% Mahabharata: supplementary passages - Aranyakaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 03, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 03*0001_01 nArAyaNaM namaskRtya naraM caiva narottamam 03*0001_02 devIM sarasvatIM caiva tato jayam udIrayet % D5 S (G4 M2 damaged), which om. the intro- % ductroy mantra, begin as follows. D5 begins with % sriganesaya namah; T1 harih om subham astu | avighnam astu | aranya- % parva | srivedavyasaya namah; T2 om. G1 begins with harih % om, which is followed by: 03*0002_01 zuklAmbaradharaM viSNuM zazivarNaM caturbhujam 03*0002_02 prasannavadanaM dhyAyet sarvavighnopazAntaye % G2 begins with: 03*0003_01 oM vyAsaM vasiSThanaptAraM zakteH pautram akalmaSam 03*0003_02 parAzarAtmajaM vande zukatAtaM taponidhim 03*0003_03 vyAsAya viSNurUpAya vyAsarUpAya viSNave 03*0003_04 namo vai brahmanidhaye vAsiSThAya namo namaH % 3.1.10 % After 10, S ins.: 03*0004_01 tatas te puruSavyAghrA rathAn AsthAya bhArata 03*0004_02 dadRzur jAhnavItIre pramANAkhyaM mahAvaTam % 3.1.28 % After 28, Dn D5 ins.: 03*0005_01 anIcair nApy aviSayair nAdharmiSThair vizeSataH % 3.1.43 % After 43, S ins.: 03*0006_01 rAjA tu bhrAtRbhiH sArdhaM tathA sarvaiH suhRdgaNaiH 03*0006_02 azeta tAM nizAM rAjA duHkhazokasamAhataH % 3.2.17 % D5 G2 ins. after 17: D2, % after 16: 03*0007_01 zuzrUSA zravaNaM caiva grahaNaM dhAraNaM tathA 03*0007_02 UhApoho 'pi vijJAnaM tattvajJAnaM ca dhIguNAH % 3.2.21 % After 20, D1.2 ins.: 03*0008_01 vyAdhayo 'tra zarIre 'smin vAtapittakaphodbhavAH 03*0008_02 ajIrNaprabhavAH sarve duHkhAH pApodbhavAs tathA % 3.2.38 % After 38ab, G2 ins.: 03*0009_01 arthibhyaH kAlatas tasmAn nityam arthavatAM bhayam % 3.2.47 % After 47ab, K2 B % (except B1) D (except D3) ins.: 03*0010_01 dharmArthaM yasya vittehA varaM tasya nirIhatA % 3.2.54 % After 54ab, N (K1.4 missing) ins.: 03*0011_01 utthAya cAsanaM dadyAd eSa dharmaH sanAtanaH % 3.2.58 % After 58, N (K1.4 missing; K3 om. lines % 1-2) ins.: 03*0012_01 cakSur dadyAn mano dadyAd vAcaM dadyAc ca sUnRtAm 03*0012_02 anuvrajed upAsIta sa yajJaH paJcadakSiNaH 03*0012_03 yo dadyAd aparikliSTam adhvani vartate 03*0012_04 zrAntAyAdRSTapUrvAya tasya puNyaphalaM mahat % 3.3.5 % For 5d, D1 reads savitaram % pitamahah, and cont.: 03*0013_01 sAntvayitvA tato devaH prANikArye yuyoja ca % 3.3.13 % After % 13ab (transposed), K2 B2.4 Dn D4.6 ins.: 03*0014_01 vipratyAgasamAdhisthaH saMyatAtmA dRDhavrataH % while G2 ins.: 03*0015_01 tatas tv adhyApayAm Asa mantraM sarvArthasAdhakam 03*0015_02 aSTAkSaraM paraM mantram Artasya satataM priyam % 3.3.14 % After 14ab (transposed), K2 B Dc Dn D2.4.6 ins.: 03*0016_01 so 'vagAhya jalaM rAjA devasyAbhimukho 'bhavat % 3.3.15 % After the ref., S (except M2) ins. a % variant of 14abcd: 03*0017_01 puSpopahArair balibhir bahuzaz ca yathAvidhi 03*0017_02 sarvAtmabhUtaM saMpUjya yataprANo jitendriyaH % After 15, S (except M2) ins.: 03*0018_01 mayi sneho 'sti ced brahman yady anugrahabhAg aham 03*0018_02 bhagavan nAsti ced guhyaM tac ca me brUhi sAMpratam % 3.3.25 % After % 25ab, N (K1.4 missing) ins.: 03*0019_01 sraSTA saMvartako vahniH sarvasyAdir alolupaH 03*0019_02 anantaH kapilo bhAnuH % 3.3.26 % After 26a, % N (K1.4 missing) ins.: 03*0020_01 sarvadhAtuniSevitaH % 3.4.3 % D3 (marg. sec. m.) S % ins. after 3ab: K2 Dn D5.6 (both latter marg.), % after 2: 03*0021_01 gRhNISva piTharaM tAmraM mayA dattaM narAdhipa 03*0021_02 yAvad vAJchati pAJcAlI pAtreNAnena suvrata % After 3cd, K2 B (except B1) Dn D4.6 ins.: 03*0022_01 itaz caturdaze varSe bhUyo rAjyam avApsyasi % 3.4.4 % After 4, B3.4 ins.: 03*0023=00 yudhiSThira uvAca 03*0023_01 tvatprasAdAd dvijazreSTha yad iSTaM prAptavAn aham % 3.5.3 % After 3, T2 G2-4 ins.: 03*0024_01 saubalenaiva pApena duryodhanahitaiSiNA 03*0024_02 krUram AcaritaM karma na me priyam anuSThitam 03*0024_03 tathaivaM hi kRte tatra tad bhavAn vaktum arhati 03*0024_04 uttaraM prAptakAlaM ca kim anyan manyate kSamam 03*0024_05 nAsti dharme sahAyatvam iti me dIryate manaH 03*0024_06 yatra pANDusutAH sarve klizyanti vanam AgatAH % 3.5.7 % Dn ins. after 7cd: S1 % K3, which om. 7cd, ins. after 7ab: 03*0025_01 yazo na nazyej jJAtibhedaz ca na syAd 03*0025_02 dharmo na syAn naiva caivaM kRte tvAm % 3.5.10 % After 10, T G2-4 ins.: 03*0026_01 yeSAM rAjA dharmaputro mahAtmA 03*0026_02 teSAM loke kiM nu duSprApam asti % 3.5.12 % After % 12, G2 ins.: 03*0027_01 dhruvaM vinAzas tava putreNa dhIman 03*0027_02 sabandhuvargeNa sahaiva rAjabhiH 03*0027_03 caturdaze caiva varSe narendra 03*0027_04 kulakSayaM prApsyasi rAjasiMha 03*0027_05 tasmAt kuruSvAdhipatye narendra 03*0027_06 yudhiSThiraM dharmavatAM variSTham % 3.6.20 % After 20, K2 ins.: 03*0028_01 tasmAt satyaM satataM vai bruvANo 03*0028_02 lokasya hRdyo bhavatIti sadyaH % 3.6.21 % After 21, K2 % ins.: 03*0029_01 mitraiH putrair bhUmihastyazvabhUri 03*0029_02 mahIm imAM pAlayituM purastAt % 3.7.1 % After 1, K2 % Dn D6 ins.: 03*0030_01 vidurasya prabhAvaM ca saMdhivigrahakAritam 03*0030_02 vivRddhiM ca parAM matvA pANDavAnAM bhaviSyati % 3.7.2 % After 2, D2 ins.: 03*0031_01 papAta sahasA rAjA chinnadruma ivAvazaH % 3.7.17 % After 17, % M1 ins.: 03*0032_01 so 'bhigatvA tadA vezma rAjJaH samabhivAdya ca 03*0032_02 upAtiSThan mahAtmAnaM rAjAnaM preSyavat tadA % 3.7.20 % After % 20ab, D3 ins.: 03*0033_01 dhRtarASTro mahArAja bhrAtRsnehAd uvAca ha 03*0033_02 yudhiSThiras tu kuzalI bhrAtRbhiH saha tiSThati 03*0033_03 atha rAtriM dinaM cAhaM tvatkRte bharatarSabha 03*0033_04 prItas tvam eva me nityaM bhrAtA sarvaguNAnvitaH % 3.8.9 % After 9ab, K3 (which om. 9cd) ins.: 03*0034_01 athAgamiSyanti punaH pANDavA vAraNAhvayam % 3.8.11 % After 11, % M1 ins.: 03*0035_01 tathA tad bhavitA rAjan nAnyathA tad bhaviSyati % K3 D1-3.6 (marg.) ins. after 11: S1 B4 Dn, after 12: 03*0036_01 nAgamiSyanti te vIrA akRtvA kAlasaMvidam 03*0036_02 Agaccheyuz ca te mohAt punar dyUtaM na saMzayaH % 3.8.20 % After 20, M ins.: 03*0037_01 etat kRtyatamaM rAjJaH kauravyasya mahAtmanaH % 3.11.7 % After 7ab, K2 % ins.: 03*0038_01 tam Agatam RSiM dRSTvA dhRtarASTro janezvaraH 03*0038_02 pUjayitvA yathAnyAyaM papracchAgamanakriyAm % 3.12.2 % After 2, D2 ins.: 03*0039_01 yaM jaghAnaikacakrAyAM bhImo bhImaparAkramaH 03*0039_02 rAkSasaM krodhatAmrAkSaM darpotsiktaM balAdhikam 03*0039_03 tasya bhrAtA mahAvIryaH kanIyAn uruvikramaH 03*0039_04 bhrAtRnAzasamutthena