bom. Kumbh. ed. cont.: 07*0226_01 tamomayaM jagan mene bhagadattaH pratApavAn % 7.28.40 % After 40ab, Dn1 ins.: 07*0227_01 bibheda sakalo deho dvidhAbhUto babhUva ha 07*0227_02 rAjJA balavatA tena jAnubhyAM dhArito raNe 07*0227_03 arjunaM prati yuddhe na cirakAlaM dadhAra saH 07*0227_04 evaM yuddhaM tadA tena rAjJA tena durAtmanA 07*0227_05 kirITI cArdhabimbena zareNAnataparvaNA % 7.29.1 % D4.8 ins. before the ref.: K2 (marg.) D5.7 % after the ref.: 07*0228_01 pUrvadaityaM mahAvIraM bhagadattaM mahAbalam 07*0228_02 kRSNau dazArhabIbhatsU jaghnatur yudhi durjayam 07*0228_03 nAgAyutabalaprANaM zUram Ahavazobhinam 07*0228_04 supratIko 'pi balavAn nAgAyutasamo balI 07*0228_05 vaiSNavAstreNa saMyukto aMkuzena ca vIryavAn 07*0228_06 trINi tejAMsi tatraiva tretAgnir iva cAdhvare 07*0228_07 bhagadattaM raNe zUraM nihanyAt ko 'rjunaM vinA 07*0228_08 arjuno 'pi mahAvIryo hatvA pitRsakhaM raNe 07*0228_09 kSatradharmaM vicintyAjau dhig dhig ity eva cAbravIt 07*0228_10 tam AdityasamaM kAntyA bhUmau nipatitaM divaH 07*0228_11 prasamIkSya tadA pArtho reNunA tv avaguNThitam % 7.29.23 % After 23, N ins.: 07*0229_01 tat tamo bhairavaM ghoraM bhayakartR mahAhave % 7.29.26 % After % 26, S ins.: 07*0230_01 durdyUtadevin gAndhAre nAkSAn kSipati gANDivam 07*0230_02 jvalitAn nizitAMs tIkSNAJ zarAn kSipati gANDivam % 7.29.33 % After 33, B1.3 (both marg.) repeat % 21a-22b; while after 33, N ins.: 07*0231_01 yaudhiSThirANy anIkAni pradahanti tatas tataH % 7.30.2 % After 2ab, B1.3 Dc1 (marg. sec. m.) Dn2 D3.6 % ins.: 07*0232_01 ataH paraM raNe sUta kim akurvanta mAmakAH % 7.31.2 % After 2, % B (B4 om.) Dc1 Dn2 D3-6 ins.: 07*0233_01 Anantaryam abhiprepsuH SaDviMzatyA samArpayat 07*0233_02 punaz cAgnisamasparzair AzIviSaviSopamaiH % 7.31.12 % After 12ab, Dc1 ins.: 07*0234_01 kuJjarANAM ca saMpAto babhUva kaTukodayaH % 7.31.17 % After 17, Dn2 ins.: 07*0235_01 anIkAnAM prabhagnAnAm avasthAnam apazyatAm 07*0235_02 duSkaraM pratisaMdhAnaM bhuvi cAsIt tadA nRpa % 7.31.25 % After 25, N (S2 missing; Dn1 after 27ab) ins.: 07*0236_01 cakreNa cakram AsAdya vIro vIrasya saMyuge 07*0236_02 atIteSupathe kAle jahAra gadayA ziraH % 7.31.29 % For 29, S subst.: 07*0237_01 bhItaz cAnya udakrozad anyo bhIta upAdravat 07*0237_02 asaMprAptasya taM dezam anyo jIvitam Adade % 7.31.51 % After 51ab, % D6 ins.: 07*0238_01 rAmaziSyo mahAbAhur dhanvinAM mAnahA sadA % 7.31.52 % After 52cd, N (S2 missing) ins.: 07*0239_01 tathaivAdhirathis tasya bANAJ jvalitatejasaH % 7.31.67 % After 67, N (S2 missing) ins.: 07*0240_01 pattyazvarathamAtaGgAs tvadIyAH zatazo 'pare 07*0240_02 karNam evAbhyadhAvanta trAsyamAnAH prahAriNaH % 7.31.72 % After 72, S ins.: 07*0241_01 saMrambheNAbhisaMsRjya nighnatAm itaretaram 07*0241_02 kurUNAM pANDavAnAM ca droNArjunasamAgame % 7.31.76 % After 76, S % ins.: 07*0242_01 mahAbale kSubdhamahArNavopame 07*0242_02 mahendrasadmAtithitAM yiyAsavaH % 7.32.4 % After 4, % D4.7.8 ins.: 07*0243_01 nistejaso vimanaso nirvIryA niSparAkramAH 07*0243_02 ye pradhAnA hatAs teSAM vairAgyaM samupAzritAH 07*0243_03 nArjunaz ca samo vIrye zlAghyamAnAH punaH punaH % On the other hand, D6 ins.: 07*0244_01 rAjAno rAjaputrAz ca sarve duryodhanAdayaH % 7.32.5 % For 5ab, S subst.: 07*0245_01 tato duryodhano rAjA droNaM dIno 'bhyabhASata % After 5, D4.7.8 ins.: 07*0246_01 kRpakarNamukhAdInAM praNayAn niSThuraM vacaH % 7.32.19 % After 19ab, S ins.: 07*0247_01 rAjaputrazataM hatvA kausalyaM ca bRhadbalam 07*0247_02 mahArathaM zalyaputraM lakSmaNaM ca tava priyam % T G2 cont.: G3 M5 ins. after 19: 07*0248_01 nihataH puruSavyAghraH putro gANDIvadhanvinaH % After 19, K3 Dn2 D3.6 ins.: 07*0249_01 saubhadraH pRthivIpAla jahau prANAn paraMtapa % 7.32.25 % After 25, N (S2 missing) ins.: 07*0250_01 ArugNAz ca yathA vIrA duHsAdhyAz cApi viplave % 7.33.11 % After 11, S ins.: 07*0251=00 vaizaMpAyanaH 07*0251_01 abhimanyuM hataM zrutvA dhRtarASTro janezvaraH 07*0251_02 vistareNa mahArAja paryapRcchat sa saMjayam % 7.33.12 % After the ref. N ins.: 07*0252_01 sthiro bhava mahArAja zokaM dhAraya durdharam 07*0252_02 mahAntaM baMdhunAzaM te kathayiSyAmi tac chRNu % After 12, N ins.: 07*0253_01 aNusthAneSu vinyastAH kumArAH sUryavarcasaH % On the other hand, T G1-4 M ins. after 12: G5 % after 16: 07*0254_01 kesarANi ca padmasya sukumArANi bhArata 07*0254_02 kumArA rAjalokasya nikSiptAH kesaropamAH 07*0254_03 karNikAstho mahArAja tasya duryodhano 'bhavat % 7.33.14 % After % 14ab, D4 ins.: 07*0255_01 te rathAzvavarAH sarve sarve raktavibhUSaNAH % After 14, N ins.: 07*0256_01 candanAgurudigdhAGgAH sragviNaH sUkSmavAsasaH 07*0256_02 sahitAH paryadhAvanta kArSNiM prati yuyutsavaH % 7.33.16 % After 16, N ins.: 07*0257_01 duryodhanas tu rAjendra sainyamadhye vyavasthitaH % 7.33.20 % After 20, N (D2 after 20ab) ins.: 07*0258_01 tataH pravavRte yuddhaM tumulaM lomaharSaNam 07*0258_02 tAvakAnAM pareSAM ca mRtyuM kRtvA nivartanam % 7.34.18 % After the ref., K1.2 ins.: 07*0259_01 zRNu rAjan mahAbAho vacanaM mama suvrata 07*0259_02 purA garbhagate vApi cakravyUhapravezanam 07*0259_03 mukhAt kRSNasya rAjendra zrutam asmi mayA prabho 07*0259_04 tasmAd vyUhaM pravizyAmi cakrAkhyaM nRpasattama % 7.34.24 % After the ref., % K1.2 ins.: 07*0260_01 yAto 'ham arjunAd rAjan subhadrAyAM tathaiva ca 07*0260_02 mahadbalena saMpUrNaM pazyadhvaM pauruSaM mama 07*0260_03 sarvAn haniSyAmi kurUn droNamukhyAn narAdhipa 07*0260_04 yaiH kRtaM duSkRtaM karma pANDavAnAM mahAtmanAm 07*0260_05 jyeSThA mAtA madIyA yat sabhAM nItA durAsadaiH 07*0260_06 duHzAsanena ca tadA pApena duSTakarmaNA 07*0260_07 pAJcAlAM prati rAjendra yat kRtaM duSTakAribhiH 07*0260_08 tat sarvaM cAdya tadvyUhe darzayiSyAmi lAghavAt % 7.34.26 % After 26ab, K1 ins.: 07*0261_01 dusthAni sarvasainyAni matkathA* * * * * % K4 % Dn2 D1.3 (marg.).6 G1 M1.2.3-5 (last three first % time) ins. after 26: T G2-5 M3-5 (last three % second time) after 7.35.7: 07*0262_01 nAhaM pArthena jAtaH syAM na ca jAtaH subhadrayA 07*0262_02 yadi me saMyuge kaz cij jIvito nAdya mucyate 07*0262_03 yadi caikarathenAhaM samagraM kSatramaNDalam 07*0262_04 na karomy aSTadhA yuddhe na bhavAmy arjunAtmajaH % 7.35.4 % For 4, S % subst.: 07*0263_01 droNo hi kRtavAn yatnaM zastrAstrakRtanizramaH 07*0263_02 tvaM tu bAlaH sa balavAn saMgrAmANAm akovidaH % 7.35.5 % After 5, Dn2 D6 S ins.: 07*0264_01 vyavasAyo hi me yoddhuM raNotsavasamudbhavaH % 7.35.6 % After 6ab, Dn2 S ins.: 07*0265_01 atha vA rudram IzAnaM sarvabhUtagaNair vRtam % Dn2 S ins. after 6cd: D6 % after 6ab: 07*0266_01 yac caitat pazyase sUta sayodhAzvarathadvipam % 7.35.7 % After the above S cont.: 07*0267_01 evam apy ucyamAnaH sa sArathis taM punaH punaH 07*0267_02 vIra te tena mA yuddham iti saubhadram abravIt % 7.35.15 % After 15, D6 S ins.: 07*0268_01 tad abhedyam anAdhRSyaM droNAnIkaM sudurjayam 07*0268_02 bhittvArjunir asaMbhrAnto vivezAcintyavikramaH % 7.35.31 % After % 31ab, D7.8 S ins.: 07*0269_01 samAsthitAn yodhavarair dAntAzvAn sAdhusArathIn 07*0269_02 vipatAkAdhvajacchattrAn vitUNIrAyudhAn api 07*0269_03 visUtAzvarathAbhIzUn vizamyAyoktradaNDakAn % 7.35.40 % After 40cd, N (S2 missing) ins.: 07*0270_01 yathAsurabalaM ghoraM tryambakenAmitaujasA 07*0270_02 kRtvA karma raNe 'sahyaM parair Arjunir Ahave % 7.36.3 % After 3, K2 (marg.) ins.: 07*0271_01 abhimanyur asau vIro viSNutulyaparAkramaH 07*0271_02 saubhadro ayam AyAto asmAJ jetuM mahAbalaH % 7.36.11 % After 11, S (M2 om.) ins.: 07*0272_01 tato rathAH padAtyoghAH kuJjarAH sAdinaz ca ha % 7.36.21 % After 21ab, S (M2 om.) ins.: 07*0273_01 abhyadravata taM kArSNim azmakendraH kRtatvaraH % 7.36.35 % After 35, % K2 (marg.) ins.: 07*0274_01 eko 'nekAJ jaghAnAzu prANinAm antako yathA 07*0274_02 kAlAgnisadRzo vIrye mAtarizveva vai jave 07*0274_03 yudhyamAno mahAbAhuH zakratulyaparAkramaH 07*0274_04 jaghAna samare sarvAn nAnAzastravizAradAn 07*0274_05 itIva teSAM samare mahAtmA 07*0274_06 pratApavAn nItivatAM variSThaH 07*0274_07 yuddhe ca tasmin sa mahAbalo ripUMz 07*0274_08 cakAra sarvAn iSubhiH pradagdhAn % On the other hand, S (except M3; M2 om.) % ins. after 35: 07*0275_01 saubhadrazaranirbhiNNAH samare 'maravikramAH 07*0275_02 evaM zalyo vimRditas tava pautreNa bhArata % 7.37.22 % After % 22, K5 Dn1 ins.: 07*0276_01 tAMs tathA dravato dRSTvA saubhadraH prahasann iva % 7.38.1 % After 1c, D7.8 % ins.: 07*0277_01 mama pautro jighAMsati 07*0277_02 yathA caiva hi yat sainyaM % For 1cd, S subst.: 07*0278_01 yat sainyaM mama putrasya mama pautraH prabAdhate % 7.38.16 % After 16ab, Dn2 % reads 18ab for the first time, repeating it in its % proper place. G2 ins. after 16ab: 07*0279_01 abhimanyuM mahAsattvaM zlAghate vandino yathA 07*0279_02 tasmAt saMpazyatas tasya droNAcAryasya dhImataH % 7.38.21 % For 21, S subst.: 07*0280_01 duHzAsanas tu saMrabdhaM jJAtvA bhrAtaram agrajam 07*0280_02 tAn nivartya rathodArAn atha bhrAtaram abravIt % 7.38.26 % For 26ab, K1-4 D1 subst.: 07*0281_01 duHzAsanas tathety ukto bhrAtrA tava sutas tadA % 7.39.1 % After the ref., S ins.: 07*0282_01 tataH samabhavad yuddhaM tayoH puruSasiMhayoH 07*0282_02 tasmin kAle mahAbAhuH saubhadraH paravIrahA 07*0282_03 sazaraM kArmukaM chittvA lAghavena nyapAtayat 07*0282_04 duHzAsanaM zarair ghoraiH saMtatakSa samantataH % 7.39.3 % After 3ab, K2 ins.: 07*0283_01 akSakUTaM samAzritya saubalasyAbhavad balam 07*0283_02 zRNu me vacanaM tAta pitRvyo 'si mahAmate 07*0283_03 sauhRdaM pRSThataH kRtvA sarvair eva durAtmabhiH 07*0283_04 bhuktaM rAjyam idaM mUDhaiH sarvadharmabahiSkRtaiH 07*0283_05 suhRdbhir bhujyate rAjyaM suhRdbhir bhujyate sukham 07*0283_06 vinA suhRdbhir bhogAz ca aihikAmutrikaM ca yat 07*0283_07 mithyAbhUtaM ca tat sarvaM suhRdbhir varjitaM tadA 07*0283_08 dUrdyUtadevanA yUyaM pApiSThAH pApavaJcakAH 07*0283_09 teSAM tvam agraNIH pApa yena sA drupadAtmajA 07*0283_10 AnItA ca sabhAM sAdhvI tasyedaM karmaNaH phalam 07*0283_11 darzayiSyAmi sarveSAM kurUNAM ca durAtmanAm % After % 3, K5 Dn D2.4-6 S ins. (cf. 283*, line 1): 07*0284_01 akSakUTaM samAzritya saubalena durAtmanA % K5 Dn1 D2.4-6 cont.: S1 K1-4 B Dc1 D1.3.7.8 % ins. after 3 (cf. 5cd): 07*0285_01 tat tvayedam anuprAptaM tasya kopAn mahAtmanaH % 7.39.10 % For 10ab, S subst.: 07*0286_01 tena taM jatrudeze vai viddhvA parapuraMjayaH % After 10ab, N (S2 missing) ins.: 07*0287_01 jagAma saha puGkhena valmIkam iva pannagaH % After 10, N (S2 % missing) ins.: 07*0288_01 zarair agnisamasparzair AkarNasamacoditaiH % 7.39.19 % After 19, N (S2 missing) ins.: 07*0289_01 tathA tu vartamAne vai saMgrAme 'tibhayaMkare % 7.39.21 % After 21ab, N (S2 missing; % B3 on marg.) ins.: 07*0290_01 atha caite susaMrabdhAH siMhA iva balotkaTAH % After 21, K2 ins.: 07*0291_01 tataH karNo yayau rAjann abhimanyujighAMsayA 07*0291_02 bAlo 'yaM yudhyamAno 'yaM mayA yoddhum ihecchati 07*0291_03 enaM vadhiSyAmi ripuM yathA vRtraM zacIpatiH 07*0291_04 evam uktvA tu rAdheyo rathArUDho mahArathaH 07*0291_05 yayau yoddhuM mahAvIraH kurUNAM tatra pazyatAm 07*0291_06 pradhmApya zaGkhaM rAdheyo mahAmeghaughanisvanam 07*0291_07 rathenAbhyapatad vegAd AdityasadRzena vai 07*0291_08 dhanuSA pUryamANena maurvIguNavibhUSiNA 07*0291_09 zarair agnizikhAkArair AzIviSasamaprabhaiH % 7.39.29 % After % 29cd, N (S2 missing) ins.: 07*0292_01 dhanurmaNDalanirmuktaiH zarair AzIviSopamaiH 07*0292_02 sacchattradhvajayantAraM sAzvam Azu smayann iva 07*0292_03 karNo 'pi cAsya cikSepa bANAn saMnataparvaNaH 07*0292_04 asaMbhrAntaz ca tAn sarvAn agRhNAt phalgunAtmajaH 07*0292_05 tato muhUrtAt karNasya bANenaikena vIryavAn % On the other hand, S ins. after 29cd: 07*0293_01 tasmai cikSepa nizitaM zaraM paramasaMhitam % 7.40.5 % After 5ab, S ins.: 07*0294_01 karNAnujaM ca saMprekSya tAvakA vyathitAbhavan % 7.40.8 % After 8, T G M3.4 % ins.: 07*0295_01 tiSTha karNa maheSvAsa kRpa duryodhaneti ca 07*0295_02 droNasya krozato rAjaMs tad anIkam abhajyata % 7.40.18 % After 18, N (S2 missing) ins.: 07*0296_01 carmacApadharaiz cApi vyavakIrNaiH samantataH % 7.40.24 % After 24, S ins.: 07*0297_01 yathA purA vahnisutaH surasainyeSu vIryavAn % 7.41.3 % After % 3, N ins.: 07*0298_01 tenaiva tu pathA yAtAH pitaro mAtulaiH saha % 7.41.10 % After 10ab, S ins.: 07*0299_01 damo vA brahmacaryaM vA sUta yac cAsya sattama 07*0299_02 devaM katamam ArAdhya viSNum IzAnam agnijam % After 10, S ins.: 07*0300_01 naivaM kRtaM mahatkarma bhISmeNAjJAsiSaM tathA 07*0300_02 sindhurATtanayas tv eko yathA pArthAn avArayat % 7.41.15 % For 13e-15c, S % subst.: 07*0301_01 tasya cAlpena kAlena niyamena sutoSitaH 07*0301_02 prIto mahezvaras tasmai varaM caivaM dadau tadA 07*0301_03 sa tu vavre varaM tatra pANDaveyAn ahaM raNe 07*0301_04 vArayeyaM rathenaikaH % 7.41.16 % For subst. for 16, cf. v.l. 17. K5 ins. % after 17ab: D7.8 after 16ab: 07*0302_01 yam Ahur ajitaM saMkhye zaGkhacakragadAdharam 07*0302_02 viSNusahasramUrdhAnaM sa kRSNaH pAti phAlgunam % 7.41.17 % T ins. after % 17: G1.2.4.5 M subst. for 16-17: G3 subst. for % 16a-17b: 07*0303_01 tenoktas tam Rte pArthaM zarvas tasmai varaM dadau 07*0303_02 ekAham iti rAjendra tatraivAdarzanaM gataH % 7.42.15 % After 15, G1 M ins.: 07*0304_01 vivyadhuH zaravarSeNa samantAn nRpasattamAH 07*0304_02 saMchAdyamAno bahubhiH pANDavAnAM mahArathaiH 07*0304_03 na vivyathe mahArAja divyam astram upAzritaH 07*0304_04 chittvA ca tAJ zarAn rAjaJ zaravarSaiH pRthagvidhaiH 07*0304_05 chAdayAm Asa tAn sarvAMs tad abhUd romaharSaNam % 7.44.8 % For 8cd, % T G1-4 M1.2 subst.: 07*0305_01 saMtrastA vAhinI tubhyaM naur ivAsIn mahArNave % 7.44.12 % After 12, % S ins.: 07*0306_01 so 'bhimanyus tatas tasya chittvA praNadato balI % 7.44.24 % After 24, S ins.: 07*0307_01 bhinnAnIkAz ca diGmUDhA bhUyaH saMtrastacetasaH 07*0307_02 bhallair utkRttazirasaH paralokam athAvizan % 7.45.3 % After 3, D2.5 ins.: 07*0308_01 mUlaM hi sarvadharmANAM daivataM svargavAsinAm 07*0308_02 sa kRSNo daivataM yeSAM kiM teSAM duHkhasaMbhavaH 07*0308_03 karmaNAM pratipanne 'rthe kAlena pariNAmite 07*0308_04 kA cintA mahatI bhUpa cintayA bAdhyate jaDaH 07*0308_05 kriyopakramitaH pUrvaM pariNAmadRzaH sukham 07*0308_06 tyAgaM vinA mahArAja samAdhAnaM na vidyate 07*0308_07 bhavAMs tadrahito rAjaJ zRNuSvAcarite phalam % 7.45.4 % After the ref., G1 M ins.: 07*0309_01 tAvakAs tava putrAz ca vIkSamANAH parasparam % After 4, G1 M ins.: 07*0310_01 gotranAmabhir anyonyaM krandanto jIvitaiSiNaH % 7.45.6 % After 6, G1 M1.2 ins.: 07*0311_01 tathA sarve samabhyetya saubhadraM drutam arpayan 07*0311_02 tathA vinihatAM dRSTvA tava senAm anAthavat % 7.45.7 % After 7, S ins.: 07*0312_01 saubhadreNa mahArAja zakrapratimatejasA % 7.45.12 % After 12, K2 (marg.) % ins.: 07*0313_01 abravIl lakSmaNaH kruddham ArjuniM paramAm Astravit 07*0313_02 zRNu vAkyaM mahAbAho abhimanyo mahAbala 07*0313_03 gaccha tvaM pANDavAJ zIghraM mA yuddhaM kuru suvrata 07*0313_04 tasya tad vacanaM zrutvA abhimanyuH pratApavAn 07*0313_05 uvAca lakSmaNaM kruddhaH prahasann iva bhArata 07*0313_06 gamiSyAmi ciraM bhrAtaH sarvAn etAn nihatya vai 07*0313_07 pANDavAn prati cAdyaiva iti satyaM vadAmi te % After 313*, K2 (marg.) reads 15 for the first % time, repeating it in its proper place; while S % ins. after 12: 07*0314_01 siMhazAvo vane yadvat puNDarIkazizuM yathA % 7.45.15 % K2 repeats 14a after % 15 and, reading 14b thereafter, ins.: 07*0315_01 tasya cAtikramaM dRSTvA lakSmaNo yuddhakovidaH 07*0315_02 yuddhaM cakre tadA tena zastrAstrair matimAn nRpa 07*0315_03 tayor yuddham atIvAsId budhAGgArakayor iva 07*0315_04 anyonyaM * jighAMsator balavAsavayor iva 07*0315_05 zarajAlair mahAghorair vivyadhus te parasparam 07*0315_06 lakSmaNo nizitair bANair dazabhiz ca stanAntare 07*0315_07 AjaghAnArjuniM caiva tathA viddho 'bhimanyunA 07*0315_08 paJcabhiH paJcabhir bANair nijaghne rathavAjinaH 07*0315_09 sArathim iSuNaikena dhvajaM caikeSuNAhanat 07*0315_10 tribhir bANair dhanuz chittvA ArjuniH sumahAbalaH % 7.45.17 % After 17, % K2 D7.8 ins.: 07*0316_01 sa bhrAtqn rAjaputrAMz ca kumArasyAnuyAyinAm 07*0316_02 jaghAna bANaiH saubhadraH sahasrANi caturdaza 07*0316_03 aSTau rathasahasrANi sapta nAgazatAni ca % 7.47.3 % After 3, S ins.: 07*0317_01 saMdhyAnugataparyantaH zaradIva divAkaraH % 7.47.8 % After 8ab, % M3-5 ins.: 07*0318_01 magadhAdhipatez cApi jayatsenasya vai ziraH % 7.47.13 % S K2 % (marg.).5 B Dc1 Dn2 D1.2.5.7.8 ins. after 13: % Dn1 D3.6 after 13ab: 07*0319_01 hRdyasaMbhrAntavad rAjaMs tad adbhutam ivAbhavat % 7.47.20 % After 20ab, M3-5 ins.: 07*0320_01 tamo ghnataH sudIptasya savitur maNDalaM yathA % After % 20, S2 K (except K5) ins.: 07*0321_01 vikarSato dhanuH zreSThaM nAntaraM dRzyate hi vai % 7.47.25 % After % 25, D7.8 ins.: 07*0322_01 hrImattvAt kSitipAlAnAM pazyatAm adya ca dvija 07*0322_02 na me 'Gga hIyate kiM cin na vai vAg eti mAM tathA 07*0322_03 kumAravaravIrasya saMtaptaparameSubhiH 07*0322_04 bANair acchinnanirmuktaiH zalyair antargataM mama 07*0322_05 vicinvadbhir ivAsUn me zarIraM na vibhAvyate 07*0322_06 kaH kiM kiM sa dhanurvedo yenaikena vayaM jitAH % 7.47.27 % After 27, D7.8 ins.: 07*0323_01 jyAlakSaNaM mayA ceha nopadiSTaM tu phalgune % 7.47.30 % After 30, D7.8 ins.: 07*0324_01 vilakSakaraNaM vA(? nA)daM vimuJcann agrato nRpa 07*0324_02 saMdhAnakRtalakSasya kiM cid vyAkSiptacetasaH % On the other hand, T G2-5 ins. after 30: 07*0325_01 puraH sthitena kenApi duHzakyo jetum ArjuniH % 7.47.31 % After 31ab, D7.8 % ins.: 07*0326_01 dRSTvA saubhadram asyantam uccaiH zabdam akurvata 07*0326_02 naSTalakSaH kumAro 'yaM hanyatAM hanyatAm iti 07*0326_03 tasya cintayamAnasya abhimanyor mahAtmanaH % 7.47.34 % After 34, D7.8 ins.: 07*0327_01 maNDalAni suzikSAbhir gatapratyAgatAni ca % 7.47.37 % After 37ab, N ins.: 07*0328_01 kSurapreNa mahAtejAs tvaramANaH sapatnajit % 7.48.2 % After 2, S ins.: 07*0329_01 yadi pANitalAd etac cakraM mucyeta phAlguneH 07*0329_02 varadAnAn mAtulasya viSNoz cakram ivApatet % 7.48.11 % After 11ab, D7.8 ins.: 07*0330_01 tato mahItalAt kArSNir viSapIta iva skhalan 07*0330_02 samabhyadhAvad daSTauSTho dauHzAsanim atha kSitau 07*0330_03 so 'pi vegavatIM gRhya gadAm udyamya cArjunim 07*0330_04 kiMcicchvAsas tu saubhadro dauHzAsanim atADayat 07*0330_05 tAv ubhau bhrAtarAv evaM gatau vaivasvatakSayam % 7.48.12 % After 12ab, D7.8 S ins.: 07*0331_01 devakalpo maheSvAsaH kSatraM dagdhvA mahAyazAH % 7.48.17 % After 17, D7.8 ins. (the gloss): 07*0332_01 kAkapakSAkliptakezaM paugaNDam iti saMjJitam % 7.48.26 % After 26, S ins.: 07*0333_01 niSTanadbhir atIvArtair udvamad rudhirasravaiH 07*0333_02 naraiH patadbhiH patitair avanis tv adhikaM babhau % 7.48.33 % After 33, K2 ins.: 07*0334_01 astaM gato 'yaM dyumaNis tApayitvA mahAbalaH 07*0334_02 saubhadraH zatrudamanaH kiM jAtaM na vidma vai 07*0334_03 evaM bruvANo nRpatiH sainyena mahatA vRtaH 07*0334_04 vyUhadvAraM samAsAdya bASpapUryAkulekSaNaH 07*0334_05 tac chrutvA ca hataM putraM kauravair jihmakAribhiH 07*0334_06 lokaiH saMkathitaM sarvam abhimanyoH parAkramam 07*0334_07 zrutvA ca tair hataM vIraM dhairyam Alambya satvaram 07*0334_08 paramaM sattvam Alambya pratyuvAca yudhAM varaH % 7.48.38 % After 38, K2 (marg.).5 Dn D2.4-6 ins.: 07*0335_01 gataH puNyakRtAM lokAn bhAsvarAn puNyanirjitAn % K2 cont.: 07*0336_01 putrazokAt paraM nAsti duHkham anyan mahattaram 07*0336_02 aihikAmutriko dAtA phalasyAnyo na vidyate 07*0336_03 sa putro nihato me 'dya nAhaM jIvitum utsahe 07*0336_04 kiM mayA jIvitenArthaH saubhadreNa vinA bhuvi % while K5 cont.: 07*0337_01 akSayAM gatim AsAdya sa gataH zAzvatIH samAH % 7.49.3 % After 3, S ins.: 07*0338=00 yudhiSThiraH 07*0338_01 eSa karNaM kRpaM zalyaM rAjAnaM ca suyodhanam 07*0338_02 droNaM drauNiM maheSvAsaM tathaivAnyAn mahArathAn % 7.49.4 % T G1-3.5 M ins. after 4ab: G4 cont. 338*: 07*0339_01 hatvA zatrugaNAn vIra eSa zete nipAtitaH 07*0339_02 kRtAstrAn yuddhakuzalAn maheSvAsAn mahAbalAn 07*0339_03 kulazIlaguNair yuktAJ zUrAn vikhyAtapauruSAn 07*0339_04 droNena vihitaM vyUham abhedyam amarair api 07*0339_05 adRSTapUrvam asmAbhiH padmaM cakrAyudhapriyaH % After % 4, S ins.: 07*0340_01 cikrIDitaM raNe tena nighnatA vai parAn varAn % 7.49.7 % After 7ab, S ins.: 07*0341_01 zUragrAhAkulaM bhImaM tIrtvA cainam abhItavat % 7.49.8 % After 8, S ins.: 07*0342_01 hatavatsAM yathA dhenuM taddarzanakRtonmukhIm % 7.50.1 % S2 missing up to 52 (cf. v.l. 7.49.2). % Before the ref., S ins.: 07*0343=00 dhRtarASTra uvAca 07*0343_01 atha saMzaptakaiH sArdhaM yudhyamAne dhanaMjaye 07*0343_02 abhimanyau hate cApi bAle balavatAM vare 07*0343_03 maharSisattame yAte vyAse sa tu yudhiSThiraH 07*0343_04 pANDavAH kim athAkArSuH zokopahatacetasaH 07*0343_05 kathaM saMzaptakebhyo vA nivRtto vAnaradhvajaH 07*0343_06 kena vA kathitas tasya prazAntaH sutapAvakaH 07*0343_07 etan me zaMsa tattvena sarvam eveha saMjaya 07*0343=07 saMjaya uvAca 07*0343_08 zRNu rAjan yathA tebhyo nivRttaH kRSNasArathiH 07*0343_09 tataH sarvANi sainyAni dahan kRSNagatir yathA 07*0343_10 saMprayAte 'stam Aditye saMdhyAkAla upasthite 07*0343_11 AyAtasyAtmazibiraM nimittair aghazaMsibhiH 07*0343_12 yac cAsIn mAnasaM tasya yac ca kRSNena bhASitam 07*0343_13 yathA ca kathitas tasya nihataH sutapAvakaH 07*0343_14 vistareNaiva me sarvaM bruvataH zRNu mAriSa % 7.50.32 % K4.5 % B Dc1 Dn D1.2.4.5.7.8 ins. after 32: D3 after 31: 07*0344_01 ratheSu gaNyamAneSu gaNitaM taM mahAratham 07*0344_02 mayAdhyardhaguNaM saMkhye taruNaM bAhuzAlinam 07*0344_03 pradyumnasya priyaM ziSyaM kezavasya mamaiva ca % 7.50.44 % After 44, S ins.: 07*0345=00 arjunaH 07*0345_01 kathaM tvayi ca bhIme ca dhRSTadyumne ca jIvati 07*0345_02 sAtyake zakravikrAnte saubhadro nihataH paraiH % 7.50.47 % After 47ab, % N (S2 missing) ins.: 07*0346_01 nAnAliGgaiH sudhautAgrair mama putro 'lpacetanaH 07*0346_02 iha me syAd api trANaM piteti sa punaH punaH % 7.50.52 % After 52, N (S2 missing) % ins.: 07*0347_01 subhadrAM nanu zocAmi yA putram apalAyinam % 7.50.53 % For 53ab, % S (G5 om.) subst.: 07*0348_01 zrutvA nipatitaM zUram anaghaM kRtalAghavam % 7.50.60 % After 60, D4 ins.: 07*0349_01 bAlam ekaM parikSipya hatvA hRSTAn pranarditAn % D4 cont.: B1.2.4.5 Dn D3.5.6 ins. after 60: 07*0350=00 saMjaya uvAca 07*0350_01 putrazokArditaM pArthaM dhyAyantaM sAzrulocanam % 7.50.69 % After 69, D2 ins.: 07*0351_01 kAlo grasati kaunteya vizvam etac carAcaram 07*0351_02 nAlaM buddhis tathApy asya pumAn vApi virajyate 07*0351_03 utpattau ca vipattau ca karmaNA galahastinA 07*0351_04 baddhaH zakuntavaj jIvo madhye svapnopamA gatiH 07*0351_05 na zocanti kRtaprajJAH zvasatAm upakalpanAt 07*0351_06 nUnaM jAtena martavyaM kim u zocasi bAlavat % 7.50.72 % For 72cd, % S subst.: 07*0352_01 kSipraM drakSyanti me nUnaM mama putraM nihatya vai % 7.50.74 % For 74cd, S subst.: 07*0353_01 sUnoH pANDavapAJcAlAn agopsyaM taM mahAraNe % 7.50.80 % After 80ab, % S ins.: 07*0354_01 mahendram iva tiSThantaM vajrodyatamahAbhujam % 7.51.5 % For 5, S (except G2) % subst.: 07*0355_01 tatas tam apratiratham ahaM saubhadram abravam 07*0355_02 droNAnIkam idaM bhindhi dvAraM saMjanayasva naH % 7.51.12 % After 12, S ins.: 07*0356_01 gadAhasto 'bhyayAt tUrNaM jighAMsur aparAjitam 07*0356_02 gadinaM tv atha taM dRSTvA vAsavasyAtmajAtmajaH 07*0356_03 sa jagrAha gadAM vIro gadAyuddhavizAradaH 07*0356_04 gadAmaNDalamArgasthau sarvakSatrasya pazyataH 07*0356_05 tau saMprajahratur vIrAv anyonyasyAntaraiSiNau 07*0356_06 tAv anyonyaM gadAgrAbhyAM tADitau yuddhadurmadau 07*0356_07 indradhvajAv ivotsRSTau gatasattvau mahIM gatau % 7.51.13 % After 13ab, K4 B D (except D7.8) % ins.: 07*0357_01 aSTau rathasahasrANi nava dantizatAni ca % 7.51.14 % After 14ab, D5 ins.: 07*0358_01 tato duryodhanasutaM lakSmaNaM hatavAn balI % while S ins. after 14ab: 07*0359_01 gataH sukRtinAM lokAn ye ca svargajitAM zubhAH 07*0359_02 adInas trAsayaJ zatrUn nandayitvA ca bAndhavAn 07*0359_03 asakRn nAma vizrAvya pitqNAM mAtulasya ca % For 14cd, S subst.: 07*0360_01 vIro diSTAntam ApannaH zocayan bAndhavAn bahUn % After 14, S ins.: 07*0361_01 tataH sma zokasaMtaptA bhavatAdya sameyuSaH % 7.51.16 % For 16cd, S subst.: 07*0362_01 vyathito nyapatad bhUmau duHkhArtaH sa mumoha ca % 7.51.19 % After 19ab, % S ins.: 07*0363_01 trizikhAM bhrukuTIM kRtvA krodhasaMraktalocanaH % 7.51.22 % For 22ab, S subst.: 07*0364_01 mayi vismRtasauhArdaM duryodhanahite ratam % 7.51.23 % For 23cd, S subst.: 07*0365_01 rAjan droNamukhAMs tAMs tAn vArayiSyAmy ahaM zaraiH % 7.51.28 % For 28cd, K5 Dn1 subst.: 07*0366_01 adattvA bhuJjatAM yA vai mAMsaM vA sA gatir mama % 7.51.30 % B1 D4.6 ins. after 30: B2.3 % after 32: D5 after 26: 07*0367_01 zItabhItAz ca ye viprA raNabhItAz ca kSatriyAH 07*0367_02 teSAM gatiM gamiSyAmi na ced dhanyAM jayadratham % 7.51.32 % After 32cd, D2 ins.: 07*0368_01 yaH pratyavasito vipro na saMnyAsaM punaz caret 07*0368_02 prAyazcittena yasya syAc chuddhas tasya ca yA gatiH % On the other hand, D7 ins. after 33: D8 after 32: 07*0369_01 tathA devalakAJ zrAddhe satataM paGktidUSakAn 07*0369_02 ye bhojayanti saMmUDhAs tAM gatiM samavApnuyAm % 7.51.34 % B1 ins. after 35: B2.3 % after 34: B4, after 32: 07*0370_01 matsyakacchapabhakSANAM bhakSyamastakazAyinAm 07*0370_02 saindhavAnAM gatiM yAmi zvo na hanyAM jayadratham % 7.51.37 % After 37ab, D7.8 ins. a passage given % in App. I (No. 8). T G1-3.5 M subst. for 37cd, % placing it after 372*: 07*0371_01 anastamita Aditye na ced dhanmi jayadratham % After 37ef, T G1-3.5 M ins.: 07*0372_01 gANDIvahasto rAjJAM ca samakSaM pRthivIpate % 7.51.43 % After 43, S ins.: 07*0373_01 anRtyad iva gANDIvaM zarAs tUNIgatA mudA 07*0373_02 nirAkrAmann iva tadA svayam eva mRdhaiSiNaH 07*0373_03 bhImasenas tu saMhRSTaH pratyabhASata bhArata 07*0373_04 dhanaMjayam abhiprekSya harSagadgadayA girA 07*0373_05 pratijJodbhavazabdena kRSNazaGkhasvanena ca 07*0373_06 nihato dhArtarASTro 'yaM sAnubandhaH suyodhanaH 07*0373_07 atha mRditatamAgryadAmamAlyaM 07*0373_08 tava sutazokamayaM ca roSajAtam 07*0373_09 vyapanudati mahAprabhAvam etan 07*0373_10 naravara vAkyam idaM mahArtham iSTam 07*0373=10 saMjaya uvAca 07*0373_11 atha zaGkhaiz ca bherIbhiH paNavaiH sainikAs tathA 07*0373_12 sasUtamAgadhA jiSNuM stutibhiH samapUjayan 07*0373_13 tadA bhImaM balaM sarvaM tena nAdena mohitam 07*0373_14 tAvakaM tan mahArAjaM viSaNNaM samapadyata % 7.52.8 % After 8ab, D2 ins.: 07*0374_01 pratijJAtaM na jAnAmi sarvAn vijJApayAmi vaH % 7.52.10 % After 10, B4 ins.: 07*0375_01 vazam eSyanti catvAras tam Rte sarvapANDavAH % 7.52.12 % After % 12, D7.8 ins.: 07*0376_01 vRttam AsthAya tanyUjyaM (sic) sopanIto bhavAmy aham 07*0376_02 duHzalA bhrAtRsauhArdAn mAM rakSasyatha vA dhruvam % 7.52.14 % After 14, S ins.: 07*0377_01 eSAM hi naradevAnAM mattamAtaGgagAminAm 07*0377_02 saMghAtam upayAtAnAm api bibhyet puraMdaraH % 7.52.17 % After 17, N (S2 % missing) ins.: 07*0378_01 ete cAnye ca bahavo nAnAjanapadezvarAH 07*0378_02 sasainyAs tvAbhiyAsyanti vyetu te mAnaso jvaraH % While S ins. after 17: 07*0379_01 mAyAvI balavAJ zUro rAkSasaz cApy alambusaH 07*0379_02 ime ca tvAbhigopsyanti sainyena mahatA vRtAH % 7.52.21 % T G1 ins. after 21: M1.2 after 21ab: 07*0380_01 arjunasyAtmanaz cArthe vizeSaM paryapRcchata % 7.52.33 % After % 33, K5 B D (except D1) S ins.: 07*0381_01 tataH praharSaH sainyAnAM tavApy AsId vizAM pate 07*0381_02 vAditrANAM dhvaniz cograH siMhanAdaravaiH saha % 7.53.5 % For 5ab, S % (G5 damaged) subst.: 07*0382_01 saMzrute sindhurAjasya vadhe gANDIvadhanvanA % 7.53.11 % For % 11ab, S K1.3.4 D1 subst.: K2 ins. after 10: 07*0383_01 bhRzaM vimanaso bhUtvA zibirANi svakAni te % 7.53.13 % After 13, Dn1 ins.: 07*0384_01 mama putra[tro] hato 'nena haniSye 'haM jayadratham 07*0384_02 iti vAco bahuvidhA[H] pArthena pratijJA kRtA % 7.53.20 % For 20cd, S subst.: 07*0385_01 arjunasyAgrato yoddhuM bibhiyAd api devarAT % 7.53.23 % After 23, D2 ins.: 07*0386_01 yathA dAzarathiM rAmaM sahAyaM prApya durdharam 07*0386_02 vAlinaM ghAtayAm Asa sugrIvo 'sau tathAtra mAm % 7.53.32 % For % 32cd, S subst.: 07*0387_01 pazyatas te nihantAsmi yadi te vajradhAriNaH % 7.53.40 % For % 40cd, S (G2 damaged) subst.: 07*0388_01 mayA nipAtitAn saMkhye vajrair iva girivrajAn % 7.53.45 % For 45cd, S subst.: 07*0389_01 mayA draSTAsi vistIrNAM kIryamANAM ca medinIm % 7.53.50 % After 50, N ins.: 07*0390_01 tava prasAdAd bhagavan kim ivAsti raNe mama 07*0390_02 aviSahyaM hRSIkeza kiM jAnan mAM vigarhase % 7.53.51 % After 51, D2 ins.: 07*0391_01 yathA rAmeNa caikena sAdhito dazakaMdharaH 07*0391_02 vibhunA sAdhayiSyAmi tathA taM saindhavaM ripum % 7.53.54 % After 54, S ins.: 07*0392_01 tvaM ca mAdhava sarvaM tat tathA pratividhAsyasi 07*0392_02 yathA ripUNAM miSatAM pramathiSyAmi saindhavam % 7.54.1 % For 1cd, S subst.: 07*0393_01 vAsudevArjunau vIrau na svapnam upalebhatuH % 7.54.7 % For 7cd, S subst.: 07*0394_01 dInAz ca pArthivAH sarve nAzaMsur jayam AtmanaH % 7.54.17 % After 17, S ins.: 07*0395_01 svAdhyAyayuktaM brAhmaNI yAcitAraM 07*0395_02 gaurvoDhAraM tv AzugantAram azvA 07*0395_03 dAsaM zUdrA karmakaraM tu vaizyA 07*0395_04 zUraM sUte tvadvidhA rAjaputrI % 7.55.9 % After % 9, S (except G5) ins.: 07*0396_01 yatra tvaM kezave nAthe satyanAtho yathA hataH % 7.55.11 % K5 B1.3 (marg.).4 % Dn2 D2.5-8 ins. after 11: Bom. ed. after 15: 07*0397_01 ehy ehi tRSito vatsa stanau pUrNau pibAzu me 07*0397_02 aGkam Aruhya mandAyA hy atRptAyAz ca darzane % 7.55.14 % T G M3-5 ins. after % 14: B3 (marg.) after 8: 07*0398_01 sAkSAn maghavataH pautraM putraM gANDIvadhanvanaH 07*0398_02 svasrIyaM vAsudevasya taM gRdhrAH paryupAsate % 7.55.17 % After 17ab, S ins.: 07*0399_01 uttarAm uttarAM jAtyA suzIlAM priyabhASiNIm 07*0399_02 zanakaiH parirabhyainAM snuSAM mama yazasvinIm 07*0399_03 sukumArIM vizAlAkSIM pUrNacandranibhAnanAm 07*0399_04 bAlapallavatanvaGgIM mattamAtaGgagAminIm 07*0399_05 bimbAdharoSThIm abalAm abhimanyo praharSaya 07*0399_06 tvayA vinA kathaM putra jIrNAM patitamAnasAm % 7.55.23 % After 23, N ins.: 07*0400_01 brAhmaNebhyaH zaraNyebhyo nidhiM nidadhatAM ca yA 07*0400_02 yA cApi nyastadaNDAnAM tAM gatiM vraja putraka % 7.55.27 % S1 K5 B Dc1 Dn D2.3.5-8 ins. % after 27: S2 K1-4 D1.4 after 26: 07*0401_01 kRcchreSu yA dhArayatAm AtmAnaM vyasaneSu ca 07*0401_02 gatiH zokAgnidagdhAnAM tAM gatiM vraja putraka 07*0401_03 pitur mAtuz ca zuzrUSAM kalpayantIha ye sadA 07*0401_04 svadAraniratAnAM ca yA gatis tAm avApnuhi % 7.55.33 % For 33ab, G5 subst.: 07*0402_01 draupadI zokasaMtaptA ruditvA ca vilapya ca % 7.56.6 % After 6, % N (D7.8 after 6cd) ins.: 07*0403_01 pArthAya sarvaM bhagavAJ zokaduHkhApahaM vidhim 07*0403_02 vyadadhAt puNDarIkAkSas tejodyutivivardhanam 07*0403_03 yogam AsthAya yuktAtmA sarveSAm IzvarezvaraH 07*0403_04 zreyaskAmaH pRthuyazA viSNur jiSNupriyaMkaraH % 7.56.10 % After 10ab, N (D6 om.; Dn2 after 9) % ins.: 07*0404_01 sa ca rAjA mahAvIryaH pArayatv arjunaH satAm % 7.56.12 % For % 12cd, S subst.: 07*0405_01 sa jitvArigaNAn saMkhe vArayitvA mahAvratam % After 12, D7.8 read 13cd for the first time % repeating it in its proper place. S cont. after 405*: % D7.8 ins. after the second occurrence of 13cd: 07*0406_01 yady asti sukRtaM kiM cid asmAkaM hantu saindhavam 07*0406_02 jitvA sarvAn ripUn pArthas trAtuM no 'smAn mahAbhayAt 07*0406_03 evam AzaMsamAnAs te ke cit tasthur upazrutim 07*0406_04 zrutvA ceSTaM sumanaso vyaktam AzaMsire jayam 07*0406_05 bhavitA nu kathaM kRtyam idam ity apare 'bruvan % 7.56.13 % S ins. after 13: % D7 after the first occurrence of 13cd: 07*0407_01 mahad dhi sAhasaM pArthaH kRtavAJ zokamohitaH % 7.56.14 % For 14cd, S subst.: 07*0408_01 arjune hi jayas teSAm Ayatto jIvitAni ca % 7.56.28 % After % 28, S ins.: 07*0409_01 adya jJAsyanti tridazAH sAsurAH sacarAcarAH 07*0409_02 vAsudevasya tAM prItiM pANDaveSv anapAyinIm % 7.57.2 % After 2ab, D2.5 ins.: 07*0410_01 nizvasantaM mahAtmAnaM saphenam iva pannagam 07*0410_02 visaMjJamanasaM jJAtvA arjunaM zokavihvalam % 7.57.7 % After 7, N (except Dn2) ins.: 07*0411_01 yat tu kAryaM bhavet kAryaM karmaNA tat samAcara 07*0411_02 hInaceSTasya yaH zokaH sa hi zatrur dhanaMjaya % 7.57.12 % After 12ab, % N ins.: 07*0412_01 hatAvazeSAs tatremA daza mAdhava saMkhyayA 07*0412_02 tAbhiH parivRtaH saMkhye sarvaiz caiva mahArathaiH 07*0412_03 kathaM zakyeta sa draSTuM durAtmA kRSNa saindhavaH 07*0412_04 pratijJApAraNaM caiva na bhaviSyati kezava % 7.57.26 % After % 26, D7.8 ins.: 07*0413_01 vizvakarmakRtair divyair anyAn api ca bhUSitAn % 7.57.44 % After % 44ab, D7.8 ins.: 07*0414_01 yam Rgvedavido gAnti Rco hy akSaram eva ca 07*0414_02 yajurvedavidaz caivAdityavarNaM tamasaH parastAt 07*0414_03 gAyanti yaM sAmavida ihaiva iti nihnutam % After 44, D7.8 % ins.: 07*0415_01 tam evAgniM tam AdityaM bhUyo bhUyas tathezvaram % 7.57.45 % After % 45, T G3 M5 ins.: 07*0416_01 zaraNyaM zaraNaM devam IzAnaM paramezvaram 07*0416_02 jagAma jagatAM nAtham arjunaH sajanArdanaH % 7.57.46 % After 46a, B % Dc1 Dn2 D3.6 ins.: 07*0417_01 naranArAyaNAv ubhau 07*0417_02 suprasannamanAH zarvaH % 7.57.48 % After 48, N (S2 missing) ins.: 07*0418_01 bhaktyA stavena divyena mahAtmAnam aninditam % 7.57.51 % After 51ab, K2 % (marg.) B Dc1 D3 ins.: 07*0419_01 pinAkine haviSyAya satyAya vibhave sadA % 7.57.55 % After 55ab, S (G4 % om.) ins.: 07*0420_01 abhigamyAya kAmyAya stutyAyAryAya sarvadA % 7.57.58 % After 58ab, D3.6 ins.: 07*0421_01 kadrudrAya namo viSvakcakSuSe ca hanIyase 07*0421_02 mIDhuSTamAya havyAya zraviSTAya zrutAya ca 07*0421_03 zipiviSTAya giraye namo budhyAya vilmine 07*0421_04 namaH parNAya gehyAya druhyAya prabhRzAya ca 07*0421_05 namaH parNAya zuSkAya rajasyAya pulastyaye 07*0421_06 duMdubhyAya hananyAya svAyudhAya sudhanvane 07*0421_07 namaH stutyAya pathyAya kAvyAyAzurathAya ca 07*0421_08 namaH somyAya vAtyAya urvayAya niSaGgiNe 07*0421_09 vaizantAya ca kUpyAya nIpAya ca varUthine 07*0421_10 namaH somAya rudrAya tAmrAya zivamUrtaye % On the other hand, S (G4 om.) ins. after 58ab: 07*0422_01 namo 'stu devadevAya mahAbhUtadharAya ca % 7.57.59 % For 59cd, S subst.: 07*0423_01 arjunAya dadau buddhiM tasminn astre yad Ipsitam % 7.57.63 % After 63, N (S2 % missing) ins.: 07*0424_01 svAgataM vAM narazreSTha vijJAtaM manasepsitam 07*0424_02 yena kAmena saMprAptau bhavadbhyAM taM dadAmy aham % 7.57.79 % After % 79, N ins.: 07*0425_01 tataH pAzupataM divyam avApya punar IzvarAt % 7.57.80 % After 80ab, S ins.: 07*0426_01 tato 'rjunahRSIkezau punaH punar ariMdamau % 7.57.81 % After 81cd, % K5 B Dc1 Dn D2.3.5-7 S ins.: 07*0427_01 tathA bhavenAnumatau mahAsuranighAtinau % 7.58.10 % After 10, B Dc1 % Dn2 D2.3.5.6 S ins.: 07*0428_01 rAjahaMsanibhaM prApya uSNISaM zithilArpitam 07*0428_02 jalakSayanimittaM vai veSTayAm Asa mUrdhani % 7.58.11 % After 11, % S ins.: 07*0429_01 kRtvendriyANAm aikAgryaM manasaz ca mahAmanAH % 7.58.24 % After 24, B1.3 ins.: 07*0430_01 zubhAni sarvapuSpANi muktAhArAMz ca puSkalAn % 7.58.31 % After 31, % K5 D7 ins.: 07*0431_01 zaGkhacakragadApANiH pItavAsAz caturbhujaH 07*0431_02 tavAjJAdarzanAkAGkSI dvAri tiSThati kezavaH % 7.58.32 % After 32ab, T G2 M ins.: 07*0432_01 pravezyatAM samIpaM me kimarthaM pravilambase % 7.59.1 % Before the ref., N (S2 missing) ins.: 07*0433=00 saMjaya uvAca 07*0433_01 tato yudhiSThiro rAjA pratinandya janArdanam 07*0433_02 uvAca paramaprItaH kaunteyo devakIsutam % 7.59.2 % After 2ab, S ins.: 07*0434_01 darzanAd eva te saumya na kiM cid azubhaM mama % 7.59.3 % After 3, N % (S2 missing) ins.: 07*0435_01 cedipaM dhRSTaketuM ca drupadaM ca mahAratham % 7.59.4 % After 4ab, S ins.: 07*0436_01 kekayAn sRJjayAn matsyAn pAJcAlAMz cApi rAjakAn % After 4, N (S2 % missing) ins.: 07*0437_01 yudhAmanyuM subAhuM ca draupadeyAMz ca sarvazaH % 7.59.5 % For 5, S subst.: 07*0438_01 etAMz ca suhRdaz cAnyAn darzayAm Asa pANDavam 07*0438_02 anujJAtAz ca pArthena AsInA AsaneSu te % After 5, G3-5 ins.: 07*0439_01 sthiteSv adhiparArdhyeSu yathArhaM vaMdya pArthivam % 7.59.13 % After % 13, N (S2 missing) ins.: 07*0440_01 yathaiva sarvAsv Apatsu pAsi vRSNIJ janArdana 07*0440_02 tathaivAsmAn mahAbAho vRjinAt trAtum arhasi 07*0440_03 tvam agAdhe 'plave magnAn pANDavAn kurusAgare 07*0440_04 samuddhara plavo bhUtvA zaGkhacakragadAdhara 07*0440_05 namaste devadeveza sanAtana vizAtana 07*0440_06 viSNo jiSNo hare kRSNa vaikuNThapuruSottama 07*0440_07 nAradas tvAM samAcakhyau purANam RSisattamam 07*0440_08 varadaM zArGgiNaM devaM tat satyaM kuru mAdhava 07*0440_09 ity uktaH puNDarIkAkSo dharmarAjena saMsadi 07*0440_10 toyameghasvano vAgmI pratyuvAca yudhiSThiram % 7.60.13 % For 13cd, S % subst.: 07*0441_01 rathaM puruSasiMhasya sadhvajaM sapatAkinam % 7.60.21 % After % 21, D2 ins.: 07*0442_01 dhanur jaitraM tathA bANAn dadhAno nirgato 'rjunaH 07*0442_02 hantuM laMkApatiM devo bhagavAn iva rAghavaH % 7.60.24 % After 24, N (S2 missing) % ins.: 07*0443_01 tatas tasmin kSaNe rAjan vividhAni zubhAni ca % 7.60.28 % For 28cd, S subst.: 07*0444_01 gaccha tvaM rakSa rAjAnaM tvaM hi tulyo mayA raNe % 7.60.30 % After 30, N (S2 missing) % ins.: 07*0445_01 na hi pazyAmi taM loke yas tvAM yuddhe parAjayet 07*0445_02 vAsudevasamaM yuddhe svayam apy amarezvaraH % 7.61.6 % For 6, % S subst.: 07*0446_01 bhUyAJ zabdAn atIvAnyAJ zabdaH saindhavavezmani 07*0446_02 paurANikAnAM tUryANAM zaGkhadundubhighoSavAn % 7.61.23 % After % 23ab, S ins.: 07*0447_01 saMzAmya bhrAtRbhis tais tu kSatriyAn abhipAlaya % 7.61.24 % After % 24, S ins.: 07*0448_01 karNaduHzAsanamate saubalasya ca durmateH 07*0448_02 pratyAkhyAto mahAbAhuH kulAntakaraNena me % 7.61.26 % For 26bcd, S subst.: 07*0449_01 viduro droNa eva vA 07*0449_02 bAhlikaH somadatto vA bhISmo droNAyanis tadA % 7.61.27 % for 27cd, S subst.: 07*0450_01 jayaH kRpo vA dharmAtmA ye cAnye mama bAndhavAH % 7.61.28 % For 28cd, % S subst.: 07*0451_01 etebhyaz ca madUrdhvaM ca abhokSyad vasudhAm imAm % 7.61.31 % After 31, B1.2.4 T G2-5 M5 ins.: 07*0452_01 na ca tvAbhibhaviSyanti hitvA dharmaM pRthAtmajAH % 7.61.45 % After % 45, B (B5 missing) Dc1 Dn2 D2.5.6 S ins.: 07*0453_01 senAM dRSTvAbhibhUtAM me zaineyenArjunena ca 07*0453_02 zUnyAn dRSTvA rathopasthAn manye zocanti putrakAH % 7.62.2 % After 2, D7.8 ins.: 07*0454_01 prathamaM ziro muNDayitvA pazcAn nakSatrapRcchanam 07*0454_02 kiM karoSi ca tvaM rAjan kAlo hi duratikramaH % 7.62.8 % M3.4 ins. after 8ab: M5 % after 8: 07*0455_01 aprAptaH sa mahad dharmaM kAmam arthaM yazas tathA % 7.62.17 % After 17, M3-5 ins. [= (var.) 17]: 07*0456_01 yat punar yuddhasaMsaktAn bharatAn parikutsayan 07*0456_02 bahu vyAharase tasmAn naitad adyopapadyate % 7.63.5 % For 5cd, S subst.: 07*0457_01 dRzyante kuJjaraiz cAnyair vAjibhiz ca yuyutsavaH % 7.63.29 % After 29, S ins.: 07*0458_01 tasya sarvasya sainyasya netA goptA ca vIryavAn % 7.64.4 % For % 4cd, S subst.: 07*0459_01 pizitAsRgbhujAM saMghAH pralIyante sahasrazaH % 7.64.5 % After 5, S ins.: 07*0460_01 lokakSaye mahArAja yAdRzAs tAdRzA hi te 07*0460_02 azivA dhArtarASTrANAM zivAH pArthasya saMyuge % 7.64.12 % After 12, B Dc1 Dn1 D2.3.5.6 ins.: 07*0461_01 tiSThadhvaM rathino yUyaM saMgrAmam abhikAGkSiNaH 07*0461_02 yudhyAmi saMhatAn etAn yazo mAnaM ca vardhayan % 7.64.13 % After 13, G1 M ins.: 07*0462_01 tato 'rjuno mahArAja pratyadRzyata bhArata % 7.64.27 % After 27, G1 M1.2 ins.: 07*0463_01 durmarSaNabalaM pUrvam atha duHzAsanAnugam 07*0463_02 tataH zakaTasaMsthaM ca ghoranAdasamAkulam % 7.64.35 % For 35bcd S subst.: 07*0464_01 amarSAd bhrukuTIkRtaiH 07*0464_02 tathaiva krodhadaSToSThair avAkIryata medinI % 7.64.39 % After 39, S ins.: 07*0465_01 gRhItvAnyasya kezeSu ziro nRtyati cAparaH % 7.64.42 % After 42ab, S ins.: 07*0466_01 tiSTha pArthair hi mAM pArtha kva yAsIti ca jalpatAm % 7.65.7 % After % 7, S ins.: 07*0467_01 yuvarAjo balazlAghI piGgalaH priyadarzanaH % 7.65.11 % After 11, S ins.: 07*0468_01 tadAcalaghanaprakhyaM patAkAzatasaMkulam % 7.65.12 % After % 12ab, B Dc1 Dn1 ins.: 07*0469_01 dhanaMjayazarodvignAH palAyanto babhur gajAH % 7.65.14 % S1 K1.2.4.5 B1-3.5 % Dc1 Dn D1.2.4.5.7.8 ins. after 14cd: B4 after 12: % D3.6 M5 after 14ab: 07*0470_01 nAnAvAditrazabdena pAJcajanyasvanena ca % 7.65.16 % After 16a, S ins.: 07*0471_01 tIrNAH paGkArNaveSv iva 07*0471_02 yugapac ca samAviSTair % After 16, % S ins.: 07*0472_01 puGkhAvaziSTair bahubhiH zoNitotpIDavAhinaH % 7.65.22 % After 22, S ins.: 07*0473_01 apare mandasaMrabdhA mAtaGgAH parvatopamAH 07*0473_02 petuH pRthivyAM nihatA vajrarugNA ivAcalAH % S cont.: B Dc1 Dn D2.3.6 ins. after 22: 07*0474_01 atividdhAz ca nArAcair vamanto rudhiraM mukhaiH 07*0474_02 sArohA nyapatan bhUmau drumavanta ivAcalAH % S cont.: 07*0475_01 tato 'rjuno bhRzaM kruddhaH pradahann iva tejasA 07*0475_02 vavarSa zaravarSANi yodhAnAm anivartinAm % 7.65.31 % After 31, S ins.: 07*0476_01 evaM bale drute yAte rAjaputraM mahAratham 07*0476_02 vivyAdha dazabhir bANais tiSTha tiSTheti cAbravIt 07*0476_03 jIvitena kathaM gantA duruktaM yAvad adya te 07*0476_04 tad vAkyasadRzaM karma kuru tvaM yadi manyase 07*0476_05 evam uktvA tato rAjan pArthaH pArthivamardanaH 07*0476_06 bhRzaM kruddho mahArAja avidhyat tanayaM tava % 7.66.7 % After 7ab, D7.8 ins.: 07*0477_01 yathA tvaM bhASase pArtha mamApy evaM mataM vibho 07*0477_02 kiM tu svAmyarthayuktais tu kAryaM yuddhaM manISibhiH % 7.66.27 % After 27, S ins.: 07*0478_01 tatrAdbhutam apazyAma zilAnAm iva sarpaNam 07*0478_02 yad droNaM tarasA pArtho vRddhaM bAlo 'pi nAtarat 07*0478_03 cintayAm Asa vArSNeyo dRSTvA droNasya vikramam 07*0478_04 nAtivartiSyate hy enaM velAm iva mahArNavaH % 7.66.28 % For 28, S subst.: 07*0479_01 tataH pArthaM samudvignaM lakSya cintayate 'cyutaH 07*0479_02 droNasya cApi vikrAntaM dRSTvA madhunighAtanaH % 7.67.12 % For % 12bcd, S subst.: 07*0480_01 zaravarSeNa vIryavAn 07*0480_02 avArayad asaMbhrAnto na tv AcAryam apIDayat % 7.67.35 % After 35, D8 ins.: 07*0481_01 dra[drA]vyamANeSu sainyeSu pANDavena tatas tataH 07*0481_02 zrutAyudho mahAtejAH kiran bANAn samabhyayAt % 7.67.50 % After % 50, K4 B Dc1 Dn2 D1-3.5.6 S ins.: 07*0482_01 hanyAd eSA pratIpaM hi prayoktAram iti prabho 07*0482_02 na cAkarot sa tadvAkyaM prApte kAle zrutAyudhaH % 7.67.52 % After 52ab, % S ins.: 07*0483_01 tato 'rjunaH kSuraprAbhyAM bhujau parighasaMnibhau 07*0483_02 vivyAdha pANDavaH zIghraM jalezvarasutasya vai 07*0483_03 sA jvalantI maholkeva samAsAdya janArdanam % 7.67.53 % After 53ab, S ins.: 07*0484_01 sa papAta hato bhUmau vizirA vibhujo balI 07*0484_02 sa bhagna iva vAtena bahuzAkho vanaspatiH 07*0484_03 sA visphurantI jvalitA vajravegasamA gadA % After 53, K1 B (except % B4) Dc1 D5 ins.: 07*0485_01 gadAM nivartitAM dRSTvA nihataM ca zrutAyudham % 7.67.65 % After % 65, D5 ins.: 07*0486_01 zaktyA cAbhihato gADhaM mUrchayAbhipariplutaH 07*0486_02 samAzvAsya mahAtejAH sRkkiNI parilelihan % 7.67.69 % After 69, S % ins.: 07*0487_01 vikIrNaH patito rAjA prasArya vipulau bhujau % S cont.: B Dc1 Dn1 D2-4.6-8 ins. after 70: 07*0488_01 dhArayann agnisaMkAzAM zirasA kAJcanIM srajam % 7.67.70 % After 70ab, N (S2 missing) % ins.: 07*0489_01 mahArhAbharaNopetaH sAnumAn iva parvataH % After 70, B % Dc1 Dn1 D2-4.6-8 ins. 488* and cont.: 07*0490_01 azobhata mahAbAhur vyasur bhUmau nipAtitaH % On the other hand, S ins.: 07*0491_01 zocayan sarvabhUtAni kezavaM ca sahArjunam % 7.68.5 % For 5cd, S subst.: 07*0492_01 uccakarta zirAMsy ugro nALebhya iva paGkajAn % 7.68.41 % After 41, % D7.8 ins.: 07*0493_01 kAkavarNA durAcArAH strIlolAH kalahapriyAH 07*0493_02 drAviDAs tatra yudhyante mattavAraNavAraNAH % 7.68.43 % After 43ab, N (except K5 B2 % Dn1 D4; D2, after 42a; S2 missing) ins.: 07*0494_01 abhyavarSanta te sarve pANDavaM nizitaiH zaraiH 07*0494_02 avAkiraMz ca te mlecchA nAnAyuddhavizAradAH 07*0494_03 teSAm api sasarjAzu zaravRSTiM dhanaMjayaH % 7.68.49 % For 49cd, % S subst.: 07*0495_01 tathAsId AplutA dhAtrI rudhireNa vizAM pate % 7.68.56 % After 56ab, S ins.: 07*0496_01 tataH prAvartata nadI zoNitasya taraGgiNI 07*0496_02 narAzvadvipakAyebhyaH parvatebhya ivApagA 07*0496_03 asthizarkarasaMbAdhA dhvajavRkSA rathahradA 07*0496_04 saMchinnazIrSapASANA hastihastamahAgrahA 07*0496_05 mAMsamajjAsthipaGkADhyA hatAzvamakarAkulA 07*0496_06 yodhagomAyusaMkIrNA kabandhazatasaMkulA 07*0496_07 uSNISaphenasaMchannA zaraghorajhaSAkulA 07*0496_08 rudrasyAkrIDasadRzIM bhUmiM kurvan vibhISaNAm % 7.68.58 % After 58ab, M3-5 ins.: 07*0497_01 gadApANir drutaM yAtvA pragRhya mahatIM gadAm % 7.68.65 % After 65, % S ins.: 07*0498_01 ambaSThe tu tadA bhagne tava sainyam abhajyata % 7.68.66 % After % 66ab, S ins.: 07*0499_01 AdadAnaM zaraiH prANAn gajAzvarathasAdinAm % 7.69.14 % After the first occurrence of 14c, S ins.: 07*0500_01 vacasA lalitaM sadA 07*0500_02 hRdayena bhRzaM tIkSNaM % 7.69.40 % After 40, G1 M ins.: 07*0501_01 sa saMyukto mahAbAhur AcAryeNa mahAtmanA % 7.69.46 % After % 46, S ins.: 07*0502_01 yena devAH sakRdbhagnAH saMgrAme tArakAmaye 07*0502_02 dhRtAH sa cAhataH zUro hy avadhyo devatAgaNaiH % 7.69.47 % After 47ab, S ins.: 07*0503_01 pArSadA vazagA yasya svasti tubhyaM prayacchatu % After 47, S (T1 om.) % ins.: 07*0504_01 dizaz ca vidizaz caiva svasti tubhyaM prakurvatAm 07*0504_02 prajAnAM patayaz caiva siddhA lokahite ratAH 07*0504_03 svasti kurvantu te nityaM mantreNAnena saMstutAH % 7.69.50 % For 50ab, G1 M subst.: 07*0505_01 vihvalA hRtavIryAz ca sahendrA vibudhA drutAH % 7.69.62 % After 62, D5 ins.: 07*0506_01 vadhAyAsuramukhyasya vRtrasya suraghAtinaH % 7.69.64 % After 64, S (M5 after 63c) ins.: 07*0507_01 sa tena varmaNA gupto vRtraM devaripuM tadA % 7.69.65 % For 65ab, S subst.: 07*0508_01 jaghAna samare 'bhItaH zakro devAgraNIs tadA % 7.69.68 % For 68bcd, G1 M subst.: 07*0509_01 tasya karma babandha ca 07*0509_02 uvAca cainam AcAryas tava putram idaM vacaH % 7.69.69 % For % 69ab, G2 subst.: 07*0510_01 brahmaNaz ca svasUktena badhnAmi kavacaM tava % 7.69.72 % After 72ab, K5 Dn1 S ins.: 07*0511_01 prasthitaH sahasA rAjan yatra yAto dhanaMjayaH % 7.69.74 % T % G2-5 ins. after 74abc: G1 M after 74ab: 07*0512_01 nAnAjanapadAyutaH 07*0512_02 tava putraH prayAtas tu % 7.70.4 % For % 4ab, G1 M subst.: 07*0513_01 rAjan na tAdRzaM yuddhaM dRSTapUrvaM na ca zrutam % 7.70.31 % After 31, S ins.: 07*0514_01 hanyamAnaM tu tat sainyaM bhAradvAjena sarvataH 07*0514_02 zarair agnizikhAkArair dahyate bharatarSabha % 7.70.47 % After 47, B2-4 ins.: 07*0515_01 evaM dvaMdvazatAny AsaMs tava teSAM ca bhArata % 7.71.9 % After 9, S ins.: 07*0516_01 Avantyau bhrAtarau zUrau dhRSTadyumnam ayudhyatAm 07*0516_02 sAlvako bilvakaz cobhau yathA viSNuM kRte yuge % 7.71.10 % For 10cd, G1 M subst.: 07*0517_01 na sma vijJAyate rAjan nApy anyo bubudhe kriyAm % 7.72.9 % After 9, S ins.: 07*0518_01 tAvakAH samare yodhAH pANDaveyAz ca vikSatAH % 7.72.30 % For 30cd, S subst.: 07*0519_01 dhRSTadyumnAya cikSepa zacIpatir ivAzanim % 7.73.10 % After 10, S ins.: 07*0520_01 evam uktas tataH sUtaH satyakasyAvahad ratham % 7.73.11 % After 11, B Dc1 D5 ins.: 07*0521_01 tatas tau droNazaineyau yuyudhAte paraMtapau 07*0521_02 zarair anekasAhasrais tADayantau parasparam 07*0521_03 iSujAlAvRtaM vyoma cakratuH puruSarSabhau 07*0521_04 pUrayAm Asatur vIrAv ubhau daza dizaH zaraiH 07*0521_05 meghAv ivAtapApAye dhArAbhir itaretaram 07*0521_06 na sma sUryas tadA bhAti na vavau ca samIraNaH % 7.73.12 % After 12, B Dc1 ins.: 07*0522_01 andhakArIkRte loke droNazaineyayoH zaraiH % 7.73.19 % After 19ab, S % ins.: 07*0523_01 nikRntatoH zarais tIkSNair droNasatyakayos tadA % 7.73.23 % For % 23cd, S subst.: 07*0524_01 sarvataH parivAryobhau pratatAkSabhivIkSire % 7.73.30 % After 30, S ins.: 07*0525_01 gandharvA dAnavA yakSA rAkSasApsarasaH khagAH % 7.73.35 % After 35, B5 ins.: 07*0526_01 cakAra tatra panthAnaM yayau yena janArdanaH % while, D7.8 ins.: 07*0527_01 evam ekazataM chinnaM dhanuSAM dRDhadhanvinA 07*0527_02 na cAntaraM tayor dRSTaM saMdhAne chedane 'pi ca % 7.73.39 % For 38c-39b, S % subst.: 07*0528_01 lAghavaM vRSNivIrasya vAsavasyeva dRzya saH 07*0528_02 tuSTuvur lAghavAt tasya devAH sAgnipurogamAH % After 39ab, S ins.: 07*0529_01 siddhacAraNasaMghAz ca sAdhu sAdhv iti cukruzuH % 7.73.44 % After 44, Dn2 % D6 ins.: 07*0530_01 ity AsIt tumulaH zabdo durdharSasya rathaM prati % 7.73.53 % After 53, S ins.: 07*0531_01 tenAntareNa pArthas tu raNe jitvA mahArathAn 07*0531_02 atikrAntas tadA yuddhaM kRtvA paryavatasthivAn % 7.74.1 % After the ref., S ins.: 07*0532_01 vartamAne tathA yuddhe droNasya saha pANDubhiH % 7.74.16 % After 16, S ins.: 07*0533_01 zrameNa mahatA yuktAs te hayA vAtaraMhasaH 07*0533_02 mandavegagatA rAjan saMvRttAs tatra saMyuge % 7.74.23 % G4 om. 23abc (cf. v.l. 21). Dn2 om. 23ab. % For 23ab, S (G4 om.) subst.: 07*0534_01 tau tu zastrabhRtAM zreSThaH zaraiH saMtoSya bhArata % 7.74.25 % After 25, D2 ins.: 07*0535_01 nihato rudhirAktAGgaH kampayann iva medinIm % 7.74.46 % After 46ab, D7 ins.: 07*0536_01 tataH pArthas tv ajetavyo mahAbAhubalAzrayaH % 7.74.53 % D7.8 ins. after 53: Dn1 D3.6 (lines % 5-6 only) after 7.75.8: D2.4.5 after 7.76.1: 07*0537=00 dhRtarASTra uvAca 07*0537_01 arjune dharaNIM prApte hayahaste ca kezave 07*0537_02 etad antaram AsAdya kathaM pArtho na nirjitaH 07*0537=02 saMjaya uvAca 07*0537_03 sadyaH pArthiva pArthena niruddhAH sarvapArthivAH 07*0537_04 rathasthA dharaNIsthena vAkyam acchAndasaM yathA 07*0537_05 bhUmistho 'pi rathasthAMs tAn pArthaH sarvadhanurdharAn 07*0537_06 eko nivArayAm Asa lobhaH sarvaguNAn iva % 7.74.56 % After 56, B Dc1 Dn D5-8 ins.: 07*0538_01 haMsakAraNDavAkIrNaM cakravAkopazobhitam 07*0538_02 savistIrNaM prasannAmbhaH praphullavarapaGkajam 07*0538_03 kUrmamatsyagaNAkIrNam agAdham RSisevitam 07*0538_04 bhagavan nAradamuner darzanArthaM kRtaM kSaNAt % D7 cont.: 07*0539_01 evaM pArthas tataz cakre vAjinAM ca saraH zubham % 7.75.11 % After 11, % S ins.: 07*0540=00 saMjayaH 07*0540_01 tatrAdbhutataraM manye tat sainyaM tAvakaM prabho 07*0540_02 dadhAraikau raNe pArtho velodvRttam ivArNavam 07*0540_03 pArthasya zarasaMchanne sainye mahati bhArata 07*0540_04 AkAzam iva saMprApya vicerus tatra pakSiNaH 07*0540_05 na cainaM yudhi tiSThantaM tava sainyeSu mAriSa 07*0540_06 abhyadravata saMkruddhaH pumAn kaz cit tu tAvakaH 07*0540_07 sarve vimanaso bhUtvA tava yaudhA vizAM pate 07*0540_08 saMprekSya tatra govindaM pANDavaM ca dhanaMjayam % 7.75.13 % After 13, S ins.: 07*0541_01 upAvRtyotthitAn azvAn pANibhyAM puSkarekSaNaH 07*0541_02 saMmArjayad raNe rAjan pazyatAM sarvayodhinAm % 7.75.17 % After 17, S ins.: 07*0542_01 yojayitvA hayAMs tatra vidhidRSTena karmaNA 07*0542_02 raNe cacAra govindas tRNIkRtya mahArathAn % 7.75.19 % After 19, K4 B Dc1 D1 ins.: 07*0543_01 tatsenAH sarvato hRSTA lomaharSaNam adbhutam 07*0543_02 tvaradhvam iti cAkrandan naitad astIti cAbruvan % 7.75.21 % After 21, % S ins.: 07*0544_01 yathA devAsure yuddhe tRNIkRtya sadAnavAn 07*0544_02 indrAviSNU purA rAjaJ jambhasya vadhakAGkSiNau % 7.75.31 % After 31, B3.5 ins.: 07*0545_01 dhanurgajAzvasiktAnAM veditvAl lAghavena ca % B5 cont.: 07*0546_01 preSamANo jayatu hi yiyAsUn api raMhasA 07*0546_02 amoghAH zatruhantAro vimalAH krozapAtinaH 07*0546_03 manojavAs te 'pi raNe vAjino javasaMpadA 07*0546_04 kRSNapratodatunnAnAM rathavRndAnuzAlinAm 07*0546_05 vizeSitAH prayogAc ca sarvazatrunibarhaNAH % 7.76.28 % After 28, % S ins.: 07*0547_01 mahAzailoccayAM ghorAM laGghayitvA mahAnadIm 07*0547_02 nistIrNAv adhvagau yadvat tadvat tau tAritau raNe % 7.77.21 % After 21, S ins.: 07*0548_01 apy ahaM tAni duHkhAni pUrvavRttAni mAdhava 07*0548_02 duryodhanaM raNe hatvA pratimokSye kathaM cana % 7.78.5 % After 5ab, D2 ins.: 07*0549_01 vaiphalyaM cAgatAn bANAJ chinnAn parapuraMjayaH % 7.78.19 % After 19ab, Dc1 % (marg.) Dn2 ins.: 07*0550_01 tasmAd bRhaspatiH prApa tataH prApa puraMdaraH % 7.78.21 % After 21ab, S1 K2.5 % D2.4.7.8 ins.: 07*0551_01 mAnavAstreNa mAnArhaH sUkSmAvaraNabhedinA % 7.78.29 % After 29, % D2.4.5 ins.: 07*0552_01 prayatnakArI kaunteyo nakhamAMsAntareSubhiH 07*0552_02 sa vedanAbhir AvignaH palAyanaparAyaNaH % 7.78.37 % After 37, S ins.: 07*0553_01 tenAcyutoSThayugapUritamArutena 07*0553_02 zaGkhAntarodaravivRddhaviniHsRtena 07*0553_03 nAdena sAsuraviyat suralokapAlam 07*0553_04 udvignam Izvarajagat sphuTatIva sarvam % 7.80.4 % S K B Dc1 Dn D1.3-8 ins. % after 4: D2 after 3ab: 07*0554_01 anekavarNA vividhA dhvajAH paramazobhinaH % 7.81.20 % For 20ab, T G M1.2 subst.: 07*0555_01 adRzyaM samare cakre rAjAnaM sAyakottamaiH % 7.81.31 % After 31e, S ins.: 07*0556_01 kAlarAtrIva bhArata 07*0556_02 kanyevoragarAjasya % 7.82.12 % For 12cd, T % G2-5 M1.2 subst.: 07*0557_01 tAv ubhau narazArdUlau pIDayantau parasparam % 7.82.18 % After 18, K5 D7.8 ins.: 07*0558_01 sahadevas tataH kruddho durmukhena samAgataH % 7.82.31 % For 31cd, % G1 M subst.: 07*0559_01 sAzvasUtadhvajaM cakre adRzyaM pRtanAntare % 7.82.37 % After 37, S ins.: 07*0560_01 yathA daityacamUM hatvA zakro rAjan vyarocata % 7.83.27 % B1-4 Dc1 ins. after 27ab: B5 after 27cd: 07*0561_01 aNur bRhat punaH sthUlo nAdAn muJcann ivAmbudaH % B1-4 Dc1 D5 ins. after 27: B5 after 27ab: 07*0562_01 nipetur gaganAc caiva zaradhArAH sahasrazaH 07*0562_02 zaktayaH kaNapAH prAsAH zUlapaTTizatomarAH 07*0562_03 zataghnyaH parighAz caiva bhiNDipAlAH parazvadhAH 07*0562_04 zilAH khaDgA guDAz caiva RSTir vajrANi caiva ha 07*0562_05 sA rAkSasavisRSTA tu zastravRSTiH sudAruNA % B Dc1 D5 cont.: D2 ins. after 27: 07*0563_01 jaghAna pANDuputrasya sainikAn raNamUrdhani % 7.83.29 % For % 29ab, D2 subst.: 07*0564_01 sa hatvA rathabhUyiSThAM nadIM prAvartayat tadA % 7.83.30 % For 30cd, S subst.: 07*0565_01 vahantIM sRJjayAMz caiva pAJcAlAn atha bAhlikAn % 7.83.32 % After 32, S ins.: 07*0566_01 praharSayad raNe rakSaH pANDavAMz ca vyamohayat % 7.84.3 % After 3ab, N (D8 reading % twice) ins.: 07*0567_01 tayor yuddhaM samabhavad rakSogrAmaNimukhyayoH 07*0567_02 yAdRg eva purA vRttaM rAmarAvaNayoH prabho % K5 Dn1 D7.8 cont.: 07*0568_01 tAdRg yuddhaM samabhavat tayo rAkSasasiMhayoH % 7.84.15 % After 15, N M3-5 % ins.: 07*0569_01 tasya nAdena mahatA kampiteyaM vasuMdharA 07*0569_02 saparvatavanA rAjan sapAdapajalAzayA % 7.84.21 % After % 21ab, S ins. a passage given in App. I (No. 10); % while N ins. after 21ab: 07*0570_01 martyadharmam anuprAptaH kartavyaM nAnvapadyata 07*0570_02 tataH samarazauNDo vai bhaimasenir mahAbalaH 07*0570_03 samIkSya tadavasthaM taM vadhAyAsya mano dadhe 07*0570_04 vegaM cakre mahAntaM ca rAkSasendrarathaM prati % After 21, N % ins.: 07*0571_01 rathAd ratham abhidrutya kruddho haiDimba AkSipat 07*0571_02 udbabarha rathAc cApi pannagaM garuDo yathA % 7.84.24 % After 24, % G1 M1.2.5 ins.: 07*0572_01 pANDavAnAM tataH senA taM dRSTvA vinipAtitam 07*0572_02 nanAda sumahAnAdaM harSavegasamAplutA 07*0572_03 tatas tu nipapAtAzu gatAsur bhuvi rAkSasaH 07*0572_04 zikharaM parvatasyeva vajravegena pAtitam 07*0572_05 patatA tena mahatA rathinAM dantinAM daza 07*0572_06 tava sainye mahArAja nihatAH subRhattayA % 7.84.29 % For % 28a-29b, M3-5 subst.: 07*0573_01 tato ghaTotkaco hatvA tad rakSo vRtrasaMnibham 07*0573_02 punaH svaratham AsthAya vijigISur nanAda ca 07*0573_03 nanAda cAtIva hi pANDavAtmajo 07*0573_04 raNAjire hRSTamanA ghaTotkacaH % 7.84.30 % After 30, S ins.: 07*0574_01 tato 'bhigamya rAjAnaM dharmaputraM yudhiSThiram 07*0574_02 svakarmAvedayan mUrdhnA sAJjalir nipapAta ha 07*0574_03 mUrdhny upAghrAya taM jyeSThaH pariSvajya ca pANDavaH 07*0574_04 prIto 'smIty abravId rAjan harSAd utphullalocanaH 07*0574_05 ghaTotkacena niSpiSTe mRte sAlakaTaGkaTe 07*0574_06 babhUvur muditAH sarve hate tasmin nizAcare % 7.85.15 % After 15ab, % S ins.: 07*0575_01 droNaM vAraya sukSipraM satyakaM mA vadhId dvijaH % 7.85.29 % For 29ab, S % subst.: 07*0576_01 pAJcAleSv atha zUreSu kekayeSu ca mAnavAH % 7.85.38 % After 38, S ins.: 07*0577_01 vyaktam adya vinazyante sarvalokamahArathAH 07*0577=01 Colophon. 07*0577=01 saMjaya uvAca 07*0577_02 zrutvA tu ninadaM ghoraM pAJcajanyasya mAriSa % 7.85.49 % After % 49, S ins.: 07*0578_01 dIyamAnA hi bahubhir dAsyate ca muhur mahI 07*0578_02 nanu kaz cid raNe prANAn mitrArthe tyaktavAn iha % 7.85.89 % After 89, M3-5 ins.: 07*0579_01 tvAdRzAs tAdRzaM gacches tAdRzaM gaccha satyaka % M3-5 cont.: T G M1.2 ins. after 89: 07*0580_01 suhRdo vai suhRtkRtye param AsthAya vikramam 07*0580_02 suhRdaH padam anvicchan na vyatheta kathaM cana % 7.85.92 % After 92, S ins.: 07*0581_01 sadevAsuragandharvAn sakiMnaramahoragAn 07*0581_02 yodhayet sa jagat sarvaM vijayeta ripUn bahUn 07*0581_03 iti bruvanti lokeSu janAs tava guNAs tathA 07*0581_04 samAgameSu jalpanti pRthag eva ca sarvadA % 7.86.12 % After 12, S (except G2) ins.: 07*0582_01 sa evaM vai vinikSipto nikSepaH savyasAcinA 07*0582_02 bhAradvAjabhayaM te 'dya manyate vai dhanaMjayaH % 7.86.15 % T % G1-4 M ins. after 15: G5 after 14a: 07*0583_01 sa tvam adya raNe yatto rakSa mAdhava pANDavam 07*0583_02 rakSaNe dharmarAjasya dhruvo hi vijayo mama % 7.86.22 % After 22, % M3-5 ins.: 07*0584_01 bhImo vApi mahArAja prabhaJjanasamo bale % 7.86.36 % For 36cd, T G M3-5 subst.: 07*0585_01 pratyayo na hi me pArtha yAvad gacchAmi pANDavam % 7.86.37 % After 37, S (except % G5) ins.: 07*0586_01 na pazyAmi rathaM kaM cid yas te goptA bhaved iha 07*0586_02 zaktaM yaM manyase rAjan goptAraM prati pANDava % 7.86.42 % G1 M1.2 ins. after 42ab: M3.4.5 (sup. lin.) % after 42: 07*0587_01 pRSThataH puruSavyAghra bhImas tvAnugamiSyati % 7.86.49 % After 49, S ins.: 07*0588_01 eSa droNaM raNe kruddhaM vArayeta sa vai prabho 07*0588_02 pAJcAlaH sahitaH sarvaiH pANDavAnAM ca dhanvibhiH % 7.87.3 % After 3ab, S ins.: 07*0589_01 nAtivyaktam ivAbhASya dharmarAjaM mahAyazAH 07*0589_02 zokagadgadayA vAcA zokopahatacetanaH % For 3cd, S subst.: 07*0590_01 yathedAnIm iti dhyAtvA dharmarAjam athAbravIt % 7.87.14 % After % 14, S ins.: 07*0591_01 yatra tiSThati rAjAsau saindhavo bAlaghAtakaH 07*0591_02 sAgarapratimaM sainyaM garjantam iva sAgaram % 7.87.35 % For % 35ab, S (except M3-5) subst.: 07*0592_01 AsthitA dasyubhis tIkSNaiH zUrair uttamapArvataiH % 7.87.39 % For 38c-39b, S subst.: 07*0593_01 bhISmaM droNaM kRpaM karNam AvantyAv atha saindhavam 07*0593_02 drauNiM ca saumadattiM ca pANDavAn atimanyate % 7.87.51 % After 51, S ins.: 07*0594_01 triyojanagatasyAhaM padavIM savyasAcinaH 07*0594_02 yAsyAmi rathinAM zreSThaM pravaraM ca dhanuSmatAm 07*0594_03 sUryodayagatasyAhaM pANDavasya gatiM caran 07*0594_04 apareNa gate sUrye gamiSyAmi na saMzayaH % 7.87.64 % After 64, S ins.: 07*0595_01 AziSo vipulAH zrutvA dharmarAjamukhodgatAH 07*0595_02 harSeNa mahatA yuktas tv Aruroha rathottamam % 7.87.65 % After 65, K4 B (B4 missing) Dc1 D1.5 S ins.: 07*0596_01 yathA zakrarathaM rAjann Uhus te harayaH purA 07*0596_02 tathaiva bhImaseno 'pi dharmarAjena pUjitaH 07*0596_03 prAyAt sAtyakinA sArdham abhivAdya yudhiSThiram 07*0596_04 tau dRSTvA pravivikSantau tava senAm ariMdamau 07*0596_05 saMyattAs tAvakAH sarve tasthur droNapurogamAH 07*0596_06 saMnaddham anugacchantaM dRSTvA bhImaM sa sAtyakiH 07*0596_07 abhinandyAbravId vIras tadA harSakaraM vacaH % 7.87.72 % T G M3-5 ins. after 72: M1.2 after 69: 07*0597_01 apramAdaz ca te kAryo droNaM prati mahAratham % 7.88.2 % After 2ab, S ins.: 07*0598_01 prayAte mAdhave rAjann idaM vacanam abravIt % 7.88.4 % After 4ab, S (G5 om.) ins.: 07*0599_01 senApativacaH zrutvA pANDaveyAH samantataH 07*0599_02 abhyudyayur mahArAja tava sainyaM samantataH 07*0599_03 jahi prahara gRhNIhi vidhya vidrAva cAdrava % 7.88.5 % After % 5ab, S ins.: 07*0600_01 bANazabdaravAn kRtvA vimizrAJ zaGkhanisvanaiH 07*0600_02 yuyudhAnarathaM dRSTvA tAvakA abhidudruvuH % 7.88.7 % After 7, B Dc1 Dn2 Cd % ins.: 07*0601_01 athAnyAn api rAjendra nAnAjanapadezvarAn 07*0601_02 zarair analasaMkAzair ninye vIrAn yamakSayam 07*0601_03 zatam ekena vivyAdha zatenaikaM ca patriNAm 07*0601_04 dvipArohAn dvipAMz caiva hayArohAn hayAMs tathA 07*0601_05 rathinaH sAzvasUtAMz ca jaghAnezaH pazUn iva 07*0601_06 taM tathAdbhutakarmANaM zarasaMpAtavarSiNam 07*0601_07 na ke canAbhyadhAvan vai sAtyakiM tava sainikAH % 7.88.8 % After 8, B Dc1 ins.: 07*0602_01 tam ekaM bahudhA pazyan mohitAs tasya tejasA 07*0602_02 saMgrAmakovidaM vIraM vicarantam abhItavat % 7.88.24 % After % 24, S ins.: 07*0603_01 droNas tu paramakruddhaH sAtyakiM paravIrahA 07*0603_02 avAkirac chitair bANair vAsudevaparAkramam 07*0603_03 taM tathA zarajAlena pracchAdya mahatA punaH 07*0603_04 droNaH prahasya zaineyam idaM vacanam abravIt % 7.88.27 % After 27, K4 B1.2.3 % (marg.).5 Dc1 (marg.) Dn2 D1-3.5.6 ins.: 07*0604_01 AcAryAnugato mArgaH ziSyair anvAsyate sadA 07*0604_02 tasmAd evaM vrajAmy Azu yathA me sa gurur gataH % 7.88.30 % After 30ab, S ins.: 07*0605_01 abhedyam aribhir vIraiH sumahadbhir mahad balam % 7.88.32 % For 32cd, M3-5 subst.: 07*0606_01 dezasAkalyam AsAdya dRzyate sumahad balam % 7.88.35 % After 35, S ins.: 07*0607_01 tataH zakyo mahAvyUho bhettuM sma sahasA raNe 07*0607_02 taM dezaM tvaritA yAmo mRdanto yudhi zAtravAn 07*0607_03 tatraite saMprahRSTatvAn nAsmAn prati yuyutsavaH 07*0607_04 ayudhyamAno bahubhir ekaM prApya sudurbalam 07*0607_05 balaM pramathya gacchAmi miSatAM sarvadhanvinAm % 7.88.36 % After % 36, S ins.: 07*0608_01 yatraite paramakruddhA dAkSiNAtyA mahArathAH 07*0608_02 etAn vijitya saMgrAme tato yAmo dhanaMjayam 07*0608=02 saMjaya uvAca 07*0608_03 yuyudhAnavacaH zrutvA yuyudhAnasya sArathiH 07*0608_04 yathoktam agamad rAjan varjayan droNam Ahave % 7.88.37 % T G M1.2 % ins. after 37: M3-5 after 37ab: 07*0609_01 sa ca sainyaM mahad bhittvA dAkSiNAtyabalaM ca tat % 7.88.38 % For 38ab, M3-5 subst.: 07*0610_01 prayayau tvarito bhittvA karNasya ca mahad balam % After 38, S ins.: 07*0611_01 satyako hi tataH sainyaM drAvayan sa samantataH % 7.88.39 % For % 39ab, S subst.: 07*0612_01 vidrute tu bale tasmin bhagne bhArata bhArate % 7.88.48 % After % 48, B Dc1 ins.: 07*0613_01 te zarAH sAtvatenAstAH kRtavarmANam Ahave 07*0613_02 chAdayAM cakrire vRkSaM zalabhA iva ghoSiNaH % 7.88.59 % After 59, S (G5 om.) ins.: 07*0614_01 hArdikyaM samare yattA na zekuH prativIkSitum % 7.89.6 % After % 6ab, S ins.: 07*0615_01 carmanistriMzayuddhe ca niyuddhe ca vizAradam % 7.89.11 % After 11, B Dc1 Dn2 D5 ins.: 07*0616_01 prabhinnakaraTaiz caiva dviradair AvRtaM mahat 07*0616_02 yad ahanyata me sainyaM kim anyad bhAgadheyataH % 7.89.35 % K5 B2-5 Dc1 D2.3.5-8 G1 M ins. after 35: B1 % Dn2 after 34: 07*0617_01 mahAnAgAn vidravato dRSTvArjunazarAhatAn 07*0617_02 patitAn patataz cAnyAn manye zocanti putrakAH 07*0617_03 hayaughAn nihatAn dRSTvA drAvyamANAMs tatas tataH 07*0617_04 raNe sAtvatapArthAbhyAM manye zocanti putrakAH % 7.90.1 % After 1, K4 B Dc1 Dn D1.5 ins.: 07*0618_01 purA yad ucyase prAjJaiH suhRdbhir vidurAdibhiH 07*0618_02 mAhArSIH pANDavAn rAjann iti tan na tvayA zrutam 07*0618_03 suhRdAM hitakAmAnAM vAkyaM yo na zRNoti ha 07*0618_04 sa mahad vyasanaM prApya zocate vai yathA bhavAn 07*0618_05 yAcito 'si purA rAjan dAzArheNa zamaM prati 07*0618_06 na ca taM labdhavAn kAmaM tvattaH kRSNo mahAyazAH % 7.90.2 % After 2cd, K4 B Dc1 Dn2 D1 ins.: 07*0619_01 tava jihmam abhiprAyaM viditvA pANDavAn prati % 7.90.4 % B ins. after 4ab: Dn1 after the repetition of 4ab: % Dn2 cont. after 619*: D5 ins. after 2cd: 07*0620_01 naivaM duryodhane doSaM kartum arhasi mAnada % B ins. after 4: Dc1 after 2ef: Dn1 cont. after % 620*: 07*0621_01 ArtapralApAn iha yAn idAnIM kuruSe nRpa 07*0621_02 naitad vRddhasya te sAdhu gatAsor iva maNDalam % 7.90.8 % For 8ab, M3-5 subst.: 07*0622_01 udvRttaM sAgaraM yadvad velA vArayate sadA % 7.90.30 % For 30bcd, M3-5 subst.: 07*0623_01 nistriMzaM ca mahAprabham 07*0623_02 kRtavarmANam uddizya preSayat tam asiM drutam % 7.90.34 % After 34, Dn2 ins.: 07*0624_01 punar anyena bANena dhanur asyAcchinad drutam % On the other hand, after 34, G1 M ins.: 07*0625_01 zikhaNDinaM tribhir bANaividdhvA ciccheda kArmukam % 7.90.50 % After 50, M3-5 ins.: 07*0626_01 lajjayAvanatA bhUtvA na kiM cit pravadanti te % 7.91.3 % After 3, Dn1 ins.: 07*0627_01 uvAca sArathiM tatra krodhAmarSasamanvitaH 07*0627_02 hArdikyAbhimukhaM sUta kuru me ratham uttamam 07*0627_03 kurute kadanaM pazya pANDusainye hy amarSitaH 07*0627_04 enaM jitvA punaH sUta yAsyAmi vijayaM prati 07*0627_05 evam ukte tu vacane sUtas tasya mahAmate 07*0627_06 nimeSAntaramAtreNa kRtavarmANam abhyayAt % 7.91.8 % After 8ab, S (G5 om.) ins.: 07*0628_01 palAyanakRtotsAhA bhramantI tatra tatra ha % 7.91.13 % After 13, S ins.: 07*0629_01 na cAjitvA raNe hy etAJ zakyaH prAptuM jayadrathaH 07*0629_02 nApi pArtho mayA sUta zakyaH prAptuM kathaM cana 07*0629_03 ete tiSThanti sahitAH sarve vidyAsu niSThitAH % 7.91.17 % For 17cd, M3-5 subst.: 07*0630_01 mArutasya gatau tulyAz candrakundanibhAH zubhAH % 7.91.23 % After 23abc, B Dc1 D1 ins.: 07*0631_01 bhallair aJjalikais tathA 07*0631_02 kSuraprair ardhacandraiz ca % After 23, K4 B Dc1 D1 % ins.: 07*0632_01 kSaranto 'sRk tathA mUtraM purISaM ca pradudruvuH 07*0632_02 babhramuz caskhaluz cAnye petur mamlus tathApare 07*0632_03 evaM tat kuJjarAnIkaM yuyudhAnena pAtitam 07*0632_04 zarair agnyarkasaMkAzaiH pradudrAva samantataH % 7.91.25 % For 25cd, M3-5 % subst.: 07*0633_01 raktacandanadigdhAGgaH sAGgadaH sahakuNDalaH % 7.91.29 % After 29, M3-5 ins.: 07*0634_01 saMprApayad raNe rAjan nAgarAjaM mahAbalam % 7.91.30 % After % 30ab, M3-5 ins.: 07*0635_01 sa vAryamANo bANaughaiH zaineyenAtha vIryavAn % For 30cd, M3-5 subst.: 07*0636_01 avidhyan nizitair bANaiH satyakaH prahasann iva % 7.91.41 % For 41cd, % M3-5 subst.: 07*0637_01 agnicakram ivAviddhaM yathA syAn nabhasaz cyutam % After 41, Dn1 reads 40ef; while M ins. after it: 07*0638_01 bhrAjati sma tataH khaDgaH saMprAptaH pRthivItalam % 7.91.42 % After % 42ab, S ins.: 07*0639_01 jalasaMdham abhiprekSya utsmayitvA ca mAdhavaH % 7.91.47 % For 47cd, S subst.: 07*0640_01 kabandhaM dviradaM caiva zaravarSair avAkirat % 7.91.52 % After 52ab, S % ins.: 07*0641_01 saMnyasya bhAraM sumahat kRtavarmaNi bhArata 07*0641_02 sa hi pArthAn raNe yattAn dadhAraiko mahAbalaH % After 52, G1 M % ins.: 07*0642_01 jalasaMdhaM hataM dRSTvA putras te kurupuMgavaH 07*0642_02 sahodarais tu saMyuktaH sAtyakiM samupAdravat 07*0642_03 tataH samabhavad yuddhaM kurUNAM satyakasya ca % 7.92.1 % After the ref., S ins.: 07*0643_01 sAtvatasya raNe karma yoddhuM dRSTvA mahArathAH 07*0643_02 amRSyamANAH saMyattAH zaineyaM samupAdravan % 7.92.6 % After 6ab, S ins.: 07*0644_01 sa tudyamAnaz ca tathA sarvataH kurupuMgavaiH % After 6, S % (except G5) ins.: 07*0645_01 sAtyakiH puNDarIkAkSo hy astreSu pariniSThitaH % 7.92.7 % For 7cd, D8 subst.: 07*0646_01 dazabhiz citrasenaM ca vikarNaM paJcaviMzatyA % 7.92.8 % After 8, S % ins.: 07*0647_01 duryodhanaM tribhir viddhvA supuMkhais tigmatejasaiH % 7.92.10 % For 10cd, M3-5 subst.: 07*0648_01 tataH pravavRte yuddhaM kurumAdhavavIrayoH % 7.92.28 % After % 28, S ins.: 07*0649_01 prayAhi satvaraM sUta rathena rathasattamam 07*0649_02 nihaniSyAmi taM saMkhe vRSNivIram ariMdamam % 7.92.35 % For 35cd, G1 M subst.: 07*0650_01 acalaH sa purA bhUtvA samakampata mAriSa % 7.92.36 % After 36, S % ins.: 07*0651_01 hatAzvasUte tu rathe sthitAya zinipuMgavaH % 7.92.37 % After 37, S ins.: 07*0652_01 praiSayat sAtyako bANaM hArdikyasya nararSabhaH % 7.92.38 % For 38cd, G1 M subst.: 07*0653_01 sahemavikRtaM varma nirbhidya kRtavarmaNaH % 7.92.41 % After 41, S ins.: 07*0654_01 na hi tasya raNe pArthaH kathaM cid api bhArata 07*0654_02 didRkSuH sa hi vegena prAyAd yatra dhanaMjayaH 07*0654_03 svazaktyA kSatriyais tatra niruddho balavattaraH 07*0654_04 yuyudhe sAtvato rAjan didRkSuH pANDunandanam % 7.93.2 % After 2, S ins.: 07*0655_01 prAvartata mahAraudraH saMgrAmo lomaharSaNaH 07*0655_02 zaineyasya ca rAjendra bhAradvAjasya cobhayoH % 7.93.21 % For 21cd, M3-5 subst.: 07*0656_01 mAdhavo 'pi mahArAja brAhmaNaM pIDayann iva % 7.93.29 % After 29, K4 D1 ins.: 07*0657_01 tataH sArathinaM hatvA droNasyApAtayad rathAt 07*0657_02 zoNAzvAz ca rathaM gRhya dudruvuH sarvatodizam % 7.94.2 % For 2cd, S % subst.: 07*0658_01 hatAn nihantAsmi kirITamAlinA 07*0658_02 hy ahaM sabhImaH saha pArSatena % 7.94.16 % For 16cd, S (M3 om.) subst.: 07*0659_01 mudA mahatyAbhiyuto mahAtmA 07*0659_02 mahAhave zakra ivAmarezaH % 7.95.1 % After the ref., S ins.: 07*0660_01 nirjitya kRtavarmANaM bhAradvAjaM ca saMyuge % After 1ab, S ins.: 07*0661_01 duryodhanaM ca nirjitya zUraM caiva sudarzanam 07*0661_02 jalasaMdhaM nihatyAjau zUrasenaM ca pArthivam 07*0661_03 mlecchAMz ca bahudhA rAjan kAzyaputraM ca saMyuge 07*0661_04 niSAdAMs taMkaNAMz caiva kaliMgAn magadhAn api 07*0661_05 kekayAJ zUrasenAMz ca tathA parvatavAsinaH 07*0661_06 kAmbojAn yavanAMz caiva vasAtIMz ca zibIn api 07*0661_07 kosalAn magadhAMz caiva yAtudhAnAn satittirAn 07*0661_08 etAMz cAnyAn raNe hatvAgacchad yuddhe sa sAtyakiH 07*0661_09 rudhiraughanadIM ghorAM kezazaivalazADvalAm 07*0661_10 zaktigrAhasamAkIrNAM chattrahaMsopazobhitAm 07*0661_11 dustarAM bhIrubhir nityaM zUralokapravAhinIm % 7.95.4 % For 4cd, S subst.: 07*0662_01 zauryasattvabalopetaM zUravANijasevitam % 7.95.8 % After 8, B Dc1 ins.: 07*0663_01 dravate tad yathA sainyaM tena bhagnaM mahAtmanA 07*0663_02 rathair viparidhAvadbhir gajair azvaiz ca sArathe 07*0663_03 kauzeyAruNasaMkAzam etad uddhUyate rajaH % 7.95.9 % For 9cd, S (except G2) subst.: 07*0664_01 zrUyate hy eSa nirghoSo jaladasyeva garjataH % T G1.3-5 M ins. after 9: G2 after 8: 07*0665_01 viSphAryamANasya raNe gANDIvasyAmitaujasaH 07*0665_02 abhyAzastham ahaM manye saindhavasya kirITinam 07*0665_03 tAdRzaH zrUyate zabdaH sainyAnAM sAgaropamaH % 7.95.19 % After 19, B4 Dn2 % D2.5.6 ins.: 07*0666=00 sUta uvAca 07*0666_01 ity evaM karma kurvANam antakapratimaM raNe 07*0666_02 zineH pautras tathovAca yantAraM hRSTamAnasaH % 7.95.21 % After 21ab, D2 ins.: 07*0667_01 pArthivAs tasya vividhaM mahAstrasya prayojanam 07*0667_02 makaradhvajAn mahAmuSTiM kRSNAd dureSupAtanam 07*0667_03 jagAda saMbhramo yuddhe mokSaH zUrAtmajAtmajaH % 7.95.23 % After 23, S ins.: 07*0668_01 adya me yuddhyamAnasya phalgunasyeva sAyakAn 07*0668_02 patitAn rathanAgeSu dRSTvA zocanti zatravaH % 7.95.26 % For % 26abc, S subst.: 07*0669_01 rudhirokSitasarvAGgAn madbANazakalIkRtAn 07*0669_02 dRSTvA nAgavarAn saMkhye % 7.95.29 % After 29ab, D5 ins.: 07*0670_01 balaM vIryaM kRtajJatvaM mama jJAsyanti kauravAH % 7.95.30 % For % 30, G1 M subst.: 07*0671_01 codito vRSNivIreNa sa sUtaH sAdhuzikSitaH 07*0671_02 tataH zazAGkasaMkAzAn vikurvANAn hayottamAn % After 30, S ins.: 07*0672_01 saindhavAMz coditA yantrA Uhus te satyakaM raNe % 7.95.32 % After 32abc, D5 ins.: 07*0673_01 yavanAH sumahAbalAH 07*0673_02 kebeti vAdinaH sarve % 7.95.38 % K4 B1.2 % D1 ins. after 38: B3 Dc1 after 37: B4 after 46: 07*0674_01 hatair yavanakAmbojaiH kirAtaiH saha barbaraiH 07*0674_02 padAtibhiz ca vIreNa sAtvatena hate raNe 07*0674_03 patitair abhavan rAjan saMvRtA raNabhUmayaH 07*0674_04 evaM tad yavanAnIkaM hatvA chittvA ca mAdhavaH % 7.95.42 % After 42, S ins.: 07*0675_01 teSAm astrANi bANAMz ca zaineyo nataparvabhiH 07*0675_02 nicakarta mahArAja yavanAnAM zirodharAn 07*0675_03 te zarA nataparvANo yuyudhAnena preritAH 07*0675_04 bhittvA dehAMs tathA teSAM patanti sma mahItale 07*0675_05 te hanyamAnA vIrAs tu vRSNivIreNa saMyuge 07*0675_06 zastrAhatAH patanty urvyAM kAmbojAH sapadAnugAH 07*0675_07 kAmbojAnAM bhujaiz chinnaiH yavanAnAM ca bhArata 07*0675_08 tatra tatra mahI bhAti paJcAsyair iva pannagaiH % 7.95.46 % After 46, B4 ins. 674*. B1-3 Dc1 ins. % after 46: B4 cont. after 674*: 07*0676_01 tat tasya samare karma dRSTvAnyair akRtaM purA 07*0676_02 cAraNAH saha gandharvAH pUjayAM cakrire bhRzam % 7.95.47 % For 47cd, B Dc1 % Dn1 subst.: 07*0677_01 na ke cid abhyavartanta tAvakA vRSNinandanam % 7.96.7 % After 7, % S ins.: 07*0678_01 sAtyakiM samare rAjan parivavrus tavAtmajAH % 7.96.17 % For 16a-17b, M3-5 subst.: 07*0679_01 tUNIcarmAsimad ghoraM gajAzvarathasaMkulam 07*0679_02 udvRttaH sAgaro yadvad velAm Azrayate tathA 07*0679_03 mAm AsAdya hi tiSThanti yaudhAH zatasahasrazaH % 7.96.20 % After 20, S ins.: 07*0680_01 laghvastraH citrayodhI ca prahasaJ zinipuMgavaH % 7.96.21 % For 21cd, B1-3 Dc1 % subst.: 07*0681_01 prAvartata mahArAja devAsuraraNopamaH % 7.96.23 % For 23ab, B Dc1 subst.: 07*0682_01 sa zarair analasparzair AkarNAd abhicoditaiH % 7.96.24 % For 24cd, % M3-5 subst.: 07*0683_01 nAsIn moghaH zaraH kaz cid Asan sarve tanucchidaH % 7.96.26 % After 26cd, B1.2 (marg.).3.5 Dc1 ins.: 07*0684_01 rathinaH pattinAgAz ca sAdinaz ca zarA hatAH % 7.96.28 % After 28, B Dc1 ins.: 07*0685_01 vItabhIr lAghavopetaH kRtitvaM saMpradarzayan % 7.96.33 % For 33cd, B2.3 % Dc1 subst.: 07*0686_01 zyenavad vyacarat saMkhye zaineyo laghu suSThu ca % 7.96.44 % After 44, S ins.: 07*0687_01 taM prayAntaM mahAbAhuM tAvakAH prekSya mAriSa 07*0687_02 dRSTaM cAdRSTavat kRtvA kriyAm anyAM prayojayan % 7.97.9 % For 9cd, S subst.: 07*0688_01 na zakyaH samare jetuM nihaniSyati me sutAn % 7.97.11 % For 11, B Dc1 subst.: 07*0689_01 zRNuSva rAjan saMgrAmaM naravAjigajakSayam 07*0689_02 duryodhanApanItena tava durmantritena ca % 7.97.16 % For 16cd, T G2-5 M3-5 % subst.: G1 M1.2 ins. after 16: 07*0690_01 niyutaiz ca padAtyaughair vividhAyudhapANibhiH % 7.97.20 % After % 20, M4.5 ins.: 07*0691_01 saMprAdravan mahat sainyaM bhagnaM ca bahudhA zaraiH % 7.97.24 % T G1-4 M ins. after 24ab: G5 % after 22abc: 07*0692_01 mlecchAsthitair mahArAja bhinnAJjanacayopamaiH 07*0692_02 mRgair mandaiz ca bhadraiz ca mRgamandais tathAparaiH 07*0692_03 bhadrair mandamanobhiz ca mRgabhadrais tathaiva ca 07*0692_04 mandair mandamadaiz caiva tathA mandamRgair api 07*0692_05 tatra tatra dharAkIrNA zayAnaiH parvatopamaiH % 7.97.25 % For % 25, G1 M subst.: 07*0693_01 kumudasya tathA nAgA airAvatakulodbhavAH 07*0693_02 nihatAH satyakenAjau nArAcair agnisaMnibhaiH % 7.97.31 % K4 B Dc1 (last six second % time) D1-3.5.6 ins. after 31: K5 B (B3 [marg.]) % Dc1 (last six first time) after 14ab: 07*0694_01 te pArvatIyA rAjAnaH sarve pASANapANayaH % K4 B Dc1 D1-3.5.6 cont.: G1 M1.2 ins. after the % repetition of 38ab: 07*0695_01 abhyadravanta zaineyaM rAjAnam iva mantriNaH % 7.97.33 % After 33, S ins.: 07*0696_01 zaineyam abhyadhAvaMs te grAvabhir dRDhahastavat 07*0696_02 mlecchAH pipAsavaH prAjJA rAjAnam iva mantriNaH % 7.97.37 % After 37, % K4.5 B Dc1 Dn2 D1.2.7.8 ins.: 07*0697_01 punar dazazatAz cAnye zatasAhasriNas tathA 07*0697_02 sopalair bAhubhiz chinnaiH petur aprApya sAtyakim % On the other hand, S ins. after 37: 07*0698_01 sAtvatasya ca bhallena niSpiSTais tais tathAdribhiH 07*0698_02 nipatan nihatA mlecchAs tatra tatra gatAsavaH 07*0698_03 te hanyamAnAH samare sAtvatena mahAtmanA 07*0698_04 azmavRSTiM mahAghorAM pAtayanti sma sAtvate % 7.97.43 % After 43ab, S ins.: 07*0699_01 vibhinnaziraso rAjan dantaiz chinnaiz ca dantinaH 07*0699_02 nirdhUtaiz ca karair nAgA vyaGgAz ca zatazaH kRtAH 07*0699_03 hatvA paJcazatAn yodhAn sa kSaNenaiva mAriSa 07*0699_04 vyacarat pRtanAmadhye zaineyaH kRtahastavat % After 43, S ins.: 07*0700_01 azmanAM bhidyamAnAnAM sAyakaiH zrUyate dhvaniH 07*0700_02 padmapatreSu dhArANAM patantInAm iva dhvaniH % 7.97.50 % For % 50ab, G1 M subst.: 07*0701_01 AyuSman vidravaty eva kurUNAM sainyam Aturam % 7.98.3 % After 3, K4 B Dc1 Dn2 % D1-3.5.6 ins.: 07*0702_01 dAsI jitAsi dyUte tvaM yathAkAmacarI bhava 07*0702_02 vAsasAM vAhikA rAjJo bhrAtur jyeSThasya me bhava 07*0702_03 na santi patayaH sarve te 'dya SaNDhatilaiH samAH 07*0702_04 duHzAsanaivam uktvA tvaM pUrvaM kasmAt palAyase % 7.98.13 % After 13, D2 ins.: 07*0703_01 tvarito vIra gaccha tvaM gAndhAry udaram Aviza 07*0703_02 pRthivyAM dhAvamAnasya na saMpazyAmi te zamam % 7.98.18 % After 18, S (G2 om.) ins.: 07*0704_01 mayA zamavatA cokto rakSa zeSaM suyodhana 07*0704_02 saMzAmya vIra pArthais tvaM rakSa sarvAn mahIkSitaH % 7.98.19 % After 19, Dn1 % D2 ins.: 07*0705_01 tavApi zoNitaM bhImaH pAsyatIti mayA zrutam 07*0705_02 tac cApy avitathaM tasya tat tathaiva bhaviSyati 07*0705_03 kiM bhImasya na jAnAsi vikramaM tvaM subAliza 07*0705_04 yena te vairam ArabdhaM saMyuge prapalAyatA % 7.98.28 % For 28cd, G1 M1.2 subst.: 07*0706_01 nanAda balavAn nAdaM tiSTha tiSTheti cAbravIt % 7.98.32 % For 32cd, G1 M subst.: 07*0707_01 yathA vAyur mahAbhrANi vivAnnityaM viyaty uta % 7.98.38 % After 38, S ins.: 07*0708_01 adRzyaM samare cakrur bhAradvAjaM sudhanvinaH % 7.98.39 % After 39ab, K4 B Dc1 % D1 ins.: 07*0709_01 krodham AhArayat teSAm abhAvAya dvijarSabhaH 07*0709_02 tataH zaramayaM jAlaM droNas teSAm avAsRjat 07*0709_03 te hanyamAnA droNasya zarair AkarNacoditaiH 07*0709_04 kartavyaM nAbhyajAnan vai kumArA rAjasattama 07*0709_05 tAn vimUDhAn raNe droNaH prahasann iva bhArata % 7.98.40 % For 40cd, G1 M subst.: 07*0710_01 nyakRntac cottamAGgAni yathA tAlavanAni ha % 7.98.42 % For 42cd, G1 M % (M3 om.) subst.: 07*0711_01 bhrAmayan bahudhA cApaM haMsapRSThaM durAnanam % T G M1.2.4.5 ins. after 42: M3 after 42a: 07*0712_01 tad asya bhrAjate rAjan meghamadhye taDid yathA % 7.98.50 % After 50ab, B Dc1 ins.: 07*0713_01 Asannam AgataM dRSTvA dhRSTadyumnaM jighAMsayA % 7.98.52 % For 52cd, B1-3 Dc1 subst.: 07*0714_01 kRtasaMkalpabhUyiSTaH prAdravat svarathaM prati % 7.98.53 % After 53, K4 B Dc1 D1 ins.: 07*0715_01 droNaz cApi mahArAja zarair vivyAdha pArSatam 07*0715_02 tad adbhutam abhUd yuddhaM droNapAJcAlayos tadA 07*0715_03 trailokyakAGkSiNor AsIc chakraprahrAdayor iva 07*0715_04 maNDalAni vicitrANi yamakAnItarANi ca 07*0715_05 carantau yuddhamArgajJau tatakSatur atheSubhiH 07*0715_06 mohayantau manAMsy Ajau yodhAnAM droNapArSatau 07*0715_07 sRjantau zaravarSANi varSAsv iva balAhakau 07*0715_08 chAdayantau mahAtmAnau zarair vyoma dizo mahIm % 7.98.54 % For 54cd, G1 M subst.: 07*0716_01 kSatriyA abruvan rAjan vainateyo 'yam ity uta % 7.99.1 % B % Dc1 ins. after 1ab: K4 D1 after 2: 07*0717_01 rathavrAtena mahatA nAnAdezodbhavena ca 07*0717_02 sarvato bharatazreSTha visRjan sAyakAn bahUn 07*0717_03 parjanya iva ghoSeNa nAdayan vai dizo daza 07*0717_04 tam Apatantam Alokya sAtyakiH kauravaM raNe 07*0717_05 abhidrutya mahAbAhuz chAdayAm Asa sAyakaiH 07*0717_06 te chAdyamAnA bANaughair duHzAsanapurogamAH 07*0717_07 prAdravan samare bhItAs tava putrasya pazyataH 07*0717_08 teSu dravatsu rAjendra putro duHzAsanas tava 07*0717_09 tasthau vyapetabhI rAjan sAtyakiM cArdayac charaiH 07*0717_10 caturbhir vAjinas tasya sArathiM ca tribhiH zaraiH 07*0717_11 sAtyakiM ca zatenAjau viddhvA nAdaM mumoca saH 07*0717_12 tataH kruddho mahArAja mAdhavas tasya saMyuge 07*0717_13 rathaM sUtaM dhvajaM taM ca cakre 'dRzyam ajihmagaiH % 7.99.3 % After 3, B Dc1 ins.: 07*0718_01 tvaran samAvRNod bANair duHzAsanam amitrajit % 7.99.13 % For 13ab, B1-3.5 % Dc1 subst.: 07*0719_01 tatas tAn hatavidhvastAn kRtvA yodhAn sahasrazaH % 7.99.21 % After 21cd, K1.3.5 Dn2 D2 M5 ins.: 07*0720_01 tribhir eva mahAbhAgaH zaraiH saMnataparvabhiH % M5 cont.: 07*0721_01 tato 'sya vAhAn nizitaiz caturbhir ahanac charaiH 07*0721_02 sArathiM cAsya saMkruddho rathi* * * * * * * % 7.99.22 % After 22ab, S ins.: 07*0722_01 preSayAm Asa vIrAya gRddhrapakSAJ zilAzitAn % 7.99.24 % For 24ef, S subst.: 07*0723_01 nimeSamAtreNa zarair ubhau ca prASThisArathI % 7.99.26 % For 26ab, B2.5 Dc1 % subst.: B1.3 ins. after 26ab: 07*0724_01 taM prAptam api neyeSa hantuM duHzAsanaM raNe % 7.100.1 % B2.3.5 Dc1 ins. after 1: B1 % after 2: 07*0725_01 yat kRtaM vRSNivIreNa karma zaMsasi me raNe 07*0725_02 naitad utsahate kartuM karma zakro 'pi saMjaya 07*0725_03 azraddheyam acintyaM ca karma tasya mahAtmanaH 07*0725_04 vRSNyandhakapravIrasya zrutvA me vyathitaM manaH % 7.100.3 % After 3, B1-3.5 Dc1 ins.: 07*0726_01 na santi tasmAt putrA me yathA saMjaya bhASase % 7.100.8 % After 8, S (except G5) % ins.: 07*0727_01 uddhRtA pRthivI nUnaM yuddhahetoH samAgataiH 07*0727_02 iti tatra janAH smAhur dRSTvA tAM janasaMsadam % 7.100.10 % For % 10, S subst.: 07*0728_01 tAvakAnAM tadA hy Asan prayutAny arbudAni ca 07*0728_02 tathaiva rAjan pANDUnAM sahasrANi sahasrazaH % 7.100.11 % After 11, S (G5 after 10) ins.: 07*0729_01 pANDavAnAM kurUNAM ca garjatAm itaretaram 07*0729_02 kSveDAH kilakilAzabdAs tatrAsan vai sahasrazaH 07*0729_03 bherIzabdAz ca tumulA bANazabdAz ca bhArata 07*0729_04 anyonyaM nighnatAM caiva narANAM zuzruve svanaH % 7.100.14 % After % 14, S ins.: 07*0730_01 yatra yAtau mahAtmAnau tUrNaM parapuraMjayau % 7.100.20 % For 20cd, S subst.: 07*0731_01 dhvajazastrapratihatA lokAn samavadIpayan % 7.100.29 % After 29ab, B1-3.5 Dc1 ins.: 07*0732_01 tribhis tribhir yamau vIrau dharmarAjaM ca saptabhiH % 7.100.33 % For % 33, B (except B4) Dc1 subst.: 07*0733_01 ajastraM maNDalIbhUtaM dadRzuH samare janAH 07*0733_02 tato yudhiSThiro rAjA bhallAbhyAm acchinad dhanuH 07*0733_03 tava putrasya kauravya yatamAnasya saMyuge % 7.100.36 % For 36ab, B (except B4) Dc1 subst.: 07*0734_01 tato 'nyad dhanur AdAya tava putraH pratApavAn % 7.100.38 % T G1.3-5 M1.2 % ins. after the first occurrence of 38cd: G2 M4.5 after % 38cd: M3 after 20: 07*0735_01 tathA tava mahat sainyaM tad vyarocata tApayan 07*0735_02 saMprahRSTas tu sahasA tava sainyArNavaM prati 07*0735_03 loLayan sarvato gatvA samudraM makaro yathA % 7.100.39 % K4 B Dc1 Dn2 D1-3.5.6 S ins. after 39ab: 07*0736_01 pANDavAnAM mahAbAho tAvakAnAM ca saMyuge % K4 B Dc1 Dn2 D1-3.5.6 G2 M3-5 % ins. after 39: T G1.3-5 M1.2 after the first occur- % rence after 39: G3-5 (also) after the second % occurrence of 39: 07*0737_01 tataH zabdo mahAn AsIt punar yena dhanaMjayaH 07*0737_02 atIva sarvazabdebhyo lomaharSakaraH prabho 07*0737_03 arjunasya mahAbAho tAvakAnAM ca dhanvinAm 07*0737_04 madhye bhAratasainyasya mAdhavasya mahAraNe 07*0737_05 droNasyApi paraiH sArdhaM vyUhadvAre mahAraNe 07*0737_06 evam eSa kSayo vRttaH pRthivyAM pRthivIpate 07*0737_07 kruddhe 'rjune tathA droNe sAtvate ca mahArathe % For % line 2, T G1 (all both times).3-5 (last three first % time) M1.2 (both both times).3-5 subst.: 07*0738_01 tatra sma kadanaM ghoraM vartate pANDupUrvaja % 7.101.3 % T G2-5 ins. after 3: % G1 M subst. for 3cd: 07*0739_01 jaghAna somakAn rAjan sRJjayAn kekayAn api % 7.101.5 % After 5ab, % G1 M ins.: 07*0740_01 bhrAtqNAM paJcamo jyeSThaH spardhamAno mahArathaH % 7.101.9 % For 9cd, G1 M subst.: 07*0741_01 preSayat sa zarAn aSTau sahasraM ca punaH punaH % 7.101.13 % For 13cd, G1 M subst.: 07*0742_01 brAhmeNAstreNa tan muktaM brAhmam astraM vizAM pate % 7.101.14 % For 13a-14b, B (except B4) Dc1 % subst.: 07*0743_01 kaikeyo 'straM samAlokya muktaM droNena saMyuge 07*0743_02 brahmAstreNaiva rAjendra brAhmam astram azAtayat 07*0743_03 tato 'stre nihate brAhme bRhatkSatraz ca bhArata % 7.101.20 % After 20ab, % Dn1 reads 21 and 22ab (transposed) for the first % time, repeating the same in the proper place. B1. % 3.5 Dc1 ins. after 20ab: B2 Dn1 after 20: 07*0744_01 azvAMz caturbhir nyavadhIc caturo 'sya patatribhiH 07*0744_02 sArathiM cAsya bANena rathanIDAd apAharat 07*0744_03 dvAbhyAM dhvajaM ca chattraM ca chittvA bhUmAv apAtayat % For 20cd, S subst.: 07*0745_01 vyasRjat sarvato bANAn kekayasya vimohanAt % After 20, S ins.: 07*0746_01 tam avidhyat pRSatkena droNo rAjan stanAntare 07*0746_02 bhrAtqNAM paJcamo jyeSTho mahAbalaparAkramaH % 7.101.21 % For 21abc, B (except B4) % Dc1 Dn1 (second time) subst.: 07*0747_01 tataH sAdhuvisRSTena nArAcena dvijarSabhaH 07*0747_02 hRdy avidhyad bRhatkSatraM % 7.101.29 % After 29ab, % B (except B4) Dc1 Dn1 ins.: 07*0748_01 sArathez ca ziraH kAyAc cakarta prahasann iva % 7.101.30 % For 30, B1-3.5 (marg. as in % text) Dc1 Dn1 subst.: 07*0749_01 avaplutya rathAc caidyo gadAm AdAya satvaraH 07*0749_02 bhAradvAjAya cikSepa ruSitAm iva pannagIm % 7.101.34 % For 34, % B1-3 Dc1 Dn1 subst.: 07*0750_01 tomaraM paJcabhiz chittvA zaktiM ciccheda saptabhiH 07*0750_02 tau jagmatur mahIM chinnau sarpAv iva garutmatA % 7.101.36 % After 36, % K4 B3 Dn2 D1.2.5.6 ins.: 07*0751_01 sa gADhaviddhas tenAzu hRdi rAjan mahArathaH 07*0751_02 papAta ca rathAt tUrNaM dhRSTaketur mahAyazAH % 7.101.48 % After 48, B1.3.4 % Dc1 (marg.) D2 ins.: 07*0752_01 pratApyamAnAH sUryeNa hanyamAnAz ca sAyakaiH 07*0752_02 anvapadyanta pAJcAlAs tadA saMtrastacetasaH % 7.101.50 % After 50, % K4.5 B D ins.: 07*0753_01 bruvantaz ca raNe 'nyonyaM cedipAJcAlasRJjayAH % 7.101.59 % After % 59abc, B Dc1 Dn1 ins.: 07*0754_01 kSatradharmA mahAbalaH 07*0754_02 krodhasaMvignamanaso % 7.101.61 % After 61, B % (except B4) Dc1 Dn1 ins.: 07*0755_01 sa jIvitam upAdAya dhArSTadyumneH zarottamaH % 7.101.63 % After 63, B (except % B4) Dc1 Dn1 ins.: 07*0756_01 vyasRjat samare bANAn pratyamitrajighAMsayA % 7.101.65 % For 65, B (except B4) Dc1 Dn1 % subst.: 07*0757_01 tam AcAryas tribhir bANair bAhvor urasi cArdayat 07*0757_02 dhvajaM saptabhir unmathya yantAram avadhIt tribhiH % 7.102.26 % After 26, B % Dc1 Dn1 ins.: 07*0758_01 sa kazmalasamAviSTo bhImam AhUya pArthivaH 07*0758_02 abravId vacanaM rAjan kuntIputro yudhiSThiraH % 7.102.32 % For % 32ab, B (except B4) Dc1 Dn1 S subst.: 07*0759_01 yathA hi pAJcajanyasya zrUyate ninado mahAn % 7.102.36 % After 36, S ins.: 07*0760_01 mama priyahitArthaM ca zakralokAd ihAgataH 07*0760_02 vRddhopasevI dhRtimAn kRtajJaH satyasaMgaraH 07*0760_03 praviSTo mahatIM senAm arpayantAM dhanaMjayaH 07*0760_04 praviSTe ca camUM ghorAm arjune zatrunAzane 07*0760_05 preSitaH sAtvato vIraH phalgunasya padAnugaH 07*0760_06 tasyAbhigamanaM jAne bhIma nAvartanaM punaH % 7.102.39 % K4.5 B Dc1 Dn D1.3-8 % ins. after 39: D2 after 38: 07*0761_01 pArthe tasmin hate caiva yudhyate nUnam agraNIH 07*0761_02 sahAyo nAsya vai kaz cit tena vindAmi kazmalam % While S ins. after 39: 07*0762_01 athainaM punar AcakSva lohitAkSaM sakezavam % S cont.: K4 B Dc1 Dn D1.2.5.6 ins. after 42: 07*0763_01 dRSTvA kuzalinau kRSNau sAtvataM caiva sAtyakim 07*0763_02 saMvidaM mama kuryAs tvaM siMhanAdena pANDava % S cont. (cf. 32-33): 07*0764_01 asau hi pAJcajanyasya nadataH zrUyate svanaH 07*0764_02 kruddhena vAsudevena pUryamANasya pANDava 07*0764_03 nUnaM vinihataH zUraH savyasAcI paraMtapaH 07*0764_04 pArthe tasmin hate caiva yudhyate garuDadhvajaH 07*0764_05 na hy asya priyakRt kaz cid anyaH pANDava vidyate % 7.102.40 % B Dc1 Dn1 ins. after 40: % K2 D8 after 40ab: 07*0765_01 na hi zudhyati me bhAvas tayor evaM paraMtapa % 7.102.48 % After 48, B1-3.5 Dc1 Dn1 % D5 ins.: 07*0766_01 yAsyAmi padavIM bhrAtuH sAtvatasya ca dhImataH % 7.102.51 % For 51ab, % B2.3.5 Dc1 Dn1 subst.: 07*0767_01 mayi jIvati kaunteya bhAradvAjaH kathaM cana % 7.102.53 % For 53ab, B (except % B4) Dc1 Dn1 subst.: 07*0768_01 rAjJA mUrdhani cAghrAtaH pariSvaktaz ca zatruhA % After 53, % B Dc1 Dn D2.5 ins.: 07*0769_01 kRtvA pradakSiNAn viprAn arcitAMs tuSTamAnasAn 07*0769_02 Alabhya maGgalAny aSTau pItvA kairAtakaM madhu 07*0769_03 dviguNadraviNo vIro madaraktAntalocanaH 07*0769_04 vipraiH kRtasvastyayano vijayotpAdasUcitaH 07*0769_05 pazyann evAtmano buddhiM vijayAnandakAriNIm 07*0769_06 anulomAnilaiz cAzu pradarzitajayodayaH % 7.102.54 % After 54, S ins.: 07*0770_01 ratham Aruhya niryuktaM sarvopakaraNAnvitam % 7.102.62 % After 62, B1.3.5 Dc1 % Dn1 ins.: 07*0771_01 evaM saMcoditas tena dharmaputreNa saMyuge 07*0771_02 bhImaseno mahAbAhuH kavacI daMzito balI % 7.102.63 % After 63ab, B (except % B4) Dc1 Dn1 ins.: 07*0772_01 tataH pANDusuto rAjan bhImasenaH pratApavAn 07*0772_02 baddhagodhAGgulitrANaH pragRhItazarAsanaH % 7.102.64 % After 64ab, B (except B4) Dc1 % Dn1 D5 ins.: 07*0773_01 talazabdena vIrANAM pAtayitvA manAMsy uta % 7.102.67 % For % 67ab, S2 subst.: 07*0774_01 taM samAyAntam Alokya ghorarUpaM sutAs tava % 7.102.71 % After 71, B Dc1 Dn1 ins.: 07*0775_01 taiH samantAd vRtaH zUraiH samare sa mahArathaH % 7.102.77 % After 77, S ins.: 07*0776_01 tasya droNo rathaM rAjaJ chAdayAm Asa saMyuge 07*0776_02 sAzvasUtadhvajaM tUrNaM tad adbhutam ivAbhavat % 7.102.79 % For 79cd, G1 % M2 subst.: 07*0777_01 bhImaM pUjAM kariSyantaM guruvRttam athAbravIt % 7.102.88 % After 88ab, S ins.: 07*0778_01 tad adbhutam apazyAma pANDaveyasya vikramam 07*0778_02 droNaM tu virathaM kRtvA bhImaseno mahAbalaH 07*0778_03 abhyavartata sainyAni tAvakAni samantataH % After 88, S ins.: 07*0779_01 vicacAra raNe rAjan vAyutulyaparAkramaH % 7.102.89 % For 89ab, S % subst.: 07*0780_01 nirjitas tu tadAnena pANDavena mahAtmanA % After 89, N (except D2.3) ins.: 07*0781_01 vyUhadvAraM samAsAdya yuddhAya samavasthitaH % while, D2 ins. after 89: 07*0782_01 bhImenaivAkarod yatnaM vyUham evAbhyarakSata % 7.102.97 % For 97cd, B1.2 % (marg.).3 Dc1 Dn1 subst.: B2 (marg.).4.5 D5 ins. % after 97: 07*0783_01 bAhyaM mRtyubhayaM kRtvA samAvavrur vRkodaram % B4.5 D5 cont.: K4 B1-3 Dc1 Dn1 D1 ins. after 97: 07*0784_01 te zarair bhImakarmANaM vavarSuH pANDavaM yudhi 07*0784_02 meghA ivAtapApAye dhArAbhir dharaNIdharam 07*0784_03 sa tad bANamayaM varSam azmavarSam ivAcalaH 07*0784_04 pratIcchan pANDudAyAdo na prAvyathata zatruhA % 7.102.99 % For 99cd, B (except B4) % Dc1 Dn1 subst.: 07*0785_01 tomareNa nihatyAjau preSayAm Asa mRtyave % 7.102.100 % For 100cd, B (except B4) Dc1 Dn1 subst.: 07*0786_01 dizo vidrAvayAm Asa nIhAram iva bhAskaraH % 7.102.105 % For 105ab, D2 subst.: 07*0787_01 kRtvA zabdaM ca bhImaM ca bhImo vai zvasanAtmajaH % On the other hand, S subst.: 07*0788_01 mahAntaM talazabdaM ca kRtvA droNAntikaM yayau % After 105ab, B (except B4) Dc1 Dn1 D5 ins.: 07*0789_01 bhISayitvA rathAnIkaM hatvA yodhAn varAn varAn % 7.103.5 % After % 5ab, B1-3 Dc1 Dn1 D5 ins.: 07*0790_01 prAmathnAt sA mahArAja sainikAMs tava saMyuge % 7.103.7 % For 7ab, S % subst.: 07*0791_01 siMhanAdam asahyaM hi zrutvA bhImasya saMyuge % After 7, B (except B4) % Dc1 Dn1 D5 ins.: 07*0792_01 te hanyamAnA bhImena gadAhastena tAvakAH 07*0792_02 prAdravanta raNe bhItA vyAghraghrAtA mRgA iva % 7.103.13 % After 13, Bom. ed. ins.: 07*0793_01 aMse ziro bhImasenaH karau kRtvorasi sthirau 07*0793_02 vegam AsthAya balavAn manonilagarutmatAm % 7.103.16 % After 16ab, % K4 B1-3 Dn2 D1.3.6 S ins.: 07*0794_01 dRzyate tAvakair yodhair vismayotphullalocanaiH 07*0794_02 parityajya rathaM tUrNaM droNo bhagnaM mahItale % After 16, Dn1 Bom. ed. % ins.: 07*0795_01 parAGmukhaM tathA yAntaM bhagnotsAhaM guruM tadA 07*0795_02 gatvA vegena taM bhImo dhuraM gRhya rathasya tu 07*0795_03 tam apy atirathaM bhImaz cikSepa bhRzaroSitaH 07*0795_04 evam aSTau rathAH kSiptA guror bhImena lIlayA 07*0795_05 droNo 'pi tu nimeSeNa punaH svaratham AsthitaH % 7.103.26 % After 26ab, % B Dc1 Dn1 D5 ins.: 07*0796_01 prAvRTkAle mahArAja nardann iva balAhakaH % After % 26, B1-3 Dc1 Dn1 D5 ins.: 07*0797_01 vAsudevaz ca kauravya bhImasenasya saMyuge % 7.103.39 % For % 39ab, S (T G3.4 om.) subst.: 07*0798_01 kAlakeyAn maheSvAsAn sahasrANi caturdaza % 7.104.4 % After 4ab, Dn2 D2. % 3.6 ins.: 07*0799_01 azvam azvena samare manujair manujAMs tathA % 7.104.7 % After 7, K4 B Dc1 Dn % D1-3.6 ins.: 07*0800_01 na me 'rjunAd bhayaM tAdRk kRSNAn nApi ca sAtvatAt 07*0800_02 hutabhug janmano naiva yAdRg bhImAd bhayaM mama % 7.104.9 % For 9cd, K5 % subst.: 07*0801_01 karNo 'py abhyapatad dhImAMs tumulena raveNa ca % 7.104.10 % After % 10, K4.5 B D ins.: 07*0802_01 rurodha mArgaM bhImasya vAtasyeva mahIruhaH 07*0802_02 bhImo 'pi dRSTvA sAvegaM puro vaikartanaM sthitam 07*0802_03 cukopa balavad vIraz cikSepAsya zilAzitAn 07*0802_04 tAn pratyagRhNAt karNo 'pi pratIpaM preSayac charAn 07*0802_05 tatas tu sarvayodhAnAM yatatAM prekSatAM tadA % 7.104.13 % For 13, B % (except B4) Dc1 Dn1 subst.: 07*0803_01 keSAM cid alpasattvAnAM taM zrutvA ninadaM yudhi 07*0803_02 zastrANi nyapatan dorbhyaH keSAM cic cAsavo 'dravan % 7.104.14 % For 14, G1 M1.2 subst.: 07*0804_01 taM zrutvA ninadaM ghoraM zakRn mUtraM sazoNitam 07*0804_02 prasusruvur vAhanAni stabdhAni ca tato 'bhavan % 7.104.15 % After 15ab, B Dc1 % Dn D1.2.6.8 S ins.: 07*0805_01 gRdhrakaGkabaDaiz cAsId antarikSaM samAvRtam % 7.104.23 % For 23cd, G1 M subst.: 07*0806_01 madhyaMdinam anuprAptas tritejA iva bhAskaraH % 7.104.31 % After 31ab, B (except % B4) Dc1 Dn1 ins.: 07*0807_01 cakre yudhiSThiraH saMkhye harSanAdaiz ca saMkulAm % 7.104.32 % For 32cd, G1 M subst.: 07*0808_01 zuzruve bhImasenasya tad adbhutam ivAbhavat % 7.104.33 % For 33, G1 M (all % first time) subst.: 07*0809_01 tato vyAyacchamAnasya bhImasenasya saMyuge 07*0809_02 tat sainyaM kaluSIbhUtaM na prAjJAyata kiM cana % 7.105.2 % After 2, S ins.: 07*0810_01 iha dRSTa ito naSTaH sarathaH prAdravan nRpaH 07*0810_02 muhUrtAd iva putras te droNam AsAdya mAriSa % 7.105.3 % After 3ab, B (except B4) Dc1 % Dn1 D5 ins.: 07*0811_01 sasaMrambham idaM vAkyam abravIt kurunandanaH % 7.105.4 % For 4ab, G1 M % subst.: 07*0812_01 atikramya ca hatvA ca sainyAni sumahAnti ca % 7.105.7 % After 7, B Dc1 Dn1 ins.: 07*0813_01 ity evaM bruvate yodhA azraddheyam idaM tava % 7.105.16 % For % 16cd, B2.3.5 Dc1 subst.: Dn1 ins. after 16: 07*0814_01 na te 'kSA nizitA ghorAH zarA yuSmat tanucchadaH % 7.105.18 % After 18, S ins.: 07*0815_01 atra te dhruvam Ayatto jayo vAjaya eva vA % 7.105.24 % S K B4 % Dn2 D1-6.8 ins. after 24: D7 after 23ab: 07*0816_01 pArzvena senAm AyAntau kururAjo dadarza ha % On the other hand, B1-3.5 Dc1 Dn1 S ins.: 07*0817_01 pArzve bhittvA camUM vIrau praviSTau tava vAhinIm % 7.105.26 % After 26, N ins.: 07*0818_01 tam avidhyad yudhAmanyus triMzatA kaGkapatribhiH 07*0818_02 viMzatyA sArathiM cAsya caturbhiz caturo hayAn 07*0818_03 duryodhano yudhAmanyor dhvajam ekeSuNAcchinat 07*0818_04 iSudhIkArmukaM cAsya samakRntad rathottame 07*0818_05 sArathiM cAsya bhallena rathanIDAd apAharat 07*0818_06 tato 'vidhyac charais tIkSNaiz caturbhiz caturo hayAn % On the other hand, S ins. after 26: 07*0819_01 yudhAmanyuz ca pAJcAlya uttamaujAs tathaiva ca 07*0819_02 bhittvA pArzvena sainyaM tu praviSTau phalgunaM prati 07*0819_03 tau samAsAdayad vIraH zaraiH kAyAsthibhedibhiH 07*0819_04 saptabhiz ca yudhAmanyuM SaDbhiz caivottamaujasam 07*0819_05 tau taM sunizitair bANair avidhyetAM mahArathau 07*0819_06 uttamaujAs tu bhallena cApaM ciccheda vIryavAn 07*0819_07 athAnyat sumahAtejA dhanur gRhya mahAbalaH 07*0819_08 chAdayAm Asa saMkruddhaH pAJcAlau kurunandanaH % 7.105.27 % N (except S K1-3; B4 om.) G2.5 % (last two first time) ins. after 27: T G2-5 M3-5 % (G2.5 repeating) after 31: 07*0820_01 tathottamaujAH saMkruddhaH zarair hemavibhUSitaiH 07*0820_02 avidhyat sArathiM cAsya prAhiNod yamasAdanam % 7.105.29 % For 29cd, S subst.: 07*0821_01 yudhAmanyurathaM zIghram Aruroha paraMtapaH % 7.105.34 % After 34, S % ins.: 07*0822_01 etad IdRzakaM kArSIt putras tava janAdhipa 07*0822_02 gadayA gadinAM zreSThaH sarvalokamahArathaH % 7.106.1 % Before the ref., K4 B Dc1 Dn D1.2.5 S ins.: 07*0823=00 saMjaya uvAca 07*0823_01 vartamAne mahArAja saMgrAme lomaharSaNe 07*0823_02 vyAkuleSu ca sainyeSu pIDyamAneSu sarvazaH 07*0823_03 rAdheyo bhImam Anarcchad yuddhAya bharatarSabha 07*0823_04 yathA nAgo vane nAgaM matto mattam abhidravat % 7.106.5 % B1-3.5 % Dc1 Dn1 subst. for 5ab: 07*0824_01 bhayAd yasya mahAbAhor na zete bahulAH samAH 07*0824_02 cintayan nityazo vIryaM rAdheyasya mahAtmanaH % 7.106.15 % After 15, T G2-5 ins.: 07*0825_01 astrahetoH purA tAta bhArgavaM samapUjayat 07*0825_02 tasya prasAdAd brahmAstraM labdhavAMz ca bhRgUttamAt % 7.106.19 % After 19, K4 % B Dc1 Dn D1-3.5.6 ins.: 07*0826=00 karNa uvAca 07*0826_01 bhImAhitais tava raNe svapne 'pi na vibhAvitam 07*0826_02 tad darzayasi kasmAn me pRSThaM pArthadidRkSayA 07*0826_03 kuntyAH putrasya sadRzaM nedaM pANDavanandana 07*0826_04 tena mAm abhitaH sthitvA zaravarSair avAkira % 7.106.35 % After 35, % D5 ins.: 07*0827_01 sa karNacApaM ciccheda bhImaseno mahAbalaH 07*0827_02 trAsayitvA mahArAja gAm amitavikramaH % 7.106.44 % After 44, G1 M1.2 ins.: 07*0828_01 punar bANamayaM varSaM vyasRjat pANDavaM prati 07*0828_02 tathA karNena samare pIDyamAnaH samantataH % 7.106.47 % For 47cd, B2.3.5 Dc1 % Dn1 Bom. ed. subst.: 07*0829_01 samRddhakusumApIDo vasante 'zokavat taruH % 7.106.49 % For 49cd, G1 M subst.: 07*0830_01 vivizuz ca yathaivogrA valmIkaM bhujagottamAH % After 49, Dn2 ins.: 07*0831_01 saptabhir nizitais tUrNaM zarair AzIviSopamaiH % 7.106.50 % For 50cd, G1 M1.2 subst.: 07*0832_01 marmaNy anaparAdhI saMdidhitsuH kalahaM tadA % 7.106.51 % After 51, B1.3.5 Dn2 ins.: 07*0833_01 tathApi samare tUrNaM vivyAdhorasi pANDavaH 07*0833_02 pANDavas tu punar viddhvA saptabhiH sAyakottamaiH 07*0833_03 anyaiz ca bahu saM(?)rAjaJ zarair AzIviSopamaiH % 7.106.53 % After 53, K5 B1.3 ins.: 07*0834_01 samAzvastas tu karNo vai punar yuddham arocayat 07*0834_02 bhImaseno dRDhaM kopAt punar vivyAdha patriNA % 7.106.54 % After 54c, S ins.: 07*0835_01 lajjAm utsRjya bhArata 07*0835_02 bhImasenabhayAt karNaH % After 54, B1.3.5 Dn2 D2 ins.: 07*0836_01 apacakrAma samare yuddhAya bharatarSabha % 7.107.1 % After 1cd, S1 K1-3 % read 2cd, while D1 reads 2cd for the first time, % repeating it in its proper place. K5 B (except B4) % Dc1 Dn D2.4.5.7 ins. after 1cd: 07*0837_01 kathaM ca yuyudhe bhImo vIryazlAghI mahAbalaH % 7.107.2 % B Dc1 Dn1 D2.3.6 T G2-5 om. the ref. D2 % ins. after the ref.: D5 after 2: 07*0838_01 tavAparAdhAd rAjendra punar yuddham avartata % K4 Dn2 D1.3.6 ins. after 2ab: D2.5 after the % ref. in 1: 07*0839_01 svayaM ziSyo bhUtapater bhArgavasya dhanurdharaH % K4 Dn2 D1.3.6 cont.: 07*0840_01 tasya tulyo 'stramAyAbhis tad viziSTo 'tha vA vRSaH 07*0840_02 ziSyaH ziSyaguNair yuktaH kAlAntakayamopamaH 07*0840_03 sa bhImasenena jitaH pANDuputreNa bhArata % while D2.5 cont. after 839*: 07*0841_01 ziSyatvaM prAptavAn karNas tasya tulyo 'stramAyayA 07*0841_02 tad viziSTo 'pi vA karNaH ziSyaH ziSyaguNair yutaH 07*0841_03 kAlAntakayamo yadvad bhImasenena nirjitaH 07*0841_04 kuntIputreNa bhImena nirjitaH sa tu lIlayA % 7.107.3 % After 3, D5 ins.: 07*0842_01 bhImaseno 'pi samare rAdheyaM pratyamarSitaH % 7.107.11 % After 11, B % Dc1 Dn1 G2 ins.: 07*0843_01 kezapakSagrahaM caiva duHzAsanakRtaM tathA 07*0843_02 paruSANi ca vAkyAni karNenoktAni bhArata % 7.107.14 % After 14, Dn2 D2.3.6 ins.: 07*0844_01 putras tava vizeSeNa kAladyUtena noditaH % 7.107.16 % After 16, % T G2-5 ins.: 07*0845_01 evaM bahuvidhAn ghorAn smaran dIptAgnisaMnibhaH % 7.107.35 % After 35, M1.3-5 (all % inf. lin.) ins.: 07*0846_01 tato bhImo mahArAja karNaM viddhvA tribhiH zaraiH 07*0846_02 sArathiM cAsya bhallena rathanIDAd apAharat 07*0846_03 azvAMz ca caturaH zvetAn nijaghAna zitaiH zaraiH 07*0846_04 hitvA dhvajaM ca chattraM ca rathaM ca zatadhAkarot 07*0846_05 cakAra virathaM karNaM tava putrasya pazyataH 07*0846_06 sa tathA virathaH karNo bhImasenena nirjitaH 07*0846_07 anyaM rathaM samAsthAya punar vivyAdha mArutim 07*0846_08 mahAgajau yathA dRptau viSANAgraiH parasparam 07*0846_09 tatakSatus tathA tau tu anyonyaM ca nijaghnatuH % 7.107.39 % After 39, G2 ins.: 07*0847_01 AkrIDam iva rudrasya dakSayajJanibarhaNe % 7.108.10 % For 10ab, G1 % M subst.: 07*0848_01 karNasya matam AsthAya svArtham ity eva me sutaH % 7.108.13 % After 13, G1 M1.2 ins.: 07*0849_01 tAn utkramyAbravIt putro mama dyUte sumandadhIH % 7.108.16 % After the ref., M3-5 ins.: 07*0850_01 hanta te kathayiSyAmi tayoH prANada(?du)rodaram 07*0850_02 pazyatAM sarvasainyAnAM kezavArjunayor api % 7.108.22 % For % 22ab, G1 M1.2 subst.: 07*0851_01 zaktiM viyadgatAM drSTvA zakrAzanisamadyutim % 7.108.27 % B4 ins. after 27ab: S after 27cd: 07*0852_01 suvarNavikRtair bANaiH suvarNavikRtAJ zarAn % 7.108.33 % After 33, Bom. ed. ins.: 07*0853_01 sArathiM ca tathApy asya rathanIDAd apAtayat 07*0853_02 tato vaikartanaH karNaz cintAM prApa duratyayAm 07*0853_03 sa chAdyamAnaH samare hatAzvo hatasArathiH 07*0853_04 mohitaH zarajAlena kartavyaM nAbhyapadyata % 7.109.7 % After 7, M3-5 ins.: 07*0854_01 ciccheda kArmukaM tUrNaM pANDavasya mahAtmanaH % 7.109.9 % After 9, K4.5 B D (except Dn1 D2) ins.: 07*0855_01 tato bhImo mahAbAhuH krodhasaMraktalocanaH % 7.109.12 % After 12, D2 G1 M ins.: 07*0856_01 mahAbalAn mahAvegAn sadazvAn gadayA hatAn 07*0856_02 sUtaM ca nihataM dRSTvA ketuM ca vinipAtitam % 7.109.27 % For 27ab, S subst.: 07*0857_01 te medinIM prasarpantaH zobhante rudhirokSitAH % 7.109.33 % For 33cd, % G1 M1.2 subst.: 07*0858_01 tathA puruSamAnI san pratyapAyAd raNAjirAt % 7.110.6 % For 6cd, K5 D5 subst.: 07*0859_01 ko hi prAvezayen nUnaM muktvA taM mama putrakam % while, G1 M subst.: 07*0860_01 pataMgam iva saMdIptaM bhImAgniM samavezayat % 7.110.19 % For 19ab G1 M1.2 subst.: 07*0861_01 sa nUnaM nirjitaM karNaM dRSTvA bhImena saMyuge % 7.110.23 % After 23, B Dc1 D5 ins.: 07*0862_01 aho mama sutAnAM hi vipannaM sUta jIvitam % 7.110.26 % For 26cd, G1 M subst.: 07*0863_01 prApyedAnIM phalaM tasya yathA pItvA viSaM tathA % After 26, D5 ins.: 07*0864_01 sukRtasya supRSTasya sujAtasya mahAmRdhe % 7.110.35 % For 35ab, D5 % subst.: 07*0865_01 bhImasenas tato bANaiH paJca rAjan sutAMs tava % 7.111.2 % After 2ab, Dc1 (marg.) ins.: 07*0866_01 yat pratyakSaM tava sutA bhImena nihatA raNe % After 2, Bom. ed. ins.: 07*0867_01 nicakhAna sa saMbhrAntaH pUrvavairam anusmaran % 7.111.5 % For 5ab, G1 % M1.2 subst.: 07*0868_01 raNe bhUyo 'pi rAdheyaM viddhvA paJcabhir AyasaiH % 7.111.8 % For 8cd, G1 M % subst.: 07*0869_01 papAtAtha mahac cApaM hemapRSThaM durAsadam % 7.111.15 % After 15, B Dc1 ins.: 07*0870_01 sa chAdyamAno bANaughair bhImasenadhanuzcyutaiH 07*0870_02 punar evAbhavat karNo bhImasenAt parAGmukhaH % 7.111.19 % For 19ab, B2-5 Dc1 subst.: 07*0871_01 tAn Apatata evAzu bhImaseno mahArathaH % 7.111.23 % After 23, B % Dc1 ins.: 07*0872_01 sUtaputro 'pi kaunteyaM zaraiH saMnataparvabhiH 07*0872_02 paJcAzatA mahAbAhur vivyAdha bharatarSabha % 7.111.25 % After 25, S ins.: 07*0873_01 krodhAgnitejasA dIptau saMrambhAd raktalocanau 07*0873_02 vyabhrAjetAM mahArAja vidhUmAv iva pAvakau % 7.111.26 % For 26cd, B Dc1 subst.: 07*0874_01 zaradhArAsRjau vIrau meghAv iva vavarSatuH % 7.111.29 % For 27-29, B Dc1 % subst.: 07*0875_01 vAraNAv iva cAnyonyaM viSANAbhyAm ariMdamau 07*0875_02 nirbhindantau svagAtrANi sAyakaiz cAru rejatuH 07*0875_03 nAdayantau pravalgantau vikrIDantau parasparam 07*0875_04 maNDalAni vikurvANau rathAbhyAM rathasattamau 07*0875_05 vRSabhAv iva nardantau balinau vAsitAntare 07*0875_06 siMhAv iva parAkrAntau narasiMhau mahAbalau 07*0875_07 parasparaM vIkSamANau krodhasaMraktalocanau 07*0875_08 yuyudhAte mahAvIryau zakravairocanI yathA % 7.111.32 % For 32cd, S subst.: 07*0876_01 bhImam AcchAdayat tUrNaM yathAdriM toyado 'mbunA % 7.112.2 % For 2cd, B Dc1 D2 subst.: 07*0877_01 putrAMs tava dadarzAtha bhImasenena pAtitAn % 7.112.25 % For % 25ab, G1 M subst.: 07*0878_01 nirAsata sa dehebhyaH putrANAm atha tair asUn % 7.112.27 % After 27ab, T G2-5 ins.: 07*0879_01 hitvA hitvA kSitiM jagmus teSAm evAsubhiH saha % 7.112.30 % After 30, Dn2 D3.5.6 Bom. ed. % ins.: 07*0880_01 putrANAM tava sarveSAM nihatAnAM vRkodaraH 07*0880_02 zocaty atibhRzaM duHkhAd vikarNaM pANDavaH priyam 07*0880_03 pratijJeyaM mayA dattA nihantavyAs tu saMyuge 07*0880_04 vikarNa tenAsi hataH pratijJA rakSitA mayA 07*0880_05 tvam agAH saMgaraM vIra kSAtradharmam anusmaran 07*0880_06 vizeSato 'si nRpates tathAsmAkaM hite rataH 07*0880_07 nyAyato 'nyAyato naivam ekaH zoko mahAdyutiH % After line 5, % Bom. ed. ins.: 07*0881_01 tato vinihataH saMkhye yuddhadharmo hi niSThuraH % D5 Bom. ed. cont.: 07*0882=00 saMjaya uvAca 07*0882_01 agAdhabuddhir gAGgeyaH kSitau suraguroH samaH 07*0882_02 tyAjitaH samare prANAn ajeyas tridazair api 07*0882_03 yuddhadharme na saMbandhA bhavanti kurusattama % 7.112.32 % For 32cd, G1 M % subst.: 07*0883_01 AcaSTeva ca tad yuddhaM bhImasya vijayaM tathA % 7.112.38 % After 38ab, B (except B5) Dc1 % ins.: 07*0884_01 sabhAm AnAyya pAJcAlIM karNena sahito 'lpadhIH % 7.112.39 % For 39cd, B (B1 marg.) Dc1 subst.: 07*0885_01 zRNvatas tava rAjendra kauravANAM ca sarvazaH % 7.112.41 % For 41, B Dc1 subst.: B2 ins. after 40: 07*0886_01 yac ca SaNDhatilAdIni paruSANi tavAtmajaiH 07*0886_02 zrAvitAs te mahAtmAnaH pANDavAH kopayiSNubhiH % 7.112.43 % For 43ab, G1 % M1.2.5 subst.: 07*0887_01 bahu kSattA ca vilapan na lebhe prazamaM tvayi % After 43cd, B Dc1 D5 ins.: 07*0888_01 tvayA vRddhena dhIreNa kAryatattvArthadarzinA 07*0888_02 na kRtaM suhRdAM vAkyaM daivam atra parAyaNam 07*0888_03 tan mA zuco naravyAghra tavaivApanayo mahAn 07*0888_04 vinAzahetuH putrANAM bhavAn eva mato mama % 7.112.44 % After 44, S ins.: 07*0889_01 evaM sa vartate raudraH saMgrAmo bharatarSabha % 7.113.17 % After 17ab, B1.3 ins.: 07*0890_01 zatakumbhavicitraiz ca % 7.113.21 % After 21ab, B Dc1 ins.: 07*0891_01 valayair apaviddhaiz ca tathaivAGguliveSTanaiH 07*0891_02 cUDAmaNibhir uSNISaiH svarNasUtraiz ca mAriSa % 7.113.26 % For 26cd, B2.3 % Dc1 subst.: 07*0892_01 meghajAlanibhaM sainyam AsIt tava narAdhipa % 7.114.1 % After 1ab, S ins.: 07*0893_01 punaz caturbhis tIkSNAgrair avidhyat kaGkapatribhiH % 7.114.3 % For 3cd, B Dc1 subst.: 07*0894_01 vivyAdha subhRzaM saMkhye tailadhautena mAriSa % 7.114.4 % After 4, % D5 ins.: 07*0895_01 gAGgeyapulinAn mattaz cakravAko nadann iva 07*0895_02 maNimANikyajaDitaM hutabhuk tigmatejasam 07*0895_03 nigalad amRtAd ekAt tAmarasaM surazilpinA kRtam 07*0895_04 zravaNakuNDalaM karNamadhyato nyapatad athAsya zuddham uttamam % 7.114.8 % After 8, K4 B % Dc1 D1.2.5 T G2-5 ins.: 07*0896_01 so 'tividdho bhRzaM karNaH pANDavena tarasvinA 07*0896_02 rathakUbaram Alambya nyamIlayata locane 07*0896_03 sa muhUrtAt punaH saMjJAM labdhvA karNaH paraMtapaH 07*0896_04 rudhirokSitasarvAGgaH krodham AhArayat param % 7.114.11 % For % 11cd, D2 subst.: 07*0897_01 tAn acintya mahAbAhur bhImo bhImaparAkramaH % 7.114.12 % After 12, B Dc1 % Dn2 D2.3.6 S ins.: 07*0898_01 tAv ubhau narazArdUlau zArdUlAv iva daMSTriNau % S cont.: 07*0899_01 zaradaMSTrau samAsAdya tatakSatur anantaram % 7.114.16 % After 16, Dn1 D2.5 ins.: 07*0900_01 tadapy atha nimeSArdhAc cicchedAsya vRkodaraH 07*0900_02 tRtIyaM ca caturthaM ca paJcamaM SaSTham eva ca 07*0900_03 saptamaM cASTamaM caiva navamaM dazamaM tathA 07*0900_04 ekAdazaM dvAdazaM ca trayodazam athApi vA 07*0900_05 caturdazaM paJcadazaM SoDazaM ca vRkodaraH 07*0900_06 tathA saptadazaM caivam aSTAdazam athApi vA 07*0900_07 bahUni bhImaz ciccheda karNasyaivaM dhanUMSi ca 07*0900_08 nimeSArdhAt tataH karNo dhanurhasto vyatiSThata % 7.114.17 % After 17, S ins.: 07*0901_01 rathair vimathitair bhagnair azvaiz cAnyaiH pravegitaiH 07*0901_02 bhraSTazrIkair naravaraiH pAMsukuNThitamUrdhajaiH % 7.114.37 % After 37, B Dc1 ins.: 07*0902_01 na sma sUryas tadAbhAti na sma vAti samIraNaH 07*0902_02 zarajAlAvRte vyomni na cAjJAyata kiM cana % 7.114.39 % After 39, B Dc1 D5 ins.: 07*0903_01 anyonyazarasaMsparzAt tayor manujasiMhayoH 07*0903_02 AkAze bharatazreSTha pAvakaH samajAyata % 7.114.50 % After 50, B Dc1 ins.: 07*0904_01 zarair bahubhir atyugraiH prahasann iva bhArata % 7.114.53 % After 53, B Dc1 D5 ins.: 07*0905_01 vyAyacchat sa zarAn karNaH kuntIputrajighAMsayA 07*0905_02 sahasrazo mahArAja rukmapuGkhAn sutejanAn % 7.114.54 % B1-4 Dc1 subst. for 54ab: B5 cont. % after 905*: 07*0906_01 sa vadhyamAno balavAn karNacApacyutaiH zaraiH % 7.114.62 % S K1-3 om. 62ab. After 62ab, G1 M ins.: 07*0907_01 zarair bhImam atikramya karNo bhRzam apIDayat 07*0907_02 vidhanvA virathaz caiva vicarmA nirasis tataH 07*0907_03 amRSyamANaz ca bhRzaM zAntaH karNAstrapIDitaH % 7.114.64 % After 64, B Dc1 Dn2 D1.2.6 % ins.: 07*0908_01 mahauSadhisamAyuktaM hanUmAn iva parvatam % 7.114.65 % After 65ab, D2.5 ins.: 07*0909_01 rathAyutAni cikSepa hayAnAm ayutAni ca 07*0909_02 narAyutAni ca tathA karNAyAmitatejase 07*0909_03 zaktyRSTiprAsaparighakampanAkuTamudgarAn 07*0909_04 cikSepa karNAya balI gRhItvA medinItalAt 07*0909_05 tAn kSiptAn bhImabalavad vAyunA samudIrayan 07*0909_06 raNAGgaNAbhyAsagataz cicchedAzu vRSas tadA 07*0909_07 mahAgraha ivAviSTo nirviSaNNo vRkodaraH 07*0909_08 abhyadhAvata rAdheyaM mUrtimAn anilaH svayam % 7.114.67 % B Dc1 Dn1 % D3.5.6 ins. after 67ab: D2 after 67: M5 after 56: 07*0910_01 bhImo 'pi muSTim udyamya vajragarbhaM sudAruNam 07*0910_02 hantum aicchat sUtaputraM saMsmarann arjunaM kSaNAt 07*0910_03 zakto 'pi nAvadhIt karNaM samarthaH pANDunandanaH 07*0910_04 rakSamANaH pratijJAM tAM yA kRtA savyasAcinA 07*0910_05 tam evaM vyAkulaM bhImaM bhUyo bhUyaH zitaiH zaraiH 07*0910_06 mUrcchayAbhiparItAGgam akarot sUtanandanaH % 7.114.68 % After 68ab, % K4 D1.5 ins.: 07*0911_01 dhanuSA spRSTamAtreNa kruddhaH sarpa iva zvasan 07*0911_02 Acchidya sa dhanus tasya karNaM mUrdhany atADayat 07*0911_03 tADito bhImasenena krodhAd AraktalocanaH % 7.114.72 % T G3.4 % ins. after 72: G5 after 73: 07*0912_01 sUdaM tvAm aham AjAne mAtsyapreSyakakArakam % 7.114.75 % After 75, T G2 ins.: G3-5 cont. after % 912*: 07*0913=00 saMjayaH 07*0913_01 evaM taM virathaM dRSTvA smRtvA karNo 'bravId vacaH % 7.114.76 % After 76, S2 repeats 75, while B5 ins.: 07*0914=00 bhImasena uvAca 07*0914_01 rAdheya zRNu me vAkyaM sUryaputra balAdhika 07*0914_02 loke tvatsadRzo yodho na vidyeta kathaM cana 07*0914_03 yuSmAbhir yady ahaM mArgyas tadA kiM bahujalpitaiH 07*0914_04 atha tvayA na mArgyo 'haM tadA gacchAmi muJca mAm % On the other hand, G1 M ins. after 76: 07*0915_01 evaM taM virathIkRtya uccaiH saMtarjya pANDavam 07*0915_02 mudA paramayA yukto darzayan kRSNapANDavau % 7.114.79 % After 79, % D5 ins.: 07*0916_01 bhIma zabdArthasadbhAvI purANas tvaM hi me mataH 07*0916_02 mArutir mArutasutaH zastreSv astreSu cottamaH 07*0916_03 yajJazAstrArthavidyAsu dharmapravacaneSu ca 07*0916_04 nipuNo 'si sadA bhIma na tvaM yuddhavizArada 07*0916_05 tam utsmayan kaNThadeze pANinA saMspRzan vRSaH 07*0916_06 chattravajrAGkuzAGkena mAtur vAkyam anusmaran % D5 cont.: K2 (marg.).4 D1 ins. after 79: 07*0917_01 karNasya vacanaM zrutvA bhImaseno 'tidAruNam 07*0917_02 uvAca karNaM prahasan sarveSAM zRNvatAM vacaH 07*0917_03 jitas tvam asakRd duSTa katthase tvaM vRthAtmanA 07*0917_04 jayAjayau mahendrasya loke dRSTau purAtanaiH 07*0917_05 mallayuddhaM mayA sArdhaM kuru duSkulasaMbhava 07*0917_06 mahAbalo mahAbhogI kIcako nihato yathA 07*0917_07 tathA tvAM ghAtayiSyAmi pazyatsu sarvarAjasu 07*0917_08 bhImasya matam AjJAya karNo buddhimatAM varaH 07*0917_09 virarAma raNAt tasmAt pazyatAM sarvadhanvinAm % D5 cont.: D2 ins. after 80ab: 07*0918_01 bhImo 'pi rathinAM zreSTho dhanadAc chApam AptavAn 07*0918_02 gataH padmApahAreNa praNAmaM nAkarot purA 07*0918_03 anena kAraNenaiva karNAd bhayam avAptavAn 07*0918_04 karNenApi tadotsRSTo mAtur vacanakAriNA % 7.114.80 % After % 80, T G2-5 ins.: 07*0919_01 taM bruvANaM tu bhImas tu kAGkSan bhImaparAkramaH 07*0919_02 na cAkArSId drutaM smRtvA hy arjunasya mahAbalam 07*0919_03 tasya kArmukam Arujya babhaJjAzu parAkramI 07*0919_04 tato dRSTvA mahArAja vAsudevo mahAdyutiH 07*0919_05 arjunArjuna pazyemaM bhImaM karNena bAdhitam 07*0919=05 saMjayaH 07*0919_06 evam uktas tadA pArthaH kezavena mahAtmanA 07*0919_07 bhImasenaM tathAbhUtaM krodhasaMraktalocanaH 07*0919_08 amarSavazam Apanno nirdahann iva cakSuSA % On the other hand, M1.2.5 ins. after 80: 07*0920_01 karNena virathIkRtya tarjyamAnaM vRkodaram 07*0920_02 dRSTvArjuno bhRzaM kruddhaH krodhasaMraktalocanaH % 7.114.85 % After 85, K3.4 D1 ins.: 07*0921_01 so 'vaplutya drutaM sUto yuyudhAnarathaM yayau % 7.114.89 % After 89ab, G2 ins.: 07*0922_01 taM parIpsan mahArAja satyajit pArtham abhyayAt 07*0922_02 zareNaikena vivyAtha taM rAjAnaM mahAbalaH 07*0922_03 karNe pArthena vikSiptaM nArAcaM drauNir acchinat % 7.115.1 % After the ref., S Cv ins.: 07*0923_01 dAtavyam adya manye 'haM pANDavAnAM svakaM punaH 07*0923_02 na vigraho hi balinA zreyase syAd yathAtathA 07*0923_03 pAdayoH praNatenApi bhuktvApy ucchiSTam apy areH 07*0923_04 ato 'nyad vApi kRtvaiva jIvyaM loke nareNa vai 07*0923_05 jIvataiva paro lokaH sAdhyate caiva sarvathA 07*0923_06 ajIvatas tathaivAsIn na sukhaM na parA gatiH 07*0923_07 vinAze sarvathotpanne na bAlo budhyate kriyAm 07*0923_08 mithyAbhimAnadagdho hi na budhyeta kRtAkRte % 7.115.6 % After 6ab, S ins.: 07*0924_01 kruddhasya devarAjasya zakrasyeva mahAdyuteH % 7.115.24 % After 24, B Dc1 Dn2 D5 % ins.: 07*0925_01 tato 'rjuno harSam avApa saMkhye 07*0925_02 kRSNaz ca dRSTvA puruSapravIram % 7.116.5 % After % 5, S ins.: 07*0926_01 athainam anuvRttAs tu trigartAH sahitAH punaH 07*0926_02 tIvreNa rathavaMzena mahatA paryavArayan 07*0926_03 vikarSanto 'timAtrANi cApAni bharatarSabha % 7.116.7 % After 7ab, Dn1 ins.: 07*0927_01 nRtyann iva jale zrAnto yadA sthalam upeyivAn % S (except G4) ins. after 7ab: 07*0928_01 punar madhyagato vIra Ahave yuddhadurmadaH 07*0928_02 ekaH paryacarad raGge bahudhA sa mahArathaH % 7.116.8 % After % 8, S1 K1-4 D1 ins.: 07*0929_01 tAM ca senAm atikramya trigartAnAM nararSabhaH 07*0929_02 ajayac chUrasenAMz ca yatamAnAn mahAraNe 07*0929_03 ekas tato mahAbAhuH sahasrAJ zatrutApanaH 07*0929_04 saMnaddhAnAM padAtInAm avadhIt puruSarSabhaH % 7.116.11 % For 10-11, G1 M subst.: 07*0930_01 tair vArito mahArAja satyakaH pratyavArayat 07*0930_02 jaghAna subahUn yaudhAJ zatazo 'tha sahasrazaH 07*0930_03 te hatA nipatanti sma pramRSTA dIrghabAhunA 07*0930_04 tataH prAyAd asaMbhrAnto dadarza ca dhanaMjayam % 7.116.20 % After 20, S (except G4.5) ins.: 07*0931_01 priyaziSyaz ca te pArtha tvayA tulyaparAkramaH 07*0931_02 vidArya kauravIM senAm eSa AyAti satyakaH % 7.116.25 % For 25ab, G1 M % subst.: 07*0932_01 rudhirasya nadIM kRtvA rathebhanaravAjinAm % After % 25, D2 ins.: 07*0933_01 iti tasya vacaH zrutvA kezavasyArjunas tadA % 7.116.32 % For 32cd, G1 M1.2.5 subst.: 07*0934_01 bhUrizravAH kRtAstraz ca rakSyo mAdhava satyakaH % 7.116.36 % For 36, G1 M1.2.5 subst.: 07*0935_01 AmiSArthI yathA zyeno nityaM tiSThati brAhmaNaH 07*0935_02 grahaNe dharmaputrasya kaz cit kSemI bhaven nRpaH % 7.117.14 % After 14, B % Dc1 Dn2 D3.6 ins.: 07*0936_01 nAhaM bhISayituM zakyo vAGmAtreNa tu kevalam % 7.117.21 % For 21abc, S subst.: 07*0937_01 tAv ubhau zaravarSAbhyAm anyonyam abhivarSatAm 07*0937_02 bhUrizravAH sAtyakiz ca % 7.117.23 % For 23abc, G1 M1-4 subst.: 07*0938_01 dazabhiH satyako 'vidhyat saumadattim athAzugaiH 07*0938_02 saumadattiH zarAn asyaJ % 7.117.30 % For 30cd, S subst.: 07*0939_01 vRSTiM tAm abhivarSantau zarANAM mahatIM tadA % 7.117.31 % After 31, S ins.: 07*0940_01 bhUyo bhUyaH zarai rAjaMs takSantau krodhamUrcchitau 07*0940_02 ayudhyetAM mahAraGge vane kesariNAv iva 07*0940_03 marmajJAv iva saMkruddhau jighAMsantau jagarjatuH 07*0940_04 vimardantAv athAnyonyaM balavajradharAv iva 07*0940_05 athAnyonyaM patAkAz ca rathopakaraNAni ca 07*0940_06 saMcicchedatur Ayastau bANaiH saMnataparvabhiH 07*0940_07 punaz ca zaravarSAbhyAm anyonyam abhivarSatAm 07*0940_08 ubhau ca jaghnatus tUrNam itaretarasArathI % 7.117.35 % After 35ab, B Dc1 Dn2 D3.6 ins.: 07*0941_01 bhrAntam udbhrAntam Aviddham AplutaM viplutaM drutam 07*0941_02 saMpAtaM samudIrNaM ca darzayantau yazasvinau 07*0941_03 asibhyAM saMprajahrAte parasparam ariMdamau 07*0941_04 ubhau chidraiSiNau vIrAv ubhau citraM vavalgatuH 07*0941_05 darzayantAv ubhau zikSAM lAghavaM sauSThavaM tathA % 7.117.41 % B Dc1 Dn2 D3.5.6 ins. after 41ab: D2 after % 39ab: 07*0942_01 bhujayoktrAvabandhaiz ca zirobhyAM cAvaghAtanaiH 07*0942_02 pAdAvakarSasaMdAnais tomarAMkuzalAsanaiH 07*0942_03 pAdodaravibandhaiz ca bhUmAv udbhramaNais tathA 07*0942_04 gatapratyAgatAkSepaiH pAtanotthAnasaMplutaiH % After 41, B Dc1 Dn2 D5 ins.: 07*0943_01 dvAtriMzat karaNAni syur yAni yuddhAni bhArata 07*0943_02 tAny adarzayatAM tatra yudhyamAnau mahAbalau % 7.117.42 % After 42, S ins.: 07*0944=00 saMjaya uvAca 07*0944_01 sindhurAjavadhe saktaM pArthaM kRSNo 'bravIt punaH 07*0944_02 sIdantaM sAtyakiM pazya pArthainaM parirakSa ca % 7.117.43 % After 43, S % ins.: 07*0945_01 dhArtarASTrAz ca ye mukhyA ye ca mukhyA mahArathAH 07*0945_02 nihatA vRSNivIreNa zatazo 'tha sahasrazaH % 7.117.45 % After % 45, S ins.: 07*0946_01 tato jaladanirghoSaH samIpe nRpasattama % 7.117.47 % After 47ab, B4.5 Dn2 D2.5.6 ins.: 07*0947_01 bahubhir yas tu senAbhir durjayaH samare 'nagha % 7.117.50 % After 50, S1 K1.3.5 B1.3.4 D (except Dc1) ins.: 07*0948=00 saMjaya uvAca 07*0948_01 ity evaM bhASamANe tu pANDave vai dhanaMjaye % 7.117.51 % K2 om. 51 (cf. v.l. 48). K4 om. 51ab (cf. % v.l. 50). Before 51, B2 T G2-5 ins. samjaya uvaca. % T G2-5 read 51 after 946*, while G1 M1.2.5 read % 51ab for the first time after 46, repeating it in its % proper place. G1 M1.2.5 ins. after the first % occurrence of 51ab: M3.4 after the first occurrence % of 52: 07*0949_01 pAtite tv atha zaineye kRSNo 'rjunam abhASata % 7.117.52 % D2 T G1-4 M1.2.5 Cv ins. after 52: M3.4 % cont. after 949*: 07*0950=00 arjuna uvAca 07*0950_01 mAm eva ca mahAbAho pariyAnti mahArathAH 07*0950_02 yathAzakti yatante mAM yodhayanto janArdana 07*0950_03 dhruvaM ca yodhayAmy etAJ chidrAnveSaNatatparAn 07*0950_04 rakSAmi sAtyakiM caiva saumadattiM vazaM gatam 07*0950_05 aprApto na mayA kRSNa hantuM bhUrizravA raNe 07*0950_06 anyena tu samAsaktaM mano notsahate mama 07*0950_07 avazyaM ca mayA kRSNa vRSNivIrasya rakSaNam 07*0950_08 madarthaM yudhyamAnasya kAryaM prANair api prabho 07*0950_09 adharmo vAstu dharmo vA mama mAdhava mAdhavaH 07*0950_10 pareNa nihato mA sma prANAn hAsIn mahArathaH 07*0950=10 saMjaya uvAca 07*0950_11 evam uktvArjunaH kRSNaM parAn Azu zitaiH zaraiH 07*0950_12 chAdayAm Asa saMkruddhaH pare cApi dhanaMjayam 07*0950_13 evaM sma yudhyate vIraH sAtyakiM ca muhur muhuH 07*0950_14 prekSate sma naravyAghro bhUrizravasam eva ca % 7.117.53 % After 53, D2.3.5.6 S (except G5) % ins.: 07*0951_01 Akramya cApy athodyamya sa sAsiM subhujo bhujam 07*0951_02 zuzubhe sa bhujas tasya tapanIyavibhUSitaH 07*0951_03 madhye rathasamUhasya indradhvaja ivocchritaH % D2.3.5.6 cont.: B Dc1 Dn ins. after 53: 07*0952_01 tato 'sya chettum ArabdhaH ziraH kAyAt sakuMDalam 07*0952_02 tAvat kSaNAt sAtvato 'pi ziraH saMbhramayaMs tvaran 07*0952_03 yathA rathAMgaM kaulAlo daNDaviddhaM tu bhArata 07*0952_04 sahaiva bhUrizravaso bAhunA kezadhAriNA % Dn1 D3.5.6 cont.: K4 ins. after 53: 07*0953_01 grastaM tam atibhImena paJcAsyeneva bhoginA % T G1-4 M cont. after 951*: G5 ins. after 53: 07*0954_01 hAhAkRtam abhUt sarvaM pANDavAnAM mahad balam 07*0954_02 tAvakAz ca mudA yuktAH siMhanAdaM vicukruzuH 07*0954_03 nimIlitAkSAs tv abhavaJ janAH saMgrAmabhIravaH 07*0954_04 tathA bhUrizravogras te sAtvate naSTavikrame % 7.117.56 % After 56, K5 reads 59ab for the % first time, repeating it in its proper place; while % S ins.: 07*0955_01 bahubhir mahArathair eSa parAkrAntair yuyutsubhiH 07*0955_02 yuddhvA bhRzaM parizrAntaH kSINAyudhaparicchadaH % 7.117.60 % After 60ab, S ins.: 07*0956_01 ayudhyatAribhir vIras taM sma saMprekSate muhuH % 7.117.61 % After % 61, S ins.: 07*0957_01 mama ziSyo mamArthAya yudhyate mama zatrubhiH 07*0957_02 taM kRSNa mokSayiSyAmi dAvAt siMhazizuM yathA % 7.117.62 % After % 62ab, K4 B Dc1 Dn2 D1.5 S ins.: 07*0958_01 tataH kSurapraM nizitaM gANDIve samayojayat 07*0958_02 pArthabAhuvisRSTaH sa maholkeva nabhazcyutA % 7.118.1 % After 1ab, B1.4.5 S ins.: 07*0959_01 yantramukto mahendrasya dhvajo vRttotsavo yathA % 7.118.3 % B1 (marg.) ins. after 961*: B3 (marg.).5 S % after 3: 07*0960_01 sa vibAhur mahArAja ekapakSa ivANDajaH 07*0960_02 ekacakro ratho yadvad dharaNIm Asthito nRpaH 07*0960_03 uvAca pANDavaM caiva sarvakSatrasya pazyataH % 7.118.4 % B1 (marg.) ins. after the second occur- % rence of 4c: S after 4abc: 07*0961_01 vyAsaktasya ca sAtvate 07*0961_02 anAgaso 'nyamanaso % 7.118.12 % After 12, S ins.: 07*0962_01 alpas tavAparAdho 'tra na tvAM tAta vigarhaye % T G2-5 M5 cont.: G1 M1-4 subst. for 13ab: 07*0963_01 vArSNeyApasadaM prApya kSudraM kRtam idaM tvayA % 7.118.16 % After 16ab, S % ins.: 07*0964_01 dhanaMjayena vIreNa viniHzvasya muhur muhuH % 7.118.19 % For 19cd, S subst.: 07*0965_01 garhayAm Asur apy etau zazaMsur bhUridakSiNam % 7.118.25 % For 25cd, G1 M1.2.5 subst.: 07*0966_01 acchinaM yad ahaM bAhuM tatra garhyaM kim asti ca % 7.118.26 % For % 26cd, S subst.: 07*0967_01 nAbhimanyor vadhaM yUyaM garhayadhvaM kutas tadA % 7.118.30 % After 30, K2 (marg.).4 B Dc1 Dn D1-3.5.6 % ins.: 07*0968=00 vAsudeva uvAca 07*0968_01 ye lokA mama vimalAH sakRdvibhAtA 07*0968_02 brahmAdyaiH suravRSabhair apISyamANAH 07*0968_03 tAn kSipraM vraja satatAgnihotrayAjin 07*0968_04 mattulyo bhava garuDottamAGgayAnaH % On the other hand, S ins. after 30: 07*0969=00 saMjaya uvAca 07*0969_01 dhanaMjaye bruvaty evaM ghRNayA ca pariplute 07*0969_02 avAGmukhA babhUvuz ca sainikAH sarva eva te 07*0969_03 muhUrtAd iva vizramya sAtyakiH krodhamUrcchitaH 07*0969_04 amarSavazam ApannaH saumadattinirAkRtaH % 7.118.32 % G1 ins. % after 32: M1.2 after the first occurrence of 32: % M3.4 after 31ab: M5 after 31: 07*0970_01 nivAryamANaH kRSNena phalgunena ca mAriSa 07*0970_02 prAyopaviSTasya sataH pArthac chinnabhujasya ca 07*0970_03 nRzaMsaM kRtavAn pApo yuyudhAno narAdhipa % 7.118.36 % For 36cd, G1 % M1.2.5 subst.: 07*0971_01 satyakaH kurumukhyasya cicchedaiva ziras tataH % 7.118.41 % After 41, S (G1 M2.5, after 40) % ins.: 07*0972_01 martavyam eva sarveNa caramaM pUrvam eva vA 07*0972_02 manyadhvaM mRta ity eva mA bhUd vo buddhilAghavam 07*0972_03 tasmin hate mahAbAhau yUpaketau mahAtmani 07*0972_04 dhig enam iti cAkrandan kSatriyAH krodhamUrcchitAH 07*0972_05 anyena yuktam ity eva bhavitavyaM tatheti ca 07*0972_06 ke cid Asan vimanasaH ke cid duHkhasamanvitAH % 7.118.44 % After 44ab, S ins.: 07*0973_01 zrutvA tat sarvabhAvena garhayadhvaM na cArjunam % T G2-5 cont.: K5 D5.7.8 ins. after 44ab: 07*0974_01 zRNudhvaM sarvam eveha zrutvA garhatha mAnavAH % 7.118.48 % S1 K1-4 B1-3.5 Dc1 D1-3.6 % ins. after 48ab: B4 after 47: Dn1 after 977*: 07*0975_01 na hantavyAH striya iti yad bravISi plavaMgama % B1 (marg.).4 Dn1 cont.: K5 D4.5.7.8 ins. after % 48: 07*0976_01 sarvakAlaM manuSyeNa vyavasAyavatA sadA % After 48, Dn1 D5 S ins.: 07*0977_01 anuSThitaM mayA tac ca tasmAd garhatha mUDhavat % 7.118.50 % For 50abc, D2 subst.: 07*0978_01 mantraiH pUtasya sumahatsv adhareSu yazasvinaH 07*0978_02 bhUrizravasa (sic) tasyAzu naivAraNyagatasya ca % 7.118.51 % After 51ab, D2 ins.: 07*0979_01 dRSTvA sunAsaM sukapolayuktaM % 7.119.1 % After the ref., Dn1 (omitting 1-2) ins.: 07*0980_01 zaineyasya ca votpattir bhUrizravasam eva ca 07*0980_02 vistareNa mamAcakSva sarvam eva tu saMjaya % For 1ab, G1 M subst.: 07*0981_01 ajito droNabhISmAbhyAM karNena ca kRpeNa ca % After 1ab, S ins.: 07*0982_01 yaz caivotsahate jetuM samastaM mAmakaM balam % 7.119.3 % After 3, S (except G3.4) ins.: 07*0983_01 brahyaNas tv abhavat putro mAnaso 'trir mahAtapAH % 7.119.4 % After 4ab, D2 ins.: 07*0984_01 yadur nAma mahArAja sarvazAstravizAradaH % 7.119.11 % For 11ab, S subst.: 07*0985_01 tAM dRSTvA nIyamAnAM tu vasudevAya devakIm % 7.119.18 % After 18ab, T % G3 ins.: 07*0986_01 sa ziraHkampam AhedaM naitad evaM bhaven nRpa 07*0986_02 sa pUrvam eva tapasA mAm ArAdhya jagattraye 07*0986_03 kasyApy ajayyas tan mattaH prAptavAn varam uttamam 07*0986_04 tathApy ayaM prayAsas tu niSphalo na bhaviSyati 07*0986_05 tasya pautraM tu samare tvatputro mohayiSyati 07*0986_06 na tu mArayituM zakyaH kRSNasaMrakSito hy asau 07*0986_07 aham eva ca kRSNo 'smi nAvayor antaraM kva cit % After 18, T G3 ins.: 07*0987_01 nAtihRSTamanAH so 'pi puram AgAn mahIpatiH % 7.119.19 % After 19, K4 B Dc1 % Dn2 D1.3.5.6 ins.: 07*0988_01 pazyatAM sarvasainyAnAM padA cainam atADayat % 7.119.27 % After 27, Dn1 % ins.: 07*0989_01 ziner duhitRsaMbhUta eSa vIraH sa sAtyakiH % 7.120.3 % S1 K B2-5 D (except % Dn1) Cd ins. after 3ab: B1, after the second % occurrence of 3ab: 07*0990_01 pratijJAM saphalAM cApi kartum arhasi me 'nagha % B3-5 Dc1 D3.5 Cd cont.: B1 ins. after the first % occurrence of 3ab: 07*0991_01 zrUyate puNDarIkAkSa triSu dharmeSu vartate % 7.120.5 % After 5, B4 ins.: 07*0992=00 saMjaya uvAca 07*0992_01 jayadrathavadhe prApte tAv ubhau kurupANDavau 07*0992_02 sasmitau samudekSetAM prauDhA bAlA vadhUr iva % 7.120.10 % After % 10ab, S ins.: 07*0993_01 amAnuSANi karmANi kurvantau puruSarSabhau 07*0993_02 satyakaM bhImasenaM ca yattau tau darzayann iva % After 10, % D2.3.5.6 ins.: 07*0994_01 uvAca rAjan putras te karNaM rAjA suyodhanaH % 7.120.22 % After 22ab, B (except B2) Dc1 Dn2 ins.: 07*0995_01 drauNinA tvaM hi sahito madrezena kRpeNa ca % 7.120.26 % After % 26ab, G1.2.5 M ins.: 07*0996_01 tad yathA prayatiSye 'haM paraM zaktyA suyodhana % 7.120.28 % S1 K3.5 B Dc1 Dn % D7.8 ins. after 28: D2 after 29ab: 07*0997_01 saindhavArthe paraM yatnaM kariSyAmy adya saMyuge 07*0997_02 tvatpriyArthaM mahArAja jayo daive pratiSThitaH % 7.120.56 % After 56, S (except G4) ins.: 07*0998_01 nivArya tAJ zaravrAtair divyAny astrANi darzayan % 7.120.68 % After 68ab, N (except B4; D1 after % 67; S2 missing) ins.: 07*0999_01 sAyakair bahusAhasraiz chAdayAm Asa pANDavam 07*0999_02 tAM zastravRSTim atulAM karNacApasamutthitAm 07*0999_03 vyadhamat sAyakaiH pArthaH zalabhAn iva mArutaH 07*0999_04 chAdayAm Asa ca tadA sAyakair arjuno raNe 07*0999_05 pazyatAM sarvayodhAnAM darzayan pANilAghavam % After the prior half, % D2 ins.: 07*1000_01 narasiMho mahArathaH 07*1000_02 vavarSa sAyakais tIkSNair % 7.120.78 % After 78ab, S ins.: 07*1001_01 Avavre 'rjunamArgaM ca zarajAlena bhArata % 7.120.88 % B Dc1 D5 ins. after 88: Dn2 after 88ab: 07*1002_01 tato yugAntAbhrasamasvanaM mahan 07*1002_02 mahendracApapratimaM sa gANDivam 07*1002_03 cakarSa dorbhyAM vihasan bhRzaM yayau 07*1002_04 dahaMs tvadIyAn yamarASTravardhanaH % 7.121.1 % After the ref., B Dc1 Dn D3.5 ins.: 07*1003_01 zrutvA ninAdaM dhanuSaz ca tasya 07*1003_02 vispaSTam utkRSTam ivAntakasya 07*1003_03 zakrAzanisphoTasamaM sughoraM 07*1003_04 vikRSyamANasya dhanaMjayena 07*1003_05 trAsodvignaM bhayodbhrAntaM tvadIyaM tad balaM nRpa 07*1003_06 yugAntavAtasaMkSubdhaM caladvIcitaraGgitam 07*1003_07 pralInamInamakaraM sAgarAmbha ivAbhavat % B S and editions ins. after 1: Dc1 % after 7: Dn1 D3 after 8ab: 07*1004_01 AdadAnaM mahArAja saMdadhAnaM ca pANDavam 07*1004_02 utkarSantaM vikarSantaM nAbhyapazyAma lAghavAt % 7.121.3 % For 3cd, S subst.: 07*1005_01 AkAze samadRzyanta haMsAnAm iva paGktayaH % 7.121.9 % After 9, B Dc1 Dn1 D3 % ins.: 07*1006_01 saindhavAbhimukhaM yAntaM yodhAH saMprekSya pANDavam 07*1006_02 nyavartanta raNAd vIrA nirAzAs tasya jIvite 07*1006_03 yo yo 'bhyadhAvad Akrande tAvakaH pANDavaM raNe 07*1006_04 tasya tasyAntagA bANAH zarIre nyapatan prabho 07*1006_05 kabandhasaMkulaM cakre tava sainyaM mahArathaH 07*1006_06 arjuno jayatAM zreSThaH zarair arkAMzusaMnibhaiH 07*1006_07 evaM tat tava rAjendra caturaGgabalaM tadA 07*1006_08 vyAkulIkRtya kaunteyo jayadratham upAdravat 07*1006_09 drauNiM paJcAzatAvidhyad vRSasenaM tribhiH zaraiH 07*1006_10 kRpAyamANaH kaunteyaH kRpaM navabhir Ardayat 07*1006_11 zalyaM SoDazabhir bANaiH karNaM dvAtriMzatA zaraiH 07*1006_12 saindhavaM tu catuHSaSTyA viddhvA siMha ivAnadat % 7.121.12 % After 12, B1 (marg.).3.5 Dn2 % ins.: 07*1007_01 sarvamarmasu marmajJo vAsudevaM zatena ca 07*1007_02 punaH pArthaM dhvajaM pArthaM kirITaM vAjino dhanuH % On the other hand, S (except G3) ins. after 12: 07*1008_01 bhUyaz caivArjunaM saMkhye zaravarSair avAkirat % 7.121.14 % After 14, S ins.: 07*1009_01 AdityaM prekSamANas tu bIbhatsuH sRkkiNI lihan 07*1009_02 apazyan nAntaraM tasya rakSibhiH saMvRtasya vai 07*1009_03 abhavat krodharaktAkSo vyAttAnana ivAntakaH 07*1009_04 athAbravId vAsudevaH kuntIputraM dhanaMjayam 07*1009=04 zrIbhagavAn uvAca 07*1009_05 naiva zakyas tvayA hantuM nirvyAjaM bharatarSabha 07*1009_06 srakSyAmy aham upAyaM tam AdityasyApavAraNe 07*1009_07 tato 'staM gatam AdityaM maMsyate sindhurAD iha 07*1009_08 tato 'sya vismayaH pArtha harSaz caiva bhaviSyati 07*1009_09 AtmajIvitalAbhAc ca pratijJAyAz ca nAzanAt 07*1009_10 astaMgatam ivAdityaM dRSTvA mohena bAlizaH 07*1009_11 na hi zakSyaty athAtmAnaM rakSituM harSasaMbhavAt 07*1009_12 etasminn eva kAle tu prahartavyaM dhanaMjaya 07*1009_13 jayadrathasya kSudrasya savitur darzanArthinaH 07*1009=13 saMjaya uvAca 07*1009_14 ity uktvA tu tataH pArthaM kSipram evAharat prabhAm 07*1009_15 pArthas tu balavAJ jJAtvA tamo dRSTvAtiduHkhitaH 07*1009_16 janArdanena sRSTaM vai tama AdityanAzanam 07*1009_17 abhavaMs tAvakA dRSTvA harSasaMkulacetasaH 07*1009_18 unnamayya zirogrIvam apazyat saindhavo ravim 07*1009_19 athArjunaM hRSIkezaH zokapUrNam athAbravIt 07*1009_20 pazya kaunteya sindhUnAM pArthivaM pApakAriNam 07*1009_21 eSa tiSThati madhye vai syandanasya dhanaMjaya 07*1009_22 unnamayya zirogrIvaM vIkSate sUryamaNDalam 07*1009_23 tasya zIghraM pRSatkena kAyAc chIrSam apAhara 07*1009=23 saMjaya uvAca 07*1009_24 kezavenaivam uktaH sann amarSAd raktalocanaH 07*1009_25 udbabarha zaraM tIkSNam amarair api duHsaham % After line 17, T G2-5 ins.: 07*1010_01 anastamita Aditya etAn nirjitya saindhavaH 07*1010_02 na zakyo hantum ity evaM manyamAno janArdanaH 07*1010_03 sasmAra cakraM daityArir hariz cakraM sudarzanam 07*1010_04 tadAdideza bhagavAn smRtamAtram upasthitam 07*1010_05 astaM gatam ivAdityaM tamasA chAdayeti vai 07*1010_06 tat tathoktaM bhagavatA tamo bhUtvA vizAM pate 07*1010_07 andhaM tama ivAjJAnam AdityasyAharat prabhAm % 7.121.16 % For 16, S subst.: 07*1011_01 pArtha pArtha ziro hy etat tvatkRtena pated bhuvi 07*1011_02 astaM girim athAsAdya tvarate vai divAkaraH 07*1011_03 zrUyatAM tad yathAvRttaM karaNaM saindhavaM prati % 7.121.22 % After 22, S % ins.: 07*1012_01 yadi ced asti me lAbhas tapaso vA damasya vA % 7.121.29 % After 29ab, S % ins.: 07*1013_01 astrasyAsya prabhAveNa pazubhartuH kathaM cana 07*1013_02 yathaitat saindhavaziraH zarair eva dhanaMjaya 07*1013_03 vRddhakSatre pataty eva tathA nItir vidhIyatAm % 7.121.30 % After 30ab, S % ins.: 07*1014_01 arjunas tvarayA yuktas tad astraM samupAzritaH 07*1014_02 vRddhakSatrAzramadvAram aharat tadareH ziraH % 7.121.31 % For 30c-31b, S % subst.: 07*1015_01 ekaM tUNIzayaM ghoram indrAzanisamaprabham 07*1015_02 sarvabhedinam atyarthaM gandhamAlyArcitaM sadA % After 31ab, D5 ins.: 07*1016_01 raudreNAstreNa saMyojya vidhivat kurunandanaH 07*1016_02 samAdhatta mahAbAhur gANDIve kSipram arjunaH % After 31, B Dc1 ins.: 07*1017_01 tato dhanaMjayaH zIghraM zaraM taM bhAskaratviSam 07*1017_02 ujjihIrSuH ziraH kAyAt saindhavasya mahAtmanaH % 7.121.32 % B1.2 ins. after 32ab: B3.4 Dc1 D5 subst. % for 32cd: 07*1018_01 chittvA ziraH sindhupater utpapAta vihAyasam % After 32, S ins.: 07*1019_01 prapatiSyati zIrSe tu kRSNo 'rjunam athAbravIt 07*1019_02 pArtha pArtha ziro hy etad yathA neyAn mahItalam 07*1019_03 tathA kuru kuruzreSTha vakSye tasyApi kAraNam 07*1019=03 saMjaya uvAca 07*1019_04 zrutvA tu vacanaM tasya tvaramANo 'stramAyayA % 7.121.33 % After 33, S ins.: 07*1020_01 tiryag Urdhvam adhaz caiva punar Urdhvam athApi ca 07*1020_02 dIrghakAlam avAk caiva saMprakrIDann ivArjunaH 07*1020_03 tat sainyaM sarvato 'pazyan mahad Azcaryam adbhutam 07*1020_04 prApayat sa ziro yasmAd yodhayann eva pArthivAn % 7.121.34 % B1.3-5 Dc1 % D5 ins. after 34ab: B2 after 33ab: 07*1021_01 yodhayAm Asa tAMz caiva pANDavaH SaNmahArathAn 07*1021_02 tataH sumahad AzcaryaM tatrApazyAma bhArata % After 34, B1 repeats 33ab. On the other hand, % S ins. after 34: 07*1022_01 jayadrathasyArjunabANanAlaM 07*1022_02 mukhAravindaM rudhirAmbusiktam 07*1022_03 dRSTaM naraiz copari vartamAnaM 07*1022_04 vidyAdharotsRSTam ivaikapadmam 07*1022_05 sa devazatrUn iva devarAjaH 07*1022_06 kirITamAlI vyadhamat sapatnAn 07*1022_07 yathA tamAMsy abhyuditas tamoghnaH 07*1022_08 pUrNAM pratijJAM samavApya dhIraH 07*1022_09 athAbravIt kezavaM pANDaveyaH 07*1022_10 kiyantam adhvAnam idaM harAmi 07*1022_11 kimartham etan na nipAtyam urvyAM 07*1022_12 kva ca prayAtavyam idaM ca zaMsa 07*1022_13 zaknomy ahaM yatra bhavAn bravIti 07*1022_14 taM bhUmidezaM ca ziro vinetum 07*1022_15 Colophon. % 7.121.39 % For 39cd, S subst.: 07*1023_01 tac chiraH zatadhA rAjan papAta pRthivItale % 7.121.41 % For 41ab, B Dc1 Dn1 subst.: 07*1024_01 tato vinihate rAjan sindhurAje kirITinA % B Dc1 Dn D5 ins. after 41ab: K4 D1 after 41: 07*1025_01 tamas tad vAsudevena saMhRtaM bharatarSabha 07*1025_02 pazcAj jJAtaM mahIpAla tava putraiH sahAnugaiH 07*1025_03 vAsudevaprayukteyaM mAyeti nRpasattama 07*1025_04 evaM sa nihato rAjan pArthenAmitatejasA 07*1025_05 akSauhiNIr aSTa hatvA jAmAtA tava saindhavaH 07*1025_06 hataM jayadrathaM dRSTvA tava putrA narAdhipa % On the other hand, S ins. after 41ab: 07*1026_01 karmaNA tena pArthasya vismitAH sarvadevatAH 07*1026_02 sarvathA samare yasya goptA nityaM janArdanaH 07*1026_03 kathaM tasya jayo na syAd iti bhUtAni menire 07*1026_04 etadarthaM ziras tasya cyAvayAm Asa pANDavaH 07*1026_05 syamantapaJcakAd bAhyaM zarair eva yathAkramam 07*1026_06 kRtvA tac ca mahat karma nihatya ca jayadratham 07*1026_07 astraM pAzupataM pArthaH saMhartum upacakrame 07*1026_08 saMharaty api kaunteye tad astraM tatra bhArata 07*1026_09 vavau zItaH sugandhaz ca pavano hlAdayann iva 07*1026_10 saMhAraM ca pramokSaM ca dRSTvA tatra divaukasaH 07*1026_11 vismayaM paramaM jagmuH prazazaMsuz ca pANDavam 07*1026_12 evam astreNa tAn vIro yodhayitvA dhanaMjayaH 07*1026_13 jayadrathaziraH pazcAc cyAvayAm Asa pANDavaH 07*1026_14 tac chiraz cyAvamAnaM tu dadRzus tAvakA yudhi 07*1026_15 zalyakarNakRpA rAjan mohitAH savyasAcinA 07*1026_16 zirasi cyAvite tasya zarair AzIviSopamaiH 07*1026_17 pazcAt kAyo 'patad bhUmiM zocayan sarvapArthivAn 07*1026_18 dRSTvA tu nihataM saMkhe sindhurAjaM mahAratham % For 41cd, B Dc1 Dn D5 subst.: K4 D1 cont. % after 1025*: 07*1027_01 duHkhAd azrUNi mumucur nirAzAz cAbhavaJ jaye % K4 D1 cont.: B Dc1 Dn D5 ins. after 41: 07*1028_01 tato jayadrathe rAjan hate pArthena kezavaH 07*1028_02 dadhmau zaGkhaM mahAbAhur arjunaz ca paraMtapaH % On the other hand, S ins. after 41: 07*1029_01 tasmiMs tu nihate vIre saindhave lokavizrute 07*1029_02 praharSam atulaM lebhe kRSNaH pArthaz ca bhArata % 7.121.42 % For 42, K4 B Dn1 subst.: D1.5 cont. after % 1028*: 07*1030_01 bhImaz ca vRSNisiMhaz ca yudhAmanyuz ca bhArata 07*1030_02 uttamaujAz ca vikrAntaH zaGkhAn dadhmuH pRthak pRthak % 7.121.44 % For 44cd, S subst.: 07*1031_01 udapadyata sainyasya pANDUnAM hRSTacetasAm % 7.121.49 % After 49, D2.5 % ins.: 07*1032=00 vaizaMpAyana uvAca 07*1032_01 etat sucaritaM rAjan yaH zRNotIha bhaktitaH 07*1032_02 apamRtyuM jayaty Azu labhate sarvasaMpadaH % 7.122.1 % After 1, S ins.: 07*1033_01 pazyatAM sarvayodhAnAM mAmakAnAM mahAraNe 07*1033_02 ahanyata kathaM yuddhe saindhavaH savyasAcinA 07*1033_03 kathaM drauNikRpair guptaH karNena ca mahAraNe 07*1033_04 phalgunAgnimukhaM ghoraM praviSTaH sAdhu saindhavaH 07*1033_05 tasmin hate maheSvAse mandAtmA sa suyodhanaH 07*1033_06 bhrAtRbhiH sahitaH sUta kim akArSId anantaram % 7.122.12 % After 12, K4 B Dc1 Dn2 D1.5.6 ins.: 07*1034_01 azrupUrNamukho dIno vacanaM cedam abravIt % 7.122.19 % For 19ab, B2-5 Dc1 subst.: B1 ins. after 18: 07*1035_01 putrazokAbhibhUtena zarair abhyarditena ca % 7.122.27 % For 27ab, M4 subst.: 07*1036_01 tataH kirITinA rAjan vihvale gautame kRte % After 27ab, S ins.: 07*1037_01 yathAgnir indhaneddho vai krodhendhanasamIritaH % For 27cd, S % (G1 M1-3.5 [all second time]) subst.: 07*1038_01 saindhavasya mukhaM tyaktvA karNaH sAtvatam abhyayAt % After 27, B Dc1 (marg.) Dn D2.4-7 G1 M1.2 % (last three first time).3 (both times).4.5 (both % times) ins.: 07*1039_01 tam ApatantaM rAdheyam arjunasya rathaM prati 07*1039_02 pAJcAlyau sAtyakiz caiva sahasA samupAdravan % 7.122.33 % After 33, K5 Dn1 D5.7 ins.: 07*1040_01 na karNaM prAkRtaM manye tena yuddhaM na rocaye 07*1040_02 karNo hi balavAn ekaH zakto 'smAJ jetum ojasA 07*1040_03 na karNaM hi vayaM zaktA jetuM sabalavAhanAH 07*1040_04 karNasyaiSa mahAdoSo yaj jIyeta pade pade 07*1040_05 pramAdAc ca ghRNitvAc ca tena zakyatamo mataH % 7.122.34 % After 34, G1 M1-3.5 (all second time) ins. an % addl. colophon [-Adhy. no.: G1 M1-3.5 144]. % On the other hand, K4 B Dc1 Dn2 D1.3.5.6 ins. % after 34: 07*1041_01 yatrainaM vizikhais tIkSNaiH pAtayiSyati bhUtale % while T G2-5 M4 ins. after 34: G1 M1-3.5 (all % second time) after the addl. colophon: 07*1042_01 tadA gantAsi pArtha tvaM tena yoddhuM durAtmanA % 7.122.35 % After the first % occurrence of 35ab, Dn1 D5 ins.: 07*1043_01 akAGkSitaz ca karNena sa bhavatv atitejasaH % For 35cd, S (G1 M1.3-5 [all % second time]) subst.: 07*1044_01 saumadattiM hataM dRSTvA tad yuddham abhavat katham % 7.122.37 % For 37cd, S (G1 M1-3.5 [all second % time]) subst.: 07*1045_01 pazyatAM sarvasainyAnAM kezavArjunayor api % 7.122.39 % After 39, M3 % (second time).4 ins. (cf. 43ab): 07*1046_01 dArukaH kRSNasaMdiSTaM rAtrAv uktaM hRdA vahan % 7.122.40 % After 40, G1 M1-3.5 (all first time) ins.: 07*1047_01 ubhayoH senayoz caiva ye yaudhAH santi ke cana % 7.122.54 % T G1 (second time).2-5 % M1.2.5 (last three second time) transp. 54cd and % 55ab. For 54cd, T G1 (second time).2-5 M1.2.5 % (last three second time) subst.: 07*1048_01 karNas tv amitavikrAntas tava priyahite rataH % 7.122.56 % For 56ab, % T G1 (second time).2-5 M1-3 (last three second % time).4 (first time).5 (second time) subst.: 07*1049_01 jalasaMdhaM hataM dRSTvA bhUrizravasam eva ca % 7.122.57 % For 57cd, T G1 (second % time).2-5 M1.2-5 (last three second time) subst.: 07*1050_01 abhyardayan mahAbAhuH sarvakSatrasya pazyataH % 7.122.58 % After % 58ab, T G1 (second time).2-5 M1.2.5 (last three % second time) ins.: 07*1051_01 zarair eva prajagrAha satyako vRSNipuMgavaH 07*1051_02 tatrAzcaryaM tadA rAjann akaroc chininandanaH 07*1051_03 karNaM ca prativivyAdha zarAMs tatprahitAJ zitAn 07*1051_04 tatas tau spardhayA vIrAv ubhau yuddhavizAradau 07*1051_05 atakSatAm athAnyonyaM ubhau vijayakAGkSiNau % 7.122.59 % After 59ab, T G1 (second % time).2.4.5 M1.2 (last two second time) ins.: 07*1052_01 bANasaMkulayuddhaiz ca spardhinau yuddhadurmadau % 7.122.62 % For 62ab, T % G1 (second time).2-5 M1.2.5 (last three second % time) subst.: 07*1053_01 dhvajaM ciccheda chattraM ca rathaM ca zatadhAkarot % 7.122.63 % For 63cd, S (G1 % M1-3.5 [all both times]) subst.: 07*1054_01 kRpaz ca madrarAjaz ca vRSasenaz ca saMyuge % 7.122.65 % For 65ab, G1 M1.2.5 % (all second time) subst.: 07*1055_01 tadA puruSavIreNa satyakena tathAkRte % 7.122.71 % For 71ab, G1 M1.2.5 (all second time) subst.: 07*1056_01 vadhe yatnam athAkArSIt karNas tava sutaiH saha % T G2.4.5 % ins. after 71: G1 M1.2.5 (all second time) after % 71ab: 07*1057_01 satyakas tu sutAMs te vai vyadhamal lIlayA zaraiH % 7.122.73 % After 73ab, K4 B Dc1 Dn2 D1.5 ins.: 07*1058_01 jitavAn sarvasainyAni tAvakAni hasann iva % 7.122.74 % For 74cd, T G1 (second time).2-5 M1.2.5 (last % three second time) subst.: 07*1059_01 cakAra virathaM karNaM tava sainyasya pazyataH % T G2-5 cont.: G1 M1.2.5 (all second time) ins. % after 72: 07*1060_01 pArthena sadRzo yuddhe vAsudevasamo yuvA 07*1060_02 sarvakSatriyavIrANAM ekavIras tu sUtajam % 7.122.76 % For 76cd, T G1 (third time).2-5 M1.2.5 (last % three second time) subst.: 07*1061_01 asahyaM sAtyakiM manye rathameghaughanisvanam % T G2-5 M1.2.5 (last three second time) ins. after % 76: G1 (second time) after the second occurrence % of 76cd: 07*1062_01 saMjayAcakSva bhUyo me yac cakrAte punaz ca tau % 7.123.1 % For 1cd, B Dc1 D3.6 S (G1 M1-3.5 % [all both times]) subst.: 07*1063_01 kiM vai bhImArjunau tatra sAtyakiz cAkarot tadA % 7.123.7 % For 7ab, T G1 (second time).2-5 M1.2.5 (last % three second time) subst.: 07*1064_01 vacanaM bhImasenasya zrutvA tv amaravikramaH % 7.123.9 % After 9, S (except M3.4; G1 M1.2.5 % [all second time]) ins.: 07*1065_01 raNam utsRjya nirlajja gacchase vai punaH punaH 07*1065_02 mAhAtmyaM pazya bhImasya karNa janma kule tathA 07*1065_03 noktavAn paruSaM yat tvA palAyanaparAyaNam 07*1065_04 bhUyas tvam api saMgamya sakRd eva yadRcchayA 07*1065_05 virathaM hatavAn vIraM pANDavaM sUtadAyada 07*1065_06 kulasya sadRzaM cApi rAdheya kRtavAn asi 07*1065_07 tvam idAnIM narazreSTha prastutaM nAvabudhyase 07*1065_08 sRgAla iva manye 'haM kSatraM tvam avamanyase 07*1065_09 pitryaM karmAsya saMgrAmas tavAstv anyaH kulocitaH 07*1065_10 ahaM tvAm api rAdheya bravImi raNamUrdhani 07*1065_11 sarvazastrabhRtAM madhye kuru kAryANi sarvazaH 07*1065_12 naikAntasiddhiH saMgrAme vAsavasyApi vidyate % 7.123.10 % After 10ab, B Dc1 Dn2 % D1.5 ins.: 07*1066_01 madvadhyas tvam iti jJAtvA jitvA jIvan visarjitaH % For 10cd, T G1 % (second time).2 M1.2.5 (last three second time) % subst.: 07*1067_01 sa tvayA bhImasenasya jayaH prApto yadRcchayA % 7.123.11 % For 11abcd, B (except B4) % Dc1 subst.: 07*1068_01 kathaM cid virathaM kRtvA yat tvaM rUkSam abhASathAH 07*1068_02 adharmas tv eSa sumahAn anAryacaritaM ca tat % After 11abcd, B (except B4) Dc1 ins.: 07*1069_01 nAriM jitvAtikatthante na ca jalpanti durvacaH 07*1069_02 na ca kaM cana nindanti santaH zUrA nararSabhAH 07*1069_03 tvaM tu prAkRtavijJAnas tat tad vadasi sUtaja 07*1069_04 bahvabaddham akarNyaM ca cApalAd aparIkSitam % For % 11ef, B Dc1 subst.: 07*1070_01 yudhyamAnaM parAkrAntaM zUram Aryavrate ratam % After 11, B Dc1 ins.: 07*1071_01 yad avoco 'priyaM bhImaM naitat satyaM vacas tava % 7.123.16 % For 16cd, T G1 (second time).2-5 M1.2.5 (last % three second time) subst.: 07*1072_01 ye ca tatrApi hantAram upayAsyanti mAM yudhi % 7.123.17 % For 17ab, T G1 (second time).2-5 M1.2.5 (last % three second time) subst.: 07*1073_01 muNDinaM tu haniSyAmi tvAM ca karNAtimAninam % 7.123.19 % After 19, Dn1 ins.: 07*1074_01 tataH saMdhyAm upAsInAH sarva eva nRpottamAH 07*1074_02 vyadRzyantottamaruco mUrtimanta ivAgnayaH % On the other hand M3.4 ins. after 19: 07*1075_01 lohitAyati cAditye tvaramANo dhanaMjayaH 07*1075_02 sahitaz cakrarakSAbhyAM zinInAm RSabheNa ca 07*1075_03 yudhAmanyurathasthena bhImena sahito 'nagha 07*1075_04 jayadrathAnugair vIrair yuddhAya samupAyayau % 7.123.41 % After 41, D5 ins. a passage % given in App. I (No. 17), while K4 D1 ins.: 07*1076_01 sa darzayann eva kirITIne 'rihA 07*1076_02 janArdanas tAm aribhUmim aJjasA 07*1076_03 ajAtazatruM samupetya pANDavaM 07*1076_04 nivedayAm Asa hataM jayadratham % On the other hand, T G2-5 ins. after 41: M3.5 % after the ref. following 124.1: 07*1077_01 sAtyakiH pArtham abhyAyAd bhImasenaz ca pANDavaH 07*1077_02 yudhAmanyUttamaujau ca pAJcAlasyAtmajAv ubhau 07*1077_03 te nivArya zarair drauNiM karNaM ca saha bhUmipaiH 07*1077_04 agacchan rathinaz caiva yatra rAjA yudhiSThiraH % 7.124.1 % After % the ref., B Dc1 Dn1 D5 ins.: 07*1078_01 tato rAjAnam abhyetya dharmarAjaM yudhiSThiram 07*1078_02 cacakSe saMprahRSTAtmA hataM pArthena saindhavam 07*1078_03 diSTyA vardhasi rAjendra hatazatrur narottama 07*1078_04 diSTyA nistIrNavAMz caiva pratijJAm anujas tava 07*1078_05 sa tv evam uktaH kRSNena hRSTaH parapuraMjayaH % For 1, B Dc1 Dn1 D5 subst.: 07*1079_01 avatIrya rathAd rAjA paryaSvajata kezavam 07*1079_02 saMprahRSTamanA rAjan dharmarAjo yudhiSThiraH % 7.124.7 % After 7, S1 K1.3 ins.: 07*1080_01 tvatprasAdAd dhRSIkeza rAjyaM prApsyAmi cottamam % 7.124.14 % K5 Dn2 D2.7.8 % S ins. after 14: D5 after 15: 07*1081_01 purANaM paramaM devaM devadevaM sanAtanam 07*1081_02 ye prapannAH suraguruM na te muhyanti karhi cit % 7.124.16 % S1 K1-3 D1 % ins. after 16: K4 D6, after the first occurrence of % 17ab: 07*1082_01 goptAraM sarvalokAnAM yat tad brahma sanAtanam 07*1082_02 lokAdiM vizvakarmANam akSayakSaram akSaram 07*1082_03 manasaH paramAM yoniM khaM vAyur jyotiSAM nidhim % 7.124.17 % S1 K1-4 D1 ins. after 17: D6 % after the second occurrence of 17: 07*1083_01 sraSTAraM sarvavarNAnAM bhuvaz ca prakRtiM parAm 07*1083_02 yogAnAM ca paraM brahma dIptaM brahmavidAM nidhim 07*1083_03 carAcarasya sraSTAraM pratihartAram eva ca 07*1083_04 tvAm ajaM kAraNAtmAnaM prapadye pANDavapriyam % On the other hand, Dn2 D2-4.7.8 ins. after 17: 07*1084_01 parameza parezeza tiryag Iza narezvara 07*1084_02 sarvezvarezvarezeza namas te puruSottama 07*1084_03 tvam IzezezvarezAna prabho vardhasva mAdhava 07*1084_04 prabhavApyaya sarvasya sarvAtman pRthulocana % 7.124.26 % After % 26ab, S ins.: 07*1085=00 zrIbhagavAn uvAca 07*1085_01 evam etan mahAbAho vinaSTAH kauravA mRdhe % 7.124.30 % After 30, N ins.: 07*1086_01 diSTyA vikarNibhiH karNo raNe nItaH parAbhavam 07*1086_02 vimukhaz ca kRtaH zalyo yuvAbhyAM puruSarSabhau 07*1086_03 diSTyA yuvAM kuzalinau saMgrAmAt punar Agatau 07*1086_04 pazyAmi rathinAM zreSThAv ubhau yuddhavizAradau 07*1086_05 mama vAkyakarau vIrau mama gauravayantritau % 7.125.1 % After 1cd, % B Dc1 Dn D5 ins.: 07*1087_01 durmanA niHzvasann uSNo bhagnadaMSTra ivoragaH 07*1087_02 AgaskRt sarvalokasya putras te 'rtiM parAm agAt 07*1087_03 dRSTvA tat kadanaM ghoraM svabalasya kRtaM mahat 07*1087_04 jiSNunA bhImasenena sAtvatena ca saMyuge 07*1087_05 sa vivarNaH kRzo dIno bASpaviplutalocanaH % 7.125.6 % After 6ab, K5 D5 ins.: 07*1088_01 vadho yena pratijJAtaH saMyuge savyasAcinaH % 7.126.4 % For 4ab, Dn D2.4.7.8 S subst.: 07*1089_01 avamenire ca te sarve tava putrasya mantritam % 7.126.10 % After 10, T G2-5 M3.5 ins.: 07*1090_01 akSAMs tu manyase bANAJ zobhamAnAJ zitAJ zarAn % 7.126.13 % After 13, B Dc1 Dn2 % D5 ins.: 07*1091_01 yo 'vamanya vacaH pathyaM suhRdAm AptakAriNAm 07*1091_02 svamataM kurute mUDhaH sa zocyo nacirAd iva % On the other hand, G1 M1.2.4 ins. after 13: 07*1092_01 neha vai paralokAya pApam iccheta pArthivAH % 7.126.17 % After % 17, D6 ins.: 07*1093_01 garbhAdhAnAdiyuktaz ca tathopanayanena ca 07*1093_02 na karma kRtavA[?taM nA]dhIte sa bhaved brAhmaNabruvaH % 7.126.19 % After 19, T G2-5 % M3.5 ins.: 07*1094_01 tad dhi naH krodhavRkSaz ca kRtamUlo mahAtmanAm 07*1094_02 tasya puSpaphale rAjann upabhuMkSva mahAbala % 7.126.39 % For % 39cd, D5 subst.: 07*1095_01 dIrgham uSNaM viniHzvasya kSatriyAntakaro balI % 7.127.6 % After % 6, B Dc1 ins.: 07*1096_01 pratijJAyA gataH pAraM hRtvA saindhavam arjunaH 07*1096_02 pazya rAdheya pRthvIzAn pRthivyAM pAtitAn bahUn 07*1096_03 pArthena nihatAn saMkhye mahendropamavikramAn 07*1096_04 anicchataH kathaM vIra droNasya yudhi pANDavaH % 7.127.10 % After 10, S ins.: 07*1097_01 trAsyAmi saindhavaM yuddhe nainaM prApsyati phalgunaH 07*1097_02 mama sainyavinAzAya ruddho vipreNa saindhavaH 07*1097_03 tasya me mandabhAgasya yatamAnasya saMyuge 07*1097_04 hatAni sarvasainyAni hato rAjA jayadrathaH 07*1097_05 pazya yodhavarAn karNa zatazo 'tha sahasrazaH 07*1097_06 pArthanAmAGkitair bANaiH sarve nItA yamakSayam 07*1097_07 katham ekarathenAjau bahUnAM naH prapazyatAm 07*1097_08 vipannaH saindhavo rAjA yodhAz caiva sahasrazaH % 7.127.12 % B Dc1 Dn2 % D5 ins. after 12ab: Dn1 after 14: 07*1098_01 yathAbalaM yathotsAhaM tyaktvA jIvitam AtmanaH 07*1098_02 yady enaM samatikramya praviSTaH zvetavAhanaH 07*1098_03 nAtra sUkSmo 'pi doSaH syAd AcAryasya kathaM cana 07*1098_04 kRtI dakSo yuvA zUraH kRtAstro laghuvikramaH 07*1098_05 divyAstrayuktam AsthAya rathaM vAnaralakSaNam 07*1098_06 kRSNena ca gRhItAzvam abhedyakavacAvRtaH 07*1098_07 gANDIvam ajaraM divyaM dhanur AdAya vIryavAn 07*1098_08 pravarSan nizitAn bANAn bAhudraviNadarpitaH 07*1098_09 yad arjuno 'bhyayAd droNam upapannaM hi tasya tat 07*1098_10 AcAryaH sthaviro rAjaJ zIghrayAne tathAkSamaH 07*1098_11 bAhuvyAyAmaceSTAyAm azaktas tu narAdhipa 07*1098_12 tenainam abhyatikrAntaH zvetAzvaH kRSNasArathiH 07*1098_13 tasmAd doSaM na pazyAmi droNasyAnena hetunA % 7.127.15 % After 15, B1.3.5 D3.6 ins.: 07*1099_01 na sidhyati mahArAja daivam atra paraM smRtam % On the other hand, T G2-5 ins. after the second % occurrence of 15ef: 07*1100_01 nihatya yatnaM cAsmAkaM daivaM yAti svakAryatAm 07*1100_02 nUnam etena mArgeNa gantavyo janasaMkSayaH 07*1100_03 tato vyAyacchamAnAnAM daivaM pazcAt karoti naH % 7.127.22 % After 22, S ins.: 07*1101_01 tena yukto hi puruSaH kAryAkAryaM niyujyate % 7.128.17 % After 17, S % ins.: 07*1102_01 vyadravaMz ca bhayAd yodhA dRSTvA taM paramAhave 07*1102_02 vyAttAnanam iva prAptam antakaM prANahAriNam % 7.128.25 % B Dc1 D3.5.6 ins. after 25: Dn1 % after 31: 07*1103_01 sA tena pANDavI senA vadhyamAnA zilImukhaiH 07*1103_02 tava putreNa saMgrAme vidudrAva narAdhipa 07*1103_03 taM tapantam ivAdityaM kururAjaM mahAhave 07*1103_04 nAzakan vIkSituM rAjan pANDuputrasya sainikAH 07*1103_05 tato yudhiSThiro rAjA kupito rAjasattama 07*1103_06 abhyadhAvat kurupatiM tava putraM jigISayA 07*1103_07 tAv ubhau yudhi kauravyau samIyatur ariMdamau 07*1103_08 svArthahetoH parAkrAntau duryodhanayudhiSThirau 07*1103_09 tato duryodhanaH kruddhaH zaraiH saMnataparvabhiH 07*1103_10 vivyAdha dazabhis tUrNaM dhvajaM ciccheda ceSuNA 07*1103_11 indrasenaM tribhiz caiva lalATe jaghnivAn nRpa 07*1103_12 sArathiM dayitaM rAjJaH pANDavasya mahAtmanaH 07*1103_13 dhanuz ca punar anyena cakartAsya mahArathaH 07*1103_14 caturbhiz caturaz caiva bANair vivyAdha vAjinaH 07*1103_15 tato yudhiSThiraH kruddho nimeSAd iva kArmukam 07*1103_16 anyad AdAya vegena kauravaM pratyavArayat % 7.128.28 % For 28cd, S subst.: 07*1104_01 vRtreNa saha yudhyantaM yadvad devA zatakratum % 7.128.29 % B4.5 subst. for 29cd: % B2 ins. after 29: B1.3 Dc1 after 1103*: 07*1105_01 sa zaraM sUryarazmyAbham atyugram anivAraNam % B Dc1 cont.: 07*1106_01 hA hato 'sIti rAjAnam uktvAmuJcad yudhiSThiraH 07*1106_02 sa tenAkarNamuktena viddho bANena kauravaH % B2. % 4.5 Dc1 subst. for 29ef: B1.3 cont. after 1106*: 07*1107_01 niSasAda rathopasthe bhRzaM saMmUDhacetanaH % 7.128.32 % After 32, M4 ins.: 07*1108_01 tam evaMvAdinaM vIraM dhArtarASTraM mahAratham % 7.129.3 % After % 3, B3 Dn D2.4.5.7.8 ins. (cf. 7.130.5c-7b): 07*1109_01 ke cAsya pRSThato 'nvAsan vIrA vIrasya yodhinaH 07*1109_02 ke purastAd avartanta rathinas tasya zatravaH 07*1109_03 manye tAn aspRzac chItam ativelam anArtavam 07*1109_04 manye te samavepanta gAvo vai zizire yathA 07*1109_05 yat prAvizan maheSvAsaH pAJcAlAn aparAjitaH % 7.129.4 % After 4ab, Dn2 D2.4.5.7.8 ins.: 07*1110_01 nirdahan sarvasainyAni pAJcAlAnAM ratharSabhaH % 7.129.21 % B Dc1 Dn1 (first time). n2 % D2-4.6-8 ins. after 21ab: Dn1 (second time) after % the first occurrence of 26ab: D5 after 20ab: 07*1111_01 mRdaGgAnakanirhrAdair jharjharaiH paTahais tathA 07*1111_02 phetkArair hreSitaiH zabdaiH sarvam evAkulaM babhau % 7.129.35 % After 35, B D (except % D1) ins.: 07*1112_01 tAni nAgasahasrANi rathAnAm ayutAni ca 07*1112_02 padAtihayasaMghAnAM prayutAny arbudAni ca 07*1112_03 droNenaikena nArAcair nirbhinnAni nizAmukhe % 7.130.9 % After 9, N (except D3.6; K5 % missing) ins.: 07*1113_01 teSAM saMloDyamAnAnAM pANDavair hatacetasAm 07*1113_02 andhe tamasi kiM jyotir abhavat kA matis tadA 07*1113_03 prahRSTAMz cApy udagrAMz ca nityaM zaMsasi pANDavAn 07*1113_04 aprahRSTAn vimanaso vitrastAMz caiva mAmakAn % 7.130.17 % B Dc1 D5 ins. % after 17: Dn2 after 16ab: 07*1114_01 tato 'sya sArathiM kSipram anyaM duryodhano 'dizat 07*1114_02 sa tena saMgRhItAzvaH punar abhyadravad ripUn % 7.130.21 % After 21, S ins.: 07*1115_01 tasmiMs tathA hate tena siMhanAdo mahAn abhUt 07*1115_02 pAJcAlAnAM mahArAja sAdhu sAdhv iti pANDavam % 7.130.23 % For 23bcd, D5 subst.: 07*1116_01 bhImaH svaM ratham Agamat 07*1116_02 punaz cotpatya vegena tasyAnujam apAtayat % After 23abcd, S ins.: 07*1117_01 yathA kAcamaNir nyasto muSTinaikena lIlayA 07*1117_02 sa hataH sahasA cUrNo raktam evopapadyata 07*1117_03 tathA cUrNam abhUt tatra karNabhrAtA drumas tathA % 7.130.25 % After % 25ab, S ins.: 07*1118_01 sUtaM cAsya mahAbAhur gRhya rAjaMs tathaiva ca % For 25cd, S subst.: 07*1119_01 pAdayor gRhya tau vIrau bhImaH karNasya pazyataH 07*1119_02 bhUmAv Avidhya jaghne sa tau ca prANair vyayujyatAm % 7.130.27 % B Dc1 D5 % ins. after 28: Dn2 after 28ab: 07*1120_01 etat kRtvA mahat karma raNe 'dbhutaparAkramaH 07*1120_02 punaH svaratham AsthAya dudrAva tava vAhinIm 07*1120_03 tam AyAntaM jighAMsantaM bhImaM kruddham ivAntakam 07*1120_04 nyavArayan mahAbAhuM tava putrA vizAM pate % 7.130.33 % After 33ab, D5 ins.: 07*1121_01 Aruroha mahAbAhur miSatAM sarvadhanvinAm % 7.130.39 % After 39, S ins.: 07*1122_01 tato yamau drupadasutAH sasainikA 07*1122_02 yudhiSThiradrupadavirATasAtvatAH 07*1122_03 ghaTotkaco jayavijayau drumau vRkaH 07*1122_04 sasRMjayAs tava tanayAn avArayan % 7.131.5 % K4 B Dc1 D5 ins. after 5: % Dn1 after 6: D1 after 5ab: 07*1123_01 karmaNas tasya durvRtta phalaM prApnuhi saMyuge 07*1123_02 adya chetsyAmi te mUDha ziro vikramya patriNA % 7.131.9 % After 9, K4 B Dc1 % Dn D1.5 ins.: 07*1124_01 kauraveya na me trAsaH kathaM cid api vidyate 07*1124_02 tvayA sArdham athAnyaiz ca yudhyato hRdi kaz cana 07*1124_03 yadi sarveNa sainyena gupto mAM yodhayiSyasi 07*1124_04 tathApi na vyathA kA cit tvayi syAn mama kaurava 07*1124_05 yuddhasAreNa vAkyena satAm avamatena ca 07*1124_06 nAhaM bhISayituM zakyaH kSatravRtte sthitas tvayA 07*1124_07 yadi te 'sti yuyutsAdya mayA saha narAdhipa 07*1124_08 nirdayo nizitair bANaiH prahara praharAmi te % 7.131.19 % After 19, T G3 M3.5 ins.: 07*1125_01 abhyarakSan mahAbAhuH sAtvataM satyavikramam % 7.131.26 % Dn1 ins. after the first occurrence % of 26ab: Dn2 D4.5 after 26ab: D1.2.7.8 after 26: 07*1126_01 mahAntaM ratham AsthAya triMzan natvAntarAntaram 07*1126_02 vikSiptayantrasaMnAhaM mahAmeghaughanisvanam % 7.131.30 % After 30, B Dc1 Dn D5.6 ins.: 07*1127_01 tatas taM girizRGgAbhaM bhImarUpaM bhayAvaham 07*1127_02 daMSTrAkarAlogramukhaM zaGkukarNaM mahAhanum 07*1127_03 UrdhvakezaM virUpAkSaM dIptAsyaM nimnitodaram 07*1127_04 mahAbhrAbhagaladvAraM kirITacchannamUrdhajam 07*1127_05 trAsanaM sarvabhUtAnAM vyAttAnanam ivAntakam 07*1127_06 vIkSya dIptam ivAyAntaM ripuvikSobhakAriNam 07*1127_07 tam udyatamahAcApaM rAkSasendraM ghaTotkacam % 7.131.39 % After 39, D4 ins.: 07*1128_01 tato ghaTotkacaH kruddhaz cakraM cikSepa satvaram % 7.131.60 % After 60ab, B Dc1 Dn D1.3.6 ins.: 07*1129_01 yan mAM bhISayase vAgbhir asad etad vacas tava % 7.131.102 % After 102, B % Dc1 Dn D3.5.6 ins.: 07*1130_01 sa vinadya mahAnAdaM siMhavad bhImavikramaH % 7.131.107 % After 107ab, K2 (marg.) B Dc1 % Dn D3 ins.: 07*1131_01 dhanur ghoraM samAdAya mahad indrAyudhopamam % 7.131.120 % After 120ab, N (except % K1.4 D1.3; K5 missing) ins.: 07*1132_01 vistIrNagajapASANAM hatAzvamakarAkulAm % 7.131.127 % B Dc1 Dn D2-4.7 S (except G3) ins. % after 127ab: S1 K3 after 128a: S2 K1.2 D1 after % 129: 07*1133_01 punaH zareNa tIkSNena drauNiH siMha ivonnadan % 7.132.4 % After 4, K4 B Dc1 Dn % D1.3 ins.: 07*1134_01 taM dRSTvA samupAyAntaM rukmapuGkhaiH zilAzitaiH % 7.132.16 % After 16, S K (K5 missing) % B1.2.3 (marg.) D (except D5) ins.: 07*1135_01 nAgadatto dRDharatho vIrabAhur ayobhujaH 07*1135_02 dRDhaH suhasto virajAH pramAthI cograyAyy api 07*1135_03 tAn dRSTvA cukrudhe bhImo jagRhe bhArasAdhanAn 07*1135_04 ekam ekaM samuddizya pAtayAm Asa marmasu 07*1135_05 te viddhA vyasavaH petuH syandanebhyo hataujasaH 07*1135_06 caNDavAtaprabhagnA vA parvatAgrAn mahIruhAH % 7.132.20 % After 20cd, D5.7.8 ins.: 07*1136_01 subhago bhAnudattaz ca zUrAH paJca mahArathAH % 7.132.37 % For 37cd, Dn2 D4 % S subst.: 07*1137_01 vAyavyAstreNa vyadhamad roSaparyAkulekSaNaH % 7.132.42 % After 42ab, N % (S2 K5 missing) G5 (marg.) ins.: 07*1138_01 tamasA nidrayA caiva punar eva vyadIryata % 7.133.23 % After 23, Dc1 (marg.) Dn2 D2.4. % 5.7.8 ins.: 07*1139_01 toSito yena rudro 'pi kaH pArthaM pratighAtayet % 7.133.32 % After the % ref., D5 ins.: 07*1140_01 kiM no bahupralApena phalam Apnuhi sUtaja % 7.133.39 % After 39abc, Dn2 D2.4.7.8 % ins.: 07*1141_01 jayAnIko jayapriyaH 07*1141_02 vijayo labdhalakSaz ca % 7.133.48 % For 48cd, D5 subst.: 07*1142_01 anarjunAyAM ca bhuvi vinazyeyur na saMzayaH % 7.134.1 % K4 B Dc1 Dn D1.3.6 ins. % after 1: D5 cont. after 1144*: 07*1143_01 tataH paramasaMkruddhaH siMho mattam iva dvipam 07*1143_02 prekSataH kururAjasya samakSaM cedam abravIt % 7.134.2 % After the ref., K4 B % Dc1 Dn D1.3.5.6 ins.: 07*1144_01 yad arjunaguNAMs tathyAn kIrtayAnaM narAdhama 07*1144_02 zUradveSAt sudurbuddhe tvaM bhartsayasi mAtulam 07*1144_03 vikatthamAnaH zauryeNa sarvalokadhanurbhRtam 07*1144_04 darpotsekagRhIto 'dya na kaM cid gaNayan mRdhe 07*1144_05 kva te vIryaM kva cAstrANi yat tvAM nirjitya saMyuge 07*1144_06 gANDIvadhanvA hatavAn prekSatas te jayadratham 07*1144_07 yena sAkSAn mahAdevo yodhitaH samare purA 07*1144_08 tam icchasi vRthA jetuM sUtAdhama manorathaiH 07*1144_09 yaM hi kRSNena sahitaM sarvazastrabhRtAM varam 07*1144_10 jetuM na zaktAH sahitAH sendrA api surAsurAH 07*1144_11 lokaikavIram ajitam arjunaM sUta saMyuge 07*1144_12 kiM punas tvaM sudurbuddhe sahaibhir vasudhAdhipaiH % 7.134.9 % B Dc1 Dn1 D3.5.6 ins. after the ref.: Dn2, % after 8: 07*1145_01 prasAdyamAnas tu tato rAjJA drauNir mahAmanAH 07*1145_02 prasasAda mahArAja krodhamanyusamanvitaH 07*1145_03 tataH kRpa uvAcedam AcAryaH sumahAmanAH 07*1145_04 saumyasvabhAvAd rAjendra kSipram AgatamArdavaH % After 1145*, B Dc1 Dn1 D3.6 repeat 5 (with % the ref.). B Dc1 Dn1 D3.6 ins. after the second % occurrence of 5: D5 cont. after 1144*: S1 K (K5 % missing) Dn2 D1.2.4.7.8 ins. after the ref.: 07*1146_01 tatas te pANDavA rAjan pAJcAlAz ca yazasvinaH 07*1146_02 AjagmuH sahitAs tatra tarjayantaH punaH punaH % On the other hand, S ins. after the ref.: 07*1147_01 duryodhanavacaH zrutvA azvatthAmA mahAbalaH 07*1147_02 prasAdam agamad rAjan sUtaputrasya mAnada % 7.134.33 % After 33, Dn D2.4.5.7.8 ins.: 07*1148_01 bIbhatsur api rAjendra pAJcAlair abhisaMvRtaH % 7.134.40 % Dn1 D2.4.7.8 ins. after 40: D3.6 after 39: 07*1149_01 gANDIvadhanuSo maurvIM chittvAcyutam atADayat % 7.134.41 % After 41ab, Dn1 ins.: 07*1150_01 tUrNaM jyAM ca samAropya gANDIve ca navAM dRDhAm % 7.134.51 % After 51, Dn D2.4.5 ins.: 07*1151_01 sa nunno 'rjunabANaughair AcitaH zalyako yathA 07*1151_02 jIvitArtham abhiprepsuH kRpasya ratham Aruhat % 7.134.78 % After 78, B % Dc1 Dn2 D2.4-8 ins.: 07*1152_01 azvatthAmaMs tvarAyukto yAhi zIghram ariMdama % 7.134.80 % After 80, B Dc1 Dn2 D6 ins.: 07*1153_01 tasmAt tvaM puruSavyAghra pAJcAlAJ jahi sAnugAn % 7.134.81 % After 81, B Dc1 Dn2 % D3.6 ins.: 07*1154_01 na tvAM samarthAH saMgrAme pANDavAH saha somakaiH 07*1154_02 balAd yodhayituM vIra satyam etad bravImi te 07*1154_03 gaccha gaccha mahAbAho na naH kAlAtyayo bhavet 07*1154_04 iyaM hi dravate senA pArthasAyakapIDitA 07*1154_05 zakto hy asi mahAbAho divyena svena tejasA 07*1154_06 nigrahe pANDuputrANAM pAJcAlAnAM ca mAnada % 7.135.1 % After 1ab, % K4 D1.5 ins.: 07*1155_01 cakArArivadhe yatnam indro daityavadhe yathA % After 1abc, N (S2 K5 missing) ins.: 07*1156_01 tava putram idaM vacaH 07*1156_02 satyam etan mahAbAho % 7.135.8 % After % 8, Dc1 Dn2 D2.4.5.7.8 ins.: 07*1157_01 manye tvaM kutsito rAjan pApAtmA pApapUruSaH 07*1157_02 anyAn api sa naH kSudra zaGkase pApabhAvitaH % 7.137.8 % For 8cd, D1 subst.: 07*1158_01 sAtyakiH prativivyAdha somadattaM zitaiH zaraiH % 7.137.34 % After 34ab, Dn2 D2.4.5.7.8 ins.: 07*1159_01 pANDavAz ca mahArAja saha madraiH prabhadrakaiH % 7.137.38 % After 38ab, N (except B2; S2 K5 missing) % ins.: 07*1160_01 yudhiSThiro 'pi saMkruddhaH prativivyAdha paJcabhiH % 7.137.43 % After % 43, Dn2 D2.4.5.7.8 ins.: 07*1161_01 ciccheda ca dhanur dIrghaM brAhmaNasya ca pANDavaH 07*1161_02 athAnyad dhanur AdAya droNaH kSatriyamardanaH 07*1161_03 tad apy asya zitair bhallaiz ciccheda kurupuMgavaH % 7.137.47 % B % Dc1 Dn D2.5 ins. after 47ab: D4.7.8 after 47a: 07*1162_01 rAjA rAjJA hi yoddhavyo nArAjJA yuddham iSyate 07*1162_02 tatra tvaM vraja kaunteya hastyazvarathasaMvRtaH 07*1162_03 yAvan mAtreNa ca mayA sahAyena dhanaMjayaH % 7.137.51 % D2. % 5.7.8 ins. after 51ab: D4 after 50: 07*1163_01 mahatA rathavaMzena davAgnir iva cotthitaH 07*1163_02 bhImAntikam upAyAte rAjarAje yudhiSThire 07*1163_03 nivRtte kauravAn hantuM viSNuvAkyapraNodite % After 51, S (G5 missing) ins.: 07*1164_01 nAdayaMs talaghoSeNa tava sainyAni mAriSa % 7.138.13 % K4 Dn2 D1.2.5 ins. after 13ab: D3.7.8 after 13 % (repeating 13cd after 1165*): D4 after 11abc: 07*1165_01 devarSigandharvasurarSisaGghA 07*1165_02 vidyAdharAz cApsarasAM gaNAz ca 07*1165_03 nAgAH sayakSoragakinnarAz ca 07*1165_04 hRSTA divisthA jagRhuH pradIpAn 07*1165_05 digdaivatebhyaz ca samApatanto 07*1165_06 'dRzyanta dIpAH sasugandhitailAH 07*1165_07 vizeSato nAradaparvatAbhyAM 07*1165_08 saMbodhyamAnAH kurupANDavArtham % 7.138.14 % After 14ab, Dn2 % D1.2.4.5.7.8 ins.: 07*1166_01 rathe rathe paJca vidIpakAs tu 07*1166_02 pradIpakAs tatra gaje trayaz ca 07*1166_03 pratyazvam ekaz ca mahApradIpaH 07*1166_04 kRtAs tu taiH pANDavaiH kauraveyaiH % 7.138.27 % For 27cd, B Dc1 D2 (all second time) % subst.: 07*1167_01 vyadIpayaMs te dhvajinIM pradIptAM 07*1167_02 tathA balaM pANDaveyAbhiguptam % 7.139.3 % After % 3ab, Dn2 D2.4.5.7.8 ins.: 07*1168_01 ratnAcitaiH svarNadaNDair gandhatailAvasecitaiH 07*1168_02 devagandharvadIpAdyaiH prabhAbhir adhikojjvalaiH % 7.139.7 % After 7, D (except Dc1 Dn1 D1) ins.: 07*1169_01 caturaGgasya sainyasya saMpAtaz ca mahAn abhUt % 7.139.11 % B1 Dc1 Dn D2.3.5.7.8 ins. after 11ab: % B3 after 10: 07*1170_01 droNaM ca ke vyarakSanta praviSTe zvetavAhane % 7.139.15 % K4 B1-3.5 Dc1 Dn D1-7 ins. after 15ab: % S1 K1-3 B4 D8 after 14: 07*1171_01 hRSTAnudIrNAn saMgrAme na tu saMjaya mAmakAn % 7.139.26 % After % 26, K4 B Dc1 Dn1 D1.2 ins.: 07*1172_01 zeSAMz ca pANDavAn yodhAH prasabhaM hInatejasaH % 7.140.1 % After 1ab, B3.5 ins.: for 1c-2b, % B2.4 Dc1 Dn1 subst: B1 ins.: after 2ab: 07*1173_01 manuSyanaranAgAnAm abhAvAya narAdhipa 07*1173_02 yudhiSThiro 'bravId rAjA svAn yodhAn manujAdhipa % 7.140.5 % After 5, G1 M ins.: 07*1174_01 dhRSTadyumno mahArAja droNam evAnvapadyata % 7.141.13 % S1 K (K5 missing) B Dc1 Dn D1-5.7.8 ins. % after 13cd: D6 after the first occurrence of 13cd: 07*1175_01 tiSTha tiSTheti cAbhASya zaineyaM sa narAdhipa % 7.141.45 % After 45a, Dn2 % ins.: 07*1176_01 dhanur anyan mahattaram 07*1176_02 gRhItvA bharatazreSTho % 7.141.51 % After 51, B Dc1 Dn D5 G1 M ins.: 07*1177_01 mRtyor iva svasAraM hi dIptAM ketuzikhAm iva 07*1177_02 sImantam iva kurvantIM nabhaso 'gnisamaprabhAm % 7.142.12 % After 12ab, % Dn2 D2.5.7.8 ins.: 07*1178_01 ISAdaNDakayoktrAMz ca yugAni vividhAni ca 07*1178_02 hastyaGgAni tathAzvAMz ca mRtAMz ca puruSAn bahUn 07*1178_03 cikSepa karNam uddizya karNas tAn vyadhamac charaiH 07*1178_04 sa nirAyudham AtmAnaM jJAtvA mAdravatIsutaH % 7.142.38 % B1-4 Dc1 % Dn1 D5 ins. after 38: B5 after 38ab: 07*1179_01 gRdhrakAkabalolUkakaGkagomAyuharSaNam % On the other hand, M4 ins. after 38: 07*1180_01 tau pragRhya mahAvegau dhanuSI bhImanisvane 07*1180_02 pracchAdayetAm anyonyaM tatakSantau maheSubhiH 07*1180_03 tatrAsIt suciraM kAlaM yuddhaM samam ivAbhavat 07*1180_04 tataH pArtho maheSvAso divyaM viSphArayan dhanuH 07*1180_05 ApUrayan dizo bANair jyAkSepeNa vinAdayan % 7.143.19 % After 19, T G1.2 % M1.2 ins.: 07*1181_01 vRSasenazarair nunno vyapayAsIn mahIpatiH % 7.143.20 % After 20, Dn2 D2.3.5-8 % ins.: 07*1182_01 drupadas tu tataH kruddho vRSasenasya kArmukam 07*1182_02 dvidhA ciccheda bhallena pItena nizitena ca 07*1182_03 so 'nyat kArmukam AdAya rukmabaddhaM navaM dRDham 07*1182_04 tUNAd AkRSya vimalaM bhallaM pItaM zitaM dRDham 07*1182_05 kArmuke yojayitvA taM drupadaM saMnirIkSya ca 07*1182_06 AkarNapUrNaM mumuce trAsayan sarvasomakAn 07*1182_07 hRdayaM tasya bhittvA ca jagAma vasudhAtalam 07*1182_08 kazmalaM prAvizad rAjA vRSasenazarAhataH 07*1182_09 sArathis tam apovAha smaran sArathiceSTitam 07*1182_10 tasmin prabhagne rAjendra pAJcAlAnAM mahArathe % 7.143.31 % After 31ab, S (G5 missing) ins.: 07*1183_01 apUjayan mahArAja tava sainye mahArathAH % 7.144.11 % D2.5 ins. after 11: % Dn2 after 9ab: 07*1184_01 vizikhena ca tIkSNena pItena nizitena ca 07*1184_02 UrU nirbhidya caikena nakulaH pANDunandanaH 07*1184_03 zyenaM sapakSaM vyAdhena pAtayAm Asa taM tadA % 7.144.12 % After % 12ab, Dn2 D2.5 ins.: 07*1185_01 dhvajayaSTiM pariSvajya kAminIM kAmuko yathA % 7.144.19 % After 19ab, % B Dc1 Dn ins.: 07*1186_01 meghAv iva tapApAye vIrau samaradurmadau % 7.144.38 % Dn2 D2 ins. % after 38: D5 after 37: 07*1187_01 divaM ca pRthivIM caiva dizaz ca pradizas tathA 07*1187_02 rajasA tamasA vyAptA dyotitAH prabhayA punaH % 7.144.40 % After 40ab, B Dc1 Dn1 ins.: 07*1188_01 na ke cid vidurAtmAnam ayam asmIti bhArata % 7.145.23 % After 23, S (G5 missing) ins.: 07*1189_01 dyumatsenaM hataM dRSTvA dhRSTadyumnaH pratApavAn 07*1189_02 karNam abhyadravad rAjan sAyakair bahubhiH zitaiH % 7.145.46 % After % 46abc, B Dc1 Dn1 ins.: 07*1190_01 vikSipann uttamaM dhanuH 07*1190_02 pArthas tatraiva niyataM % 7.145.58 % After % 58, Bom. ed. ins.: 07*1191_01 tathA kuru mahArAja sunItyA suprayuktayA % 7.145.67 % After 67, Dn2 D2.5 ins.: 07*1192_01 bhAradvAjas tato gatvA dhRSTadyumnarathaM prati % 7.146.28 % For 28, Dn2 D2.4.5. % 7.8 subst.: 07*1193_01 tato 'rjunam arighnaM taM vivyAdha yudhi saubalaH 07*1193_02 roSatAmrekSaNaH kruddho viMzatyA sAyakair bhRzam % 7.146.31 % After 31, % B Dc1 Dn1 ins.: 07*1194_01 zirobhiH sakirITaiz ca sunasaiz cArukuNDalaiH 07*1194_02 saMdaSTauSThapuTaiH krodhAt tathaivoddhRtalocanaiH 07*1194_03 niSkacUDAmaNidharaiH kSatriyANAM priyaMvadaiH 07*1194_04 paGkajair iva vinyastaiH patitair vibabhau mahI 07*1194_05 kRtvA tat karma bIbhatsur ugram ugraparAkramaH % 7.146.32 % After 32, S (G5 missing) ins.: 07*1195_01 sa tu tena samAviddhaH krodhAd dviguNavikramaH 07*1195_02 zarair anekasAhasraiH so 'rjunaM pratyavidhyata % 7.146.49 % After 49, M3-5 ins.: 07*1196_01 etasminn eva kAle tu sUtaputro mahArathaH 07*1196_02 cakAra kadanaM ghoraM pANDusainyeSu mAriSa % 7.147.2 % For 2, G1 M1.2 subst.: 07*1197_01 tato duryodhano droNaM karNaM ca bharatarSabha 07*1197_02 codayAm Asa tau tUrNam amarSavazam IyatuH % 7.147.7 % After 7, D2.4.5 ins.: 07*1198_01 prastutaM hi mayA yuddham Azritya vipulaM balam 07*1198_02 bhavadbhyAM pANDavaiH sArdhaM tac ca sarvaM nirarthakam % 7.147.12 % After 12, G1 M1.2 ins.: 07*1199_01 pAJcAlAn AgatAn droNaH preSayad yamasAdanam 07*1199_02 etasminn eva kAle tu sUtaputro mahArathaH 07*1199_03 karNo rAjan maheSvAso yuddhAya mahato mahat 07*1199_04 manaH kRtvAbhyayAd Azu dhRSTadyumnarathaM prati % 7.147.24 % After 24, Dn2 D2-8 % ins.: 07*1200_01 tAM tu vidravatIM dRSTvA UcatuH kezavArjunau 07*1200_02 mA vidravata vitrastA bhayaM tyajata pANDavAH % 7.147.26 % After 26cd, B Dc1 Dn D2.4-8 ins.: 07*1201_01 tayoH saMvadator evaM bhImakarmA mahAbalaH % 7.148.6 % D2.4.5. % 7.8 ins. after 6ab: Dn2 after 5ab: 07*1202_01 avaplutya rathAt tUrNaM gadAm AdAya vIryavAn 07*1202_02 sa vidhyamAnaH karNena zaraiH saMnataparvabhiH 07*1202_03 gatvA karNasamIpaM tu jaghAna caturo hayAn 07*1202_04 punar AvRtya vegena pArSataH paravIrahA 07*1202_05 dhanaMjayarathaM kSipram Aruhya rathinAM varaH 07*1202_06 prayAtu kAmaH karNAya vArito dharmasUnunA 07*1202_07 karNas tu sumahAtejAH siMhanAdavimizritam 07*1202_08 dhanuHzabdaM mahac cakre dadhmau tAreNa cAmbujam 07*1202_09 dRSTvA vinirjitaM yuddhe pArSataM te mahArathAH 07*1202_10 amarSavazam ApannAH pAJcAlAH saha somakaiH 07*1202_11 sutaputravadhArthAya zastrANy AdAya sarvazaH 07*1202_12 prayayuH karNam uddizya mRtyuM kRtvA nivartanam % 7.148.11 % After 11, T G2-4 % ins.: 07*1203_01 etasminn eva kAle tu sUtaputro mahArathaH 07*1203_02 cakAra kadanaM ghoraM pANDusainyeSu bhArata % 7.148.34 % After 34abc, K4 B1.3.4 % Dc1 Dn D1.2 ins.: 07*1204_01 sUtaputreNa saMyuge 07*1204_02 rakSyate zaktir eSA hi % 7.148.48 % After 48, Dn2 D2.4.5.7.8 ins.: 07*1205_01 icchanti pitaraH putrAn svArthahetor ghaTotkaca 07*1205_02 ihalokAt pare loke tArayiSyanti ye hitAH % 7.148.57 % After the ref., S (G5 missing) ins.: 07*1206_01 evam eva mahAbAho yathA vadasi mAM prabho 07*1206_02 tvayA niyukto gacchAmi karNasya vadhakAGkSayA % 7.149.1 % After % the ref., G1 M1.2 ins.: 07*1207_01 tasmiMs tathA vartamAne karNarAkSasayor mRdhe % 7.149.4 % After 4, Dn2 D2.4.5.7.8 ins.: 07*1208_01 mA karNaM rAkSaso ghoraH pramAdAn nAzayiSyati % 7.149.7 % After % 7, Dn D2.4.5.7.8 ins.: 07*1209_01 zatrumAMsaiz ca rAjendra mAm anujJAtum arhasi % On the other hand, G1 M1.2 ins. after 7: 07*1210_01 adya kuntIsutAn sarvAn vAsudevapurogamAn 07*1210_02 hatvA saMbhakSayiSyAmi sutAn anucaraiH saha % 7.149.8 % After 8, Dn2 D2.4.5.7.8 % ins.: 07*1211_01 rAkSasaM krUrakarmANaM rakSomAnuSasaMbhavam 07*1211_02 pANDavAnAM hitaM nityaM hastyazvarathaghAtinam 07*1211_03 vaihAyasagatiM yuddhe preSayer yamasAdanam % 7.149.9 % For 9ab, % S2 K1.2.4 D1 subst.: 07*1212_01 evaM tava sutAdiSTas tathety uktvA mahAbalaH % 7.149.22 % Dn D4.5.7.8 ins. after 22: D2 % after 22ab: 07*1213_01 jaTAsurir mokSayitvA AtmAnaM ca ghaTotkacAt 07*1213_02 punar utthAya vegena ghaTotkacam upAdravat % 7.149.23 % For 23abc, Dn D2.4.5.7.8 subst.: 07*1214_01 ghaTotkacas tatas tasya bAhum udyamya dakSiNam 07*1214_02 AjaghAnorasi tadA % 7.149.29 % After 29ab, T G3 ins.: 07*1215_01 bhaimasenir atha kruddha udyamyAlaMbalaM balAt % 7.149.32 % After 32a, D2.4.5.7.8 ins.: 07*1216_01 maNDalAgraM pragRhya tu 07*1216_02 pAtitaM bhUtale trastaM nAdaM muktvA muhur muhuH 07*1216_03 kezeSu taM nijagrAha % S K (K5 missing) B Dc1 Dn D1. % 3.5.6 ins. after 32: D2.7.8 after 32b: 07*1217_01 sphuratas tasya samare nadataz cApi bhairavam 07*1217_02 nicakarta mahArAja zatror amitavikramaH % On the other hand D2.7.8 ins. after 32: D4 % after 32b: D5 cont. after line 1 of 1217*: 07*1218_01 piGgAkSaM vikRtair dantair dIptayA jihvayA zubham % 7.149.33 % For 33abc, N (K5 missing) subst.: 07*1219_01 ziras tac cApi saMgRhya kezeSu rudhirokSitam 07*1219_02 yayau ghaTotkacas tUrNaM % After % 33, D2.4.5.7.8 ins.: 07*1220_01 droNakarNakRpAn yodhAn atItya sumahAbalaH % 7.149.34 % For 34ab, D2.4.5.7.8 subst.: 07*1221_01 kuruyodhaM samAsAdya suyodhanam ariMdamam % 7.149.35 % For 35ef, D2.4.5.7.8 subst.: 07*1222_01 karNasya tu ziro gRhya punar dRSTvA suyodhanaH % After 35, Dn2 D2.4.5.7.8 M2 ins.: 07*1223_01 svadharmam arthaM kAmaM ca tritayaM yo 'bhivAJchati 07*1223_02 riktapANir na pazyeta rAjAnaM brAhmaNaM striyam 07*1223_03 suprItas tAvat tiSThasva yAvat karNaM vadhAmy aham % 7.150.2 % After 2ab, T G1.3.4 M % ins.: 07*1224_01 yena vaikartanaH karNaH saMgrAme tena nirjitaH % 7.150.10 % After 10, T G1.3.4 M ins.: 07*1225_01 tArAjAlanibhaM rAjan pUrNacandrasamaprabham 07*1225_02 kaNThasUtraM mahac cApi tapanIyam adhArayat 07*1225_03 sa tena vibhrAjata vai savidyud iva toyadaH % 7.150.13 % After 13, % Dn2 D2.4.5.7.8 ins.: 07*1226_01 vahanto rAkSasaM raudraM balavanto jitazramAH 07*1226_02 vipulAbhiH saTAbhis te heSamANA muhur muhuH % On the other hand, T G1.3.4 M ins. after 13: 07*1227_01 mukhair nAnAvidhAkArair vegavanto hayottamAH 07*1227_02 rathe 'sya yuktA garjanto 'vahaMs te rAkSasAdhipam % 7.150.14 % After 14ab, T G1.3.4 M % ins.: 07*1228_01 ghorarUpo mahAkAyaH karALo vikRtAnanaH % 7.150.26 % For 26cd, B1.3-5 Dc1 Dn1 subst.: 07*1229_01 dahantau ca zarolkAbhir duSprekSyau ca babhUvatuH % 7.150.81 % After 81, % M3.4 ins.: 07*1230_01 nihatya rAkSasAn karNaH punar haiDimbam ardayat 07*1230_02 tat tu dRSTvA mahat karma rAdheyasya mahAtmanaH 07*1230_03 krodhenAbhiprajajvAla bhaimasenir ghaTotkacaH % 7.150.82 % After 82, G1 M1-4 ins.: 07*1231_01 tataH karNo mahArAja rAkSasAn vyadhamac charaiH % After the above, M3.4 read 81 followed by 1230*. % G1 M1.2 cont. after 1231*: M3.4 after 1230*: 07*1232_01 sa sma kRtvA virUpANi vyAttAni vadanAni ca 07*1232_02 rAdheyasyAcchinad bANair astrANi vividhAni ca 07*1232_03 chAdayAm Asa ca zarair dhArAbhir iva parvatam 07*1232_04 gandharvanagarAkAraM punar antaradhIyata % 7.150.90 % After 90, K2 (marg.) B Dc1 Dn D5.6 ins.: 07*1233_01 dviyojanasamutsedhAM yojanAyAm avistarAm 07*1233_02 AyasIM nicitAM zUlaiH kadambam iva kesaraiH % 7.150.102 % After % 102ab, B Dc1 Dn D3.5.6 ins.: 07*1234_01 zAlAvRkAz ca bahavo vRkAz ca vikRtAnanAH % 7.151.9 % After % 9, G1 M1.2 ins.: 07*1235_01 tad ahaM sagaNAn rAjan saMyotsyAmi ca pANDavAn % 7.152.4 % After 4, S (G5 missing) ins.: 07*1236_01 na drauNir na kRpo droNo na zalyo na ca mAdhavaH 07*1236_02 eka eva tu tenAsId yoddhA karNo raNe vRSA % 7.153.4 % After 4, N (K5 missing) ins.: 07*1237_01 alAyudhasya caivograM haiDimbasya ca bhArata % 7.154.30 % After 30abc, Dn1 ins.: 07*1238_01 anekamAyAzatazo hatAnAm % 7.154.51 % For 51, G1 M subst.: 07*1239_01 sa tADyamAno nizi rAkSasena 07*1239_02 rAjan dRSTvA vidrutaM te balaM ca 07*1239_03 zrutvA mahAntaM ninadaM kurUNAM 07*1239_04 mano dadhre zaktimokSe mahAtmA % 7.154.53 % For 53cd, T G3 subst.: 07*1240_01 zaktiM zreSThAM kuNDalAbhyAM gRhItAM 07*1240_02 puraMdarAd varmaNAdAya rAjan % 7.154.61 % After 61, Dn D2-5.7.8 ins.: 07*1241_01 patad rakSaH svena kAyena tUrNam 07*1241_02 atipramANena vivardhatA ca 07*1241_03 priyaM kurvan pANDavAnAM gatAsur 07*1241_04 akSauhiNIM tava tUrNaM jaghAna % 7.155.1 % D6 missing up to 13ab (cf. v.l. 7.154.26). % Before the ref., T G1-4 M1.2 ins.: 07*1242=00 dhRtarASTraH 07*1242_01 tasmin hate mahAmAye mahAtejasi rAkSase 07*1242_02 amarSitAH pANDaveyAH kim akurvan mahAraNe 07*1242_03 marditAz ca bhRzaM yuddhe kim akurvata saMjaya 07*1242_04 ye ca te 'bhyadravan droNaM vyUDhAnIkAH prahAriNaH 07*1242_05 sRJjayAH saha pAJcAlais te 'kurvan kiM mahAraNe 07*1242_06 saumadatter vadhAd droNam AyattaM saindhavasya ca 07*1242_07 amarSAj jIvitaM tyaktvA gAhamAnaM varUthinIm 07*1242_08 jRmbhamANam iva vyAghraM vyAttAnanam ivAntakam 07*1242_09 kathaM pratyudyayur droNam ajayyaM kurusRJjayAH 07*1242_10 AcAryaM ye ca rakSanti duryodhanapurogamAH 07*1242_11 drauNikarNakRpAs tAta te hy akurvan kim Ahave 07*1242_12 bhAradvAjaM jighAsantau savyasAcivRkodarau 07*1242_13 ArchatAM mAmakAn yuddhe kathaM saMjaya zaMsa me 07*1242_14 sindhurAjavadheneme ghaTotkacavadhena te 07*1242_15 amarSitAz ca saMkruddhA raNaM cakruH kathaM yudhi % 7.155.2 % After 2abcd, S (G5 missing) ins.: 07*1243_01 hataM ghaTotkacaM jJAtvA vAsudevaH pratApavAn % 7.155.5 % For 5abc, Dn2 % D2.4.5.7.8 subst.: 07*1244_01 praharSaM tasya taM jJAtvA kezavasya dhanaMjayaH 07*1244_02 arjuno 'py abravId rAjan % 7.155.9 % After 9ab, G1 M1.2 ins.: 07*1245_01 vyasanasya sati sthAne na prahRSyanti mAnavAH 07*1245_02 harSasya saty api sthAne nolbaNaM yAnti paNDitAH % 7.155.27 % After 27cd, B Dc1 Dn S (G5 missing) ins.: 07*1246_01 tridazair api cAsyadbhiH zaravarSaM samantataH % B Dc1 Dn cont.: D5 ins. after 27cd: 07*1247_01 azakyas tad ayaM jetuM sravadbhir mAMsazoNitam 07*1247_02 kavacena vihInaz ca kuNDalAbhyAM ca pANDava % On the other hand, D2.4 ins. after 27cd: 07*1248_01 tenAdityaM nirudhyed yaH zaravarSaiz ca vRSTimAn % while D7.8 ins. after 27cd: 07*1249_01 tapoyukto 'bhavat pUrvaM divyarUpaH pratApavAn % 7.155.28 % After % 28, K2 (marg.) B Dc1 Dn D5 ins.: 07*1250_01 na hy udyatAstraM yudhi hanyAd ajayyam 07*1250_02 apy ekavIro balabhit savajraH % 7.156.22 % After 22ab, G1 M ins.: 07*1251_01 yamendrasiddhagandharvAn vasurudrAn marudgaNAn 07*1251_02 sa hi jAtaz caturbAhur dhRtajAmbUnadasrajaH 07*1251_03 ajeyaH sarvabhUtAnAM jayed api divaukasaH % 7.157.17 % After 17, K2 % (marg.) B Dc1 Dn ins.: 07*1252_01 sa vA karNo mahAbuddhiH sarvazastrabhRtAM varaH 07*1252_02 na muktavAn kathaM sUta tAm amoghAM dhanaMjaye % 7.157.25 % After 25, G1 % M ins.: 07*1253_01 sA tu buddhiH kRtA rAjan kRSNaM prati narezvara 07*1253_02 viSNos tejaHpramUDhAnAM yuddhakAle praNazyati % 7.157.29 % After 29, B Dn2 D3.5.6 ins.: 07*1254_01 yaz caivaM rakSate pArthaM karNAt kRSNo mahAmanAH 07*1254_02 AtmAnaM sa kathaM rAjan na rakSet puruSottamaH 07*1254_03 paricintya tu pazyAmaz cakrAyudham ariMdamam 07*1254_04 na so 'sti triSu lokeSu yo jayeta janArdanam % 7.157.35 % After 35, Dc1 % Dn1 ins.: 07*1255_01 Rte mahAtmanaH pArthAt karNena nihatA dhruvam % 7.157.43 % After 43, G1 M ins.: 07*1256=00 sAtyakir uvAca 07*1256_01 dhruvas tasya jayo nityaM dIrgham AyuH pravartate 07*1256_02 yasya tvaM puruSavyAghra zivAya satataM sthitaH % 7.158.28 % After 28ab, D3.6 ins.: 07*1257_01 Agamya sa sahAyena kRtA rakSA mahAtmanA 07*1257_02 so 'dya karNena nihataH pazyatAM pApacetasAm 07*1257_03 asya pApasya mokSaM hi kathaM yAsyAmi mAdhava % 7.158.29 % After 29, D7 ins.: 07*1258_01 dizAM hi vijaye kRSNa sahadevasya cAjJayA 07*1258_02 laGkAM tu gatvA paulastyaH karaM vai dApito balAt % 7.158.50 % After 50ab, S (G5 missing) ins.: 07*1259_01 zaGkhazabdaravAMz caiva bANazabdAMz ca daMsitAH % 7.159.1 % K4 om. the ref. After the ref., K2 (marg.) % B Dc1 Dn D3.5.6 ins.: 07*1260_01 vyAsenaivam athoktas tu dharmarAjo yudhiSThiraH 07*1260_02 svayaM karNavadhAd vIro nivRtto bharatarSabha % 7.159.19 % After 19ab, B Dc1 Dn1 ins.: 07*1261_01 asmAkaM ca mahArAja parebhyo bahavo janAH % 7.159.39 % After 39, K4 B Dc1 Dn1 D3 % ins.: 07*1262_01 evaM hayAz ca nAgAz ca yodhAz ca bharatarSabha 07*1262_02 yuddhAd viramya suSupuH zrameNa mahatAnvitAH % 7.159.41 % For 41, S (G5 missing) (which % ins. it after 34) subst.: 07*1263_01 vIrA vAraNakumbheSu suSupur yuddhakarzitAH 07*1263_02 rAtrau ratiparizrAntAH kAminInAM kuceSv iva % 7.159.42 % After 42, B Dc1 Dn % D2-5.7.8 ins.: 07*1264_01 dazazatAkSakakubdariniHsRtaH 07*1264_02 kiraNakesarabhAsurapiJjaraH 07*1264_03 timiravAraNayUthavidAraNaH 07*1264_04 samudiyAd udayAcalakesarI 07*1264_05 haravRSottamagAtrasamadyutiH 07*1264_06 smarazarAsanapUrNasamaprabhaH 07*1264_07 navavadhUsmitacArumanoharaH 07*1264_08 pravisRtaH kumudAkarabAndhavaH % D2.5 cont.: 07*1265_01 pramadayan vasudhAM hi sudhAkaraH % 7.160.22 % After 22, S (G5 missing) % ins.: 07*1266_01 tiSTha sa tvaM mahAbAho nityaM ziSyaH priyas tava % 7.161.2 % For 2cd, T G1-3 M subst.: 07*1267_01 prakAzam akarod vyoma jagat saMraJjayann iva % After 2, Dn2 D3.5.6 ins.: 07*1268_01 prAcyAM dizi sahasrAMzor aruNenAruNIkRtam 07*1268_02 tApanIyaM yathA cakraM bhrAjate ravimaNDalam 07*1268_03 tato rathAzvAMz ca manuSyayAnAny 07*1268_04 utsRjya sarve kurupANDuyodhAH 07*1268_05 divAkarasyAbhimukhaM japantaH 07*1268_06 saMdhyAgatAH prAJjalayo babhUvuH % 7.161.17 % After 17ab, S (G5 missing) ins.: 07*1269_01 zabdamAtreNa jAnImo vayaM te ca parasparam % 7.161.26 % After 26ab, G1 M1.2 % ins.: 07*1270_01 vidhUyAnye karAn kruddhAH kareSv eva nyapIDayan % 7.161.28 % After 28, D5 ins.: 07*1271_01 dRSTvA droNaM mahArAja samakampata[nta] pANDavAH 07*1271_02 tato yodhA pANDavAnAM mahAtman 07*1271_03 dRSTvA droNaM dIpyamAnaM zaraughaiH 07*1271_04 tataH sarve sRJjayAH pANDavAz ca 07*1271_05 jighAsanto droNam evAbhijagmuH % 7.161.33 % After % 33, K2 (marg.) B Dc1 Dn2 D3.5.6 ins.: 07*1272_01 taM nihatyeSuvarSaM tu droNaH kSatriyamardanaH 07*1272_02 tau zaraiz chAdayAm Asa virATadrupadAv ubhau 07*1272_03 droNena chAdyamAnau tau kruddhau saMgrAmamUrdhani 07*1272_04 droNaM zarair vivyadhatuH paramaM krodham Asthitau 07*1272_05 tato droNo mahArAja krodhAmarSasamanvitaH 07*1272_06 bhallAbhyAM bhRzatIkSNAbhyAM ciccheda dhanuSI tayoH 07*1272_07 tato virATaH kupitaH samare tomarAn daza 07*1272_08 daza cikSepa ca zarAn droNasya vadhakAGkSayA 07*1272_09 zaktiM ca drupado ghorAm AyasIM svarNabhUSitAm 07*1272_10 cikSepa bhujagendrAbhAM kruddho droNarathaM prati 07*1272_11 tato bhallaiH sunizitaiz chittvA tAMs tomarAn daza 07*1272_12 zaktiM kanakavaiDUryAM droNaz ciccheda sAyakaiH % On the other hand, G1 M1.2 ins. after 33: % M3-5 after 34: 07*1273_01 sa tAbhyAm ardito vRddho vRddhAbhyAM krodhamUrchitaH % 7.161.35 % For 35cdef, G1 M subst.: 07*1274_01 pAJcAlarAjapautreSu triSu cAdbhutakarmasu 07*1274_02 pitRputravadhAyas taz cikIrSan karma duSkaram % 7.161.46 % After 46, K2 ins.: 07*1275_01 athodyamya gadAM bhImaH kAladaNDam ivAntakaH 07*1275_02 droNAya vyasRjad rAjan rathahayapapalvuve (sic) 07*1275_03 sAzvasUtadhvajaM rAjan droNasyApothayat tadA 07*1275_04 prAmRda[dna]n svabahUn yodhAn vAyuvRkSAn ivaujasA 07*1275_05 anyaM tu ratham AsthAya droNaH praharatAM varaH 07*1275_06 vyUhadvAraM samAsthAya yuddhAya samavasthitaH % 7.162.4 % After 4cd, S K (K5 missing) B3 (marg.) D % (except Dc1 Dn1) T G2-4 ins.: 07*1276_01 narA rathai rathA nAgais tathaiva puruSarSabha % 7.162.19 % After 19, M3-5 % ins.: 07*1277_01 babhramus tatra tatraiva rathAn AdAya bhArata % 7.162.28 % After 28, G1 M ins.: 07*1278_01 azobhanta yathA meghAH zAradAz calavidyutaH % 7.162.37 % After 37, B % Dc1 Dn1 ins.: 07*1279_01 yodhAs te tu mahArAja krodhAmarSasamanvitAH % 7.162.49 % After 49, B Dc1 Dn D3 % ins.: 07*1280_01 putras tava mahArAja rAjA duryodhano drutam % 7.163.11 % After 11ab, B Dc1 Dn ins.: 07*1281_01 bhImam AvArayAm Asa vikiran nizitAJ zarAn % while D7.8 ins.: 07*1282_01 karNas tu nizitair bANair vivyadhe marmabhedibhiH % After 11, D7.8 % ins.: 07*1283_01 purA devAsure yuddhe vRtravAsavayor iva % 7.163.16 % After 16, K4 B Dc1 % Dn D5 S (G5 missing) ins.: 07*1284_01 vyAlIva mantrAbhihatA karNabANair abhidrutA % 7.163.18 % S % K1.3.4 B3.4 D1.3.6 ins. after 18: K2 Dn2 D2.4.5. % 7.8 after 18ab: 07*1285_01 tais tasya nizitaiH pItair bhImaseno mahAbalaH 07*1285_02 ciccheda paravIraghnaH prahasann iva bhArata % S K1.3.4 B4 D1 cont.: K2 Dn2 D2.4.5.7.8 ins. % after 18: D3.6 after the second occurrence of % 18cd: 07*1286_01 karNo 'py anyad dhanur gRhya hemapRSThaM durAsadam % 7.163.26 % After % 26, G1 M ins.: 07*1287_01 tAv anyonyaM prati mahAn saMrambhaH samajAyata 07*1287_02 mRdupUrvam abhUd yuddhaM divyAstraviduSor dvayoH % 7.163.36 % After 36, B Dc1 Dn ins.: 07*1288_01 abruvaMs tatra siddhAz ca RSayaz ca samAgatAH % 7.163.40 % After 40ab, G1 % M ins.: 07*1289_01 droNe sauSThavam AcArye lAghavaM sauSThavaM tathA 07*1289_02 arjune dRzyate vyaktaM nAnyasmiMs tad dhanurdhare 07*1289_03 lakSam ekastham AcArye lakSaM vedhaz ca pANDave 07*1289_04 zaighryam ekastham AcArye zaighryaM vedhaz ca pANDave % After line % 3, G1 ins.: 07*1290_01 gatam ekastham AcArye gataM vedhaz ca pANDave % 7.163.42 % After 42, S (G5 % missing) ins.: 07*1291_01 yadA droNaM mahArAja vizeSayati pANDavaH % 7.163.43 % After 43ab, S (G5 missing) ins.: 07*1292_01 tad astraM saMdhitaM rAjan ghorarUpaM mahAhave % 7.163.44 % After 44ab, S (G5 missing) ins.: 07*1293_01 saritaz ca pratisrotaH samUhur vai kSaNAntaram % 7.163.48 % After 48, S (G5 missing) ins.: 07*1294_01 droNas tyajya raNe pArthaM pAJcAlAn anvadhAvata 07*1294_02 arjuno 'pi raNe droNaM tyaktvA prAdrAvayat kurUn 07*1294_03 zaraughair atha tAbhyAM tu chAyAbhUtaM mahAmRdhe 07*1294_04 tumulaM prababhau rAjan sarvasya jagato bhayam % 7.164.5 % For 5ab, G1 M subst.: 07*1295_01 dhRSTadyumno 'pi rAjendra bhagnaM dRSTvA tavAtmajam % 7.164.12 % T G1-4 % M1.2 ins. after 12ab: M3-5 after 11: 07*1296_01 na cUlI balizas tatra na yamI nApi pAvakaH % 7.164.18 % M3-5 ins. after 18: G1 M1.2 after 19: 07*1297_01 tatas tava suto rAjan sAtvatena samAgataH % 7.164.37 % After 37ab, G1.4 M ins.: 07*1298_01 duryodhanas tataH kruddho mAdhavaM navabhiH zaraiH % After 37, N (S2 K5 missing; % D2 after 34) ins.: 07*1299_01 sAtyakiM tu tato rAjan prahasaMs tanayas tava 07*1299_02 AkarNamuktair nizitair vivyAdha triMzatA zaraiH 07*1299_03 tato 'sya sazaraM cApaM kSurapreNa dvidhAkarot 07*1299_04 so 'nyat kArmukam AdAya laghuhastas tato dRDham 07*1299_05 sAtyakir vyasRjac cApi zarazreNIM sutasya te 07*1299_06 tAm ApatantIM sahasA zarazreNIM jighAMsayA 07*1299_07 ciccheda bahudhA rAjaMs tata uccukruzur janAH 07*1299_08 sAtyakiM ca trisaptatyA pIDayAm Asa vegitaH 07*1299_09 svarNapuGkhaiH zilAdhautair AkarNApUrNaniHsRtaiH % 7.164.42 % After 42, % N (except B4; S2 K5 missing) ins.: 07*1300_01 tayoH zarasahasraiz ca saMchannaM vasudhAtalam 07*1300_02 agamyarUpaM ca zarair AkAzaM samapadyata % 7.164.46 % After % 46, N (S2 K5 missing) ins.: 07*1301_01 rathacakraM ca karNasya babhaJja sa mahAbalaH 07*1301_02 bhagnacakre rathe 'tiSThad akampaH zailarAD iva 07*1301_03 ekacakraM rathaM tasya tam UhuH suciraM hayAH 07*1301_04 ekacakram ivArkasya rathaM saptarSayo 'malAH % 7.164.47 % After % 47, B Dc1 Dn1 ins.: 07*1302_01 bhImasenas tu saMkruddhaH sUtaputram ayodhayat % 7.164.57 % After 57, D6 Bom. ed. ins.: 07*1303_01 sasRjus tarasA vIrAn paJcame 'hani bhArata % 7.164.63 % For 63ab, S (G5 missing) subst.: 07*1304_01 dRSTvA ca naranAgAzvapattInAM vipulaM kSayam % 7.164.67 % B Dc1 % Dn1 T G1-4 M1.2 ins. after 67ab: Dn2 D3 M3-5 % after 67: 07*1305_01 sadhanur dhanvinAM zreSTho devair api savAsavaiH 07*1305_02 nyastazastras tu saMgrAme zakyo hantuM bhaven nRbhiH % 7.164.71 % After % 71, B Dc1 Dn ins.: 07*1306_01 parapramathanaM ghoraM mAlavasyendravarmaNaH % 7.164.78 % After 78, N % (S2 K5 missing) ins.: 07*1307_01 taiH zarair AvRtaM droNaM nApazyAma mahAratham 07*1307_02 bhAskaraM jaladai ruddhaM varSAsv iva vizAM pate 07*1307_03 vidhUya tAn bANagaNAn pAJcAlAnAM mahArathaH % 7.164.92 % After 92, B Dc1 Dn D3.5.6 ins.: 07*1308_01 brahmAstreNa tvayA dagdhA anastrajJA narA bhuvi 07*1308_02 yad etad IdRzaM vipra kRtaM karma na sAdhu tat 07*1308_03 nyasyAyudhaM raNe kSipraM droNa mA tvaM ciraM kRthAH 07*1308_04 mA pApiSThataraM karma kariSyasi punar dvija % 7.164.94 % After 94ab, D3 ins.: 07*1309_01 yudhiSThiram upAgamya droNo vacanam abravIt 07*1309_02 satyaM kathaya rAjendra yadi jIvati me sutaH % 7.164.99 % After 99, % D7.8 ins.: 07*1310_01 kAminISu vivAheSu gavAm arthe tathA dhane 07*1310_02 brAhmaNAbhyavapattau ca anRte nAsti pAtakam % 7.164.119 % For 119ab, % B Dc1 Dn1 subst.: 07*1311_01 tasya tv ahaz ca rAtriz ca zarAn abhyasato 'gamat % 7.164.123 % After 123, D7 ins.: 07*1312_01 tataz ca pArSato rAjan samAkRSya dhanur mahat 07*1312_02 zaraM mumoca nizitaM bhAradvAjajighAMsayA % 7.164.147 % After 147ab, N (D4 % om.; S2 K5 missing) ins.: 07*1313_01 darzayAm Asa kauravya pArSato vicaran raNe % 7.164.148 % After % 148, N (S2 K5 missing; D4 after 147a) ins.: 07*1314_01 bhArataM kauzikaM caiva sAtvataM caiva zikSayA 07*1314_02 darzayan vyacarad yuddhe droNasyAntacikIrSayA 07*1314_03 caratas tasya tAn mArgAn vicitrAn khaDgacarmiNaH 07*1314_04 vyasmayanta raNe yodhA devatAz ca samAgatAH % 7.164.151 % For 151ab, B Dc1 Dn1 subst.: 07*1315_01 Rte zAradvatAt pArthAd droNer vaikartanAt tathA % 7.164.153 % After 153ab, D6 % ins.: 07*1316_01 pazyatas tasya tAn mArgAn vicitrAn khaDgacarmaNi % 7.165.1 % After the ref., N (S2 % K5 missing) T1 ins.: 07*1317_01 sAtvatasya tu tat karma dRSTvA duryodhanAdayaH 07*1317_02 zaineyaM sarvataH kruddhA vArayAm Asur aJjasA 07*1317_03 kRpakarNau ca samare putrAz ca tava mAriSa 07*1317_04 zaineyaM tvarayAbhyetya vinighnan nizitaiH zaraiH 07*1317_05 yudhiSThiras tato rAjA mAdrIputrau ca pANDavau 07*1317_06 bhImasenaz ca balavAn sAtvataM paryavArayan 07*1317_07 karNaz ca zaravarSeNa gautamaz ca mahArathaH 07*1317_08 duryodhanAdayas te ca zaineyaM paryavArayan 07*1317_09 tAM vRSTiM sahasA rAjann utthitAM ghorarUpiNIm 07*1317_10 vArayAm Asa zaineyo yodhayaMs tAn mahArathAn 07*1317_11 teSAm astrANi divyAni saMhitAni mahAtmanAm 07*1317_12 vArayAm Asa vidhivad divyair astrair mahAmRdhe % Whereas, after the ref., G1 M1.2 read 14ab for the % first time, repeating it in its proper place. After % the first occurrence of 14ab, G1 M1.2 ins.: 07*1318_01 saMprahRSTAcyuto dRSTvA sAdhu sAdhv iti pUjayan 07*1318_02 taM yaudhAz cAbhavan sarve karmaNAnena pUjayan 07*1318_03 evam uktvA mahArAja vAsudevaM dhanaMjayaH 07*1318_04 prAyAt tava balaM jiSNur bhAradvAjarathaM prati 07*1318_05 tatrAsId bhairavo nAdas tAvakAnAM jayaiSiNAm 07*1318_06 samabhidravatAM pArthaM daityAnAm iva vAsavam 07*1318_07 tatrAkaron mahArAja mahIM zoNitakardamAm 07*1318_08 prAcchinac cottamAGgAni pArtho 'zvanaradantinAm % 7.165.2 % After 2, S1 K (K5 missing) D % (except Dc1 Dn1) T1 ins.: 07*1319_01 rAzayaH sma vyadRzyanta tatra tatra raNAjire % 7.165.13 % After 13ab, N (S2 K5 missing) T1 ins.: 07*1320_01 prAsphuran nayanaM cAsya dakSiNo bAhur eva ca 07*1320_02 vimanAz cAbhavad yuddhe dRSTvA pArSatam agrataH % 7.165.30 % After 30ab, T % G2-4 ins.: 07*1321_01 bharanti hi sutAn dArAMs tvadvad ajJAnamohitAH % 7.165.31 % For 31ab, D6 S (G5 missing) % subst.: 07*1322_01 ekaputrasya cArthe tvaM bahUn nighnaJ janAdhipAn % D7.8 ins. after % 31: D6 after 20: 07*1323_01 AcArahIna nirlajja brahmabandho narAdhama 07*1323_02 idAnIM tiSTha durbuddhe na me jIvan gamiSyasi % D6-8 cont.: K4 Dc1 Dn2 D1-5 T1.2 (marg.) ins. % after 31: 07*1324_01 yasyArthe zastram AdAya yam apekSya ca jIvasi % 7.165.33 % After 33ab, S (G5 missing) ins.: 07*1325_01 saMnyAsAya zarIrasya yokSyamANaH sa vai dvijaH % After 33cd, S (G5 miss- % ing) ins.: 07*1326_01 karNaduryodhanau rAjaMs tvaramANaH parAkramI % 7.165.34 % For 34ab, M3-5 subst.: 07*1327_01 raNe kRto mayA yatno yan mA brUtha sadA sadA % After 34, M3-5 ins.: 07*1328_01 utsRjAmy eva vai prANAn divaM gacchAmi sAMpratam % 7.165.36 % After 36ab, K4 B Dc1 % Dn D1 ins.: 07*1329_01 sazaraM tad dhanur ghoraM saMnyasyAtha rathe tataH % After 36, S (G5 missing) ins.: 07*1330_01 pradrute tv atha droNAya dhRSTadyumne mahArathe % 7.165.39 % After 39ab, K2 (marg.).4 D (except % Dn1) ins.: 07*1331_01 purANaM puruSaM viSNuM jagAma manasA param 07*1331_02 mukhaM kiM cit samunnAmya viSTabhya uram agrataH 07*1331_03 nimIlitAkSaH sattvastho nikSipya hRdi dhAraNAm 07*1331_04 om ity ekAkSaraM brahma jyotirbhUto mahAtapAH 07*1331_05 smaritvA devadevezam akSaraM paramaM prabhum % D7.8 cont.: 07*1332_01 nirAvaraNam AcAryaM pazyAmas tadanantaram % After % 39, S (G5 missing) ins.: 07*1333_01 mUrdhAnaM yasya nirbhidya jyotI rAjan mahAtmanaH 07*1333_02 jagAma paramaM sthAnaM dehaM nyasya rathottame % 7.165.44 % After 44, % N (S2 K5 missing) ins.: 07*1334_01 brahmalokaM mahad divyaM devaguhyaM hi tat param % 7.165.46 % T G2-4 M3-5 ins. after 46ab: G1 M1.2 cont. % after 1336*: 07*1335_01 vikRSya pArSataH khaDgaM krodhAmarSavazaM gataH % On the other hand, G1 M1.2 ins. after 46ab: 07*1336_01 abhyadravat sa vegena pArSataH khaDgacarmabhRt 07*1336_02 pradrutaM tv atha vegena tam AcAryajighAMsayA 07*1336_03 prAkrozan pANDavAH sarve phalgunaz cApluto rathAt 07*1336_04 na hantavyo na hantavya iti te sarvato 'bruvan 07*1336_05 krozatsu pANDaveyeSu anudhAvati phalgune 07*1336_06 vikRtaH sarvabhUtasya brahmabhUtaM parAmRzat % 7.165.50 % After 50ab, D6 % ins.: 07*1337_01 vAhayitvA rathaM tatra mA droNaM ghAtayiSyasi % 7.165.55 % After 55ab, G1 M1.2 % ins.: 07*1338_01 rathAn nipatitaM droNam AcAryaM brAhmaNaM gurum % 7.165.57 % After 57a, % G1 M1.2 ins.: 07*1339_01 catvAras te ca mAnuSAH 07*1339_02 agner iva zikhAM dIptAm ulkAM prajvalitAm iva 07*1339_03 apazyAma divaM stabdhvA mahimAnaM mahAtmanaH % 7.165.61 % After 61, S (G5 missing) % ins.: 07*1340_01 patite tv eva saMrabdhe senAyAM tatra bhArata 07*1340_02 udatiSThann uruNDAnAM sahasrANy ekaviMzatiH % After 1340*, S repeats 53abcd. After the second % occurrence of 53abcd, G1 M1.2 ins.: 07*1341_01 AcchinnAH paTTasaiH khaDgaiH prAsaiz ca bharatarSabha 07*1341_02 hAhAkAreNa mahatA zastrasaMtApatApitAn 07*1341_03 hatAn paryavahad yaudhAn sajIvAn api cApare 07*1341_04 pradhAnahatabhUyiSThAH kRtacintAH palAyane 07*1341_05 te ca yaudhA mahArAja nirutsAhAs tadAbhavan 07*1341_06 rathino 'zvagajasthAz ca pAdAtAz ca vizAM pate 07*1341_07 nihatA hatabhUyiSThA mRtA iva hataprabhAH 07*1341_08 tAvakAnAM rathazreSThA udhvastA iva bhasmanA 07*1341_09 adharmapUrvakaM yuddham upaskRtya parAjitAH % 7.165.66 % After 66ab, G1 M1.2 ins.: 07*1342_01 pANDavAs tu mudA yuktAH siMhanAdaM pracakrire 07*1342_02 prAdravaMs te sutAn dRSTvA sumukhaM caiva pArSatam % 7.165.68 % After 68, % N (K5 missing) ins.: 07*1343_01 udIrNAMz ca parAn dRSTvA hRSyamANAn punaH punaH 07*1343_02 azrupUrNekSaNAs trastA dInA hy Asan vizAM pate % 7.165.81 % S K (K5 % missing) B Dc1 Dn D1.3.5.7.8 ins. after 81: D4 % after 82: 07*1344_01 rathAnAm ayutaM gRhya trisAhasrAMz ca dantinaH 07*1344_02 vRSaseno 'payAt tUrNaM dRSTvA droNaM nipAtitam % 7.165.82 % S K % (K5 missing) B Dc1 Dn D1.3.8 ins. after 82: % D5.7 cont. after 1344*: 07*1345_01 saMzaptakabalaM gRhya hatazeSaM kirITinA 07*1345_02 suzarmA prAdravad rAjan dRSTvA droNaM nipAtitam % 7.165.83 % After 83ab, N (except D6; % K5 missing) ins.: 07*1346_01 prAdravan sarvataH saMkhye dRSTvA rukmarathaM hatam 07*1346_02 tvarayantaH pitqn anye bhrAtqn anye ca mAtulAn 07*1346_03 putrAn anye vayasyAMz ca prAdravan kuravas tathA 07*1346_04 codayantaz ca sainyAni svasrIyAMz ca tathApare 07*1346_05 sambandhinas tathAnye ca prAdravanta dizo daza % D4 cont.: 07*1347_01 tato duryodhano rAjA azvatthAmAnam abravIt % 7.165.87 % For 87ab, D6 subst.: 07*1348_01 tasmin hAhAkRte sainye vartamAne bhayAvahe % After 87, N (except D4; K5 missing) ins.: 07*1349_01 tasyAsIt sumahad yuddhaM zikhaNDipramukhair gaNaiH 07*1349_02 prabhadrakaiz ca pAJcAlaiz cedibhiz ca sakekayaiH % 7.165.95 % After 95ab, S (G5 % missing) ins.: 07*1350_01 aplave plavam anvicchan yathAgAdhe naro 'mbhasi % 7.165.99 % After 99, N % (except D4; K5 missing) ins.: 07*1351_01 vartamAne tathA yuddhe kSIyamANeSu saMyuge 07*1351_02 dhArtarASTreSu saMkruddhaH pitA te 'stram udairayat % 7.165.100 % After 100, % G1 M ins.: 07*1352_01 pitA tava susaMkruddho ripUn abhimukhe sthitaH 07*1352_02 nihanti prabalas tatra vAyur vRkSAn ivaujasA % 7.165.110 % After 110ab, S (G5 missing) ins.: 07*1353_01 jaye hi yatamAnAnAM zrIr dharmaz ca pravartate % 7.165.116 % N (K5 missing) G1 M2 (last two second % time) ins. after 116: G1 (first time) M1.2 (first % time) after 115ab: 07*1354_01 zete vinihato bhUmau vane siMhazizur yathA 07*1354_02 jAnann apy anRtasyAtha doSAn sa dvijasattamam 07*1354_03 avyaktam abravId rAjA hataH kuJjara ity uta % 7.165.117 % For 117ab, N (K5 missing) subst.: 07*1355_01 sa tvAM nihatam Akrandan kRtvA tvannAmapIDitaH % 7.165.125 % After 125, N % (K5 missing) ins.: 07*1356_01 tataH kruddho raNe drauNir bhRzaM jajvAla mAriSa 07*1356_02 yathendhanaM mahat prApya prAjvalad dhavyavAhanaH 07*1356_03 talaM talena niSpiSya dantair dantAn upaspRzan 07*1356_04 niHzvasann urago yadval lohitAkSo 'bhavat tadA % 7.166.1 % After 1, G1 M1.2.4.5 ins.: 07*1357_01 zUraz ca kRtavidyaz ca tejasA jvalanopamaH 07*1357_02 yad abravIt tadA sUta tan mamAcakSva saMjaya 07*1357_03 yo veda divyAny astrANi sarvazastrabhRtAM varaH % 7.166.11 % After 11ab, S % (G5 missing) ins.: 07*1358_01 meghastanitanirghoSA kampate bhayaviklavA % 7.166.19 % After 19, % G1 M ins.: 07*1359_01 asatyavAkyaM yat tena lobhAd uktaM durAtmanA 07*1359_02 rAjyahetor nRzaMsena tac cApi viditaM mayA % 7.166.23 % B Dc1 Dn D3.5 ins. (var.) Veni- % samhara, (Act 3, st. 37) after 23: D6 after 22: 07*1360_01 mayi jIvati yat tAtaH kezagraham avAptavAn 07*1360_02 katham anye kariSyanti putrebhyaH putriNaH spRhAm % 7.166.27 % After 27, N % (except D2; K5 missing) ins.: 07*1361_01 zape satyena kauravya iSTApUrtena cAnagha 07*1361_02 ahatvA sarvapAJcAlAJ jIveyaM na kathaM cana % 7.166.39 % For 39cd, S (G5 % missing) subst.: 07*1362_01 bhaviSyanti mahArAja maccharair vidizas tathA % 7.166.45 % After 45, G1 M ins.: 07*1363_01 gRhANAstram idaM vipra nArAyaNam anuttamam % 7.166.51 % After 51, D7.8 ins.: 07*1364_01 tatprasAdAn mayA prAptaM mahAstram idam uttamam % 7.166.53 % After 53, G1 % M1.2 ins.: 07*1365_01 iccheyaM yadi dUrasthAn nihaniSyanti me zarAH % 7.166.56 % After % 56, G1 M ins.: 07*1366_01 evam uktvA tato drauNiH zaGkhaM dadhmau sa mAriSa 07*1366_02 pUrayan pRthivIM sarvAM sazailavanakAnanAm 07*1366_03 tasya zaGkhasvanaM zrutvA tava sainyAni mAriSa 07*1366_04 nyavartanta raNAyaiva bhayaM tyaktvA mahArathAH % 7.167.6 % After % 6, G1 M ins.: 07*1367_01 petur AkAzagAs tatra vimanaskA vizAM pate 07*1367_02 rodasI ca viyac caiva sarvaM jvAlAsamAvRtam % 7.167.13 % After % 13, B Dc1 Dn1 ins.: 07*1368_01 rathAn vizIrNAn utsRjya padbhiH ke cic ca vidrutAH % B Dc1 Dn1 cont.: S K (K5 missing) Dn2 D1-8 % ins. after 13: 07*1369_01 hayapRSThagatAz cAnye kRSyante 'rdhacyutAsanAH % 7.167.17 % After 17, S (G5 missing) ins.: 07*1370_01 palAyanaparAz cAnye yodhAH zatasahasrazaH 07*1370_02 avasthitaM punar dRSTvA tava putrasya tad balam 07*1370_03 dharmaputro mahArAja dhanaMjayam athAbravIt % 7.167.18 % After % 18ab, G1 M1.2 ins.: 07*1371_01 evam etad drutaM bhagnaM droNe yudhi nipAtite 07*1371_02 avasthAnam avindan vai vikSataM zarapIDitam % 7.167.27 % After 27ab, S (G5 missing) ins.: 07*1372_01 indraviSNusamaM vIrye kope 'ntakam iva sthitam 07*1372_02 bRhaspatisamaM buddhyA nItimantaM mahAratham % 7.167.28 % After the second occurrence of 28ab, D6 ins.: 07*1373_01 sa eSa nardati drauNir gharmAnte jalado yathA % 7.167.32 % After 32, G4 ins.: 07*1374_01 sa hi tenaiva naH sarvAn kSapayed iti me matiH % 7.167.33 % After 33, K4 B Dc1 Dn1 D1.3.5 ins.: 07*1375_01 ciraM sthAsyati cAkIrtis trailokye sacarAcare 07*1375_02 rAme vAlivadhAd yadvad evaM droNe nipAtite % 7.167.47 % After % 47, K4 B Dc1 Dn D1 ins.: 07*1376_01 aho bata mahat pApaM kRtaM karma sudAruNaM 07*1376_02 yad rAjyasukhalobhena droNo 'yaM sAdhu ghAtitaH % 7.168.5 % After 5, G1 M % ins.: 07*1377_01 vartamAne yathA pApe ugrakarmaNi bhArata 07*1377_02 svadharmam anavasthApya kim etAni prabhASase % 7.168.7 % After 7, D6.7 ins.: 07*1378_01 aham AvArayiSyAmi gadayA sarvakauravAn 07*1378_02 tvayA vinA yadi mahIM dharmaputrAya dhImate 07*1378_03 na dadyAM paJcame prApte divase nAsmi kSatriyaH % 7.168.9 % After 9, G1 M ins.: 07*1379_01 kathaM vRddheSu tiSThatsu dhArmikeSu mahatsu ca 07*1379_02 draupadI prApnuyAt klezaM vezyA yoSeva bhArata 07*1379_03 kim u teSAM bilvaphalaM mukhe hy AsIn mahAtmanAm 07*1379_04 utAho badhirA hy Asan mUkA vApi dhanaMjaya 07*1379_05 andhA vasaMs tadA te tu yaiz ca noktaM hitaM vacaH 07*1379_06 atha tatra bhaved dharmo na caivAtrAsty anAryakam 07*1379_07 anurUpaM kRtaM cApi bhISmadroNakRpAdibhiH 07*1379_08 putraiH ziSyaiz ca yat sArdhaM saMnaddhA yoddhum Ahave % 7.168.10 % After 10, S (G5 miss- % ing) ins.: 07*1380_01 bahUni kSAmya zatrUNAM satyadharmaratA vayam 07*1380_02 tathA tan marSayitvA tu yathA te utpathasthitAH % 7.168.16 % After 16cd, N (S2 % K5 missing; D4 [reading twice]) ins.: 07*1381_01 vAsudeve sthite cApi droNaputraM prazaMsasi % 7.168.17 % T G1-3 M ins. after % 17ab: B Dc1 Dn D3 after 18: 07*1382_01 mama nAgAyutaM pArtha balaM bAhvor vidhIyate 07*1382_02 prapAtayeyaM ca zaraiH sendrAn devAn samAgatAn 07*1382_03 sarAkSasagaNAn pArtha sAsuroragamAnavAn % 7.168.30 % After 30, T % G2-4 M3.5 ins.: 07*1383_01 vizeSAt pitRhantA me na sa vadhyaH kathaM mayA 07*1383_02 yo 'yaM pApaH sudurmedhA bAndhavAn yudhi jaghnivAn 07*1383_03 tasya viprabruvavadhe kathaM pApaM bhaven mama % 7.168.38 % K4 % B Dc1 Dn D4 ins. after 38: D2.3.5.6.8 after 39: % D7 after the second occurrence of 39: 07*1384_01 saMbandhAvanataM pArtha na mAM tvaM bahu manyase 07*1384_02 svagAtrakRtasopAnaM niSaNNam iva dantinam 07*1384_03 kSamAmi te sarvam eva vAgvyatikramam arjuna 07*1384_04 draupadyA draupadeyAnAM kRte nAnyena hetunA 07*1384_05 kulakramAgataM vairaM mamAcAryeNa vizrutam 07*1384_06 tathA jAnAty ayaM loko na yUyaM pANDunandanAH % 7.168.39 % After 39ab, T G2-4 ins.: 07*1385_01 na kSatriya iti prAhur yo na hanti raNAjire 07*1385_02 pitaraM vA guruM vApi jighAMsuM putraziSyayoH 07*1385_03 jihmena vApy ajihmena hanyAd evAvicArayan 07*1385_04 ity uktaM brahmaNA pUrvaM kSatriyANAM dviSadvadhe 07*1385_05 tasmAc chiSyeNa nihataH zatrur me brAhmaNabruvaH 07*1385_06 yaH kSatriyasuto hanyAt pitaraM vA guruM ca vA 07*1385_07 aniSTaM kSatriyo hanyAt sa vai kSatriya ucyate % 7.169.9 % After 9, N (K5 missing) ins.: 07*1386_01 ete tvAM pANDavAH sarve kutsayanti vivitsayA 07*1386_02 karmaNA tena pApena zvapAkam iva brAhmaNAH % N (K5 missing) cont.: G1 M1.2 ins. after 12ab: 07*1387_01 etat kRtvA mahat pApaM ninditaM sarvasAdhubhiH 07*1387_02 na lajjase kathaM vaktuM samitiM prApya zobhanAm % 7.169.19 % After 19, K4 B Dc1 Dn D1.5.6 % ins.: 07*1388_01 tvAM ca brahmahaNaM dRSTvA janaH sUryam avekSate 07*1388_02 brahmahatyA hi te pApaM prAyazcittArtham AtmanaH 07*1388_03 pAJcAlaka sudurvRtta mamaiva gurum agrataH 07*1388_04 guror guruM ca bhUyo 'pi kSipan naiva hi lajjase 07*1388_05 tiSTha tiSTha sahasvaikaM gadApAtam imaM mama 07*1388_06 tava cApi sahiSye 'haM gadApAtAn anekazaH % 7.169.23 % After % 23, S (G5 missing) ins.: 07*1389_01 varaM hi te mRtaM pApa na ca te vRttam IdRzam 07*1389_02 zrotuM vaktavyatAmUlaM nIcA vakSyanti mAnavAH 07*1389_03 parAn kSipanti doSeNa sveSu doSeSv adRSTayaH % 7.169.37 % After 37ab, N (D4 om.; K5 missing) % ins.: 07*1390_01 adharmeNa tathA bAlaH saubhadro vinipAtitaH % 7.169.46 % After 46, Dn1 D6 ins.: 07*1391_01 tathApi bhImAd AtmAnam Amucya balinocchritaH 07*1391_02 jagAmAnilavegena bhImam unmucya mAdhavaH 07*1391_03 bhImenAthAzu mahatA vegam AsthAya madhyamam 07*1391_04 viSTabhya vidhRto darpAt sAtyakir dazame pade % 7.169.60 % After 60, N % (except Dn2 D6; K5 missing) ins.: 07*1392_01 tau vRSAv iva nardantau balinau bAhuzAlinau % 7.170.8 % After 8, G1 M (G1 M3.4 read- % ing for the first time after 7.168.8) ins.: 07*1393_01 bherIz cAvAdayan hRSTAH paTahAn dundubhIMz ca ha 07*1393_02 ADambarAn mRdaGgAMz ca jharjharIz cAnakAn api 07*1393_03 maDDukAn paNavAn vINA DiNDimAMz ca sahasrazaH 07*1393_04 sarve caiva maheSvAsA dadhmuH zaGkhAn mahAsvanAn 07*1393_05 tato nanAda vasudhA khuranemisamAhatA 07*1393_06 sa zabdas tumulaH khaM ca pRthivIM ca vyanAdayat 07*1393_07 kurUNAm atha taM zabdaM zrutvA ghoraM samutthitam 07*1393_08 pANDavAH somakaiH sArdhaM samapadyanta vismitAH 07*1393_09 te tu dRSTvA kurUn rAjan nadato bhairavAn ravAn 07*1393_10 abhyavartanta vegena mRtyuM kRtvA nivartanam % 7.170.13 % After 13, S % (G2.5 missing) ins.: 07*1394_01 cukSubhe pRthivI sarvA dizaz ca pratisasvanuH 07*1394_02 saMbhrAntAni ca bhUtAni jalajAny api mAriSa 07*1394_03 te ca sarve tathA yaudhAH saMprahRSTA yuyutsavaH 07*1394_04 vartamAne tathA zabde raudre tasmin bhayAnake 07*1394_05 saMpatatsu rathaugheSu tava teSAM ca bhArata % 7.170.17 % After 17ab, D6 ins.: 07*1395_01 tato 'ntarikSaM khagamair nAnAliGgaiH subhairavaiH % 7.170.19 % After 19, G1 % M1.2 ins.: 07*1396_01 pAzAz ca vividhAkArA nArAcAJjalikAs tathA 07*1396_02 saMpatanta[H] sma dRzyante zatazo 'tha sahasrazaH 07*1396_03 yathA yugakSaye ghore paribhUtaM jagad bhavet 07*1396_04 tadvad AsIt tadA rAjaJ jyotirbhUtaM nabhaHsthalam % 7.170.32 % After 32, S (G2.5 missing) ins.: 07*1397_01 rakSaNe ca mahAn yatnaH saindhavasya kRto yudhi 07*1397_02 arjunasya vighAtArthaM pratijJA yena rakSitA 07*1397_03 vyUhadvAri vayaM caiva dhRtA yena jigISavaH 07*1397_04 vAritaM ca mahat sainyaM prAvizat tad yathAbalam % 7.170.34 % After 34, S (G2.5 missing) ins.: 07*1398_01 grahaNe ca paro yatnaH kRtas tena yathA mama 07*1398_02 viditaM sarvam evaitad bhavatAM sarvayodhinAm % 7.170.35 % After 35, S % (G2.5 missing) ins.: 07*1399_01 vanavAsAn nivRttAnAM samaye ca tathA kRte 07*1399_02 snehaz ca darzito nityaM pratyakSaM vo mahArathAH % 7.170.39 % After 39, % D6 ins.: 07*1400_01 sAyudhAn yudhyamAnAn vo hanyAd etAn api dhruvam % 7.170.40 % After 40, D6-8 ins.: 07*1401_01 rAmeNa pRthivI sarvA niHkSatriyagaNA kRtA 07*1401_02 anenAstreNa bhImena kSatram utsAditaM purA 07*1401_03 yat tan nArAyaNaM tejaH astratejaHpramardanam 07*1401_04 tad astraM nirmitaM pUrvaM viSNunA prabhaviSNunA 07*1401_05 yadA nipAtito daityo hiraNyAkSo mahAsuraH 07*1401_06 tadA nArAyaNAstraM hi pUrvasRSTaM hi viSNunA 07*1401_07 taM nipAtya mahAdaityaM dvAparAnte nRpottama 07*1401_08 rAmeNa tapa AsthAya labdhaM pUrvaM mahAtmanA 07*1401_09 devadevaM samArAdhya viSNuM tribhuvanezvaram 07*1401_10 tasmAd droNam anuprAptaM sarvAstraprativAraNam 07*1401_11 tathaitad dhi mahAzastraM kena cin na nivAryate 07*1401_12 nArAyaNAstrasya nRpA eSa yogo nivAraNe % 7.170.41 % After 41ab, T % G3.4 M3.5 ins.: 07*1402_01 ye 'JjaliM kurvate vIrA namanti ca vivAhanAH % 7.170.51 % K4 % B1.2.3 (marg.) Dc1 (marg.) Dn2 D1-3 T ins.: 07*1403_01 arjunArjuna bIbhatso na nyasyaM gANDivaM tvayA 07*1403_02 zazAGkasyeva te paGko nairmalyaM pAtayiSyati 07*1403=02 arjuna uvAca 07*1403_03 bhIma nArAyaNAstre me goSu ca brAhmaNeSu ca 07*1403_04 eteSu gANDivaM nyasyam etad dhi vratam uttamam % 7.170.52 % After 52, S (G5 missing) % ins.: 07*1404_01 kampayan medinIM sarvAM trAsayaMz ca camUM tava 07*1404_02 zaGkhazabdaM mahat kRtvA bhujazabdaM ca pANDavaH 07*1404_03 tasya zaGkhasvanaM zrutvA bAhuzabdaM ca tAvakAH 07*1404_04 samantAt koSThakIkRtya zaravrAtair avAkiran % After line 3, % G1 M1.2 ins.: 07*1405_01 samakampanta vitrastAH zakRn mUtraM prasusruvuH % 7.170.60 % After 60ab, D6 ins.: 07*1406_01 upariSTAd bhraman yatra yatra yodhAn prapazyati 07*1406_02 gRhItazastrAn ArUDhAn vAhaneSu mahAtmasu 07*1406_03 yatra yatra prayAti sma kramamANaM raNAjire 07*1406_04 tatra tatra vimuktAs tAH sarve 'dRzyanta saMghazaH 07*1406_05 tato 'pazyad raNe bhImaM gadAhastam ariMdamam 07*1406_06 asaMbhrAntaM samAyAntaM droNaputrarathaM prati % 7.171.4 % After 4, D6 ins.: 07*1407_01 tad astraM vAruNaM bhaktA nArAyaNasamudbhavam 07*1407_02 prajajvAla punar bhImaM saMvRtya tu raNAjire % 7.171.7 % After 7, T G2-4 M3.5 (before % corr.) ins.: 07*1408_01 tad astraM bhImahuMkArAd apayAti punaH punaH 07*1408_02 punaH punas tam AyAti huMkArAt taM vimuJcati 07*1408_03 tato devA sagandharvA bhImaM dRSTvA suvismitAH % 7.171.13 % After 13, D6 ins.: 07*1409_01 pAtayAm AsatuH punar bhImasenaM raNe balAt 07*1409_02 bhImaM nirAyudhaM kRtvA tadA kRSNadhanaMjayau % 7.171.28 % After 28ab, S (G5 missing) % ins.: 07*1410_01 astrasya tu hy eSa veda mAnuSeSu na vidyate 07*1410_02 parAvarajJo lokAnAM na tad asti na vetti yat 07*1410_03 tad etad astraM prazamaM yAtaM kRSNasya mantrite % 7.171.31 % For 31cd, S (G5 missing) subst.: 07*1411_01 ghnataitAn sumahAvIrya zAtravAn yuddhakovida % 7.171.48 % After 48, N (except D6; K5 % missing) T1 ins.: 07*1412_01 zape ''tmanAhaM zaineya satyena tapasA tathA 07*1412_02 ahatvA sarvapAJcAlAn yathA zAntim avApnuyAm 07*1412_03 yad balaM pANDaveyAnAM vRSNInAm api yad balam 07*1412_04 kriyatAM sarvam eveha nihaniSyAmi somakAn % 7.171.56 % After % 56cd, K2 (marg.).4 B Dc1 Dn D1.5.6 S (G5 miss- % ing) ins.: 07*1413_01 ete hAhAkRtAH sarve pragRhItazarAsanAH 07*1413_02 vIraM drauNAyaniM vIrAH sarvataH paryavArayan 07*1413_03 te viMzatipade yattA guruputram amarSaNam % 7.171.60 % For 60ab, S1 % D1 subst.: 07*1414_01 tatas tAn ardayan sarvAn drauNir yugapad eva hi % 7.171.61 % After 42abc, N % (K5 missing) T1 ins.: 07*1415_01 dvAbhyAM dvAbhyAM mAlavapauravau ca 07*1415_02 sUtaM viddhvA bhImasenasya SaDbhiH % 7.171.67 % For 67ab, D6 subst.: 07*1416_01 pAJcAlAs tu tataH sarve droNaputrazarArditAH % 7.172.1 % After the ref., D6 ins.: 07*1417_01 tAn dRSTvA dravataH zUrAn bIbhatsur aparAjitaH 07*1417_02 matsyaiz ca somakaiz caiva sahito* *m abhyayAt % 7.172.6 % After 6, K1 B Dc1 Dn D5.6 % ins.: 07*1418_01 darpaM nAzayitAsmy adya tavodvRttasya saMyuge % 7.172.16 % After 16ab, N (K5 missing) ins.: 07*1419_01 pAvakArciH parItaM tat pArtham evAbhipupluve 07*1419_02 ulkAz ca gaganAt petur dizaz ca na cakAzire 07*1419_03 tamaz ca sahasA raudraM camUm avatatAra tAm 07*1419_04 rakSAMsi ca pizAcAz ca vinedur abhisaMgatAH % 7.172.23 % After 23, D6 % reads 31 followed by: 07*1420_01 kRSNArjunau hatAv adya droNaputrasya mAyayA 07*1420_02 iti sma sarve yo[? -rvayo]dhAnAM matam AsIt tadAnagha % 7.172.29 % After 29, D6 % ins.: 07*1421_01 hAhAkAre tataH sainye pANDaveyeSu bhArata 07*1421_02 rathasaMghAz ca dahyanta hayAnAM prayutAni ca 07*1421_03 tathA hayAnAM vRndAni pattayaz cApy analpakAH 07*1421_04 guruputrAstravRrdhyata[?ddhyartha]m ekajvAlam abhUd balam 07*1421_05 vastrair AbharaNaiz channaiH ketubhiz coddhatAnalaiH 07*1421_06 dhAvamAnaiz ca puruSair dehabaddhair ivAgnibhiH 07*1421_07 nAdahyamAnaH pANDUnAM kaz cit sainye vyadRzyata 07*1421_08 udIrNaM droNaputraM ca dRSTvA pArthaH paraMtapaH 07*1421_09 gANDIvaM jyAM ca bANAMz ca so 'numantrya mahAbalaH 07*1421_10 sasarja pra[?rjApra]timaM divyam astraM brAhmam atitvaram % 7.172.35 % After 35, Dn2 D2.4-8 ins.: 07*1422_01 tato gANDIvadhanvA ca kezavaz cAkSatAv ubhau % 7.172.37 % After 37, D2.4-6 ins.: 07*1423_01 pANDavAn muditAn dRSTvA sarvAn eva svasainikAn 07*1423_02 duryodhanapurogAs tu kauravyA vyathitAbhavan 07*1423_03 itthaM drauNimaheSvAsaM pArtham apratimaM raNe 07*1423_04 yuddhAyodIrNamanasam apradhRSyaM surair api 07*1423_05 AvRNvAnaM dizaH sarvA bANajAlaiH samantataH 07*1423_06 dRSTvA gANDIvanirmuktaiH zarair AzIviSopamaiH 07*1423_07 Adityam iva duSprekSyaM dahantam ahitAn raNe % 7.172.45 % After 45ab, D7.8 ins.: 07*1424_01 pRcchAmi tvAm ahaM tAta saMdehaM taM vadasva me % 7.172.48 % After 48, N (K5 % missing) ins.: 07*1425_01 sarvaghAti mayA muktam astraM paramadAruNam % 7.172.49 % After % 49, B Dc1 Dn D2.4-8 ins.: 07*1426_01 zrotum icchAmi tattvena sarvam etan mahAmune % D2.4 cont.: 07*1427=00 saMjaya uvAca 07*1427_01 tataH samAyayau vyAso dRSTvAstraM samudIritam 07*1427_02 taM prAptaM pUjayitvA tu drauNiH papraccha saMzayam 07*1427_03 yan nimittaM mahAstreNa na dagdhau kezavArjunau 07*1427_04 kenopAyena nirmuktau tan me tvaM brUhi tattvataH % 7.172.51 % After 51ab, T % G2-4 M3.5 ins.: 07*1428_01 Adidevo jagannAtho lokakartA svayaM prabhuH 07*1428_02 AdyaH sarvasya lokasya anAdinidhano 'cyutaH 07*1428_03 vyAkurvate yasya tattvaM zrutayo munayaz ca ha 07*1428_04 ato 'jayyaH sarvabhUtair manasApi jagatpatiH 07*1428_05 tasmAd imaM jetukAmo ajJAnatamasA vRtaH 07*1428_06 mA zucaH puruSavyAghra viddhi tadvad ihArjunam 07*1428_07 tasya zaktir asau pArthas tasmAc chokam imaM tyaja 07*1428_08 vizvezvaro 'tha lokAdiH paramAtmA hy adhokSajaH 07*1428_09 sahasrasaMmitAd aMzAd ekAMzo 'yam ajAyata 07*1428_10 devAnAM hitakAmArthaM lokAnAM caiva sattama % 7.172.56 % After 56, Dc1 (sec. m.) ins.: 07*1429_01 astAvIt samanudhyAyan mahAdevaM bRhattaram % 7.172.57 % After % 57a; S2 B Dc1 (marg. sec. m.) Dn2 D1.3 ins.: 07*1430_01 haraM zaMbhuM kapardinam % 7.172.58 % For 58abc, S (G5 missing) subst.: 07*1431_01 durvAraNaM sudurdharSaM durnirIkSyaM durAsadam 07*1431_02 atimanyuM mahAtmAnaM sarvabhUtapracetasam 07*1431_03 taM devadevaM paramANum IDyaM 07*1431_04 saMkhye divyAviSudhI AdadAnam % 7.172.61 % After 61abc, T G2-4 M3-5 ins.: 07*1432_01 ye cAnRtA nAstikAH pApazIlAH % 7.172.62 % After 62abc, G1 % M1.2 ins.: 07*1433_01 nArAyaNo devam evaprabhAvam % 7.172.64 % After 64ab, B % Dc1 Dn D5.6 ins.: 07*1434_01 krIDamAnaM mahAtmAnaM bhUtasaMghagaNair vRtam % 7.172.65 % For 65ab, S (G5 missing) subst.: 07*1435_01 sa jAnubhyAM mahIM gatvA kRtvA zirasi cAJjalim % 7.172.70 % For 70cd, S % (G5 missing) subst.: 07*1436_01 vAcaz cArthA devatA lokapAlA 07*1436_02 lokAn anye ye purA dhArayanti 07*1436_03 gatA hi tebhyaH paramaM tatparaM ca 07*1436_04 tvat saMbhUtAs te ca tebhyaH paras tvam % After % 70, G1 M1.2 ins.: 07*1437_01 tvatto bhAvAH sarva evAbhivRttAH % 7.172.77 % After 77, % S (G5 missing) ins.: 07*1438_01 na hastena na pAdena na kASThena na loSTunA % 7.172.81 % After 81abc, S (G5 miss- % ing) ins. (cf. 6.26.8bc): 07*1439_01 dAnavAnAM vadhAya ca 07*1439_02 dharmasaMsthApanArthAya % 7.172.86 % After 86, S K (K5 missing) B Dc1 % Dn D1-3.5 read 89ab, S1 repeating it in its proper % place. D6 ins. after 86: 07*1440_01 caturdazyaSTamItithye liGgaM naktena yo 'rcayet 07*1440_02 yAvaj jIvan vratadharaH samadezacaro bhavet 07*1440_03 sa eSa viSNurudraz ca zaMkaro viSNusaMbhavaH 07*1440_04 zarIram ekam etAbhyAM yogAd arthe dvidhAkRtam 07*1440_05 sarve viSNumayA devAH sarvaviSNumayA gaNAH 07*1440_06 sarvaM vai viSNunA vyAptaM trailokyaM sacarAcaram 07*1440_07 mUrtayas tasya devasya brahmAviSNumahezvarAH 07*1440_08 anantasya mahAbAho yac cAnyad api kiM cana % On the other hand, S (G5 missing) ins. after % 89ab: 07*1441_01 devadevas tv acintyAtmA ajeyo viSNusaMbhavaH % 7.172.89 % After 89, D6 ins.: 07*1442_01 cintyate yogibhir nityaM tad viSNoH paramaM padam 07*1442_02 yadA yadA hi dharmasya glAnir loke pravartate 07*1442_03 abhyutthAnam adharmasya tadAtmAnaM sRjaty asau 07*1442_04 matsyaH kUrmo varAhaz ca nRsiMho vAmano hariH 07*1442_05 sAdhyo nArAyaNo viSNuH kazyapasyAtmasaMbhavaH 07*1442_06 rAmo rAmaz ca rAmaz ca vAsudevaz ca yAdavaH 07*1442_07 kalkI bhaviSyate vipro yuge kSINe punar hariH 07*1442_08 ekenaivAtmanA vizvaM sthAvaraM jaGgamaM ca yat 07*1442_09 tat sarvaM viSNunA sRSTam anantena mahAtmanA 07*1442_10 tapa eSa prakurute lokAnAM hitakAmyayA 07*1442_11 tapaHpradhAnena kRto lokaz cApi pravartate 07*1442_12 ato nimittaM hi haris tapaz carati nityazaH 07*1442_13 varAMz ca prArthayaty asmAt pradhAnAd devasattamAt 07*1442_14 badarIM samupAgamya viSNunA viSNunA saha 07*1442_15 tapaz cIrNaM vizAlAyAm etat te kathitaM mayA % 7.173.3 % After 3ab, T G3.4 M3.5 ins.: 07*1443_01 muniM snigdhAmbudAbhAsaM vedavyAsam akalmaSam % 7.173.11 % After 11cd, S K (K5 % missing) B Dc1 Dn D1.3.5.6 Bom. ed. ins.: D2 % after 10: 07*1444_01 devadevaM haraM sthANuM varadaM bhuvanezvaram 07*1444_02 jagatpradhAnam ajitaM jagatpatim adhIzvaram 07*1444_03 jagadyoniM jagadbIjaM jayinaM jagato gatim 07*1444_04 vizvAtmAnaM vizvasRjaM vizvamUrtiM yazasvinam 07*1444_05 vizvezvaraM vizvayoniM vizvakarmANam Izvaram 07*1444_06 zaMbhuM svayaMbhuM bhUtezaM bhUtabhavyabhavodbhavam 07*1444_07 yogaM yogezvaraM sarvaM sarvalokezvarezvaram 07*1444_08 sarvazreSThaM jagacchreSThaM variSThaM parameSThinam 07*1444_09 lokatrayavidhAtAram ekaM lokatrayAzrayam 07*1444_10 sudurjayaM jagannAthaM janmamRtyujarAtigam 07*1444_11 jJAnAtmAnaM jJAnagamyaM jJAnajJeyaM sudurvidam % After line 9, K4 D6 Bom. ed. ins.: 07*1445_01 zuddhAtmAnaM varaM bhImaM vazinaM vizvaretasam 07*1445_02 zAzvataM bhUdharaM devaM sarvavAgIzvarezvaram % 7.173.19 % After 19ab, Bom. ed. % ins.: 07*1446_01 ananyabhAvena sadA sarvezaM samupAsate % while, T G2-4 M3-5 ins.: 07*1447_01 saMgrAmeSu jayaM prApya pAlayanti mahIm imAm % 7.173.24 % After 24ab, T G3 ins.: 07*1448_01 namo vRkSAya senAnye madhyamAya namo namaH % 7.173.25 % After 25ab, D3 ins.: 07*1449_01 dizAM digdantinAM caiva dikkAlapataye namaH % 7.173.28 % For % 28cd, D3 subst.: 07*1450_01 sahasrabAhvor upAdAya namo 'saMkhyeyakarmaNe % 7.173.33 % After 33cd, D3 ins.: 07*1451_01 niSaGginaM parazuhastaM dharmANAM ca prakAzakam % 7.173.34 % After 34, D3 % T G2-4 ins.: 07*1452_01 ugrAyudhAya devAya suvratAya bhavAya ca % 7.173.38 % B Dc1 Dn1 D3 ins. after 38ab: S K % (K5 missing) Dn2 D1 after 38: 07*1453_01 mAtqNAM pataye caiva gaNAnAM pataye namaH % 7.173.41 % After 41, N (K5 % missing) ins.: 07*1454_01 dakSasya yajamAnasya vidhivat saMbhRtaM purA % 7.173.49 % After 49, N (D4 om.; % K5 missing) ins.: 07*1455_01 sadhUmavisphuliGgAbhaM vidyuttoyadasaMnibham 07*1455_02 taM dRSTvA tu surAH sarve praNipatya mahezvaram % 7.173.55 % After 55ab, N (K5 missing) ins.: 07*1456_01 brahmadattavarA hy ete ghorAs tripuravAsinaH 07*1456_02 pIDayanty adhikaM lokaM yasmAt te varadarpitAH 07*1456_03 tvad Rte devadeveza nAnyaH zaktaH kathaM cana 07*1456_04 hantuM daityAn mahAdeva tvaM hantA ca suradviSAm % 7.173.56 % After 56ab, N (K5 missing) ins. a passage % given in App. I (No. 25). On the other hand, % after 56ab, S (G5 missing) ins.: 07*1457_01 zalyam agniM ca vai kRtvA puGkhe somam apAM patim 07*1457_02 sa kRtvA dhanur oMkAraM sAvitrIM jyAM mahezvaraH 07*1457_03 hayAMz ca caturo vedAn sarvavedamayaM ratham 07*1457_04 prajApatiM rathazreSThe viniyujya sa sArathim % 7.173.58 % B5 Dc1 (marg.) Dn2 D1.3.5 ins. % after 58: K4 after 58ab: 07*1458_01 purANi dagdhavantaM taM devI yAtA pravIkSitum % D5 cont.: D4.7.8 ins. after 58: 07*1459_01 mumoca bhagavAJ zaMbhuH purANy Adizya vIryavAn 07*1459_02 tato daityA mahAbhAga saputrAH saparigrahAH 07*1459_03 bhasmIbhUtA durAtmAno bhinnAz ca tripure purA 07*1459_04 hatvA daityAn mahAdevaH sarvadevaiH sabhAjitaH 07*1459_05 RSibhiH saMstutaz caiva parAM mudam upAgamat 07*1459_06 tato brahmA suraiH sArdhaM bRhaspatipurogamaiH 07*1459_07 stutim Arebhire kartuM bhinne tripuramandire % On the other hand, T G2-4 ins. after 58: 07*1460_01 devyAH svayaMvare vRttaM zRNuSvAnyad dhanaMjaya % 7.173.59 % After 59, N (K5 missing) % ins.: 07*1461_01 asUyataz ca zakrasya vajreNa prahariSyataH % 7.173.60 % After 60ab, N (K5 missing) ins.: 07*1462_01 prahasya bhagavAMs tUrNaM sarvalokezvaraH zivaH 07*1462_02 tataH saMstambhitabhujaH zakro devagaNair vRtaH 07*1462_03 jagAma zaraNaM tUrNaM brahmANaM prabhum avyayam 07*1462_04 te taM praNamya zirasA procuH prAJjalayas tadA 07*1462_05 kim apy aGkagataM brahman pArvatyA bhUtam adbhutam 07*1462_06 bAlarUpadharaM dRSTvA nAsmAbhis tac ca lakSitam 07*1462_07 tasmAt tvAM praSTum icchAmo nirjitA yena vai vayam 07*1462_08 ayudhyatA hi bAlena lIlayA sapuraMdarAH 07*1462_09 teSAM tad vacanaM zrutvA brahmA brahmavidAM varaH 07*1462_10 dhyAtvA sa zaMbhuM bhagavAn bAlaM cAmitatejasam 07*1462_11 uvAca bhagavAn brahmA zakrAdIMz ca surottamAn 07*1462_12 carAcarasya jagataH prabhuH sa bhagavAn haraH 07*1462_13 tasmAt parataraM nAnyat kiM cid asti mahezvarAt 07*1462_14 yo dRSTo hy umayA sArdhaM yuSmAbhir amitadyutiH 07*1462_15 sa pArvatyAH kRte devaH kRtavAn bAlarUpatAm 07*1462_16 te mayA sahitA yUyaM prapadyadhvaM tam eva hi % After 60, M3 % reads 62c for the first time, repeating it in its proper % place; whereas, after 60, K1 ins.: 07*1463_01 evam uktA gatA devA yatra devo mahezvaraH % On the other hand, D7.8 ins. after 60: 07*1464_01 athAnyena svarUpeNa brahmA dRSTvA tam avyayam % 7.173.62 % After 62, N (K5 missing; D3 after % 62ab) ins.: 07*1465=00 brahmovAca 07*1465_01 tvaM yajJo bhuvanasyAsya tvaM gatis tvaM parAyaNam 07*1465_02 tvaM bhavas tvaM mahAdevas tvaM dhAma paramaM padam 07*1465_03 tvayA sarvam idaM vyAptaM jagat sthAvarajaGgamam 07*1465_04 bhagavan bhUtabhavyeza lokanAtha jagatpate 07*1465_05 prasAdaM kuru zakrasya tvayA krodhArditasya vai 07*1465=05 vyAsa uvAca 07*1465_06 padmayoner vacaH zrutvA tataH prIto mahezvaraH 07*1465_07 prasAdAbhimukho bhUtvA cATTahAsam athAkarot % 7.173.69 % After 69, N (K5 missing) ins.: 07*1466_01 dve tanU tasya devasya vedajJA brAhmaNA viduH 07*1466_02 ghorA cAnyA zivA cAnyA te tanU bahudhA punaH 07*1466_03 ghorA tu yA tanus tasya so 'gnir vidyut sa bhAskaraH 07*1466_04 somArdhaM punar evAsya Apo jyotIMSi candramAH 07*1466_05 vedAGgAH sopaniSadaH purANAdhyAtmanizcayAH 07*1466_06 yad atra paramaM guhyaM sa vai devo mahezvaraH % 7.173.70 % After 70, K1.4 % D (except Dc1 Dn1 D2) ins.: 07*1467_01 api varSasahasreNa satataM pANDunandana % 7.173.75 % After 75, K1 B Dc1 Dn D3.5.7.8 M1.2 % ins.: 07*1468_01 vaDavAmukheti vikhyAtaM pibat toyamayaM haviH % 7.173.84 % After 84, T G2-4 M3-5 % ins.: 07*1469_01 urdhvaliGgas tataz cokto bhagavAn brAhmaNaiH sadA % 7.173.92 % After 92, N (K5 missing; D4.6, after 91) ins.: 07*1470_01 sUryAcandramasor loke prakAzanty aMzavaz ca ye 07*1470_02 te kezAH saMjJitAs tasya vyomakezas tataH smRtaH 07*1470_03 kapiH zreSTha iti prokto dharmaz ca vRSa ucyate 07*1470_04 sa devadevo bhagavAn kIrtyate vai vRSAkapiH 07*1470_05 brahmANam indraM varuNaM yamaM dhanadam eva ca 07*1470_06 nigRhya harate yasmAt tasmAd dhara iti smRtaH 07*1470_07 nimIlitAbhyAM netrAbhyAM bAlyAd devyA mahezvaraH 07*1470_08 lalATe netram asRjat tena tryakSaH sa ucyate 07*1470_09 bhUtaM bhavyaM bhaviSyac ca sarvaM sarvam azeSataH 07*1470_10 bhava eSa tato yasmAd bhUtabhavyabhavodbhavaH % 7.173.99 % After 99, S1 % K (K5 missing) Dc1 (marg. sec. m.) Dn2 D1.3-8 % ins.: 07*1471_01 sindhurAjavadhArthAya pratijJAte tvayAnagha % Dc1 (marg. sec. m.) Dn2 D3.5.6 (marg.) cont.: % K4 ins. after 98: 07*1472_01 kRSNena darzite svapne yas te zailendramUrdhani % 7.173.102 % After 102, G1 M ins.: 07*1473_01 azvamedhasahasrasya rAjasUyazatasya ca 07*1473_02 iSTasya phalam Apnoti durAcAro 'pi mAnavaH 07*1473_03 gavAM koTizatasyApi dAnasya phalam aznute % 7.173.104 % After 104, D5 ins.: 07*1474_01 yaH zRNoti naro bhaktyA yaz cApi parikIrtayet 07*1474_02 divA vA yadi vA rAtrau brahmahatyAM vyapohati % 7.173.107 % S1 K2-4 D1-3.6 % ins. after 107: B Dc1 Dn after the colophon: 07*1475=00 saMjaya uvAca 07*1475_01 yuddhaM kRtvA mahAghoraM paJcAhAni mahAbalaH 07*1475_02 brAhmaNo nihato rAjan brahmalokam avAptavAn 07*1475_03 adhIte yat phalaM vede tad asminn api parvaNi 07*1475_04 kSatriyANAm abhIrUNAM vizuddhaM khyApyate yazaH % B Dc1 Dn D3 cont.: 07*1476_01 ya idaM paThate parva zRNuyAd vApi nityazaH 07*1476_02 sa mucyate mahApApaiH kRtair ghoraiz ca karmabhiH % B5 D3 cont.: S1 K2-4 Dn2 D1.2.6 cont. after % 1475*: 07*1477_01 idaM paThet sarvamahArthasaMyutaM 07*1477_02 raNe jayaM pANDavavRSNisiMhayoH 07*1477_03 sadA zubhaM yaH zRNuyAt tathA naraH 07*1477_04 sa mucyate pApakaro 'pi karmabhiH % S1 K2-4 B5 Dn2 D1-3.6 cont.: B1-4 Dc1 Dn1 % cont. after 1476*: 07*1478_01 yajJAvAptir brAhmaNasyeha nityaM 07*1478_02 yuddhe nityaM kSatriyANAM jayaz ca 07*1478_03 zeSau varNau kAmam iSTaM labhete 07*1478_04 putrAn pautrAn nityam iSTAMs tathaiva % On the other hand, S (except M4; G5 missing) % ins. after 107: 07*1479_01 etad AkhyAya vai sUto rAjJaH sarvaM tu saMjayaH 07*1479_02 prayAtaH zibirAyaiva draSTuM karNasya vaizasam %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 07, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 7.4.1, D4.7.8 ins.: 07_001_0001 rahitaM dhiSNyam Alokya samutsArya ca rakSiNaH 07_001_0002 piteva putraM gAGgeyaH pariSvajyaikabAhunA 07_001_0003 ehy ehi bho spardhase tvaM mayA sArdhaM hi sUtaja 07_001_0004 yadi mAM nAdhigacchethA na te zreyo bhaved dhruvam 07_001_0005 kaunteyas tvaM na rAdheyo na tavAdhirathaH pitA 07_001_0006 sUryatas tvaM mahAbAho vidito nAradAn mama 07_001_0007 kRSNadvaipAyanAc caiva kezavAc ca na saMzayaH 07_001_0008 mAnahA bhava zatrUNAM mitrANAM zokahA bhava 07_001_0009 kRSNadvaipAyanaz caiva tejasA ca na saMzayaH 07_001_0010 na ca dveSo 'sti me karNa tvayi satyaM bravImi te 07_001_0011 tejovadhanimittaM tu paruSaM cAham abruvam 07_001_0012 akasmAt pANDavAn hi tvaM dviSasIti matir mama 07_001_0013 tenAsi bahuzo rUkSaM zrAvitaH kurusaMsadi 07_001_0014 hantAsi samare vIrAJ zatrupakSakSayaMkara 07_001_0015 brahmaNyatA ca zauryaM ca dAne vA paramo nidhiH 07_001_0016 kulabhedabhayAc cAhaM sadA paruSam abruvam 07_001_0017 iSvastre vIra saMdhAne lAghave 'strabale 'pi ca 07_001_0018 sadRzaH phalgunasyApi kRSNasya ca samo bale % D4.7.8 ins. after 7.4.7: Dn1 after the second % occurrence of it: 07_002_0001 brahmaNyaH satyavAdI ca tejasArko na saMzayaH 07_002_0002 devagarbho 'jitaH saMkhye manuSyebhyo 'dhiko yudhi 07_002_0003 vyapanIto 'dya me manyur yas tvAM prati purA kRtaH 07_002_0004 daivaM puruSakAreNa na zakyam ativartitum 07_002_0005 saudaryAH pANDavA vIra bhrAtaras te 'risUdana 07_002_0006 gacchaikatvaM mahAbAho mama ced icchasi priyam 07_002_0007 mayA bhavatu nirvRttaM vairam Adityanandana 07_002_0008 pRthivyAM sarvarAjAno bhavantv adya nirAmayAH 07_002=0008 karNa uvAca 07_002_0009 jAnAmy etan mahAbAho kaunteyo 'smi na sUtajaH 07_002_0010 parityaktas tv ahaM kuntyA sUtena ca vivardhitaH 07_002_0011 bhuktvA duryodhanaizvaryaM na mithyA kartum utsahe 07_002_0012 vasu caiva zarIraM ca putradArAMs tathA yazaH 07_002_0013 sarvaM duryodhanasyArthe tyaktaM me bhUridakSiNa 07_002_0014 neSyati vyAdhimaraNaM kSatriyasyeti kaurava 07_002_0015 kopitAH pANDavA nityaM mayAzritya suyodhanam 07_002_0016 aparAvartino ye 'rthAs te na zakyA nivartitum 07_002_0017 daivaM puruSakAreNa ko nivartitum utsahet 07_002_0018 pRthivIkSayaM zaMsanti nimittAnIha bhArata 07_002_0019 bhavadbhir hi purA dRSTvA kathitAni ca saMsadi 07_002_0020 ajeyAH puruSair anyair iti tAMz cotsahAmahe 07_002_0021 anujAnIhi mAM tAta yuddhAya prItimAnasam 07_002_0022 anujJAtas tvayA vIra yudhyeyam iti me matiH 07_002_0023 duruktAni ca vAkyAni saMrambhAc cApalAd api 07_002_0024 yan mayA te kRtaM kiM cit tyaja tad bharatarSabha % After 7.9.69, S ins.: 07_003_0001 pitur yam AhuH pitaraM vAsudevaM dvijAtayaH 07_003_0002 sa eSa niyataH kRSNa ApadarthaM dhanaMjaye 07_003_0003 saMnahyate yadAnarthe dhArtarASTrasya saMjaya 07_003_0004 sthAtAraM nAdhigacchAmi pratyamitraM mahaujasam 07_003_0005 saMkarSaNagadau cobhau pradyumno 'tha viDUrakaH 07_003_0006 AzAvahaz ca sAmbaz ca vRSNivIrAH prahAriNaH 07_003_0007 ete vai vihitAs tatra pANDavArthe jigISavaH 07_003_0008 kezavo yatra tatraite yatraite tatra kezavaH 07_003_0009 arjunaH kezavasyAtmA kRSNaz cAtmA kirITinaH 07_003_0010 arjune tu jayo nityaM kRSNe kIrtiz ca zAzvatI 07_003_0011 prAdhAnyAd api bhUyAMso ameyAH kezave guNAH 07_003_0012 mohAt tu vazinaM kRSNaM na sarvo vetti mAdhavam 07_003_0013 mohito devapAzena mRtyupAzapuraskRtaH 07_003_0014 na veda kRSNaM dAzArham arjunaM jayatAM varam 07_003_0015 Adidevau mahAtmAnau naranArAyaNAv ubhau 07_003_0016 manasApi hi durdharSau senAm etAM tarasvinau 07_003_0017 nAzayetAm ihecchantau mAnuSatvAt tu necchataH 07_003_0018 yugasyeva viparyAso bhUtAnAm iva mohanam 07_003_0019 iti mAM pratibhAty etad bhISmadroNanipAtanam 07_003_0020 lokasya sthavirau vIrau mantrajJau mantradhAriNau 07_003_0021 bhISmadroNau hatau yuddhe manuSyAn mohayiSyataH 07_003_0022 yAM tAM zriyam asUyAmi purA dRSTvA yudhiSThire 07_003_0023 adya tAm anujAnAmi bhISmadroNau yadA hatau 07_003_0024 atha vA matkRte prAptaH kurUNAm eSa saMkSayaH 07_003_0025 pakvAnAM hi vadhe sUta vajrAyante tRNAny api % After 7.15.18, S ins.: 07_004_0001 bhAradvAjam amarSaz ca vikramaz ca samAvizat 07_004_0002 samuddhRtya niSaGgAc ca dhanur jyAm avamRjya ca 07_004_0003 mahAzaradhanuSpANir yantAram idam abravIt 07_004_0004 sArathe yAhi yatraiSa pANDareNa virAjatA 07_004_0005 dhriyamANena chattreNa rAjA tiSThati dharmarAT 07_004_0006 tad etad dIryate sainyaM dhArtarASTram anekadhA 07_004_0007 etat saMstambhayiSyAmi prativArya yudhiSThiram 07_004_0008 na hi mAm abhivarSantaM saMyuge tAta pANDavAH 07_004_0009 mAtsyapAJcAlarAjAnaH sarve ca sahasomakAH 07_004_0010 arjuno matprasAdAd dhi mahAstrANi samAptavAn 07_004_0011 na mAm utsahate tAta na bhImo na ca sAtyakiH 07_004_0012 matprasAdAd dhi bIbhatsuH parameSvAsatAM gataH 07_004_0013 mamaivAstraM vijAnAti dhRSTadyumno 'pi pArSataH 07_004_0014 nAyaM saMrakSituM kAlaH prANAMs tAta jayaiSiNA 07_004_0015 yAhi svargaM puraskRtya yazase ca jayAya ca 07_004=0015 saMjaya uvAca 07_004_0016 evaM saMcodito yantA droNam abhyavahat tataH 07_004_0017 tadAzvahRdayenAzvAn abhimantryAzu harSayan 07_004_0018 rathena savarUthena bhAsvareNa virAjatA 07_004_0019 taM karUzAz ca matsyAz ca cedayaz ca sasAtvatAH 07_004_0020 pANDavAz ca sapAJcAlAH sahitAH paryavArayan % After 7.22.63, N (S2 missing) T G3 ins.: 07_005=0000 saMjaya uvAca 07_005_0001 atIva zuzubhe tasya dhvajaH kRSNAjinottaraH 07_005_0002 kamaNDalur mahArAja jAtarUpamayaH zubhaH 07_005_0003 dhvajaM tu bhImasenasya vaiDUryamaNilocanam 07_005_0004 bhrAjamAnaM mahAsiMhaM rAjataM dRSTavAn aham 07_005_0005 dhvajaM tu kururAjasya pANDavasya mahaujasaH 07_005_0006 dRSTavAn asmi sauvarNaM somaM grahagaNAnvitam 07_005_0007 mRdaGgau cAtra vipulau divyau nandopanandakau 07_005_0008 yantreNAhanyamAnau ca susvanau harSavardhanau 07_005_0009 zarabhaM pRSThasauvarNaM nakulasya mahAdhvajam 07_005_0010 apazyAma rathe 'tyugraM bhISayAnam avasthitam 07_005_0011 haMsas tu rAjataH zrImAn dhvajo ghaNTApatAkavAn 07_005_0012 sahadevasya durdharSo dviSatAM zokavardhanaH 07_005_0013 paJcAnAM draupadeyAnAM pratimArathabhUSaNam 07_005_0014 dharmamArutazakrANAm azvinoz ca mahAtmanoH 07_005_0015 abhimanyoH kumArasya zArGgapakSI hiraNmayaH 07_005_0016 rathe dhvajavaro jaitras taptacAmIkarojjvalaH 07_005_0017 ghaTotkacasya rAjendra dhvaje gRdhro vyarocata 07_005_0018 azvAz ca kAmagAs tasya rAvaNasya yathA purA 07_005_0019 mAhendraM ca dhanur divyaM dharmarAje yudhiSThire 07_005_0020 vAyavyaM bhImasenasya dhanur divyam abhUn nRpa 07_005_0021 trailokyarakSaNArthAya brahmaNA sRSTam Ayudham 07_005_0022 tad divyam ajaraM caiva phalgunArthAya vai dhanuH 07_005_0023 vaiSNavaM nakulAyAtha sahadevAya cAzvijam 07_005_0024 ghaTotkacAya paulastyaM dhanur divyaM bhayAnakam 07_005_0025 raudram AgneyakauberaM yAmyaM girizam eva ca 07_005_0026 paJcAnAM draupadeyAnAM dhanUratnAni bhArata 07_005_0027 raudraM dhanurvaraM zreSThaM yaM lebhe rohiNIsutaH 07_005_0028 taM tuSTaH pradadau rAmaH saubhadrAya mahAtmane 07_005_0029 ete cAnye ca bahavo dhvajA hemavibhUSaNAH 07_005_0030 dadRzus tatra zUrANAM dviSatAM zokavardhanAH 07_005_0031 tad abhUd dhvajasaMbAdham akApuruSasevitam 07_005_0032 droNAnIkaM mahArAja paTe citram ivArpitam 07_005_0033 zuzruvur nAmagotrANi vIrANAM saMyuge tadA 07_005_0034 droNam AdravatAM rAjan svayaMvara ivAhave 07_005=0034 Colophon. % After 7.40.5, K2 (marg.) ins.: 07_006_0001 punaH karNaM[rNaH] pravivyAdha zarair AzIviSopamaiH 07_006_0002 vivyAdha dazabhiH zUro abhimanyuM mahAbalam 07_006_0003 aprAptAn eva tAn sarvAMz ciccheda laghuhastavat 07_006_0004 smayan dhanuz chittvA (submetric) rAdheyasya mahAbalaH 07_006_0005 hayAMz ca jaghne tvarito dhvajaM sArathinA saha 07_006_0006 rAdheyaM virathaM kRtvA saubhadro vAkyam abravIt 07_006_0007 mayA jito 'si rAdheya viratho 'si mahAmate 07_006_0008 anyaM rathaM samAruhya yudhyasva ca mahAbalaH 07_006_0009 bhRtyo 'si sUtaputro 'si baiDAlavratikaH sadA 07_006_0010 pANDavaiH saha paizunyaM nitya tvaM kRtavAn asi 07_006_0011 sabhAM nItvA ca pAJcAlI vivastrA kAritA tvayA 07_006_0012 tattadrUpAny anekAni vAsAMsi subahUni ca 07_006_0013 dRSTAni tatra yuSmAbhiH kurubhiz ca durAtmabhiH 07_006_0014 tatphalaM saMpradRzyAmi yadi notsahase raNam 07_006_0015 yuSmAbhiz ca kRto 'dyaiva cakravyUho durAtmabhiH 07_006_0016 kulInA ye ca rAjAno dharmiSThAH satyasaMgarAH 07_006_0017 cakrAkhyaM ca na kurvanti vyUhaM pApiSThakAritam 07_006_0018 krauJcAH suparNA haMsAhvA muzalA gAruDAs tathA 07_006_0019 ete vyUhAz ca zUrANAM dharmiSThAnAM mahAtmanAm 07_006_0020 yUyaM daityAMzasaMbhUtAH sarve tatra na saMzayaH 07_006_0021 ity evam uktvA sa tadA mahAtmA 07_006_0022 karNaM subhadrAtanayo mahAbalaH 07_006_0023 sa yoddhukAmaH kurubhir nRvIro 07_006_0024 mahAbalaH satyavatAM variSThaH 07_006=0024 Colophon. % After 7.48.13ab, K2 (marg.) ins.: 07_007_0001 pauruSaM ca samAlambya kiM cin mUrchAm avApa saH 07_007_0002 evaM tadA mahAvIraH kuruvaMzavivardhanaH 07_007_0003 yudhyamAnas tRSAkrAntaH sukumAro mahAbalaH 07_007_0004 kSudhAsaMpIDito rAjann ISan mUrchAm avApa saH 07_007_0005 ISad bhramamAne te cakSuSI samadRzyata (sic) 07_007_0006 kSaNopaviSTo 'tha tadA vAkyaM cedam uvAca ha 07_007_0007 zRNvantu kauravAH sarve vAkyaM dharmArthasaMhitam 07_007_0008 arjunasya na [?ca] dAyAdo bhAgineyo mahAtmanaH 07_007_0009 kRSNasya cAhaM durmedhA yathA kApuruSas tadA 07_007_0010 subhadrAnandano bhUtvA kiM cApi na kRtaM mayA 07_007_0011 sarve yUyaM jIvamAnA asmaddroNa[ha]parAyaNAH 07_007_0012 evaM bruvANaH sa tadAbhimanyuH 07_007_0013 pratApayukto 'pi raNe pranaSTaH 07_007_0014 dhRtyA gRhItaH sa tadA mahAtmA 07_007_0015 mUrchAnvito vihvalatAM jagAma 07_007_0016 dizo vilokayan sarvAH kopena sa mahAbalaH 07_007_0017 tasmin vai vIrazayane saubhadraH prApatad bhuvi 07_007_0018 hatvA tAn subahUn vIrA&l lakSmaNAdIn mahAbalaH 07_007_0019 koTiM hatvA rathAnAM ca gajAnAM ca tathaiva ca 07_007_0020 hayAnAm arbudaM pUrNaM kharvam ekaM padAtinAm 07_007_0021 etAn yudhi vimardyaivam abhimanyur divaM gataH 07_007_0022 tathAstaM gata Aditye dvAv etau yugapad gatau % After 7.49, N (except S1 K) S ins.: 07_008=0000 saMjaya uvAca 07_008_0001 evaM vilapamAne tu kuntIputre yudhiSThire 07_008_0002 kRSNadvaipAyanas tatra AjagAma mahAn RSiH 07_008_0003 tam arcitvA yathAnyAyam upaviSTaM yudhiSThiraH 07_008_0004 abravIc chokasaMtapto bhrAtuH putravadhena saH 07_008_0005 adharmayuktair bahubhiH parivArya mahArathaiH 07_008_0006 yudhyamAno maheSvAsaiH saubhadro nihato raNe 07_008_0007 bAlaz cAbAlabuddhiz ca saubhadraH paravIrahA 07_008_0008 anupAyena saMgrAme yudhyamAno vinAzitaH 07_008_0009 mayA proktaH sa saMgrAme dvAraM saMjanayasva naH 07_008_0010 praviSTe ca parAMs tasmin saindhavena sma vAritAH 07_008_0011 nanu nAma samaM yuddham eSTavyaM yuddhajIvibhiH 07_008_0012 idaM caivAsamaM yuddham IdRzaM prakRtaM paraiH 07_008_0013 tenAsmi bhRzasaMtaptaH zokabASpasamAkulaH 07_008_0014 zamaM naivAdhigacchAmi cintayAnaH punaH punaH 07_008_0015 taM tathA vilapantaM vai zokabASpasamAkulam 07_008_0016 uvAca bhagavAn vyAso yudhiSThiram idaM vacaH 07_008_0017 yudhiSThira mahAprAjJa sarvazAstravizArada 07_008_0018 vyasaneSu na muhyanti tvAdRzA bharatarSabha 07_008_0019 svargam eSa gataH zUraH zatrUn hatvA bahUn raNe 07_008_0020 abAlasadRzaM karma kRtvA vai puruSottamaH 07_008_0021 anatikramaNIyo vai vidhir eSa yudhiSThira 07_008_0022 devadAnavagandharvAn mRtyur harati bhArata 07_008=0022 yudhiSThira uvAca 07_008_0023 ime vai pRthivIpAlAH zerate pRthivItale 07_008_0024 nihatAH pRtanAmadhye mRtasaMjJA mahAbalAH 07_008_0025 nAgAyutabalAz cAnye vAyuvegabalAs tathA 07_008_0026 naiSAM pazyAmi hantAraM prANinAM saMyuge kva cit 07_008_0027 vikrameNopapannA hi tejobalasamanvitAH 07_008_0028 atha ceme hatAH prAjJAH zerate vigatAyuSaH 07_008_0029 mRtA iti ca zabdo 'yaM vartate ca gatArthavat 07_008_0030 ime mRtA mahIpAlAH prAyazo bhImavikramAH 07_008_0031 rAjaputrAz ca saMrabdhA vaizvAnaramukhaM gatAH 07_008_0032 atra me saMzayaH prAptaH kutaH saMjJA mRtA iti 07_008_0033 kasya mRtyuH kuto mRtyuH kena mRtyur imAH prajAH 07_008_0034 haraty amarasaMkAza tan me brUhi pitAmaha 07_008=0034 saMjaya uvAca 07_008_0035 taM tathA paripRcchantaM kuntIputraM yudhiSThiram 07_008_0036 AzvAsanam idaM vAkyam uvAca bhagavAn RSiH 07_008_0037 atrApy udAharantImam itihAsaM purAtanam 07_008_0038 akampanasya kathitaM nAradena purA nRpa 07_008_0039 sa cApi rAjA rAjendra putravyasanam uttamam 07_008_0040 aprasahyatamaM loke prAptavAn iti me matiH 07_008_0041 tad ahaM saMpravakSyAmi mRtyoH prabhavam uttamam 07_008_0042 tatas tvaM mokSyase duHkhAt snehabaMdhanasaMzrayAt 07_008_0043 purA vRttam idaM tAta zRNu kIrtayato mama 07_008_0044 dhanyam AkhyAnam AyuSyaM zokaghnaM puSTivardhanam 07_008_0045 purA kRtayuge tAta AsId rAjA hy akampanaH 07_008_0046 sa zatruvazam Apanno madhye saMgrAmamUrdhani 07_008_0047 tasya putro harir nAma nArAyaNasamadyutiH 07_008_0048 zrImAn kRtAstro medhAvI yudhi zakrasamo balI 07_008_0049 sa zatrubhiH parivRto bahudhA raNamUrdhani 07_008_0050 vyasyan bANasahasrANi yodheSu ca gajeSu ca 07_008_0051 sa karma duSkaraM kRtvA saMgrAme zatrutApanaH 07_008_0052 zatrubhir nihataH saMkhye pRtanAyAM yudhiSThira 07_008_0053 sa rAjA pretakRtyAni tasya kRtvA zucAnvitaH 07_008_0054 zocann ahani rAtrau ca nAlabhat sukham AtmanaH 07_008_0055 tasya zokaM viditvA tu putravyasanasaMbhavam 07_008_0056 athAjagAma devarSir nArado 'sya samIpataH 07_008_0057 sa tu rAjA mahAbhAgo dRSTvA devarSisattamam 07_008_0058 pUjayitvA yathAnyAyaM kathAm akathayat tadA 07_008_0059 tasya sarvaM samAcaSTa yathA vRttaM narezvara 07_008_0060 zatrubhir vijayaM saMkhye putrasya ca vadhaM tathA 07_008_0061 mama putro mahAvIrya indraviSNusamadyutiH 07_008_0062 zatrubhir bahubhiH saMkhye parAkramya hato balI 07_008_0063 ka eSa mRtyur bhagavan kiMvIryabalapauruSaH 07_008_0064 etad icchAmi tattvena zrotuM matimatAM vara 07_008_0065 tasya tad vacanaM zrutvA nArado varadaH prabhuH 07_008_0066 AkhyAnam idam AcaSTa putrazokApahaM mahat 07_008=0066 nArada uvAca 07_008_0067 zRNu rAjan mahAbAho AkhyAnaM bahuvistaram 07_008_0068 yathA vRttaM zrutaM caiva mayApi vasudhAdhipa 07_008_0069 prajAH sRSTvA tadA brahmA Adisarge pitAmahaH 07_008_0070 asaMhRtaM mahAtejA dRSTvA jagad idaM prabhuH 07_008_0071 tasya cintA samutpannA saMhAraM prati pArthiva 07_008_0072 cintayan na hy asau veda saMhAraM vasudhAdhipa 07_008_0073 tasya roSAn mahArAja khebhyo 'gnir udatiSThata 07_008_0074 tena sarvA dizo vyAptAH sAntardezA didhakSatA 07_008_0075 tato divaM bhuvaM khaM ca jvAlAmAlAsamAvRtam 07_008_0076 carAcaraM jagat sarvaM dadAha bhagavAn prabhuH 07_008_0077 tato hatAni bhUtAni carANi sthAvarANi ca 07_008_0078 mahatA krodhavegena trAsayann iva vIryavAn 07_008_0079 tato haro jaTI sthANur nizAcarapatiH zivaH 07_008_0080 jagAma zaraNaM devaM brahmANaM parameSThinam 07_008_0081 tasminn Apatite sthANau prajAnAM hitakAmyayA 07_008_0082 abravIt paramo devo jvalann iva mahAmuniH 07_008_0083 kiM kurma kAmaM kAmArha kAmAj jAto 'si putraka 07_008_0084 kariSyAmi priyaM sarvaM brUhi sthANo yad icchasi 07_008=0084 Colophon. 07_008=0084 sthANur uvAca 07_008_0085 prajAsarganimittaM hi kRto yatnas tvayA vibho 07_008_0086 tvayA sRSTAz ca vRddhAz ca bhUtagrAmAH pRthagvidhAH 07_008_0087 tAs taveha punaH krodhAt prajA dahyanti sarvazaH 07_008_0088 tA dRSTvA mama kAruNyaM prasIda bhagavan prabho 07_008=0088 brahmovAca 07_008_0089 na krudhye na ca me kAma etad evaM bhaved iti 07_008_0090 pRthivyA hitakAmAt tu tato mAM manyur Avizat 07_008_0091 iyaM hi mAM sadA devI bhArArtA samacUcudat 07_008_0092 saMhArArthaM mahAdeva bhAreNAbhihatA satI 07_008_0093 tato 'haM nAdhigacchAmi tapye bahuvidhaM tadA 07_008_0094 saMhAram aprameyasya tato mAM manyur Avizat 07_008=0094 sthANur uvAca 07_008_0095 saMhArArthaM prasIdasva mA ruSo vibudhAdhipa 07_008_0096 mA prajAH sthAvarAz caiva jaGgamAz ca vyanInazan 07_008_0097 tava prasAdAd bhagavann idaM vartet tridhA jagat 07_008_0098 anAgatam atItaM ca yac ca saMprati vartate 07_008_0099 bhagavAn krodhasaMdIptaH krodhAd agniM samAsRjat 07_008_0100 sa dahaty azmakUTAni drumAMz ca saritas tathA 07_008_0101 palvalAni ca sarvANi sarve caiva tRNolapAH 07_008_0102 sthAvaraM jaGgamaM caiva niHzeSaM kurute jagat 07_008_0103 tad etad bhasmasAd bhUtaM sarvaM jagad anAvilam 07_008_0104 prasIda bhagavan sa tvaM roSo na syAd varo mama 07_008_0105 sarve hi naSTA neSyanti tava deva kathaM cana 07_008_0106 tasmAn nivartatAM tejas tvayy eveha pralIyatAm 07_008_0107 upAyam anyaM saMpazya prajAnAM hitakAmyayA 07_008_0108 yatheme prANinaH sarve nivarteraMs tathA kuru 07_008_0109 abhAvaM neha gaccheyur utsannajananAH prajAH 07_008_0110 adhidaive niyukto 'smi tvayA lokeSu lokahan 07_008_0111 mA vinazyej jagannAtha jagat sthAvarajaGgamam 07_008_0112 prasAdAbhimukhaM devaM tasmAd evaM bravImy aham 07_008=0112 nArada uvAca 07_008_0113 zrutvA hi vacanaM devaH sthANor nihatapApmanaH 07_008_0114 tejaH saMveSTayAm Asa punar evAntarAtmani 07_008_0115 tato 'gnim upasaMhRtya bhagavA&l lokasatkRtaH 07_008_0116 pravRttiM ca nivRttiM ca kalpayAm Asa vai prabhuH 07_008_0117 upasaMharatas tasya tam agniM roSajaM tathA 07_008_0118 prAdurbabhUva vizvebhyaH khebhyo nArI mahAtmanaH 07_008_0119 kRSNA raktAmbaradharA raktajihvAsyalocanA 07_008_0120 kuNDalAbhyAM ca rAjendra taptAbhyAM samalaMkRtA 07_008_0121 sA viniHsRtya vai khebhyo dakSiNAM dizam AzritA 07_008_0122 smayamAneva cAvaikSad devau vizvezvarAv ubhau 07_008_0123 tAm AhUya tadA devo lokAdinidhanezvaraH 07_008_0124 mRtyo iti mahIpAla jahi cemAH prajA iti 07_008_0125 tvaM hi saMhArabuddhyAtha prAdurbhUtA ruSo mama 07_008_0126 tasmAt saMhara sarvAs tvaM prajAH sajaDapaNDitAH 07_008_0127 mama tvaM hi niyogena tataH zreyo hy avApsyasi 07_008_0128 evam uktA tu sA tena mRtyuH kamalalocanA 07_008_0129 dadhyau cAtyartham abalA praruroda ca susvaram 07_008_0130 pANibhyAM pratijagrAha tAny azrUNi pitAmahaH 07_008_0131 sarvabhUtahitArthAya tAM cApy anunayat tadA 07_008=0131 Colophon. 07_008=0131 nArada uvAca 07_008_0132 vinIya duHkham abalA Atmany eva prajApatim 07_008_0133 uvAca prAJjalir bhUtvA latevAvarjitA punaH 07_008_0134 tvayA sRSTA kathaM nArI IdRzI vadatAM vara 07_008_0135 krUraM karmAhitaM kuryAM mUDheva kim u jAnatI 07_008_0136 bibhemy aham adharmAd dhi prasIda bhagavan prabho 07_008_0137 priyAn putrAn vayasyAMz ca bhrAtqn mAtqH pitqn patIn 07_008_0138 anudhyAsyanti ye deva mRtAMs teSAM bibhemy aham 07_008_0139 kRpaNAnAM hi rudatAM ye patanty azrubindavaH 07_008_0140 tebhyo hi balavad bhItA zaraNaM tvAham AgatA 07_008_0141 yamasya bhavanaM deva na gaccheyaM surottama 07_008_0142 prasAdaye tvA varada mUrdhnodagranakhena ca 07_008_0143 etad icchAmy ahaM kAmaM tvatto lokapitAmaha 07_008_0144 iccheyaM tvatprasAdAd vai tapas taptuM prajezvara 07_008_0145 pradizemaM varaM deva tvaM mahyaM bhagavan prabho 07_008_0146 tvayA hy uktA gamiSyAmi dhenukAzramam uttamam 07_008_0147 tatra tapsye tapas tIvraM tavaivArAdhane ratA 07_008_0148 na hi zakSyAmi deveza prANAn prANabhRtAM priyAn 07_008_0149 hartuM vilapamAnAnAm adharmAd abhirakSa mAm 07_008=0149 brahmovAca 07_008_0150 mRtyo saMkalpitAsi tvaM prajAsaMhArahetunA 07_008_0151 gaccha saMhara sarvAs tvaM prajA mA te vicAraNA 07_008_0152 bhavitA tv etad evaM hi naitaj jAtv anyathA bhavet 07_008_0153 bhavatv aninditA loke kuruSva vacanaM mama 07_008=0153 nArada uvAca 07_008_0154 evam uktAbhavadbhItA prAJjalir bhagavanmukhI 07_008_0155 saMhAre nAkarod buddhiM prajAnAM hitakAmyayA 07_008_0156 tUSNIm AsIt tadA devaH prajAnAm IzvarezvaraH 07_008_0157 prasAdaM cAgamat kSipram Atmany eva pitAmahaH 07_008_0158 smayamAnaz ca lokezo lokAn sarvAn avaikSata 07_008_0159 lokAz cAsan yathApUrvaM dRSTAs tenApamanyunA 07_008_0160 nivRttaroSe tasmiMs tu bhagavaty aparAjite 07_008_0161 sA kanyApi jagAmAtha samIpAt tasya dhImataH 07_008_0162 apasRtyApratizrutya prajAsaMharaNaM tadA 07_008_0163 tvaramANA ca rAjendra mRtyur dhenukam abhyayAt 07_008_0164 sA tatra paramaM tIvraM cacAra vratam uttamam 07_008_0165 samAhitaikapAdena tasthau padmAni SoDaza 07_008_0166 paJca cAnyAni kAruNyAt prajAnAm abhayaiSiNI 07_008_0167 indriyANIndriyArthebhyaH priyebhyaH saMnivartya sA 07_008_0168 tatas tv ekena pAdena punar anyAni sapta vai 07_008_0169 tasthau padmAni SaT caiva sapta caikaM ca pArthiva 07_008_0170 tataH padmAyutaM tAta mRgaiH saha cacAra sA 07_008_0171 punar gatvA tato nandAM puNyAM zItAmalodakAm 07_008_0172 apsu varSasahasrANi sapta caikaM ca sAnayat 07_008_0173 dhArayitvA tu niyamaM nandAyAM vItakalmaSA 07_008_0174 sA pUrvaM kauzikIM puNyAM jagAma niyame dhRtA 07_008_0175 tatra vAyujalAhArA cacAra niyutaM punaH 07_008_0176 paJcagaGge ca sA puNye kanyA vetasakeSu ca 07_008_0177 tapovizeSair bahubhiH karzayad deham AtmanaH 07_008_0178 tato gatvA mahAgaGgAM mahAmeruM ca kevalam 07_008_0179 tasthau cAzmeva nizceSTA prANAyAmaparAyaNA 07_008_0180 punar himavato mUrdhni yatra devA purAyajan 07_008_0181 tatrAGguSTena sA tasthau nikharvaM paramA zubhA 07_008_0182 puSkareSv atha gokarNe naimiSe malaye tathA 07_008_0183 akarzayat svakaM dehaM niyamair manasaH priyaiH 07_008_0184 ananyadevatA nityaM dRDhabhaktA pitAmahe 07_008_0185 tasthau pitAmahaM caiva toSayAm Asa dharmataH 07_008_0186 tatas tAm abravIt prIto lokAnAM prabhavo 'vyayaH 07_008_0187 mRtyo kim idam atyarthaM tapAMsi carasIti ha 07_008_0188 tato 'bravIt punar mRtyur bhagavantaM pitAmaham 07_008_0189 nAhaM hanyAM prajA deva svasthAz cAkrozatIs tathA 07_008_0190 etad icchAmi sarveza tvatto varam ahaM prabho 07_008_0191 adharmabhayabhItAsmi tato 'haM tapa AsthitA 07_008_0192 bhItAyAs tu mahAbhAga prayacchAbhayam avyaya 07_008_0193 ArtA cAnAgasI nArI yAcAmi bhava me gatiH 07_008_0194 tAm abravIt tato devo bhUtabhavyabhaviSyavit 07_008_0195 adharmo nAsti te mRtyo saMharantyA imAH prajAH 07_008_0196 mayA coktaM mRSA bhadre bhavitA na kathaM cana 07_008_0197 tasmAt saMhara kalyANi prajAH sarvAz caturvidhAH 07_008_0198 dharmaH sanAtanaz ca tvA sarvathAnupravekSyati 07_008_0199 lokapAlo yamaz caiva sahAyA vyAdhayas tathA 07_008_0200 ahaM ca vibudhAz caiva punar dAsyAma te varam 07_008_0201 yathA tvam enasA muktA virajAH khyAtim eSyasi 07_008_0202 saivam uktA mahArAja kRtAJjalir idaM vibhum 07_008_0203 punar evAbravId vAkyaM prasAdya zirasA tadA 07_008_0204 yady evam etat kartavyaM mayA na syAd vinA prabho 07_008_0205 tavAjJA mUrdhni me nyastA yat te vakSyAmi tac chRNu 07_008_0206 lobhaH krodho 'bhyasUyerSyA droho mohaz ca dehinAm 07_008_0207 ahrIz cAnyonyaparuSA dehaM bhindyuH pRthagvidhAH 07_008=0207 brahmovAca 07_008_0208 tathA bhaviSyate mRtyo sAdhu saMhara vai prajAH 07_008_0209 adharmas te na bhavitA nApadhyAsyAmy ahaM zubhe 07_008_0210 yAny azrubindUni kare samAsate 07_008_0211 te vyAdhayaH prANinAm AtmajAtAH 07_008_0212 te mArayiSyanti narAn gatAsUn 07_008_0213 nAdharmas te bhavitA mA sma bhaiSIH 07_008_0214 dharmo mRtyo mAraNe prANinAM te 07_008_0215 tvaM vai dharmas tvaM hi dharmasya cezA 07_008_0216 dharmyA bhUtvA dharmanityA dharitrI 07_008_0217 tasmAt prANAn sarvathemAn niyaccha 07_008_0218 sarveSAM vai prANinAM kAmaroSau 07_008_0219 saMtyajya tvaM saMharasveha jIvAn 07_008_0220 evaM dharmas te bhaviSyaty ananto 07_008_0221 mithyAvRttAn mArayiSyaty adharmaH 07_008_0222 tenAtmAnaM pAvayasvAtmanA tvaM 07_008_0223 pApe ''tmAnaM majjayiSyanty asattvAH 07_008_0224 tasmAt kAmaM roSam apy AgataM tvaM 07_008_0225 saMtyajyAtaH saMharasveha jIvAn 07_008=0225 nArada uvAca 07_008_0226 sA vai bhItA mRtyusaMjJopadezAc 07_008_0227 chApAd bhItA bADham ity abravIt tam 07_008_0228 sA ca prANAn prANinAm antakAle 07_008_0229 kAmakrodhau tyajya haraty asaktA 07_008_0230 mRtyus teSAM vyAdhayas tatprasUtA 07_008_0231 vyAdhI rogo rujyate yena jantuH 07_008_0232 sarveSAM vai prANinAM prAyaNAnte 07_008_0233 prANA gatvA saMnivRttAs tathaiva 07_008_0234 vAyur bhImo bhImanAdo mahaujA 07_008_0235 bhettA dehAn prANinAM sarvago 'sau 07_008_0236 naivAvRttiM nAnuvRttiM kadA cit 07_008_0237 prApnoty ugro 'nantatejA viziSTaH 07_008_0238 sarve devA martyasaMjJA viziSTAs 07_008_0239 tasmAt putraM mA zuco rAjasiMha 07_008_0240 svargaM prApto modate tvattanUjo 07_008_0241 nityaM ramyAn vIralokAn avApya 07_008_0242 tyaktvA duHkhaM saMgataH puNyakRdbhir 07_008_0243 eSA mRtyur devadiSTA prajAnAm 07_008_0244 prApte kAle saMharitrI yathAvat 07_008_0245 svayaM kRtA prANaharA prajAnAm 07_008_0246 AtmAnaM vai prANino ghnanti sarve 07_008_0247 nainaM mRtyur daNDapANir hinasti 07_008_0248 tasmAn mRtAn nAnuzocanti dhIrAs 07_008_0249 tattvaM jJAtvA nizcayaM brahmasRSTam 07_008=0249 vyAsa uvAca 07_008_0250 etac chrutvArthavad vAkyaM nAradena prakAzitam 07_008_0251 uvAcAkampano rAjA sakhAyaM nAradaM tadA 07_008_0252 vyapetazokaH prIto 'smi bhagavann RSisattama 07_008_0253 zrutvetihAsaM tvatto 'dya kRtArtho 'smy abhivAdaye 07_008_0254 tathokto nAradas tena rAjJA RSivarottamaH 07_008_0255 jagAma nandanaM zIghraM devarSir amitAtmavAn 07_008_0256 puNyaM yazasyaM svargyaM ca dhanyam AyuSyam eva ca 07_008_0257 asyetihAsasya sadA zravaNaM zrAvaNaM tathA 07_008_0258 etad arthapadaM zrutvA vijJAya tvaM ca pANDava 07_008_0259 kSatradharmaM ca vijJAya zUrANAM ca parAM gatim 07_008_0260 saMprApto 'sau mahAvIryaH svargalokaM mahArathaH 07_008_0261 abhimanyuH parAn hatvA pramukhe sarvadhanvinAm 07_008_0262 yudhyamAno maheSvAso hataH so 'bhimukho raNe 07_008_0263 asinA gadayA zaktyA dhanuSA ca mahArathaH 07_008_0264 tasmAt parAM dhRtiM kRtvA bhrAtRbhiH saha pANDava 07_008_0265 apramattaH susaMnaddhaH zIghraM yoddhum upAkrama 07_008=0265 Colophon. 07_008=0265 saMjaya uvAca 07_008_0266 zrutvA mRtyusamutpattiM karmANy anupamAni ca 07_008_0267 dharmarAjaH punar vAkyaM prasAdyainam athAbravIt 07_008_0268 guravaH puNyakarmANaH zakrapratimavikramAH 07_008_0269 pUrvarAjarSayo brahman kiyanto mRtyunA hatAH 07_008_0270 bhUya eva tu mAM tathyair vacobhir abhibRMhaya 07_008_0271 rAjarSINAM purANAnAM samAzvAsaya karmabhiH 07_008_0272 kiyatyo dakSiNA dattAH kaiz ca dattA mahAtmabhiH 07_008_0273 rAjarSibhiH puNyakRdbhis tad bhavAn prabravItu me 07_008=0273 vyAsa uvAca 07_008_0274 zvityasya nRpateH putraH sRJjayo nAma bhUmipaH 07_008_0275 sakhAyau tasya caivobhau RSI nAradaparvatau 07_008_0276 tau kadA cid gRhaM tasya praviSTau taddidRkSayA 07_008_0277 vidhivac cArcitau tena prItau tatroSatuH sukham 07_008_0278 taM kadA cit sukhAsInaM tAbhyAM saha zucismitA 07_008_0279 duhitAbhyAgamat kanyA sRJjayaM varavarNinI 07_008=0279 nArada uvAca 07_008_0280 kasyeyaM capalApAGgI sarvalakSaNasaMmatA 07_008_0281 utAho bhAsvid arkasya jvalanasya zikhA tv iyam 07_008_0282 hrIH zrIH kIrtir dhRtiH puSTiH siddhiz candramasaH prabhA 07_008=0282 vyAsa uvAca 07_008_0283 evaM bruvANaM devarSiM nRpatiH sRJjayo 'bravIt 07_008_0284 mameyaM bhagavan kanyA matto varam abhIpsati 07_008_0285 nAradas tv abravId enaM dehi mahyam imAM nRpa 07_008_0286 bhAryArthaM sumahac chreyaH prAptuM ced icchase 'nagha 07_008_0287 dadAnIty eva saMhRSTaH sRJjayaH prAha nAradam 07_008_0288 parvatas tu susaMkruddho nAradaM vAkyam abravIt 07_008_0289 hRdayena mayA pUrvaM vRtAM vai vRtavAn asi 07_008_0290 yasmAd vRtA tvayA vipra mA gAH svargaM yathecchayA 07_008_0291 evam ukto nAradas taM pratyuvAcottaraM vacaH 07_008_0292 manovAgbuddhisaMbhASAH satyaM toyam athAgnayaH 07_008_0293 pANigrahaNamantrAz ca prathitaM varalakSaNam 07_008_0294 na tv eSA nizcitA niSThA niSThA saptapadI smRtA 07_008_0295 anutpanne ca kAryArthe mAM tvaM vyAhRtavAn asi 07_008_0296 tasmAt tvam api na svargaM gamiSyasi mayA vinA 07_008_0297 anyonyam evaM zaptvA vai tasthatus tatra tau tadA 07_008_0298 sRJjayo hy api vai viprAn pAnAcchAdanabhojanaiH 07_008_0299 putrakAmaH paraM zaktyA yatnenopAcarac chuciH 07_008_0300 tasya prasannA viprendrAH kadA cit putram IpsavaH 07_008_0301 tapaHsvAdhyAyaniratA vedavedAGgapAragAH 07_008_0302 sahitA nAradaM prAhur dehy asmai putram Ipsitam 07_008_0303 tathety uktvA dvijair uktaH sRJjayaM nArado 'bravIt 07_008_0304 varaM vRNISva bhadraM te yAdRzaM putram Ipsitam 07_008_0305 tathoktaH prAJjalI rAjA putraM vavre guNAnvitam 07_008_0306 yazasvinaM kIrtimantaM tejasvinam ariMdamam 07_008_0307 yasya mUtraM purISaM ca kledaH svedaz ca kAJcanam 07_008_0308 suvarNaSThIvir ity eva tasya nAmAbhavat kRtam 07_008_0309 tasmin varapradAnena pravardhaty amite dhane 07_008_0310 kArayAm Asa nRpatiH sauvarNaM sarvam Ipsitam 07_008_0311 gRhaprAkAradurgANi brAhmaNAvasathAny api 07_008_0312 zayyAsanAni yAnAni sthAlI piTharabhAjanam 07_008_0313 tasya sma rAjJo yad vezma bAhyAz copaskarAz ca ye 07_008_0314 sarvaM tat kAJcanamayaM kAlena parivardhitam 07_008_0315 atha dasyugaNAH zrutvA dRSTvA cainaM tathAvidham 07_008_0316 saMbhUya tasya nRpateH samArabdhAz cikIrSitum 07_008_0317 ke cit tatrAbruvan rAjJaH putraM gRhNIma vai svayam 07_008_0318 so 'syAkaraH kAJcanasya tasya yatnaM carAmahe 07_008_0319 tatas te dasyavo lubdhAH pravizya nRpater gRham 07_008_0320 rAjaputraM tato jahruH suvarNaSTIvinaM balAt 07_008_0321 gRhyainam anupAyajJA nayitvAtha vanaM tataH 07_008_0322 hatvA vizasya nApazyan sulubdhA vasu kiM cana 07_008_0323 tasya prANair vimuktasya naSTaM tad varadaM vasu 07_008_0324 dasyavaz ca tadAnyonyaM jaghnur mUrkhA vicetasaH 07_008_0325 hatvA parasparaM naSTAH kumAraM cAdbhutaM bhuvi 07_008_0326 asaMbhAvyaM gatA ghoraM narakaM duSTakAriNaH 07_008_0327 taM dRSTvA nihataM putraM varadattaM mahAtapAH 07_008_0328 vilalApa suduHkhArto bahudhA karuNaM nRpaH 07_008_0329 vilapantaM nizamyAtha putrazokahataM nRpam 07_008_0330 pratyadRzyata devarSir nArado nRpasaMnidhau 07_008_0331 uvAca cainaM duHkhArtaM vilapantam acetasam 07_008_0332 sRJjayaM nArado 'bhyetya tan nibodha yudhiSThira 07_008_0333 kAmAnAm avitRptas tvaM sRJjayeha mariSyasi 07_008_0334 yasya caite vayaM gehe uSitA brahmavAdinaH 07_008_0335 AvikSitaM maruttaM ca mRtaM sRJjaya zuzruma 07_008_0336 saMvarto yAjayAm Asa spardhayA yaM bRhaspateH 07_008_0337 yasmai rAjarSaye prAdAd varaM sa bhagavAn prabhuH 07_008_0338 haimaM himavataH pAdaM yiyakSor vividhaiH savaiH 07_008_0339 yasya sendrA marudgaNA bRhaspatipurogamAH 07_008_0340 devA vizvasRjaH sarve yajJAn Uhur mahAtmanaH 07_008_0341 yajJavATasya sauvarNAH sarve cAsan paricchadAH 07_008_0342 yasya sarvaM tadA hy annaM mano 'bhiprAyagaM zuci 07_008_0343 kAmato bubhujur viprAH sarve cAnnArthino janAH 07_008_0344 payo dadhi ghRtaM kSaudraM bhakSyaM bhojyaM ca zobhanam 07_008_0345 yasya yajJeSu sarveSu vAsAMsy AbharaNAni ca 07_008_0346 IpsitAny upatiSThanti prasRtAn vedapAragAn 07_008_0347 marutaH pariveSTAro marut tasyAbhavan gRhe 07_008_0348 AvikSitasya rAjarSer vizve devAH sabhAsadaH 07_008_0349 yasya vIryavato rAjJaH suvRSTyA sasyasaMpadaH 07_008_0350 havirbhis tarpitA yena samyak kLptair divaukasaH 07_008_0351 RSINAM ca pitqNAM ca devAnAM sukhajIvinAm 07_008_0352 brahmacaryazrutasutair yajJair dAnena cAnRNaH 07_008_0353 zayanAsanayAnAni svarNarAzIz ca dustyajAH 07_008_0354 tat sarvam amitaM vittaM dattvA viprebhya icchayA 07_008_0355 so 'nudhyAtas tu zakreNa prajAH kRtvA nirAmayAH 07_008_0356 zraddadhAno jitA&l lokAn gataH puNyaduho 'kSayAn 07_008_0357 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0358 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0359 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0359 Colophon. 07_008=0359 nArada uvAca 07_008_0360 suhotraM nAma rAjAnaM mRtaM sRJjaya zuzruma 07_008_0361 ekavIram anAdhRSyam amitragaNamardanam 07_008_0362 yaH prApya rAjyaM dharmeNa RtvigbrahmapurohitAn 07_008_0363 apRcchad AtmanaH zreyaH pRSTvA teSAM mate sthitaH 07_008_0364 prajAnAM pAlanaM dharmo dAnam ijyA dviSajjayaH 07_008_0365 etat suhotro vijJAya dharmeNaicchad dhanAgamam 07_008_0366 dharmeNArAdhayad devAn bANaiH zatrUJ jayaMs tathA 07_008_0367 sarvANy api ca bhUtAni svaguNair apy araJjayat 07_008_0368 yo 'bhuGktemAM vasumatIM mlecchATavikavarjitAm 07_008_0369 yasmai vavarSa parjanyo hiraNyaM parivatsaram 07_008_0370 hiraNyodAs tathA nadyaH suhotrasya mahAtmanaH 07_008_0371 yasmin kUrmAn karkaTakAn matsyAMz ca vividhAn bahUn 07_008_0372 kAmAn varSati parjanyo rUpANi vividhAni ca 07_008_0373 sauvarNAny aprameyAni vApyaz ca krozasaMmitAH 07_008_0374 sa tatra zatasAhasrAn nakrAn makarakacchapAn 07_008_0375 sauvarNAn patitAn dRSTvA tato 'smayata vai 'tithiH 07_008_0376 tat suvarNam aparyantaM rAjarSiH kurujAGgale 07_008_0377 IjAno vitate yajJe brAhmaNebhyo hy amanyata 07_008_0378 so 'zvamedhasahasreNa rAjasUyazatena ca 07_008_0379 puNyaiH kSatriyayajJaiz ca prabhUtavaradakSiNaiH 07_008_0380 kAmyanaimittikAjasrair iSTAM gatim avAptavAn 07_008_0381 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0382 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0383 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0383 Colophon. 07_008=0383 nArada uvAca 07_008_0384 rAjAnaM pauravaM vIraM mRtaM sRJjaya zuzruma 07_008_0385 yaH sahasraM sahasrANAM zvetAn azvAn avAsRjat 07_008_0386 tasyAzvamedhe rAjarSer dezAd dezAt sameyuSAm 07_008_0387 zikSAkSaravidhijJAnAM nAsIt saMkhyA vipazcitAm 07_008_0388 vedavidyAvratasnAtA vadAnyAH priyadarzanAH 07_008_0389 subhakSAcchAdanagRhAH suzayyAsanavAhanAH 07_008_0390 naTanartakagandharvaiH pUrNakair vardhamAnakaiH 07_008_0391 niyodhakaiz ca krIDadbhis tatra sma pariharSitAH 07_008_0392 yajJe yajJe yathAkAlaM dakSiNAH so 'tyakAlayat 07_008_0393 dvipA dazasahasrAkhyAH pramadAH kAJcanaprabhAH 07_008_0394 sadhvajAH sapatAkAz ca rathA hemamayAs tathA 07_008_0395 yaH sahasraM sahasrANi kanyAhemavibhUSitAH 07_008_0396 dhUryujAzvagajArUDhAH sagRhakSetragozatAH 07_008_0397 zataM zatasahasrANi svarNamAlAn atharSabhAn 07_008_0398 gavAM sahasrAnucarAn dakSiNA atyakAlayat 07_008_0399 hemazRGgyo raupyakhurAH savatsAH kAMsyadohanAH 07_008_0400 dAsIdAsakharoSTrAMz ca prAdAd AjAvikaM bahu 07_008_0401 ratnAnAM vividhAn kUTAn vividhAn annaparvatAn 07_008_0402 tat sarvaM vitate yajJe dakSiNA atyakAlayat 07_008_0403 tatrAsya gAthA gAyanti ye purANavido janAH 07_008_0404 aGgasya yajamAnasya svadharmAdhigatAH zubhAH 07_008_0405 guNottarAs te kratavas tasyAsan sArvakAmikAH 07_008_0406 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0407 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0408 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0408 Colophon. 07_008=0408 nArada uvAca 07_008_0409 zibim auzInaraM cApi mRtaM sRJjaya zuzruma 07_008_0410 ya imAM pRthivIM sarvAM carmavat paryaveSTayat 07_008_0411 sAdridvIpArNavavanAM rathaghoSeNa nAdayan 07_008_0412 sa zibir vai ripUn nityaM mukhyAn nighnan sapatnajit 07_008_0413 tena yajJair bahuvidhair iSTaM paryAptadakSiNaiH 07_008_0414 sa rAjA vIryavAn dhImAn avApya vasu puSkalam 07_008_0415 sarvamUrdhAvasiktAnAM saMmataH so 'bhavad yudhi 07_008_0416 ayajac cAzvamedhair yo vijitya pRthivIm imAm 07_008_0417 nirargalair bahuphalair niSkakoTisahasradaH 07_008_0418 hastyazvapazubhir dhAnyair mRgair gojAvibhis tathA 07_008_0419 vividhaiH pRthivIM pUrNAM zibir brAhmaNasAt karot 07_008_0420 yAvatyo varSato dhArA yAvatyo divi tArakAH 07_008_0421 tAvatIr adadad gA vai zibir auzInaro 'dhvare 07_008_0422 no yantAraM dhuras tasya kaM cid anyaM prajApatiH 07_008_0423 bhUtaM bhavyaM bhaviSyaM vA nAdhyagacchan narottamam 07_008_0424 tasyAsan vividhA yajJAH sarvakAmaiH samanvitAH 07_008_0425 hemayUpAsanagRhA hemaprAkAratoraNAH 07_008_0426 zucisvAdvannapAnAz ca brAhmaNAH prayutAyutAH 07_008_0427 nAnAbhakSoccayataTAH payodadhimadhuhradAH 07_008_0428 tasyAsan yajJavATeSu nadyaH zubhrAnnaparvatAH 07_008_0429 pibata snAta khAdadhvam iti yatrocyate janaiH 07_008_0430 yasmai prAdAd varaM rudras tuSTaH puNyena karmaNA 07_008_0431 akSayaM dadato vittaM zraddhA kIrtis tathA kriyAH 07_008_0432 yathoktam eva bhUtAnAM priyatvaM svargam uttamam 07_008_0433 etA&l labdhvA varAn iSTAJ zibiH kAle divaM gataH 07_008_0434 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0435 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0436 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0436 Colophon. 07_008=0436 nArada uvAca 07_008_0437 rAmaM dAzarathiM caiva mRtaM sRJjaya zuzruma 07_008_0438 yaM prajA anvamodanta pitA putrAn ivaurasAn 07_008_0439 asaMkhyeyA guNA yasmin nAsann amitatejasi 07_008_0440 yaz caturdazavarSANi nidezAt pitur acyutaH 07_008_0441 vane vanitayA sArdham avasal lakSmaNAnugaH 07_008_0442 jaghAna ca janasthAne rAkSasAn manujarSabhaH 07_008_0443 tapasvinAM rakSaNArthaM sahasrANi caturdaza 07_008_0444 tatraiva vasatas tasya rAvaNo nAma rAkSasaH 07_008_0445 jahAra bhAryAM vaidehIM saMmohyainaM sahAnujam 07_008_0446 jaghAna samare kruddhaH pureva tryambako 'ndhakam 07_008_0447 surAsurair avadhyaM taM devabrAhmaNakaNTakam 07_008_0448 jaghAna sa mahAbAhuH paulastyaM sagaNaM raNe 07_008_0449 saMprApya vidhivad rAjyaM sarvabhUtAnukampakaH 07_008_0450 AjahAra mahAyajJaM prajA dharmeNa pAlayan 07_008_0451 nirargalaM sajArUthyam azvamedhazataM vibhuH 07_008_0452 AjahAra surezasya haviSA mudam Avahan 07_008_0453 anyaiz ca vividhair yajJair Ije bahuguNair nRpaH 07_008_0454 kSutpipAse 'jayad rAmaH sarvarogAMz ca dehinAm 07_008_0455 satataM guNasaMpanno dIpyamAnaH svatejasA 07_008_0456 ati sarvANi bhUtAni rAmo dAzarathir babhau 07_008_0457 RSINAM devatAnAM ca mAnuSANAM ca sarvazaH 07_008_0458 pRthivyAM sahavAso 'bhUd rAme rAjyaM prazAsati 07_008_0459 nAhIyata tadA prANaH prANinAM na tad anyathA 07_008_0460 prANApAnasamAnAz ca rAme rAjyaM prazAsati 07_008_0461 dIrghAyuSaH prajAH sarvA yuvA na mriyate tadA 07_008_0462 vedaiz caturbhiH saMprItAH prApnuvanti divaukasaH 07_008_0463 havyaM kavyaM ca vividhaM niSpUrtaM hutam eva ca 07_008_0464 adaMzamazakA dezA naSTavyAlasarIsRpAH 07_008_0465 nApsu prANabhRtAM mRtyur nAkAle jvalano 'dahat 07_008_0466 adharmarucayo lubdhA mUrkhA vA nAbhavaMs tadA 07_008_0467 ziSTeSTaprAjJakarmANaH sarvavarNAs tadAbhavan 07_008_0468 svadhAm UrjaM ca rakSobhir janasthAne praNAzite 07_008_0469 prAdAn nihatya rakSAMsi pitRdevebhya IzvaraH 07_008_0470 sahasraputrAH puruSA dazavarSazatAyuSaH 07_008_0471 na ca jyeSTAH kaniSTebhyas tadA zrAddhAn akArayan 07_008_0472 zyAmo yuvA lohitAkSo mattamAtaGgavikramaH 07_008_0473 AjAnubAhuH subhujaH siMhaskandho mahAbalaH 07_008_0474 dazavarSasahasrANi dazavarSazatAni ca 07_008_0475 sarvabhUtamanaHkAnto rAmo rAjyam akArayat 07_008_0476 rAmo rAmo rAma iti prajAnAm abhavat kathA 07_008_0477 rAmAd rAmaM jagad abhUd rAme rAjyaM prazAsati 07_008_0478 caturvidhAH prajA rAmaH svargaM nItvA divaM gataH 07_008_0479 AtmAnaM saMpratiSThApya rAjavaMzam ihASTadhA 07_008_0480 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0481 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0482 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0482 Colophon. 07_008=0482 nArada uvAca 07_008_0483 bhagIrathaM ca rAjAnaM mRtaM sRJjaya zuzruma 07_008_0484 yena bhAgIrathI gaGgA cayanaiH kAJcanaiz citA 07_008_0485 yaH sahasraM sahasrANAM kanyA hemavibhUSitAH 07_008_0486 rAjJaz ca rAjaputrAMz ca brAhmaNebhyo hy amanyata 07_008_0487 sarvA rathagatAH kanyA rathAH sarve caturyujaH 07_008_0488 rathe rathe zataM nAgAH padmino hemamAlinaH 07_008_0489 sahasram azvAz caikaikaM gajAnAM pRSThato 'nvayuH 07_008_0490 azve azve zataM gAvo gavAM pazcAd ajAvikam 07_008_0491 tenAkrAntA janaughena dakSiNA bhUyasIr dadat 07_008_0492 upahvare 'tivyathitA tasyAGke niSasAda ha 07_008_0493 tathA bhAgIrathI gaGgA urvazI cAbhavat purA 07_008_0494 duhitRtvaM gatA rAjJaH putratvam agamat tadA 07_008_0495 tatra gAthAM jaguH prItA gandharvAH sUryavarcasaH 07_008_0496 pitRdevamanuSyANAM zRNvatAM valguvAdinAm 07_008_0497 bhagIrathaM yajamAnam aikSvAkuM bhUridakSiNam 07_008_0498 gaGgA samudragA devI vavre pitaram Izvaram 07_008_0499 tasya sendraiH savaruNair devair yajJaH svalaMkRtaH 07_008_0500 samyak parigRhItaz ca zAntavighno nirAmayaH 07_008_0501 yo ya iccheta vipro vai yatra yatrAtmanaH priyam 07_008_0502 bhagIrathas tadA prItas tatra tatrAdadad vazI 07_008_0503 nAdeyaM brAhmaNeSv AsId asya kiM cit priyaM dhanam 07_008_0504 so 'pi vipraprasAdena brahmalokaM gato nRpaH 07_008_0505 yena yAtA makhamukhe dizAzAv iha pAdapAH 07_008_0506 tenAvasthAtum icchanti taM gatvA rAjam Izvaram 07_008_0507 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0508 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0509 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0509 Colophon. 07_008=0509 nArada uvAca 07_008_0510 dilIpaM ced ailavilaM mRtaM sRJjaya zuzruma 07_008_0511 yasya yajJazateSv Asan prayutAyutazo dvijAH 07_008_0512 tattvajJAnArthasaMpannA yajvAnaH putrapautriNaH 07_008_0513 ya imAM vasusaMpUrNAM vasudhAM vasudhAdhipaH 07_008_0514 IjAno vitate yajJe brAhmaNebhyo hy amanyata 07_008_0515 dilIpasya ca yajJeSu kRtaH panthA hiraNmayaH 07_008_0516 taM dharma iva kurvANAH sendradevAH samAgaman 07_008_0517 caSAlaM pracaSAlaM ca yasya yUpe hiraNmaye 07_008_0518 yad yoSA hemasaMchannA mattAH pathiSu zerate 07_008_0519 tad etad adbhutaM manye anyair na sadRzaM nRpaiH 07_008_0520 yad apsu yudhyamAnasya cakre na paripetatuH 07_008_0521 rAjAnaM dRDhadhanvAnaM dilIpaM satyavAdinam 07_008_0522 ye 'pazyan bhUridAkSiNyaM te 'pi svargajito narAH 07_008_0523 trayaH zabdA na jIryante khaTvAGgasya nivezane 07_008_0524 svAdhyAyaghoSo jyAghoSaH pibatAznIta khAdata 07_008_0525 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0526 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0527 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0527 Colophon. 07_008=0527 nArada uvAca 07_008_0528 mAndhAtA ced yauvanAzvas trailokyavijayI mRtaH 07_008_0529 yaM devAv azvinau garbhAt pituH pUrvaM cakarSatuH 07_008_0530 mRgayAM vicaran rAjA tRSitaH klAntavAhanaH 07_008_0531 dhUmaM dRSTvAgamat satraM pRSadAjyam avApa saH 07_008_0532 taM dRSTvA yuvanAzvasya jaThare sUnutAM gatam 07_008_0533 garbhAd dhi jahratur devAv azvinau bhiSajAM varau 07_008_0534 taM dRSTvA pitur utsaGge zayAnaM devavarcasam 07_008_0535 mAm evAyaM dhayatv agre iti ha smAha vAsavaH 07_008_0536 tato 'Ggulibhyo hIndrasya prAdur AsIt payo 'mRtam 07_008_0537 mAM dhAsyatIti kAruNyAd yad indro hy anvakampayat 07_008_0538 tasmAt sa mAndhAtety evaM nAma tasyAdbhutaM kRtam 07_008_0539 tatas tu dhArAH payaso ghRtasya ca mahAtmanaH 07_008_0540 tasyAsye yauvanAzvasya pANir indrasya cAsravat 07_008_0541 apibat pANim indrasya sa cApy ahnAbhyavardhata 07_008_0542 so 'bhavad dvAdazasamo dvAdazAhena vIryavAn 07_008_0543 imAM ca pRthivIM kRtsnAm ekAhnA sa vyajIjayat 07_008_0544 dharmAtmA dhRtimAn vIraH satyasaMdho jitendriyaH 07_008_0545 janamejayaM sudhanvAnaM gayaM pUruM bRhadratham 07_008_0546 asitaM caiva rAmaM ca mAndhAtA manujo 'jayat 07_008_0547 udeti ca yataH sUryo yatra ca pratitiSThati 07_008_0548 tat sarvaM yauvanAzvasya mAndhAtuH kSetram ucyate 07_008_0549 so 'zvamedhazatair iSTvA rAjasUyazatena ca 07_008_0550 adadad rohitAn azvAn brAhmaNebhyo vizAM pate 07_008_0551 hairaNyAn yojanotsedhAn AyatAJ zatayojanam 07_008_0552 bahuprakArAn susvAdUn bhakSyabhojyAnnaparvatAn 07_008_0553 atiriktaM brAhmaNebhyo bhuJjAno hIyate janaH 07_008_0554 bhakSyAnnapAnanicayAH zuzubhus tv annaparvatAH 07_008_0555 ghRtahradAH sUpapaGkA dadhiphenA guDodakAH 07_008_0556 rurudhuH parvatAn nadyo madhukSIravahAH zubhAH 07_008_0557 devAsurA narA yakSA gandharvoragapakSiNaH 07_008_0558 viprAs tatrAgatAz cAsan vedavedAGgapAragAH 07_008_0559 brAhmaNA RSayaz cApi nAsaMs tatrAvipazcitaH 07_008_0560 samudrAntAM vasumatIM vasupUrNAM tu sarvataH 07_008_0561 sa tAM brAhmaNasAt kRtvA jagAmAstaM tadA nRpaH 07_008_0562 gataH puNyakRtAM lokAn vyApya svayazasA dizaH 07_008_0563 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0564 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0565 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0565 Colophon. 07_008=0565 nArada uvAca 07_008_0566 yayAtiM nAhuSaM caiva mRtaM sRJjaya zuzruma 07_008_0567 rAjasUyazatair iSTvA so 'zvamedhazatena ca 07_008_0568 puNDarIkasahasreNa vAjapeyazatais tathA 07_008_0569 atirAtrasahasreNa cAturmAsyaiz ca kAmataH 07_008_0570 agniSTomaiz ca vividhaiH satraiz ca prAjyadakSiNaiH 07_008_0571 abrAhmaNAnAM yad vittaM pRthivyAm asti kiM cana 07_008_0572 tat sarvaM parisaMkhyAya tato brAhmaNasAt karot 07_008_0573 vyUDhe devAsure yuddhe kRtvA devasahAyatAm 07_008_0574 caturdhA vyabhajat sarvAM caturbhyaH pRthivIm imAm 07_008_0575 yajJair nAnAvidhair iSTvA prajAm utpAdya cottamAm 07_008_0576 devayAnyAM cauzanasyAM zarmiSThAyAM ca dharmataH 07_008_0577 devAraNyeSu sarveSu vijahArAmaropamaH 07_008_0578 AtmanaH kAmacAreNa dvitIya iva vAsavaH 07_008_0579 yadA nAdhyagamat so 'ntaM kAmAnAM sarvavedavit 07_008_0580 tato gAthAm imAM gItvA sadAraH prAvizad vanam 07_008_0581 yat pRthivyAM vrIhiyavaM hiraNyaM pazavaH striyaH 07_008_0582 nAlam ekasya tat sarvam iti matvA zamaM vrajet 07_008_0583 evaM kAmAn parityajya yayAtir dhRtim etya ca 07_008_0584 pUruM rAjye pratiSThApya prayAto vanam IzvaraH 07_008_0585 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0586 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0587 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0587 Colophon. 07_008=0587 nArada uvAca 07_008_0588 nAbhAgam ambarISaM ca mRtaM sRJjaya zuzruma 07_008_0589 yaH sahasraM sahasrANAM rAjJAM caikas tv ayodhayat 07_008_0590 jigISamANAH saMgrAme samantAd vairiNo 'bhyayuH 07_008_0591 zastrayuddhavido ghorAH sRjantaz cAzivA giraH 07_008_0592 balalAbhAd vazIkRtya teSAM zastrabalena ca 07_008_0593 chattrAyudhadhvajarathAMz chittvA prAsAn gatavyathaH 07_008_0594 ta enaM muktasaMnAhA nAthanto jIvitaiSiNaH 07_008_0595 zaraNyam IyuH zaraNaM tavAsma iti vAdinaH 07_008_0596 sa tu tAn vazagAn kRtvA jitvA cemAM vasuMdharAm 07_008_0597 Ije yajJazatair iSTair yathA zakras tathAnagha 07_008_0598 bubhujuH sarvasaMpannam annam anye janAs tadA 07_008_0599 tasya yajJeSu viprendrAH sutRptAH paramArcitAH 07_008_0600 modakAn pUrikApUpAn dhAnA vaTakazaSkulIH 07_008_0601 karambhAn pRthukAn manthAn anyAni sukRtAni ca 07_008_0602 sUpAn maireyakAn yUSAn rAgaSANDavapAnakAn 07_008_0603 mRSTAnnAni suyuktAni mRdUni surabhINi ca 07_008_0604 ghRtaM madhu payas toyaM dadhIni rasavanti ca 07_008_0605 phalaM mUlaM ca susvAdu dvijAs tatropabhujyate 07_008_0606 madanIyAni pAnAni viditvA cAtmanaH sukham 07_008_0607 apibanta yathAkAmaM pAnapA gItavAditaiH 07_008_0608 tatra sma gAthA gAyanti kSIbA hRSTAH paThanti ca 07_008_0609 nAbhAgastutisaMyuktA nanRtuz ca sahasrazaH 07_008_0610 teSu yajJeSv ambarISo dakSiNAm atyakAlayat 07_008_0611 rAjJAM dazasahasrANi daza prayutayAjinAm 07_008_0612 hiraNyakavacAn sarvAJ zvetacchattraprakIrNakAn 07_008_0613 hiraNyasyandanArUDhAn sAnuyAtraparicchadAn 07_008_0614 IjAno vitate yajJe dakSiNAm atyakAlayat 07_008_0615 mUrdhAbhiSiktAMz ca nRpAn rAjaputrazatAni ca 07_008_0616 sadaNDaM kozanicayAn brAhmaNebhyo hy amanyata 07_008_0617 naiva pUrve janAz cakrur na kariSyanti cApare 07_008_0618 yad ambarISo nRpatiH karoty amitadakSiNaH 07_008_0619 ity evam anvamodanta prItA yasya maharSayaH 07_008_0620 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0621 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0622 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0622 Colophon. 07_008=0622 nArada uvaAca 07_008_0623 zazabinduM ca rAjAnaM mRtaM sRJjaya zuzruma 07_008_0624 Ije sa vividhair yajJaiH zrImAn satyaparAkramaH 07_008_0625 tasya bhAryAsahasrANAM zatam AsIn mahAtmanaH 07_008_0626 ekaikasyAM ca bhAryAyAM sahasraM tanayAbhavan 07_008_0627 te kumArAH parAkrAntAH sarve niyutayAjinaH 07_008_0628 rAjAnaH kratubhir mukhyair IjAnA vedapAragAH 07_008_0629 hiraNyakavacAH sarve sarve cottamadhanvinaH 07_008_0630 sarve 'zvamedhair IjAnAH kumArAH zAzabindavaH 07_008_0631 tAn azvamedhe rAjendro brAhmaNebhyo 'dadat pitA 07_008_0632 zataM zataM rathagatA ekaikaM pRSThato 'nvayuH 07_008_0633 rAjaputraM tadA kanyAs tapanIyasvalaMkRtAH 07_008_0634 kanyAM kanyAM zataM nAgA nAge nAge zataM rathAH 07_008_0635 rathe rathe zataM cAzvA balino hemamAlinaH 07_008_0636 azve azve sahasraM gA gavAM pazcAd ajAvikam 07_008_0637 etad dhanam aparyantam azvamedhe mahAmakhe 07_008_0638 zazabindur mahAbhAgo brAhmaNebhyo hy amanyata 07_008_0639 vArkSAz ca yUpA yAvanto azvamedhe mahAmakhe 07_008_0640 te tathaiva punaz cAnye tAvantaH kAJcanAbhavan 07_008_0641 bhakSyAnnapAnanicayAH parvatAH krozam ucchritAH 07_008_0642 tasyAzvamedhe nirvRtte rAjJaH ziSTAs trayodaza 07_008_0643 tuSTapuSTajanAkIrNAM zAntavighnAm anAmayAm 07_008_0644 zazabindur imAM bhUmiM ciraM bhuktvA divaM gataH 07_008_0645 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0646 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0647 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0647 Colophon. 07_008=0647 nArada uvAca 07_008_0648 gayaM cAmUrtarayasaM mRtaM sRJjaya zuzruma 07_008_0649 yo vai varSazataM rAjA hutaziSTAzano 'bhavat 07_008_0650 tasmai hy agnir varaM prAdAt tato vavre varaM gayaH 07_008_0651 tapasA brahmacaryeNa vratena niyamena ca 07_008_0652 gurUNAM ca prasAdena vedAn icchAmi veditum 07_008_0653 svadharmeNAvihiMsyAnyAn dhanam icchAmi cAkSayam 07_008_0654 vipreSu dadataz caiva zraddhA bhavatu nityazaH 07_008_0655 ananyAsu savarNAsu putrajanma ca me bhavet 07_008_0656 annaM me dadataH zraddhA dharme me ramatAM manaH 07_008_0657 avighnaM cAstu me nityaM dharmakAryeSu pAvaka 07_008_0658 tathA bhaviSyatIty uktvA tatraivAntaradhIyata 07_008_0659 gayo 'py avApya tat sarvaM dharmeNArIn ajIjayat 07_008_0660 sa darzapaurNamAsAbhyAM kAleSv AgrayaNena ca 07_008_0661 cAturmAsyaiz ca vividhair yajJaiz cAvAptadakSiNaiH 07_008_0662 ayajac chraddhayA rAjA parisaMvatsaraM zatam 07_008_0663 daza nAgasahasrANi zatam azvazatAni ca 07_008_0664 zataM niSkasahasrANi gavAM cApy ayutAni SaT 07_008_0665 utthAyotthAya sa prAdAt parisaMvatsaraM zatam 07_008_0666 nakSatreSu ca sarveSu dadan nakSatradakSiNAH 07_008_0667 Ije ca vividhair yajJair yathA somo 'GgirA yathA 07_008_0668 sauvarNAM pRthivIM kRtvA ya imAM maNizarkarAm 07_008_0669 viprebhyaH prAdadad rAjA so 'zvamedhe mahAmakhe 07_008_0670 jAmbUnadamayA yUpAH sarve ratnaparicchadAH 07_008_0671 gayasyAsan samRddhAs tu sarvabhUtamanoharAH 07_008_0672 sarvakAmasamRddhAMz ca prAdAt tAMz ca gayas tadA 07_008_0673 brAhmaNebhyaH prahRSTebhyaH sarvabhUtebhya eva ca 07_008_0674 samudradvIpazaileSu nadInadavaneSu ca 07_008_0675 nagareSu ca rASTreSu divi vyomni ca ye 'vasan 07_008_0676 bhUtagrAmAz ca vividhAH saMtRptA yajJasaMpadA 07_008_0677 gayasya sadRzo yajJo nAsty anya iti te 'bruvan 07_008_0678 SaTtriMzadyojanAyAmA triMzadyojanam AyatA 07_008_0679 pazcAt puraz caturviMzad vedI hy AsId dhiraNmayI 07_008_0680 gayasya yajamAnasya muktAvajramaNistRtA 07_008_0681 prAdAt sa brAhmaNebhyo 'tha vAsAMsyAbharaNAni ca 07_008_0682 yathoktA dakSiNAz cAnyA viprebhyo bhUridakSiNaH 07_008_0683 yatra bhojanaziSTasya parvatAH paJcaviMzatiH 07_008_0684 kulyAH kRzaravAhinyo rasAnAm abhavaMs tadA 07_008_0685 vastrAbharaNagandhAnAM rAzayaz ca pRthagvidhAH 07_008_0686 yasya prabhAvAc ca gayas triSu lokeSu vizrutaH 07_008_0687 vaTaz cAkSayyakaraNaH puNyaM brahmasaraz ca tat 07_008_0688 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0689 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0690 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0690 Colophon. 07_008=0690 nArada uvAca 07_008_0691 sAMkRtiM rantidevaM ca mRtaM sRJjaya zuzruma 07_008_0692 yasya dvizatasAhasrA Asan sUdA mahAtmanaH 07_008_0693 gRhAn abhyAgatAn viprAn atithIn pariveSakAH 07_008_0694 pakvApakvaM divArAtraM varAnnam amRtopamam 07_008_0695 nyAyenAdhigataM vittaM brAhmaNebhyo hy amanyata 07_008_0696 vedAn adhItya dharmeNa yaz cakre dviSato vaze 07_008_0697 upasthitAz ca pazavaH svayaM yaM saMzitavratam 07_008_0698 bahavaH svargam icchanto vidhivat satrayAjinam 07_008_0699 nadI mahAnasAd yasya pravRttA carmarAzitaH 07_008_0700 tasmAc carmaNvatI pUrvam agnihotre 'bhavat purA 07_008_0701 brAhmaNebhyo dadau niSkAn sauvarNAn sa prabhAvataH 07_008_0702 tubhyaM niSkaM tubhyaM niSkam iti ha sma prabhASate 07_008_0703 tubhyaM tubhyam iti prAdAn niSkAn niSkAn sahasrazaH 07_008_0704 tataH punaH samAzvAsya niSkAn eva prayacchati 07_008_0705 alpaM dattaM mayAdyeti niSkakoTiM pradAya saH 07_008_0706 ekAhnA dAsyati punaH ko 'nyas tat saMpradAsyati 07_008_0707 sahasrazaz ca sauvarNAn vRSabhAn gozatAnugAn 07_008_0708 adhyardhamAsam adadad brAhmaNebhyaH zataM samAH 07_008_0709 agnihotropakaraNaM yajJopakaraNaM ca yat 07_008_0710 RSibhyaH karakAn kumbhAn sthAlIpiTharam eva ca 07_008_0711 zayanAsanayAnAni prAsAdAMz ca gRhANi ca 07_008_0712 vRkSAMz ca vividhAn dadyAd annAni ca dhanAni ca 07_008_0713 sarvaM sauvarNam evAsId rantidevasya dhImataH 07_008_0714 tatrAsya gAthA gAyanti ye purANavido janAH 07_008_0715 rantidevasya tAM dRSTvA samRddhim atimAnuSIm 07_008_0716 naitAdRzaM dRSTapUrvaM kuberasadaneSv api 07_008_0717 dhanaM ca pUryamANaM naH kiM punar manujeSv iti 07_008_0718 vyaktaM vasvokasAreyam ity Ucus tatra vismitAH 07_008_0719 sAMkRte rantidevasya yAM rAtrim atithiM vaset 07_008_0720 Alabhyanta tadA gAvaH sahasrANy ekaviMzatiH 07_008_0721 tatra sma sUdAH krozanti sumRSTamaNikuNDalAH 07_008_0722 sUpabhUyiSTam aznIdhvaM nAdya mAMsaM yathApuram 07_008_0723 rantidevasya yat kiM cit sauvarNam abhavat tadA 07_008_0724 tat sarvaM vitate yajJe brAhmaNebhyo hy amanyata 07_008_0725 pratyakSaM tasya havyAni pratigRhNanti devatAH 07_008_0726 kavyAni pitaraH kAle sarvakAmAn dvijottamAH 07_008_0727 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0728 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0729 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0729 Colophon. 07_008=0729 nArada uvAca 07_008_0730 dauSyantiM bharataM cApi mRtaM sRJjaya zuzruma 07_008_0731 karmANy asukarANy anyaiH kRtavAn yaH zizur vane 07_008_0732 hemAvadAtAn yaH siMhAn nakhadaMSTrAyudhAn balI 07_008_0733 nirvIryAMs tarasA kRtvA vicakarSa babandha ca 07_008_0734 krUrAMz cograbalAn vyAghrAn damitvA cAkarod vaze 07_008_0735 manaHzilA iva zilAH saMyuktA jaturAzibhiH 07_008_0736 vyAlAdIMz cAtibalavAMs tatpratIpAn gajAn api 07_008_0737 daMSTrAsu gRhyAvaruhya zuSkAsyAn akarod vaze 07_008_0738 mahiSAn apy atibalAn balena vicakarSa ha 07_008_0739 balinaH sRmarAn khaDgAn nAnAsattvAni cApy uta 07_008_0740 kRcchraprANAn vane baddhvA damayitvApy avAsRjat 07_008_0741 taM sarvadamanety Ahus tadvidas tena karmaNA 07_008_0742 taM pratyaSedhaj jananI mA sattvAni vijIjahi 07_008_0743 so 'zvamedhazateneSTvA yamunAm anu vIryavAn 07_008_0744 trizatAzvAn sarasvatyAM gaGgAm anu catuHzatAn 07_008_0745 so 'zvamedhasahasreNa rAjasUyazatena ca 07_008_0746 punar Ije mahAyajJaiH samAptavaradakSiNaiH 07_008_0747 agniSTomAtirAtrANAm ukthyavizvajitAm api 07_008_0748 vAjapeyeSTisatrANAM sahasraiz ca susaMbhRtaiH 07_008_0749 iSTvA zAkuntalo rAjA tarpayitvA dvijAn dhanaiH 07_008_0750 sahasraM yatra padmAnAM kaNvAya bharato dadau 07_008_0751 jAmbUnadasya zuddhasya kanakasya mahAyazAH 07_008_0752 yasya yUpAH zatavyAmAH pariNAhena kAJcanAH 07_008_0753 samAgamya dvijaiH sArdhaM sendrair devaiH samucchritAH 07_008_0754 svalaMkRtA bhrAjamAnAH sarvaratnair manoramaiH 07_008_0755 hiraNyam azvAn dviradAn rathAn uSTrAn ajAvikAn 07_008_0756 dAsIdAsaM dhanaM dhAnyaM gAH savatsAH payasvinIH 07_008_0757 grAmAn gRhANi kSetrANi vividhAMz ca paricchadAn 07_008_0758 koTIzatAyutaM caiva brAhmaNebhyo hy amanyata 07_008_0759 cakravartI hy adInAtmA jetAris tv ajitaH paraiH 07_008_0760 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0761 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0762 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0762 Colophon. 07_008=0762 nArada uvAca 07_008_0763 pRthuM vainyaM ca rAjAnaM mRtaM sRJjaya zuzruma 07_008_0764 yam abhyaSiJcan sAmrAjye rAjasUye maharSayaH 07_008_0765 ayaM naH prathayiSyeta sarvAn ity abhavat pRthuH 07_008_0766 kSatAn nas trAsyate sarvAn ity evaM kSatriyo 'bhavat 07_008_0767 pRthuM vainyaM prajA dRSTvA raktAH smeti yad abruvan 07_008_0768 tato rAjeti nAmAsya anurAgAd ajAyata 07_008_0769 akRSTapacyA pRthivI AsId vainyasya kAmadhuk 07_008_0770 sarvAH kumbhaduho gAvaH puTake puTake madhu 07_008_0771 Asan hiraNmayA darbhAH sukhasparzAH sukhAvahAH 07_008_0772 teSAM cIrANi saMvItAH prajAs teSv eva zerate 07_008_0773 phalAny amRtakalpAni mUlAni ca madhUni ca 07_008_0774 teSAm AsIt tadAhAro nirAhArAz ca nAbhavan 07_008_0775 arogAH sarvasiddhArthA manuSyA akutobhayAH 07_008_0776 nyavasanta yathAkAmaM vRkSeSu ca guhAsu ca 07_008_0777 pravibhAgo na rASTrANAM purANAM cAbhavat tadA 07_008_0778 yathAsukhaM yathAkAmaM tathaitA muditAH prajAH 07_008_0779 tasya saMstambhayann ApaH samudram abhiyAsyataH 07_008_0780 parvatAz ca dadur mArgaM dhvajabhaGgaz ca nAbhavat 07_008_0781 taM vanaspatayaH zailA devAsuranaroragAH 07_008_0782 saptarSayaH puNyajanA gandharvApsaraso 'pi ca 07_008_0783 pitaraz ca sukhAsInam abhigamyedam abruvan 07_008_0784 samrAD asi kSatriyo 'si rAjA goptA pitAsi naH 07_008_0785 dehy asmabhyaM mahArAja prabhuH sann IpsitAn varAn 07_008_0786 yair vayaM zAzvatIs tRptIr vartayiSyAmahe sukham 07_008_0787 tathety uktvA pRthur vainyo gRhItvAjagavaM dhanuH 07_008_0788 zarAMz cApratimAn ghorAMz cintayitvAbravIn mahIm 07_008_0789 ehy ehi vasudhe kSipraM kSaraibhyaH kAGkSitaM payaH 07_008_0790 tato dAsyAmi bhadraM te annaM yasya yathepsitam 07_008=0790 vasudhovAca 07_008_0791 duhitRtvena mAM vIra saMkalpayitum arhasi 07_008=0791 nArada uvAca 07_008_0792 tathety uktvA pRthuH sarvaM vidhAnam akarod vazI 07_008_0793 tato bhUtanikAyAs te vasudhAM duduhus tadA 07_008_0794 tAM vanaspatayaH pUrvaM samuttasthur dudhukSavaH 07_008_0795 sAtiSThad vatsalA vatsaM dogdhqn pAtrANi cecchatI 07_008_0796 vatso 'bhUt puSpitaH zAlaH plakSo dogdhAbhavat tadA 07_008_0797 chinnaprarohaNaM dugdhaM pAtram audumbaraM zubham 07_008_0798 udayaH parvato vatso merur dogdhA mahAgiriH 07_008_0799 ratnAny oSadhayo dugdhaM pAtram azmamayaM tathA 07_008_0800 dogdhA cAsIt tadA devo dugdham UrjaskaraM priyam 07_008_0801 asurA duduhur mAyAm AmapAtre tu te tadA 07_008_0802 dogdhA dvimUrdhA tatrAsId vatsaz cAsId virocanaH 07_008_0803 kRSiM ca sasyaM ca narA duduhuH pRthivItale 07_008_0804 svAyaMbhuvo manur vatsas teSAM dogdhAbhavat pRthuH 07_008_0805 alAbupAtre ca tathA viSaM dugdhA vasuMdharA 07_008_0806 dhRtarASTro 'bhavad dogdhA teSAM vatsas tu takSakaH 07_008_0807 saptarSibhir brahma dugdhA tathA cAkliSTakarmabhiH 07_008_0808 dogdhA bRhaspatiH pAtraM chando vatsas tu somarAT 07_008_0809 antardhAnaM cAmapAtre dugdhA puNyajanair virAT 07_008_0810 dogdhA vaizravaNas teSAM vatsa AsIt kuberakaH 07_008_0811 puNyagandhAn padmapAtre gandharvApsaraso 'duhan 07_008_0812 vatsaz citrarathas teSAM dogdhA vizvaruciH prabhuH 07_008_0813 svadhAM rajatapAtre tu duduhuH pitaraz ca tAm 07_008_0814 vatso 'tra vatsaras teSAM yamo dogdhA tathAntakaH 07_008_0815 evaM nikAyais tair dugdhA payo 'bhISTaM hi sA virAT 07_008_0816 yair vartayanti te hy adya pAtrair vatsaiz ca nityazaH 07_008_0817 sa yajJair vividhair iSTvA pRthur vainyaH pratApavAn 07_008_0818 saMtarpayitvA bhUtAni sarvaiH kAmair manaHpriyaiH 07_008_0819 hairaNyAn akarod rAjA ye ke cit pArthivA bhuvi 07_008_0820 tAn brAhmaNebhyaH prAyacchad azvamedhe mahAmakhe 07_008_0821 SaSTinAgasahasrANi SaSTinAgazatAni ca 07_008_0822 sauvarNAn akarod rAjA brAhmaNebhyaz ca tAM dadau 07_008_0823 imAM ca pRthivIM sarvAM maNiratnavibhUSitAm 07_008_0824 sauvarNIm akarod rAjA brAhmaNebhyaz ca tAn dadau 07_008_0825 sa cen mamAra sRJjaya caturbhadrataras tvayA 07_008_0826 putrAt puNyataras tubhyaM mA putram anutapyathAH 07_008_0827 ayajvAnam adAkSiNyam adhi zvaityety udAharat 07_008=0827 Colophon. 07_008=0827 nArada uvAca 07_008_0828 rAmo mahAtapAH zUro vIralokanamaskRtaH 07_008_0829 jAmadagnyo 'py atiyazA avitRpto mariSyati 07_008_0830 yasyAbhram anuparyeti bhUmiM kurvan vipAMsulAm 07_008_0831 na cAsId vikriyA yasya prApya zriyam anuttamAm 07_008_0832 yaH kSatriyaiH parAmRSTe vatse pitari cukrudhe 07_008_0833 tato 'vadhIt kArtavIryam ajitaM samare paraiH 07_008_0834 kSatriyANAM catuHSaSTim ayutAni sahasrazaH 07_008_0835 tadA mRtyoH sametAni ekaikaM dhanuSAjayat 07_008_0836 brahmadviSAM cAtha tasmin sahasrANi caturdaza 07_008_0837 punar anyAni jagrAha dantakrUre jaghAna ha 07_008_0838 sahasraM musalenAghnan sahasram asinAvadhIt 07_008_0839 udbandhanAt sahasraM ca haihayAH samare hatAH 07_008_0840 sarathAzvagajA vIrA nihatAs tatra zerate 07_008_0841 pitur vadhAmarSitena jAmadagnyena dhImatA 07_008_0842 nijaghne dazasAhasrAn rAmaH parazunA tadA 07_008_0843 na hy amRzyata tA vAco yAs tair bhRzam udIritAH 07_008_0844 bhRgo rAmAbhidhAveti yadAkrandan dvijottamAH 07_008_0845 tataH kAzmIradaradAn kuntikSudrakamAlavAn 07_008_0846 aGgavaGgakaliGgAMz ca videhAMs tAmraliptakAn 07_008_0847 rakSovAhAn vItihotrAMs trigartAn mArtikAvatAn 07_008_0848 zibIn anyAMz ca rAjanyAn deze deze sahasrazaH 07_008_0849 nijaghAna zitair bANair jAmadagnyaH pratApavAn 07_008_0850 koTIzatasahasrANi kSatriyANAM sahasrazaH 07_008_0851 indragopakavarNasya bandhujIvanibhasya ca 07_008_0852 rudhirasya parIvAhaiH pUrayitvA sarAMsi ca 07_008_0853 sarvAn aSTAdaza dvIpAn vazam AnIya bhArgavaH 07_008_0854 Ije kratuzataiH puNyaiH samAptavaradakSiNaiH 07_008_0855 vedIm aSTanavotsedhAM sauvarNAM vidhinirmitAm 07_008_0856 sarvaratnazataiH pUrNAM patAkAzatamAlinIm 07_008_0857 grAmyAraNyaiH pazugaNaiH saMpUrNAM ca mahIm imAm 07_008_0858 rAmasya jAmadagnyasya pratijagrAha kazyapaH 07_008_0859 tataH zatasahasrANi dvipendrAn hemabhUSaNAn 07_008_0860 nirdasyuM pRthivIM kRtvA ziSTeSTajanasaMkulAm 07_008_0861 kazyapAya dadau rAmo hayamedhe mahAmakhe 07_008_0862 triHsaptakRtvaH pRthivIM kRtvA niHkSatriyAM prabhuH 07_008_0863 iSTvA kratuzatair vIro brAhmaNebhyo hy amanyata 07_008_0864 sa kazyapasya vacanAt protsArya saritAM patim 07_008_0865 iSupAte yudhAM zreSThaH kurvan brAhmaNazAsanam 07_008_0866 adhyAvasad girizreSThaM mahendraM parvatottamam 07_008_0867 evaM guNazatair juSTo bhRgUNAM kIrtivardhanaH 07_008_0868 jAmadagnyo 'py atiyazA mariSyati mahAdyutiH 07_008_0869 tvayA caturbhadrataraH putrAt puNyataras tava 07_008_0870 ayajvAnam adAkSiNyaM mA putram anutapyathAH 07_008_0871 ete caturbhadratarAs tvayA bhadrazatAdhikAH 07_008_0872 mRtA naravarazreSThA mariSyanti ca sRJjaya 07_008=0872 Colophon. 07_008=0872 vyAsa uvAca 07_008_0873 puNyam AkhyAnam AyuSyaM zrutvA SoDazarAjakam 07_008_0874 avyAharan narapatis tUSNIm AsIt sa sRJjayaH 07_008_0875 tam abravIt tathAsInaM nArado bhagavAn RSiH 07_008_0876 zrutaM kIrtayato mahyaM gRhItaM te mahAdyute 07_008_0877 Aho svid antato naSTaM zrAddhaM zUdrApatAv iva 07_008_0878 sa evam uktaH pratyAha prAJjaliH sRJjayas tadA 07_008_0879 putrazokApahaM zrutvA dhanyam AkhyAnam uttamam 07_008_0880 rAjarSINAM purANAnAM yajvanAM dakSiNAvatAm 07_008_0881 vismayena hate zoke tamasIvArkatejasA 07_008_0882 vipApmAsmy avyathopeto brUhi kiM karavANy aham 07_008=0882 nArada uvAca 07_008_0883 diSTyApahatazokas tvaM vRNISveha yad icchasi 07_008_0884 tat tat prapatsyase sarvaM na mRSAvAdino vayam 07_008=0884 sRJjaya uvAca 07_008_0885 etenaiva pratIto 'haM prasanno yad bhavAn mama 07_008_0886 prasanno yasya bhagavAn na tasyAstIha durlabham 07_008=0886 nArada uvAca 07_008_0887 punar dadAmi te putraM dasyubhir nihataM vRthA 07_008_0888 uddhRtya narakAt kaSTAt pazum aprokSitaM yathA 07_008=0888 vyAsa uvAca 07_008_0889 prAdur AsIt tataH putraH sRJjayasyAdbhutaprabhaH 07_008_0890 prasannenarSiNA dattaH kuberatanayopamaH 07_008_0891 tataH saMgamya putreNa prItimAn abhavan nRpaH 07_008_0892 Ije ca kratubhir mukhyaiH samAptavaradakSiNaiH 07_008_0893 akRtAstraz ca bhItaz ca na ca sAMnAhiko hataH 07_008_0894 ayajvA cAnapatyaz ca tato 'sau jIvitaH punaH 07_008_0895 zUro vIraH kRtAstraz ca pramathyArIn sahasrazaH 07_008_0896 abhimanyur gataH svargaM pRtanAbhimukho hataH 07_008_0897 brahmacaryeNa yAn kAMz cit prajJayA ca zrutena ca 07_008_0898 iSTaiz ca kratubhir yAnti tAMs te putro 'kSayAn gataH 07_008_0899 vidvAMsaH karmabhiH puNyaiH svargam Ihanti nityazaH 07_008_0900 na tu svargAd ayaM lokaH kAmyate svargavAsibhiH 07_008_0901 tasmAt svargagataM putram arjunasya hataM raNe 07_008_0902 nehAnayituM zakyaM hi kiM cid aprApyam Izitum 07_008_0903 evaM jJAtvA sthiro bhUtvA mA zuco dhairyam Apnuhi 07_008_0904 jIvanta eva naH zocyA na tu svargagatAnagha 07_008_0905 zocato hi mahArAja agham evAbhivardhate 07_008_0906 tasmAc chokaM parityajya zreyase prayated budhaH 07_008_0907 praharSam abhimAnaM ca sukhaprAptiM ca cintayan 07_008_0908 etad Ahur budhAH zreyo na zokaH zoka ucyate 07_008_0909 evaM vidvan samuttiSTha prayato bhava mA zucaH 07_008_0910 zrutas te saMbhavo mRtyos tapAMsy anupamAni ca 07_008_0911 sarvabhUtasamatvaM ca caJcalAz ca vibhUtayaH 07_008_0912 sRJjayasya tu taM putraM mRtaM saMjIvitaM punaH 07_008_0913 evaM vidvan mahArAja mA zucaH sAdhayAmy aham 07_008=0913 saMjaya uvAca 07_008_0914 etAvad uktvA bhagavAMs tatraivAntaradhIyata 07_008_0915 vAgIzAne bhagavati vyAse vyabhranabhaHprabhe 07_008_0916 gate matimatAM zreSThe samAzvAsya yudhiSThiram 07_008_0917 pUrveSAM pArthivendrANAM mahendrapratimaujasAm 07_008_0918 nyAyAdhigatavittAnAM tAM zrutvA yajJasaMpadam 07_008_0919 saMpUjya manasA vidvAn vizoko 'bhUd yudhiSThiraH 07_008_0920 punaz cAcintayad dInaH kiM svid vakSye dhanaMjayam 07_008=0920 Colophon. % After the ref. of 7.84.1, S ins.: 07_009_0001 kirantaM zaravarSANi roSAd droNaM mahAmRdhe 07_009_0002 vitrAsayantaM tAM senAM kaunteyAnAM mahIpate 07_009_0003 dRSTvA tato maheSvAso nighnantaM ca rathAn bhRzam 07_009_0004 ghaTotkaco mahAbAhU raNAyAbhijagAma ha 07_009_0005 pizAcavadanair yuktaM rathaM kAJcanabhUSitam 07_009_0006 samAsthAya mahArAja nAnApraharaNair vRtam 07_009_0007 daMzitas tapanIyena kavacena suvarcasA 07_009_0008 bhUSaNair AcitAGgaz ca nadann iva ca toyadaH 07_009_0009 haiDimbeyaH susaMkruddho droNam abhyadravad balI 07_009_0010 tam abhyadhAvad AyAntaM kruddharUpam alambusaH 07_009_0011 RkSacarmaparikSiptaM ratham AsthAya daMzitaH 07_009_0012 raktoSThaH sadhanuH prAMzuH kalpavRkSa iva sthitaH 07_009_0013 kSipaJ chataghnIM vipulAM musalopalatomarAn 07_009_0014 musaNThIr bahulAz caiva trizUlAn api paTTasAn 07_009_0015 karpaNAJ zatadhArAMz ca pinAkAn vividhAMs tathA 07_009_0016 cakrANi ca kSuraprANi kSepaNIz ca kaTaMkaTAn 07_009_0017 nArAcAn vividhAn asyan sakaGkolUkavAyasaH 07_009_0018 cikSepa dhanur AdAya ninadan bhairavAn ravAn 07_009_0019 taM raudraM krUram AyAntaM dRSTvA kAlam ivAgatam 07_009_0020 prAdravad bhayasaMvignA sA rAjan pANDuvAhinI 07_009_0021 satyakas tu naravyAghro dRSTvA taM rAkSasaM yudhi 07_009_0022 abhyayAd amaraprakhyo bhrAmayitvA mahad dhanuH 07_009_0023 abhyadravac ca tad rakSas tiSTha tiSTheti cAbravIt 07_009_0024 alambusaM rAkSasendraM so 'stravarSair avAkirat 07_009_0025 tataH pANDavasainyAni vidrutAny atha bhArata 07_009_0026 nirIkSyAbhyadravat tUrNaM tvaramANo ghaTotkacaH 07_009_0027 cikSepa ca gadAzaktIs tomarAn atha paTTasAn 07_009_0028 hemacitratsarUn ugrAn khaDgAn AkAzasaprabhAn 07_009_0029 anyonyam ArAd Alokya rAkSasau tau mahAbalau 07_009_0030 bhairavaM nadatur nAdAn satoyAv iva toyadau 07_009_0031 tataH pravavRte yuddhaM ghoraM rAkSasasiMhayoH 07_009_0032 yAdRg eva purA vRttaM rAmarAvaNayor mRdhe 07_009_0033 tau zaktIz ca pinAkAMz ca vajrAn khaDgAn paraSvadhAn 07_009_0034 anyonyam abhisaMkruddhau tadA vyasRjatAm ubhau 07_009_0035 AkRSyamANe dhanuSI tayor bAhubalena ca 07_009_0036 yantreNeva tadA rAjan bhRzaM nAdAn pracakratuH 07_009_0037 alambusas tataz cakraM kRtAntajvalanaprabham 07_009_0038 ghaTotkacAya cikSepa yatnam AsthAya vIryavAn 07_009_0039 tad bhaimaseniH saMprekSya cakraM vegavad antare 07_009_0040 gadayA tADayAm Asa tad dIrNaM zatadhAbhavat 07_009_0041 tato 'gnicUrNaiH sahasA cakraghAtaviniHsRtaiH 07_009_0042 daMzakair iva sA senA patadbhir bhRzasaMkulA 07_009_0043 tataH pratihate cakre sa vIro roSasaMkulaH 07_009_0044 prAhiNot tarasA zUlaM zaktIr dazazatAs tadA 07_009_0045 jvalantIr vikirantIz ca jvAlAmAlAH sahasrazaH 07_009_0046 yugAntolkAnibhAs tIkSNA hemadaNDA mahAsvanAH 07_009_0047 tAz cApatantIH saMprekSya rAkSasasya ghaTotkacaH 07_009_0048 ardhacandraiH praciccheda nArAcaiH kaGkapatribhiH 07_009_0049 tato roSaparItAGgaH pramumoca sa rAkSasaH 07_009_0050 zaravarSaM mahAghoraM ghaTotkacarathaM prati % After 7.84.21ab, S ins.: 07_010_0001 ghaTotkaco 'py asaMbhrAntaH zaravarSaM mahattaram 07_010_0002 alambusavadhaprepsur mumocAgnir iva jvalan 07_010_0003 alambusarathAc cogrAd ghaTotkacarathAd api 07_010_0004 zarAH prAdurbhavanti sma dvirephA iva khAd dizaH 07_010_0005 abhracchAyeva racitA bANais tatra narezvara 07_010_0006 na sma vijJAyate kiM cid andhakAre kRte zaraiH 07_010_0007 tata AkarNamuktena bhallena ca ghaTotkacaH 07_010_0008 alambusasya ciccheda ziro yantur mahAbalaH 07_010_0009 tato 'parair vegavadbhiH kSurais tasya ghaTotkacaH 07_010_0010 akSamISAM yugaM caiva ciccheda yudhi tADayan 07_010_0011 avaskandya rathAt tUrNaM kairmIriH krodhamUrchitaH 07_010_0012 tasmin mAyAmayaM ghoram astravarSaM vavarSa ha 07_010_0013 ghaTotkaco 'pyAzu rathAt praskandya sa tam eva ca 07_010_0014 mAyAstreNaiva mAyAstraM vyadhamat samare ripoH 07_010_0015 haiDimbenArdyamAnas tu yudhi so 'lambuso dRDham 07_010_0016 antarhito mahArAja ghaTotkacam ayodhayat 07_010_0017 antardhAnagataM dRSTvA tatra tatra ghaTotkacaH 07_010_0018 gadayA tADayAm Asa vegavatyA mahAbalaH 07_010_0019 utpapAta tato vyomni prahAraparipIDitaH 07_010_0020 alambuso rAkSasendraH sahasA pakSirAD iva 07_010_0021 ghaTotkaco 'py asaMbhrAntaH khaDgapANir athotpatat 07_010_0022 tato vegena mahatA vivarSiSur ivAmbudaH 07_010_0023 tam ApatantaM saMprekSya kairmIrI rAkSasottamaH 07_010_0024 abhidudrAva vegena siMhaH siMham iva sthitam 07_010_0025 dakSiNenAsim udyamya vakSaH pracchAdya varmaNA 07_010_0026 abhidudrAva vegena vegavantaM ghaTotkacaH 07_010_0027 tAv ubhau vegasaMrabdhAv alambusaghaTotkacau 07_010_0028 anyonyasya tathaivorU samAjaghnatur aJjasA 07_010_0029 anyonyasyAbhighAtena tayo rAkSasasiMhayoH 07_010_0030 zailenAbhihatasyaiva zailasyAbhUn mahAsvanaH 07_010_0031 tatopasRtya sahasA punar Apetatur bhRzam 07_010_0032 carantAv asimArgAMs tAn vividhAn rAkSasottamau 07_010_0033 tayor gAtreSu patitAv asI bhinnau nipetatuH 07_010_0034 vegotsRSTe maghavatA vajre zailataTeSv iva 07_010_0035 tataH sainyAni dadRzus tad yuddham atidAruNam 07_010_0036 yuddhaM tayo rAkSasayor AmiSe zyenayor iva 07_010_0037 tato lohitaraktAkSAv ubhau tau rAkSasottamau 07_010_0038 adRzyetAM tu zArdUlau sandhyAraktAv ivAmbudau 07_010_0039 cakrAte zyenavac caiva maNDalAni sahasrazaH 07_010_0040 ubhau nistriMzahastau tau sapakSAv iva pakSiNau 07_010_0041 tato bhrAmya tu taM khaDgaM pANDoH kirmIranandanaH 07_010_0042 cikSepAsya ziro hartuM sa ca tasya ghaTotkacaH 07_010_0043 tAv asI yugapad dIptau sametya vipulau bhuvi 07_010_0044 patitau tau tu bAhubhyAM rAkSasau samasajjatAm 07_010_0045 zIrSaghAtAMsaghAtaiz ca parasparam athAhatau 07_010_0046 punar vimizritau vIrau vyAyudhyete muhur muhuH % After 7.104.33, T G2-5 ins.: 07_011_0001 bhImo 'pi ca mahArAja vaikartanam upAdravat 07_011_0002 Asure tu mahAsainye tArakaM pAvakir yathA 07_011_0003 tayor evaM mahad yuddham abhavad bhImakarNayoH 07_011_0004 taM bhImaseno mahatA zaravarSeNa vArayan 07_011_0005 vivyAdha sArathiM cAsya hayAMz ca caturaH zaraiH 07_011_0006 dhvajaM cAsya patAkAM ca bhallaiH saMnataparvabhiH 07_011_0007 rathaM ca cakrarakSau ca bhImaz ciccheda mAriSa 07_011_0008 karNo 'pi rathinAM zreSTho bhImasenena kampitaH 07_011_0009 khaDgacarmadharo rAjan bhImam abhyadravad balI 07_011_0010 bhImaz ciccheda khaDgaM ca carmaNA saha mAriSa 07_011_0011 dRSTvA karNaM ca pArthena bAdhitaM bahubhiH zaraiH 07_011_0012 duryodhano mahArAja duHzalaM pratyabhASata 07_011_0013 karNaM kRcchragataM pazya zIghraM yAnaM prayaccha ha 07_011_0014 evam uktas tato rAjA duHzalaH samupAdravat 07_011_0015 duHzalasya rathaM karNaz cAruroha mahArathaH 07_011_0016 tau pArthaH sahasA gatvA vivyAdha dazabhiH zaraiH 07_011_0017 punaz ca karNaM viddhvApi duHzalasya ziro 'harat 07_011_0018 duHzalaM nihataM dRSTvA bhImasenena mAriSa 07_011_0019 tasyaiva dhanur AdAya karNo vivyAdha pANDavam 07_011_0020 anyonyaM samare vIrau yuyudhAte mahAbalau 07_011_0021 zatrughnau zatrumadhye tu balavajrabhRtAv iva 07_011_0022 bhImo viddhvA hayAMz caiva sArathiM ca punaH punaH 07_011_0023 karNam abhyadravat pArthaH prahasaMz ca mahAbalaH 07_011_0024 tato vyAyacchamAnasya bhImasenasya saMyuge 07_011_0025 tat sainyaM zakalIbhUtaM na prAjJAyata kiM cana % After 7.114.42, B Dc1 D5 ins.: 07_012_0001 tataz caTacaTAzabdo godhAghAtAd abhUt tayoH 07_012_0002 talazabdaz ca sumahAn siMhanAdaz ca bhairavaH 07_012_0003 rathanemininAdaz ca jyAzabdaz caiva dAruNaH 07_012_0004 yodhA vyupAraman yuddhAd didRkSantaH parAkramam 07_012_0005 karNapANDavayo rAjan parasparavadhaiSiNoH 07_012_0006 devarSisiddhagandharvAH sAdhu sAdhv ity apUjayan 07_012_0007 mumucuH puSpavarSaM ca vidyAdharagaNAs tathA 07_012_0008 tato bhImo mahAbAhuH saMrambhI dRDhavikramaH 07_012_0009 astrair astrANi saMvArya zarair vivyAdha sUtajam 07_012_0010 karNo 'pi bhImasenasya nivAryeSUn mahAbalaH 07_012_0011 prAhiNon nava nArAcAn AzIviSasamAn raNe 07_012_0012 tAvadbhir atha tAn bhImo vyomni ciccheda patribhiH 07_012_0013 nArAcAn sUtaputrasya tiSTha tiSTheti cAbravIt 07_012_0014 tato bhImo mahAbAhuH zaraM kruddhAntakopamam 07_012_0015 mumocAdhirather vIro yamadaNDam ivAparam 07_012_0016 tam ApatantaM ciccheda rAdheyaH prahasann iva 07_012_0017 tribhiH zaraiH zaraM rAjan pANDavasya pratApavAn 07_012_0018 punaz cAsRjad ugrANi zaravarSANi pANDavaH % After 7.118.15, Dn2 D2.3.5.6 S ins.: 07_013=0000 saMjaya uvAca 07_013_0001 evam ukto raNe pArtho bhUrizravasam abravIt 07_013_0002 vyaktam eva hi jIrNaH san buddhiM raJjayase nRpa 07_013_0003 anarthakam idaM sarvaM yat tvayA vyAhRtaM prabho 07_013_0004 hRSIkezena saMbandhaM garhase mAM ca mUDhavat 07_013_0005 raNAnAm asi dharmajJaH sarvazAstrArthapAragaH 07_013_0006 na cAdharmam ahaM kuryAM jAnaMz caiva hi muhyase 07_013_0007 yudhyante kSatriyAH zatrUn svaiH svaiH parivRtA nRpa 07_013_0008 bhrAtRbhiH pitRbhiH putrais tathA saMbandhibAndhavaiH 07_013_0009 vayasyair atha mitraiz ca svabAhubalam AzritAH 07_013_0010 ahaM hi sAtyakiM ziSyaM sukhasaMbandhim eva ca 07_013_0011 madarthe yudhyamAnaM ca tyaktvA prANAn sudustyajAn 07_013_0012 mama bAhuM raNe rAjan dakSiNaM yuddhadurmadam 07_013_0013 nikRtyamAnaM taM dRSTvA kathaM zatruvazaM gatam 07_013_0014 tvayA nikRSyamANaM ca dRSTavAn asmi niSkriyam 07_013_0015 na cAtmA rakSitavyo hi eko raNagatena hi 07_013_0016 yo yasya yudhyate 'rthAya sa saMrakSyo narAdhipa 07_013_0017 tai rakSyamANaH sa nRpo rakSitavyo mahAmRdhe 07_013_0018 yady ahaM sAtyakiM dRSTvA tUSNIm AsiSya Ahave 07_013_0019 tatas tena viyogaz ca prApyaM narakam eva ca 07_013_0020 rakSitaz ca mayA yasmAt tasmAl labdho mayA sa ca 07_013_0021 yazaz caiva svapakSebhyaH phalaM mitrasya rakSaNAt 07_013_0022 yac ca mAM garhase rAjann anyena saha saMgatam 07_013_0023 kas tena saMgamaM necchet tatra te buddhivibhramaH 07_013_0024 kavacaM dhunvatas tubhyaM rathaM cArohataH svayam 07_013_0025 dhanurjyAM karSataz caiva yudhyataH saha zatrubhiH 07_013_0026 evaM rathagajAkIrNe hayapattisamAkule 07_013_0027 siMhanAdoddhatarave gambhIre sainyasAgare 07_013_0028 svaiz cApi samupetasya vikrAntasya tathA raNe 07_013_0029 satyakena kathaM yogyaH saMgrAmas te bhaviSyati 07_013_0030 bahubhiH saha saMgamya nirjitya ca mahArathAn 07_013_0031 zrAntaz ca zrAntavAhaz ca kSINasarvAyudhas tvayA 07_013_0032 IdRzaM sAtyakiM saMkhye nirjitya ca mahAratham 07_013_0033 adhikaM tvaM vijAnISe tathApy anyamanA bhavAn 07_013_0034 yad icchasi ziraz cAsya asinA hartum Ahave 07_013_0035 tathA kRcchragataM dRSTvA sAtyakiM kaH kSamiSyati 07_013_0036 tvaM tu garhaya cAtmAnam AtmAnaM yo na rakSasi 07_013_0037 kathaM kariSyase vIra yo vA tvAM saMzrayej janaH 07_013_0038 Attazastrasya hi raNe vRSNIputraM jighAMsataH 07_013_0039 chinnavAn yad ahaM bAhuM naital lokavigarhitam 07_013_0040 nyastazastrasya hi punar vikalasya vivarmaNaH 07_013_0041 abhimanyor vadhaM tAta dhArmikaH ko nu pUjayet % After 7.118.26, S ins.: 07_014_0001 duryodhanasya kSudrasya na pramANe ca tiSThataH 07_014_0002 saumadatter ayaM sAdhu sarvasAhAyyakAriNaH 07_014_0003 asmadIyA mayA rakSyAH prANabAdha upasthite 07_014_0004 ye me pratyakSato vIrA hanyerann iti me matiH 07_014_0005 satyakaz ca vazaM nItaH kauraveNa mahAtmanA 07_014_0006 tato mayaitac caritaM pratijJArakSaNaM prati 07_014=0006 saMjaya uvAca 07_014_0007 punaz ca kRpayAviSTo bahu tat tad vicintayan 07_014_0008 uvAca cainaM kauravyam arjunaH zokapIDitaH 07_014_0009 dhig astu kSatradharmaM tu yatra tvaM puruSezvaraH 07_014_0010 avasthAm IdRzIM prAptaH zaraNyaH zaraNapradaH 07_014_0011 nAtibhAraH kRtAntasya vidyate kurunandana 07_014_0012 yatra tvaM puruSavyAghraH prAptaH pApAm imAM dazAm 07_014_0013 nAtmanaH sukRtasyAsya phalaM vai nRpasattama 07_014_0014 yatra tvaM kuruzArdUla prAptaH pApAm imAM dazAm 07_014_0015 rauravaM narakaM bhImaM gamiSyati suyodhanaH 07_014_0016 yatkRte narazArdUlaH prAptaH pApAm imAM dazAm 07_014_0017 ko hi nAma pumA&l loke mAdRzaH puruSottama 07_014_0018 praharet tvadvidhe tv adya pratijJA yadi no bhavet % After 1004*, B Dc1 Dn1 D3 ins.: 07_015_0001 tataH kruddho mahAbAhur aindram astraM durAsadam 07_015_0002 prAduz cakre mahArAja trAsayan sarvabhAratAn 07_015_0003 tataH zarAH prAdur Asan divyAstrapratimantritAH 07_015_0004 pradIptAz ca zikhimukhAH zatazo 'tha sahasrazaH 07_015_0005 AkarNapUrNanirmuktair agnyarkAMzunibhaiH zaraiH 07_015_0006 nabho 'bhavat tad duSprekSyam ulkAbhir iva saMvRtam 07_015_0007 tataH zastrAndhakAraM tat kauravaiH samudIritam 07_015_0008 azakyaM manasApy anyaiH pANDavaH saMbhramann iva 07_015_0009 nAzayAm Asa vikramya zarair divyAstramantritaiH 07_015_0010 naizaM tamo 'MzubhiH kSipraM dinAdAv iva bhAskaraH 07_015_0011 tatas tu tAvakaM sainyaM dIptaiH zaragabhastibhiH 07_015_0012 AkSipat palvalAmbUni nidAghArka iva prabhuH 07_015_0013 tato divyAstraviduSA prahitAH sAyakAMzavaH 07_015_0014 samAplavan dviSatsainyaM lokaM bhAnor ivAMzavaH 07_015_0015 tathApare samutsRSTA vizikhAs tigmatejasaH 07_015_0016 hRdayAny Azu vIrANAM vivizuH priyabandhuvat 07_015_0017 ya enam IyuH samare tvadyodhAH zUramAninaH 07_015_0018 zalabhA iva te dIptA agniM prApya yayuH kSayam 07_015_0019 evaM sa mRdnaJ zatrUNAM jIvitAni yazAMsi ca 07_015_0020 pArthaz cacAra saMgrAme mRtyur vigrahavAn iva 07_015_0021 sakirITAni vastrANi sAGgadAn vipulAn bhujAn 07_015_0022 sakuNDalayugAn karNAn keSAM cid aharac charaiH 07_015_0023 satomarAn gajasthAnAM saprAsAn hayasAdinAm 07_015_0024 sacarmaNaH padAtInAM rathinAM ca sadhanvanaH 07_015_0025 sapratodAn niyantqNAM bAhUMz ciccheda pANDavaH 07_015_0026 pradIptograzarArciSmAn babhau tatra dhanaMjayaH 07_015_0027 savisphuliGgAgrazikho jvalann iva hutAzanaH 07_015_0028 taM devarAjapratimaM sarvazastrabhRtAM varam 07_015_0029 yugapad dikSu sarvAsu rathasthaM puruSarSabham 07_015_0030 darzayantaM mahAstrANi prekSaNIyaM dhanaMjayam 07_015_0031 nRtyantaM rathamArgeSu dhanurjyAtalanAdinam 07_015_0032 nirIkSituM na zekus te yatnavanto 'pi pArthivAH 07_015_0033 madhyaMdinagataM sUryaM pratapantam ivAmbare 07_015_0034 dIptograsaMbhRtazaraH kirITI virarAja ha 07_015_0035 varSAsv ivodIrNajalaH sendradhanvAmbudo mahAn 07_015_0036 mahAstrasaMplave tasmiJ jiSNunA saMpravartite 07_015_0037 sudustare mahAghore mamajjur yodhapuMgavAH 07_015_0038 utkRttavadanair dehaiH zarIraiH kRttabAhubhiH 07_015_0039 bhujaiz ca pANinirmuktaiH pANibhir vyaGgulIkRtaiH 07_015_0040 kRttAgrahastaiH karibhiH kRttadantair madotkaTaiH 07_015_0041 hayaiz chinnakhuragrIvai rathaiz ca zakalIkRtaiH 07_015_0042 nikRttAntraiH kRttapAdais tathAnyaiH kRttasaMdhibhiH 07_015_0043 nizceSTair visphuradbhiz ca kUjadbhiz ca sahasrazaH 07_015_0044 mRtyor AghAtalalitaM tat pArthAyodhanaM mahat 07_015_0045 apazyAma mahIpAla bhIrUNAM bhayavardhanam 07_015_0046 AkrIDam iva rudrasya purAbhyardayataH pazUn 07_015_0047 gajAnAM kSuranirmuktaiH karaiH sabhujageva bhUH 07_015_0048 kva cid babhau sragviNIva vakrapadmaiH samAcitA 07_015_0049 vicitroSNISamukuTaiH keyUrAGgadakuNDalaiH 07_015_0050 svarNacitratanutraiz ca bhANDaiz ca gajavAjinAm 07_015_0051 kirITazatasaMkIrNA tatra tatra samAcitA 07_015_0052 virarAja bhRzaM citrA mahI navavadhUr iva 07_015_0053 majjAmedaHkardaminIM zoNitaughataraGgiNIm 07_015_0054 marmAsthibhir agAdhAM ca kezazaivalazAdvalAm 07_015_0055 zirobAhUpalataTAM rugNakroDAsthisaMkaTAm 07_015_0056 citradhvajapatAkADhyAM chattracApormimAlinIm 07_015_0057 vigatAsumahAkAyAM gajadehAbhisaMkulAm 07_015_0058 rathoDupazatAkIrNAM hayasaMghAtarodhasam 07_015_0059 rathacakrayugeSAkSakUbarair atidurgamAm 07_015_0060 prAsAsizaktiparazuvizikhAhidurAsadAm 07_015_0061 balakaGkamahAnakrAM gomAyumakarotkaTAm 07_015_0062 gRdhrodagramahAgrAhAM zivAvirutabhairavAm 07_015_0063 nRtyatpretapizAcAdyair bhUtaiH kIrNAM sahasrazaH 07_015_0064 gatAsuyodhanizceSTazarIrazatavAhinIm 07_015_0065 mahApratibhayAM raudrAM ghorAM vaitaraNIm iva 07_015_0066 nadIM pravartayAm Asa bhIrUNAM bhayavardhinIm 07_015_0067 taM dRSTvA tasya vikrAntam antakasyeva rUpiNaH 07_015_0068 abhUtapUrvaM kuruSu bhayam AgAd raNAjire 07_015_0069 tata AdAya vIrANAm astrair astrANi pANDavaH 07_015_0070 AtmAnaM raudram AcaSTa raudrakarmaNi niSThitaH 07_015_0071 tato rathavarAn rAjann abhyatikrAmad arjunaH % K4 B Dc1 Dn D2.3 ins. after 7.121.15: D1 % after 14ab: D5 after 16cd: 07_016_0001 eSa madhye kRtaH SaDbhiH pArtha vIrair mahArathaiH 07_016_0002 jIvitepsur mahAbAho bhItas tiSThati saindhavaH 07_016_0003 etAn anirjitya raNe SaDrathAn puruSarSabha 07_016_0004 na zakyaH saindhavo hantuM tato nirvyAjam arjuna 07_016_0005 yogam atra vidhAsyAmi sUryasyAvaraNaM prati 07_016_0006 astaM gata iti vyaktaM drakSyaty ekaH sa sindhurAT 07_016_0007 harSeNa jIvitAkAGkSI vinAzArthaM tava prabho 07_016_0008 na gopsyati durAcAraH sa AtmAnaM kathaM cana 07_016_0009 tatra chidre prahartavyaM tvayAsya kurusattama 07_016_0010 vyapekSA naiva kartavyA gato 'stam iti bhAskaraH 07_016_0011 evam astv iti bIbhatsuH kezavaM pratyabhASata 07_016_0012 tato 'sRjat tamaH kRSNaH sUryasyAvaraNaM prati 07_016_0013 yogI yogena saMyukto yoginAm Izvaro hariH 07_016_0014 sRSTe tamasi kRSNena gato 'stam iti bhAskaraH 07_016_0015 tvadIyA jahRSur yodhAH pArthanAzAn narAdhipa 07_016_0016 te prahRSTA raNe rAjan nApazyan sainikA ravim 07_016_0017 unnAmya vaktrANi tadA sa ca rAjA jayadrathaH 07_016_0018 vIkSamANe tatas tasmin sindhurAje divAkaram 07_016_0019 punar evAbravIt kRSNo dhanaMjayam idaM vacaH 07_016_0020 pazya sindhupatiM vIraM prekSamANaM divAkaram 07_016_0021 bhayaM vipulam utsRjya tvatto bharatasattama 07_016_0022 ayaM kAlo mahAbAho vadhAyAsya durAtmanaH 07_016_0023 chindhi mUrdhAnam asyAzu kuru sAphalyam AtmanaH 07_016_0024 ity evaM kezavenoktaH pANDuputraH pratApavAn 07_016_0025 nyavadhIt tAvakaM sainyaM zarair arkAgnisaMnibhaiH 07_016_0026 kRpaM vivyAdha viMzatyA karNaM paJcAzatA zaraiH 07_016_0027 zalyaM duryodhanaM caiva SaDbhiH SaDbhir atADayat 07_016_0028 vRSasenaM tathASTAbhiH SaSTyA saindhavam eva ca 07_016_0029 tathaivAnyAn mahAbAhus tvadIyAn pANDunandanaH 07_016_0030 gADhaM viddhvA zarai rAjaJ jayadratham upAdravat 07_016_0031 taM samIpasthitaM dRSTvA lelihAnam ivAnalam 07_016_0032 jayadrathasya goptAraH saMzayaM paramaM gatAH 07_016_0033 tataH sarve mahArAja tava yodhA jayaiSiNaH 07_016_0034 siSicuH zaradhArAbhiH pAkazAsanim Ahave 07_016_0035 saMchAdyamAnaH kaunteyaH zarajAlair anekazaH 07_016_0036 akrudhyat sa mahAbAhur ajitaH kurunandanaH 07_016_0037 tataH zaramayaM jAlaM tumulaM pAkazAsaniH 07_016_0038 vyasRjat puruSavyAghras tava sainyajighAMsayA 07_016_0039 te hanyamAnA vIreNa yodhA rAjan raNe tava 07_016_0040 prajahuH saindhavaM bhItA dvau samaM nApy adhAvatAm 07_016_0041 tatrAdbhutam apazyAma kuntIputrasya vikramam 07_016_0042 tAdRG na bhAvI bhUto vA yac cakAra mahAyazAH 07_016_0043 dvipAn dvipagatAMz caiva hayAn hayagatAn api 07_016_0044 tathA sa rathinaz caiva nyahan rudraH pazUn iva 07_016_0045 na tatra samare kaz cin mayA dRSTo narAdhipa 07_016_0046 gajo vAjI naro vApi yo na pArthazarAhataH 07_016_0047 rajasA tamasA caiva yodhAH saMchannacakSuSaH 07_016_0048 kazmalaM prAvizan ghoraM nAnvajAnan parasparam 07_016_0049 te zarair bhinnamarmANaH sainikAH pArthacoditaiH 07_016_0050 babhramuz caskhaluH petuH sedur mamluz ca bhArata 07_016_0051 tasmin mahAbhISaNake prajAnAm iva saMkSaye 07_016_0052 raNe mahati duSpAre vartamAne sudAruNe 07_016_0053 zoNitasya prasekena zIghratvAd anilasya ca 07_016_0054 azAmyat tad rajo bhaumam asRksikte dharAtale 07_016_0055 AnAbhi niramajjaMz ca rathacakrANi zoNite 07_016_0056 mattA vegavato rAjaMs tAvakAnAM raNAGgaNe 07_016_0057 hastinaz ca hatArohA dAritAGgAH sahasrazaH 07_016_0058 svAny anIkAni mRdnanta ArtanAdAH pradudruvuH 07_016_0059 hayAz ca patitArohAH pattayaz ca narAdhipa 07_016_0060 pradudruvur bhayAd rAjan dhanaMjayazarAhatAH 07_016_0061 muktakezA vikavacAH kSarantaH kSatajaM kSitau 07_016_0062 prapalAyanta saMtrastAs tyaktvA raNaziro janAH 07_016_0063 UrugrAhagRhItAz ca ke cit tatrAbhavan bhuvi 07_016_0064 hatAnAM cApare madhye dviradAnAM nililyire 07_016_0065 evaM tava balaM rAjan drAvayitvA dhanaMjayaH 07_016_0066 nyavadhIt sAyakair ghoraiH sindhurAjasya rakSiNaH 07_016_0067 karNaM drauNiM kRpaM zalyaM vRSasenaM suyodhanam 07_016_0068 chAdayAm Asa tIvreNa zarajAlena pANDavaH 07_016_0069 na gRhNann akSipan rAjann amuJcan nApi saMdadhan 07_016_0070 adRzyatArjunaH saMkhye zIghrAstratvAt kathaM cana 07_016_0071 dhanurmaNDalam evAsya dRzyate smAsyataH sadA 07_016_0072 sAyakAz ca vyadRzyanta nizcarantaH samantataH 07_016_0073 karNasya tu dhanuz chittvA vRSasenasya caiva ha 07_016_0074 zalyasya sUtaM bhallena rathanIDAd apAtayat 07_016_0075 gADhaviddhAv ubhau kRtvA zaraiH svasrIyamAtulau 07_016_0076 arjuno jayatAM zreSTho drauNizAradvatau raNe 07_016_0077 evaM tAn vyAkulIkRtya tvadIyAnAM mahArathAn 07_016_0078 ujjahAra zaraM ghoraM pANDavo 'nalasaMnibham 07_016_0079 indrAzanisamaprakhyaM divyam astrAbhimantritam 07_016_0080 sarvabhArasahaM zazvad gandhamAlyArcitaM mahat 07_016_0081 vajreNAstreNa saMyojya vidhivat kurunandanaH 07_016_0082 samAdadhan mahAbAhur gANDive kSipram arjunaH 07_016_0083 tasmin saMdhIyamAne tu zare jvalanatejasi 07_016_0084 antarikSe mahAnAdo bhUtAnAm abhavan nRpa 07_016_0085 abravIc ca punas tatra tvaramANo janArdanaH % B1-4 Dc1 ins. after 7.123.36: B5 after 40: Dn1 % after 39ab: D5 after 41: 07_017_0001 anukarSair upAsaGgaiH patAkAbhir dhvajais tathA 07_017_0002 upaskarair adhiSThAnair ISAdaNDakabandhuraiH 07_017_0003 cakraiH pramathitaiz citrair akSaiz ca bahudhA raNe 07_017_0004 yugair yoktraiH kalApaiz ca dhanurbhiH sAyakais tathA 07_017_0005 paristomaiH kuthAbhiz ca parighair aGkuzais tathA 07_017_0006 zaktibhir bhindipAlaiz ca tUNaiH zUlaiH parazvadhaiH 07_017_0007 prAsaiz ca tomaraiz caiva kuntair yaSTibhir eva ca 07_017_0008 zataghnIbhir bhuzuNDIbhiH khaDgaiH parazubhis tathA 07_017_0009 musalair mudgaraiz caiva gadAbhiH kuNapais tathA 07_017_0010 suvarNavikRtAbhiz ca kazAbhir bharatarSabha 07_017_0011 ghaNTAbhiz ca gajendrANAM bhANDaiz ca vividhair api 07_017_0012 sragbhiz ca nAnAbharaNair vastraiz caiva mahAdhanaiH 07_017_0013 apaviddhair babhau bhUmir grahair dyaur iva zAradI 07_017_0014 pRthivyAM pRthivIhetoH pRthivIpatayo hatAH 07_017_0015 pRthivIm upaguhyAGgaiH suptAH kAntAm iva priyAm 07_017_0016 imAMz ca girikUTAbhAn nAgAn airAvatopamAn 07_017_0017 kSarataH zoNitaM bhUri zastracchedadarImukhaiH 07_017_0018 darImukhair iva girIn gairikAmbuparisravAn 07_017_0019 tava bANahatAn vIra pazya niSTanataH kSitau 07_017_0020 hayAMz ca patitAn pazya svarNabhANDavibhUSitAn 07_017_0021 gandharvanagarAkArAn rathAMz ca nihatezvarAn 07_017_0022 chinnadhvajapatAkAkSAn vicakrAn hatasArathIn 07_017_0023 nikRttakUbarayugAn bhagneSAn bandhurAn prabho 07_017_0024 pazya pArtha hayAn bhUmau vimAnopamadarzanAn 07_017_0025 pattIMz ca nihatAn vIra zatazo 'tha sahasrazaH 07_017_0026 dhanurbhRtaz carmabhRtaH zayAnAn rudhirokSitAn 07_017_0027 mahIm AliGgya sarvAGgaiH pAMsudhvastaziroruhAn 07_017_0028 pazya yodhAn mahAbAho tvaccharair bhinnavigrahAn 07_017_0029 nipAtitadviparathavAjisaMkulam 07_017_0030 asRgvasApizitasamRddhakardamam 07_017_0031 nizAcarazvavRkapizAcamodanaM 07_017_0032 mahItalaM naravara pazya durdRzam 07_017_0033 idaM mahat tvayy upapadyate vibho 07_017_0034 raNAjire karma yazobhivardhanam 07_017_0035 zatakratau cApi ca devasattame 07_017_0036 mahAhave jaghnuSi daityadAnavAn 07_017_0037 sa darzayann eva kirITine 'rihA 07_017_0038 janArdanas tAm aribhUmim aJjasA 07_017_0039 ajAtazatruM samupetya pANDavaM 07_017_0040 nivedayAm Asa hataM jayadratham % After 7.124.18, B Dc1 Dn1 ins.: 07_018_0001 saMhRSTendriyacittAtmA nAzakad vaktum ojasA 07_018_0002 muhUrtam iva harSeNa tUSNIM bhUtvA mahAmatiH 07_018_0003 tato harSAnvito rAjA harSAzruplutalocanaH 07_018_0004 uvAca paramaprItaH sagadgadam idaM vacaH 07_018_0005 priyam etad upazrutya tvattaH puSkaralocana 07_018_0006 nAntaM gacchAmi harSasya titIrSur udadher iva 07_018_0007 atyadbhutam idaM kRSNa kRtaM pArthena dhImatA 07_018_0008 tvayA guptena govinda ghnatA pApaM jayadratham 07_018_0009 kiM tu nAtyadbhutaM teSAM yeSAM nas tvaM samAzrayaH 07_018_0010 sthitaH sarvAtmanA nityaM priyeSu ca hiteSu ca 07_018_0011 tvaM caivAsmAbhir Azritya kRtaH zastrasamudyamaH 07_018_0012 surair ivAsuravadhe zakraM zakrAnujAhave 07_018_0013 asaMbhAvyam idaM karma devair api janArdana 07_018_0014 tvadbuddhibalavIryeNa kRtavAn eSa phalgunaH 07_018_0015 bAlyAt prabhRti te kRSNa karmANi zrutavAn aham 07_018_0016 amAnuSANi divyAni mahAnti ca bahUni ca 07_018_0017 yadaivAnugRhItAH sma tvayA snehAnurAgataH 07_018_0018 tadaivAjJAsiSaM zatrUn hatAn prAptAM ca medinIm 07_018_0019 mArkaNDeyaH purANarSiz caritajJas tavAnagha 07_018_0020 mAhAtmyam anubhAvaM ca purA kIrtitavAn muniH 07_018_0021 asito devalaz caiva nAradaz ca mahAtapAH 07_018_0022 pitAmahaz ca me vyAsas tvAm Ahur vidhim uttamam 07_018_0023 tvaM tejas tvaM paraM brahma tvaM satyaM tvaM mahat tapaH 07_018_0024 tvaM zreyas tvaM yazaz cAgryaM kAraNaM jagatas tathA 07_018_0025 tvayA sRSTam idaM sarvaM jagat sthAvarajaGgamam 07_018_0026 pralaye samanuprApte tvAM vai nivizate punaH 07_018_0027 anAdinidhanaM devaM vizvam IzaM prajApatim 07_018_0028 dhAtAram ajam avyaktam Ahur vedavido janAH 07_018_0029 bhUtAtmAnaM mahAtmAnam anantaM vizvatomukham 07_018_0030 api devA na jAnanti guhyam AdyaM jagatpatim 07_018_0031 nArAyaNaM paraM devaM paramAtmAnam aIzvaram 07_018_0032 jJAnayoniM hariM viSNuM mumukSUNAM parAyaNam 07_018_0033 paraM purANaM puruSaM purANAnAM paraM ca yat 07_018_0034 evamAdiguNAnAM te karmaNAM divi ceha ca 07_018_0035 atItabhUtabhavyAnAM saMkhyAtAtra na vidyate 07_018_0036 sarvato rakSaNIyAH sma sazakrANAM divaukasAm 07_018_0037 yais tvaM sarvaguNopetaH suhRn na upapAditaH 07_018_0038 ity evaM dharmarAjena harir ukto mahAyazAH 07_018_0039 anurUpam idaM vAkyaM pratyuvAca janArdanaH 07_018_0040 bhavatas tapasogreNa dharmeNa parameNa ca 07_018_0041 sAdhutvAd ArjavAc caiva hataH pApo jayadrathaH 07_018_0042 ayaM ca puruSavyAghra tvadanudhyAnabRMhitaH 07_018_0043 hatvA yodhasahasrANi nyahaJ jiSNur jayadratham 07_018_0044 kRtitve bAhuvIrye ca tathaivAsaMbhrame 'pi ca 07_018_0045 zIghratAmoghavedhitve nAsti pArthasamaH kva cit 07_018_0046 tad ayaM bharatazreSTha bhrAtA te pANDavArjunaH 07_018_0047 sainyakSayaM raNe kRtvA sindhurAjaziro 'harat 07_018_0048 tato dharmasuto jiSNuM pariSvajya vizAM pate 07_018_0049 pramRjya vadanaM cAsya paryAzvAsayata prabhuH 07_018_0050 atIva sumahat karma kRtavAn asi phalguna 07_018_0051 asahyaM cAviSahyaM ca devair api savAsavaiH 07_018_0052 diSTyA nistIrNabhAro 'si hatAriz cAsi zatruhan 07_018_0053 diSTyA satyA pratijJeyaM kRtA hatvA jayadratham 07_018_0054 evam uktvA guDAkezaM dharmarAjo mahAyazAH 07_018_0055 pasparza puNyagandhena pRSThe hastena pArthivaH % After 7.128.14, S ins.: 07_019=0000 dhRtarASTra uvAca 07_019_0001 tathA hateSu sainyeSu tathA kRcchragataH svayam 07_019_0002 kaccid duryodhanaH sUta nAkArSIt pRSThato raNam 07_019_0003 ekasya ca bahUnAM ca saMnipAto mahAn abhUt 07_019_0004 vizeSato hi nRpater viSamaM pratibhAti me 07_019_0005 so 'tyantasukhasaMvRddho rakSyo lokasya cezvaraH 07_019_0006 eko bahUn samAsAdya kaccin nAsIt parAGmukhaH 07_019_0007 droNaH karNaH kRpaz caiva kRtavarmA ca sAtvataH 07_019_0008 nAvArayan kathaM yuddhe rAjAnaM rAjakAGkSiNaH 07_019_0009 sarvopAyair hi yuddheSu rakSitavyo mahIpatiH 07_019_0010 eSA nItiH parA yuddhe dRSTA tatra maharSibhiH 07_019_0011 praviSTe vai mama sute pareSAM vai mahad balam 07_019_0012 mAmakA rathinAM zreSThAH kim akurvata saMjaya 07_019=0012 saMjaya uvAca 07_019_0013 rAjan saMgrAmam AzcaryaM putrasya tava bhArata 07_019_0014 ekasya ca bahUnAM ca zRNu me bruvato 'dbhutam 07_019_0015 droNena vAryamANo 'sau karNena ca kRpeNa ca 07_019_0016 prAvizat pANDavIM senAM makaraH sAgaraM yathA 07_019_0017 kirann iSusahasrANi tatra tatra tadA tadA 07_019_0018 pAJcAlAn pANDavAMz caiva vivyAdha nizitaiH zaraiH 07_019_0019 yathodyamya tataH sUryo razmibhir nAzayet tamaH 07_019_0020 tathA putras tava balaM nAzayat tan mahAbalaH % After 7.131.24ab, K4 B Dc1 Dn D1.5 ins.: 07_020_0001 abhyadhAvat tato droNo yaduvIrajighAMsayA 07_020_0002 tam AyAntam abhiprekSya yudhiSThirapurogamAH 07_020_0003 parivavrur mahAtmAnaM parIpsanto yadUdvaham 07_020_0004 tataH pravavRte yuddhaM droNasya saha pANDavaiH 07_020_0005 baler iva suraiH pUrvaM trailokyajayakAGkSayA 07_020_0006 tataH sAyakajAlena pANDavAnIkam AvRNot 07_020_0007 bhAradvAjo mahAtejA vivyAdha ca yudhiSThiram 07_020_0008 sAtyakiM dazabhir bANair viMzatyA pArSataM zaraiH 07_020_0009 bhImasenaM ca navabhir nakulaM paJcabhis tathA 07_020_0010 sahadevaM tathASTAbhiH zatena ca zikhaNDinam 07_020_0011 draupadeyAn mahAbAhuH paJcabhiH paJcabhiH zaraiH 07_020_0012 virATaM matsyam aSTAbhir drupadaM dazabhiH zaraiH 07_020_0013 yudhAmanyuM tribhiH SaDbhir uttamaujasam Ahave 07_020_0014 anyAMz ca sainikAn viddhvA yudhiSThiram upAdravat 07_020_0015 te vadhyamAnA droNena pANDuputrasya sainikAH 07_020_0016 prAdravan vai bhayAd rAjan sArtanAdA dizo daza 07_020_0017 kAlyamAnaM tu tat sainyaM dRSTvA droNena phalgunaH 07_020_0018 kiM cid AgatasaMrambho guruM pArtho 'bhyayAd drutam 07_020_0019 dRSTvA droNas tu bIbhatsum abhidhAvantam Ahave 07_020_0020 saMnyavartata tat sainyaM punar yaudhiSThiraM nRpa 07_020_0021 tato yuddham abhUd bhUyo bhAradvAjasya pANDavaiH 07_020_0022 droNas tava sutai rAjan sarvataH parivAritaH 07_020_0023 vyadhamat pANDusainyAni tUlarAzim ivAnalaH 07_020_0024 taM jvalantam ivAdityaM dIptAnalasamadyutim 07_020_0025 rAjann anizam atyantaM dRSTvA droNaM zarArciSam 07_020_0026 maNDalIkRtadhanvAnaM tapantam iva bhAskaram 07_020_0027 dahantam ahitAn sainye nainaM kaz cid avArayat 07_020_0028 yo yo hi pramukhe tasya tasthau droNasya pUruSaH 07_020_0029 tasya tasya ziraz chittvA yayau droNazaraH kSitim 07_020_0030 evaM sA pANDavI senA vadhyamAnA mahAtmanA 07_020_0031 pradudrAva punar bhItA pazyataH savyasAcinaH 07_020_0032 saMprabhagnaM balaM dRSTvA droNena nizi bhArata 07_020_0033 govindam abravIj jiSNur gaccha droNarathaM prati 07_020_0034 tato rajatagokSIrakundendusadRzaprabhAn 07_020_0035 codayAm Asa dAzArho hayAn droNarathaM prati 07_020_0036 bhImaseno 'pi taM dRSTvA yAntaM droNAya phalgunam 07_020_0037 svasArathim uvAcedaM droNAnIkAya mAM vaha 07_020_0038 so 'pi tasya vacaH zrutvA vizoko vAhayad dhayAn 07_020_0039 pRSThataH satyasandhasya jiSNor bharatasattama 07_020_0040 tau dRSTvA bhrAtarau yattau droNAnIkam abhidrutau 07_020_0041 pAJcAlAH sRJjayA matsyAz cedikArUSakozalAH 07_020_0042 anvagacchan mahArAja kekayAz ca mahArathAH 07_020_0043 tato rAjann abhUd ghoraH saMgrAmo lomaharSaNaH 07_020_0044 bIbhatsur dakSiNaM pArzvam uttaraM ca vRkodaraH 07_020_0045 mahadbhyAM rathavRndAbhyAM balaM jagRhatus tava 07_020_0046 tau dRSTvA puruSavyAghrau bhImasenadhanaMjayau 07_020_0047 dhRSTadyumno 'bhyayAd rAjan sAtyakiz ca mahAbalaH 07_020_0048 caNDavAtAbhipannAnAm udadhInAm iva svanaH 07_020_0049 AsId rAjan balaughAnAM tadAnyonyam abhighnatAm 07_020_0050 saumadattivadhAt kruddho dRSTvA sAtyakim Ahave % After 7.131.99, K4 B Dc1 Dn D1.3.5.6 ins.: 07_020A_0001 tato ghaTotkacaH kruddho rakSasAM bhImakarmaNAm 07_020A_0002 drauNiM hateti mahatIM codayAm Asa tAM camUm 07_020A_0003 ghaTotkacasya tAm AjJAM pratigRhyAtha rAkSasAH 07_020A_0004 daMSTrojjvalA mahAvaktrA ghorarUpA bhayAnakAH 07_020A_0005 vyattAnanA dIrghajihvAH krodhatAmrekSaNA bhRzam 07_020A_0006 siMhanAdena mahatA nAdayanto vasuMdharAn 07_020A_0007 hantum abhyadravan drauNiM nAnApraharaNAyudhAH 07_020A_0008 zaktIH zataghnIH parighAn azanIH zUlapaTTizAn 07_020A_0009 khaDgAn gadA bhindipAlAn muzalAni parazvadhAn 07_020A_0010 prAsAnIMs tomarAMz ca kaNapAn kampanAJ zitAn 07_020A_0011 hulAn bhuzuNDyazmaguDAn sthUNAH kArSNAyasIs tathA 07_020A_0012 mudgarAMz ca mahAghorAn samare zatrudAraNAn 07_020A_0013 drauNimUrdhany asajjanta rAkSasA bhImavikramAH 07_020A_0014 cikSipuH krodhatAmrAkSAH zatazo 'tha sahasrazaH 07_020A_0015 tac chastravarSaM sumahad droNaputrasya mUrdhani 07_020A_0016 patamAnaM samIkSyAtha yodhAs te vyathitAbhavan 07_020A_0017 droNaputras tv asaMbhrAntas tad varSaM ghoram utthitam 07_020A_0018 zarair vidhvaMsayAm Asa vajrakalpaiH zilAzitaiH 07_020A_0019 tato 'nyair vizikhais tUrNaM svarNapuGkhair mahAmanAH 07_020A_0020 nijaghne rAkSasAn drauNir divyAstrapratimantritaiH 07_020A_0021 tad bANair arditaM yUthaM rakSasAM pInavakSasAm 07_020A_0022 siMhair iva babhau mattaM gajAnAm AkulaM kulam 07_020A_0023 te rAkSasAH susaMkruddhA droNaputreNa tADitAH 07_020A_0024 kruddhAH sma prAdravan drauNiM jighAMsanto mahAbalAH 07_020A_0025 tatrAdbhutam imaM drauNir darzayAm Asa vikramam 07_020A_0026 azakyaM kartum anyena sarvabhUteSu bhArata 07_020A_0027 yad eko rAkSasIM senAM kSaNAd drauNir mahAstravit 07_020A_0028 dadAha jvalitair bANai rAkSasendrasya pazyataH 07_020A_0029 sa dahan rAkSasAnIkaM rarAja drauNir Ahave 07_020A_0030 yugAnte sarvabhUtAni saMvartaka ivAnalaH 07_020A_0031 taM dahantam anIkAni zarair AzIviSopamaiH % After 7.170.22ab, G1 M1.2 ins.: 07_021_0001 prapetuH kuJjarAs tatra zastrasaMghair nipAtitAH 07_021_0002 vyadIryamANA girayo vajranunnA yathA purA 07_021_0003 hastihastaiz ca saMchinnair gAtraiz caiva vizAM pate 07_021_0004 aparaiz ca tathA bANaiH kuntaiz ca kanakojjvalaiH 07_021_0005 saMkIrNA pRthivI jajJe mAMsazoNitakardamA 07_021_0006 gajebhyaz cyavamAnAnAM yantqNAM tatra bhArata 07_021_0007 vibhujAnAM vizIrNAnAM nyastakArmukavarmaNAm 07_021_0008 pUrNam AyodhanaM jajJe pretarAjapuropamam 07_021_0009 aGkuzair apaviddhaiz ca tomaraiz ca mahAdhanaiH 07_021_0010 alaMkAraiz ca nAgAnAM graiveyaiz ca sakaGkaTaiH 07_021_0011 kakSyAbhir agnikuNDaiz ca yantraiz caiva patAkibhiH 07_021_0012 zaktibhiz ca mahArAja bANaiz ca nataparvabhiH 07_021_0013 rathinAM ca rathair bhagnaiz chinnair vA yugadaNDakaiH 07_021_0014 cakrair vimathitair bhagnair yugair akSaiz ca bhUSitA 07_021_0015 tUNIrair apaviddhaiz ca cApaiz ca sumahAdhanaiH 07_021_0016 anukarSaiH patAkAbhir yoktraiz caiva vizAM pate 07_021_0017 razmibhiz ca pratodaiz ca kiGkiNIbhiz ca mAriSa 07_021_0018 kavacaiz ca tathA dIptaiz cAmaravyajanair api 07_021_0019 chattraiz ca candrasaMkAzair vRSTyAtapanivAribhiH 07_021_0020 aGgulitraiH sakeyUrair dIptair niSkaiz ca kAJcanaiH 07_021_0021 karNasUtraiH kirITaiz ca mukuTaiz ca mahAdhanaiH 07_021_0022 citrair vastrair alaMkAraiH kuNDalaiz cApi bhArata 07_021_0023 apaviddhais tathA zIrSair bAhubhiz ca mahAtmanAm 07_021_0024 saMchannA pRthivI reje tatra tatra yathAtatham 07_021_0025 urazchadais tathA citrair ghaNTAjAlaiz ca bhAsvaraiH 07_021_0026 nihatais turagaiz caiva nirjihvaiH zoNitokSitaiH 07_021_0027 hayArohaparaiz caiva nirdagdhair astratejasA 07_021_0028 nAnAGgAvayavair hInA yaudhAH sasrur bhayArditAH 07_021_0029 cukruzus tAta tAteti hA hA putreti cAsakRt 07_021_0030 yaudhA nUnaM te nidhanaM prAptAH pANDaveyA mahArathAH 07_021_0031 vAsudevaz ca vArSNeyas tathA somakasRJjayAH 07_021_0032 jIvatsu samare teSu na hi vIreSu sainikAH 07_021_0033 imAm avasthAM sahasA gaccheyur vai kathaM cana 07_021_0034 ity abruvaMs tathA yaudhA hanyamAnAs tadA raNe 07_021_0035 kruddhena droNaputreNa kAleneva yugakSaye 07_021_0036 hanyamAnAs tathAstreNa tena nArAyaNena te % After 7.171.36ab, D6 ins.: 07_022_0001 tam Atmabhujavegena vikarSantaM zarAsanam 07_022_0002 taM tu dRSTvA susaMkruddhaM kAlAnalayamopamam 07_022_0003 vimuJcan vizikhAMs tUrNaM pArSato 'bhyadravad raNe 07_022_0004 tau drauNiH krodhatAmrAkSo didhikSann iva tejasA 07_022_0005 chAdayAm Asa bANaughair dhRSTadyumnaM samantataH 07_022_0006 dhRSTadyumno 'pi saMbhrAntaH zareNAnataparvaNA 07_022_0007 pratyavidhyata saMkruddhaH pArSataM prayato balAt 07_022_0008 tasya drauNir dhanuz chittvA sthUNena paravIrahA 07_022_0009 dhRSTadyumnaM trisaptatyA vivyAdha nizitair nadan 07_022_0010 tad apAsya dhanuz chinnaM dhRSTadyumnaH pratApavAn 07_022_0011 anyat kArmukam AdAya so 'zvatthAmAnam Ardayat 07_022_0012 sa tad apy asya saMkruddhaz ciccheda paramAstravit 07_022_0013 taM cApy avAkirad bANair dhRSTadyumnaM paraMtapaH 07_022_0014 tataH sa pArSatas tUrNaM zaktiM hemapariSkRtAm 07_022_0015 cikSepa paramakruddho jvalantIm azanIm iva 07_022_0016 tAm ApatantIM sahasA vyAlIkAla ivAhave 07_022_0017 ciccheda saptadhA rAjaJ zaraiH paramatejanaiH 07_022_0018 tAM nikRttAM tato dRSTvA drauNinA pArSatas tataH 07_022_0019 dhanur anyat samAdAya samare vegavattaram 07_022_0020 tato 'vidhyat sutIkSNAbhyAM zarAbhyAM drauNim Ahave 07_022_0021 tato dvAbhyAM sutIkSNAbhyAM bhallAbhyAM tatra kArmukam 07_022_0022 drauNir drupadaputrasya ciccheda prahasann iva 07_022_0023 taM ca bANair mahAtejAH punar anyaiH samAvRNot 07_022_0024 sAzvasUtarathaM tUrNaM chAdayAm Asa saMyuge 07_022_0025 tasya cAnucarAn sarvAn dIptAstrAn pArzvataH sthitAn 07_022_0026 vyadrAvayata saMkruddhaH zaraiH saMnataparvabhiH 07_022_0027 brahmadattaM tato bANaM dhRSTadyumnajighAMsayA 07_022_0028 droNaputraH pracikSepa sAtyakis tad dvidhAcchinat 07_022_0029 sAtyakis tu tam AdAya rAjaputraM zarArditam 07_022_0030 aSTAbhir nizitair bANair azvatthAmAnam Ardayat 07_022_0031 azItyA punar Ahatya nAnArUpair amarSaNaH 07_022_0032 vivyAdhAsya tribhiH sUtaM caturbhiz caturo hayAn 07_022_0033 evam uktvA zarais tIkSNaiH sAtyakiM tUrNam AvRNot 07_022_0034 saMrabdhaH krodhatAmrAkSo droNaputraH pratApavAn 07_022_0035 sAtyakis tu tataH kruddhaH zareNAnataparvaNA 07_022_0036 droNaputraM samAjaghne sarvasainyasya pazyataH 07_022_0037 tato drauNir mahArAja bANaiH saMchAdya sAtyakim 07_022_0038 dhanuH krodhaparItAtmA cicchedAzu mahAstravit 07_022_0039 tataH zaktiM mahAghorAM hemadaNDAm ayasmayIm 07_022_0040 cikSepa sAtyakis tUrNaM droNaputrajighAMsayA 07_022_0041 tAm ApatantIM sahasA zakramuktAm ivAzanim 07_022_0042 aprAptAm eva ciccheda drauNiH saptabhir AzugaiH 07_022_0043 tAM nikRttAM zarair dRSTvA drauNinA sAyakair bhRzam 07_022_0044 so 'nyat kArmukam AdAya bhAraghnaM vegavattaram 07_022_0045 tad vikRSya mahac cApaM sAtyakiH sAtvatAM varaH 07_022_0046 sAyakair bahubhis tUrNam azvatthAmAnam Ardayat 07_022_0047 tato drauNiH susaMrabdhaH zarajAlena mAdhavam 07_022_0048 chAdayAm Asa samare sAtyakiM krodhamUrchitaH 07_022_0049 tAny asya zarajAlAni antarikSe vizAM pate 07_022_0050 aprAptAn eva ciccheda yuyudhAno mahArathaH 07_022_0051 tataH pUrNAyatotsRSTair hemapuGkhaiH zilAzitaiH 07_022_0052 bANair vivyAdha sudRDhaM droNaputram amarSitaH 07_022_0053 tathA sa viddhaH subhRzaM droNaputro 'tyamarSaNaH 07_022_0054 zaineyaM samare kruddhaH pradahann iva cakSuSA 07_022_0055 avAkirad ameyAtmA bANavarSaiH samantataH 07_022_0056 parvataM vAridhArAbhis tapAnte jalado yathA % After 7.171.46, K4 Dn2 D1.5 T ins.: 07_023_0001 dhanurdhvajaM ca saMyattaiz ciccheda kRtahastavat 07_023_0002 sa sAzvaM vyadhamac cApi rathaM hemapariSkRtam 07_023_0003 hRdi vivyAdha samare triMzatA sAyakair bhRzam 07_023_0004 evaM sa pIDito rAjann azvatthAmA mahAbalaH 07_023_0005 zarajAlaiH parivRtaH kartavyaM nAnvapadyata 07_023_0006 evaM gate guroH putre tava putro mahArathaH 07_023_0007 kRpakarNAdibhiH sArdhaM zaraiH sAtvatam AvRNot 07_023_0008 duryodhanas tu viMzatyA kRpaH zAradvatas tribhiH 07_023_0009 kRtavarmAtha dazabhiH karNaH paJcAzatA zaraiH 07_023_0010 duHzAsanaH zatenaiva vRSasenaz ca saptabhiH 07_023_0011 sAtyakiM vivyadhus tUrNaM samantAn nizitaiH zaraiH 07_023_0012 tataH sa sAtyakI rAjan sarvAn eva mahArathAn 07_023_0013 virathAn vimukhAMz caiva kSaNenaivAkaron nRpa 07_023_0014 azvatthAmA tu saMprApya cetanAM bharatarSabha 07_023_0015 cintayAm Asa duHkhArto niHzvasaMz ca punaH punaH 07_023_0016 tato rathAntaraM drauNiH samAruhya paraMtapaH 07_023_0017 sAtyakiM vArayAm Asa kiraJ zarazatAn bahUn 07_023_0018 tam ApatantaM saMprekSya bhAradvAjasutaM raNe 07_023_0019 virathaM vimukhaM caiva punaz cakre mahArathaH 07_023_0020 tatas te pANDavA rAjan dRSTvA sAtyakivikramam 07_023_0021 zaGkhazabdAn bhRzaM cakruH siMhanAdAMz ca nedire 07_023_0022 evaM taM virathaM kRtvA sAtyakiH satyavikramaH 07_023_0023 jaghAna vRSasenasya trisAhasrAn mahArathAn 07_023_0024 ayutaM dantinAM sArdhaM kRpasya nijaghAna saH 07_023_0025 paJcAyutAni cAzvAnAM zakuner nijaghAna ha 07_023_0026 tato drauNir mahArAja ratham Aruhya vIryavAn 07_023_0027 sAtyakiM prati saMkruddhaH prayayau tadvadhepsayA 07_023_0028 punas tam AgataM dRSTvA zaineyo nizitaiH zaraiH 07_023_0029 adArayat krUrataraiH punaH punar ariMdama % After 7.171.65, K4 B Dc1 Dn D1.5.6 T1 ins.: 07_024_0001 mAlavaM pauravaM caiva yuvarAjaM ca cedipam 07_024_0002 dRSTvA samakSaM nihataM droNaputreNa pANDavaH 07_024_0003 bhImaseno mahAbAhuH krodham AhArayat param 07_024_0004 tataH zarazatais tIkSNaiH saMkruddhAzIviSopamaiH 07_024_0005 chAdayAm Asa samare droNaputraM paraMtapaH 07_024_0006 tato drauNir mahAtejAH zaravarSaM nihatya tam 07_024_0007 vivyAdha nizitair bANair bhImasenam amarSaNaH 07_024_0008 tato bhImo mahAbAhur drauNer yudhi mahAbalaH 07_024_0009 kSurapreNa dhanuz chittvA drauNiM vivyAdha patriNA 07_024_0010 tad apAsya dhanuz chinnaM droNaputro mahAmanAH 07_024_0011 anyat kArmukam AdAya bhImaM vivyAdha patribhiH 07_024_0012 tau drauNibhImau samare parAkrAntau mahAbalau 07_024_0013 avarSatAM zaravarSaM vRSTimantAv ivAmbudau 07_024_0014 bhImanAmAGkitA bANAH svarNapuGkhAH zilAzitAH 07_024_0015 drauNiM saMchAdayAm Asur ghanaughA iva bhAskaram 07_024_0016 tathaiva drauNinirmuktair bhImaH saMnataparvabhiH 07_024_0017 avAkIryata sa kSipraM zaraiH zatasahasrazaH 07_024_0018 sa chAdyamAnaH samare drauNinA raNazAlinA 07_024_0019 na vivyathe mahArAja tad adbhutam ivAbhavat 07_024_0020 tato bhImo mahAbAhuH kArtasvaravibhUSitAn 07_024_0021 nArAcAn daza saMpraiSId yamadaNDanibhAJ zitAn 07_024_0022 te jatrudezam AsAdya droNaputrasya mAriSa 07_024_0023 nirbhidya vivizus tUrNaM valmIkam iva pannagAH 07_024_0024 so 'tividdho bhRzaM drauNiH pANDavena mahAtmanA 07_024_0025 dhvajayaSTiM samAzritya nyamIlayata locane 07_024_0026 sa muhUrtAt punaH saMjJAM labdhvA drauNir narAdhipa 07_024_0027 krodhaM paramam Atasthau samare rudhirokSitaH 07_024_0028 dRDhaM so 'bhihatas tena pANDavena mahAtmanA 07_024_0029 vegaM cakre mahAbAhur bhImasenarathaM prati 07_024_0030 tata AkarNapUrNAnAM zarANAM tigmatejasAm 07_024_0031 zatam AzIviSAbhAnAM preSayAm Asa bhArata 07_024_0032 bhImo 'pi samarazlAghI tasya vIryam acintayat 07_024_0033 tUrNaM prAsRjad ugrANi zaravarSANi pANDavaH 07_024_0034 tato drauNir mahArAja chittvAsya vizikhair dhanuH 07_024_0035 AjaghAnorasi kruddhaH pANDavaM nizitaiH zaraiH 07_024_0036 tato 'nyad dhanur AdAya bhImaseno 'tyamarSaNaH 07_024_0037 vivyAdha nizitair bANair drauNiM paJcabhir Ahave 07_024_0038 jImUtAv iva gharmAnte tau zaraughapravarSiNau 07_024_0039 anyonyakrodhatAmrAkSau chAdayAm Asatur yudhi 07_024_0040 talazabdais tato ghorais trAsayantau parasparam 07_024_0041 ayudhyetAM susaMrabdhau kRtapratikRtaiSiNau 07_024_0042 tato visphArya sumahac cApaM rukmavibhUSitam 07_024_0043 bhImaM praikSata sa drauNiH zarAn asyantam antikAt 07_024_0044 zarady aharmadhyagato dIptArcir iva bhAskaraH 07_024_0045 AdadAnasya vizikhAn saMdadhAnasya cAzugAn 07_024_0046 vikarSato muJcataz ca nAntaraM dadRzur janAH 07_024_0047 alAtacakrapratimaM tasya maNDalam Ayudham 07_024_0048 drauNer AsIn mahArAja bANAn visRjatas tadA 07_024_0049 dhanuz cyutAH zarAs tasya zatazo 'tha sahasrazaH 07_024_0050 AkAze pratyadRzyanta zalabhAnAm ivAyatIH 07_024_0051 te tu drauNidhanurmuktAH zarA hemavibhUSitAH 07_024_0052 ajasram anvakIryanta ghorA bhImarathaM prati 07_024_0053 tatrAdbhutam apazyAma bhImasenasya vikramam 07_024_0054 balaM vIryaM prabhAvaM ca vyavasAyaM ca bhArata 07_024_0055 tAM sa meghAd ivodbhUtAM bANavRSTiM samantataH 07_024_0056 jalavRSTiM mahAghorAM tapAnta iva cintayan 07_024_0057 droNaputravadhaprepsur bhImo bhImaparAkramaH 07_024_0058 amuJcac charavarSANi prAvRSIva balAhakaH 07_024_0059 tad rukmapRSThaM bhImasya dhanur ghoraM mahad raNe 07_024_0060 vikRSyamANaM vibabhau zakracApam ivAparam 07_024_0061 tasmAc charAH prAdur AsaJ zatazo 'tha sahasrazaH 07_024_0062 saMchAdayantaH samare drauNim Ahavazobhinam 07_024_0063 tayor visRjator evaM zarajAlAni mAriSa 07_024_0064 vAyur apyantarA rAjan nAzaknot pratisarpitum 07_024_0065 tathA drauNir mahArAja zarAn hemavibhUSitAn 07_024_0066 tailadhautAn prasannAgrAn prAhiNod vadhakAGkSayA 07_024_0067 tAn antarikSe vizikhais tridhaikaikam azAtayat 07_024_0068 vizeSayan droNasutaM tiSTha tiSTheti cAbravIt 07_024_0069 punaz ca zaravarSANi ghorANy ugrANi pANDavaH 07_024_0070 vyasRjad balavAn kruddho droNaputravadhepsayA 07_024_0071 tato 'stramAyayA tUrNaM zaravRSTiM nivArya tAm 07_024_0072 dhanuz ciccheda bhImasya droNaputro mahAstravit 07_024_0073 zaraiz cainaM subahubhiH kruddhaH saMkhye parAbhinat 07_024_0074 sa chinnadhanvA balavAn rathazaktiM sudAruNAm 07_024_0075 vegenAvidhya cikSepa droNaputrarathaM prati 07_024_0076 tAm ApatantIM sahasA maholkAbhAM zitaiH zaraiH 07_024_0077 ciccheda samare drauNir darzayan pANilAghavam 07_024_0078 etasminn antare bhImo dRDham AdAya kArmukam 07_024_0079 drauNiM vivyAdha vizikhaiH smayamAno vRkodaraH 07_024_0080 tato drauNir mahArAja bhImasenasya sArathim 07_024_0081 lalATe dArayAm Asa zareNAnataparvaNA 07_024_0082 so 'tividdho balavatA droNaputreNa sArathiH 07_024_0083 vyAmoham agamad rAjan razmIn utsRjya vAjinAm 07_024_0084 tato 'zvAH prAdravaMs tUrNaM mohite rathasArathau 07_024_0085 bhImasenasya rAjendra pazyatAM sarvadhanvinAm 07_024_0086 taM dRSTvA pradrutair azvair apakRSTaM raNAjirAt % After 7.173.56ab, N (K5 missing) ins.: 07_025_0001 gandhamAdanavindhyau ca kRtvA vaMzadhvajau haraH 07_025_0002 pRthvIM sasAgaravanAM rathaM kRtvA tu zaMkaraH 07_025_0003 akSaM kRtvA tu nAgendraM zeSaM nAgaM trilocanaH 07_025_0004 cakraM kRtvA tu candrArkau devadevaH pinAkadhRk 07_025_0005 aNI kRtvailapatraM ca puSpadantaM ca tryambakaH 07_025_0006 yUpaM kRtvA ca malayam avanAhaM ca takSakam 07_025_0007 yoktrAGgAni ca catvAri kRtvA zarvaH pratApavAn 07_025_0008 vedAn kRtvAtha caturaz caturo 'zvAn mahezvaraH 07_025_0009 upavedAn khalInAMz ca kRtvA lokatrayezvaraH 07_025_0010 gAyatrIM pragrahaM kRtvA sAvitrIM ca mahezvaraH 07_025_0011 kRtvoMkAraM pratodaM ca brahmANaM caiva sArathim 07_025_0012 gANDIvaM mandaraM kRtvA guNaM kRtvA ca vAsukim 07_025_0013 viSNuM zarottamaM kRtvA zalyam agniM tathaiva ca 07_025_0014 vAyuM kRtvAtha vAjAbhyAM puGkhe vaivasvataM yamam 07_025_0015 vidyut kRtvAtha nizrANaM meruM kRtvAtha vai dhvajam 07_025_0016 Aruhya sa rathaM divyaM sarvadevamayaM zivaH 07_025_0017 tripurasya vadhArthAya sthANuH praharatAM varaH 07_025_0018 asurANAm antakaraH zrImAn atulavikramaH 07_025_0019 stUyamAnaH suraiH pArtha RSibhiz ca tapodhanaiH 07_025_0020 sthAnaM mAhezvaraM kRtvA divyam apratimaM prabhuH