channo vyasanabhasmanA 03*0039_05 bhImasenAntaraprepsuz cacAra pRthivIm imAm 03*0039_06 sa nirjitAn upAzrauSIt pANDavAn anulakSaye % 3.12.22 % After 22, D1 ins.: 03*0040_01 paiThInagotre utpanno nAstiko vedanindakaH % 3.12.28 % K2 D2 cont.: 03*0041_01 vismayaM paramaM gatvA rAkSaso ghoradarzanaH % 3.13.2 % After 2a, T1 % ins.: 03*0042_01 dhRSTadyumnaH pratApavAn 03*0042_02 zizupAlasutaH zrImAn % 3.13.3 % After 3ab, K2 ins.: 03*0043_01 kezavaH sAtyakiz caiva dhRSTadyumnaz ca pArSataH 03*0043_02 amAtyaiH saha mitraiz ca balena svajanena ca 03*0043_03 vane tena yayuH pArthAn UcuH kiM karavAmahe % 3.13.4 % After 4, K2 B D (except D1-3) ins.: 03*0044_01 abhivAdya kuruzreSThaM viSaNNaH kezavo 'bravIt % 3.13.5 % After 5, % B (except B1) Dn2 D1.2 ins.: 03*0045_01 etAn nihatya samare ye ca teSAM padAnugAH 03*0045_02 tAMz ca sarvAn vinirjitya sahitAn sanarAdhipAn % 3.13.14 % After 14, K2 B2 Dc Dn ins.: 03*0046_01 lokapravRttihetos tvam iti vyAso mamAbravIt % 3.13.15 % After 15, % T2 G3.4 ins.: 03*0047_01 yogakartA hRSIkeza sAMkhyakartA sanAtanaH 03*0047_02 zIlas tvaM sarvayogAnAM vIrANAM niyamasya ca % 3.13.25 % After 25, Dn D6 ins.: 03*0048_01 prAdurbhAvasahasreSu teSu teSu tvayA vibho 03*0048_02 adharmarucayaH kRSNa nihatAH zatazo 'surAH % 3.13.29 % After 29, B2-4 Dc Dn D4-6 ins.: 03*0049_01 evam ete yudhi hatA bhUyaz cAnyAJ zRNuSva ha % 3.13.34 % After 34, K2 Dn ins.: 03*0050_01 yugAdau tava vArSNeya nAbhipadmAd ajAyata 03*0050_02 brahmA carAcaragurur yasyedaM sakalaM jagat 03*0050_03 taM hantum udyatau ghorau dAnavau madhukaiTabhau 03*0050_04 tayor vyatikramaM dRSTvA kruddhasya bhavato hareH 03*0050_05 lalATAj jAtavAJ zambhuH zUlapANis trilocanaH 03*0050_06 itthaM tAv api devezau tvaccharIrasamudbhavau 03*0050_07 tvanniyogakArAv etAv iti me nArado 'bravIt % K2 Dn cont.: S1 K3 B Dc D1-6 ins. after 34: 03*0051_01 tathA nArAyaNa purA kratubhir bhUridakSiNaiH 03*0051_02 iSTavAMs tvaM mahAsatraM kRSNa caitrarathe vane % 3.13.41 % After % the ref., K2 B (except B1) Dc Dn D4-6 ins.: 03*0052_01 evam ukte tu vacane kezavena mahAtmanA % while T G2.4 ins.: 03*0053_01 ity uktvA puNDarIkAkSaH pANDavaM supriyaM priyam 03*0053_02 prIyamANo hRSIkezas tUSNIm AsAM babhUva ha % 3.13.43 % B4 Dc2 D5 G2.4 ins. after % the ref.: Dc1 T G3 (which all om. the ref.), ins. % after 42: 03*0054_01 vAsudeva vasUnAM ca vAsavo bahudhAcyuta 03*0054_02 devadevo 'si lokAnAM kRSNadvaipAyano 'bravIt % 3.13.46 % After 46, K2 Dn ins.: 03*0055_01 brahmazaMkarazakrAdyair devavRndaiH punaH punaH 03*0055_02 krIDase tvaM naravyAghra bAlaH krIDanakair iva % 3.13.55 % After 55, D2 ins.: 03*0056_01 kRSyamANAM tathA dInAm anAthAm iva mAdhava 03*0056_02 Ahuz caitAn SaNDatilAn paJca caiva tu pANDavAn 03*0056_03 patim anyaM vRNISveti sarve te madhusUdana % 3.13.70 % After 70, Dc2 ins.: 03*0057_01 kAlaH sRjati bhUtAni kAlaH saMharate prajAH 03*0057_02 tat kAlena kRtaM manye na te pauruSavardhanam % 3.13.86 % After 86, N (K1.4 missing) ins.: 03*0058_01 sA dRSTvA pANDavaM tatra zayAnaM bhrAtRbhiH saha 03*0058_02 hRcchayenAbhibhUtA hi bhImasenam akAmayat % 3.13.88 % After 88, all MSS. except T1 G1 M ins.: 03*0059_01 saivam uktA tu bhImena rAkSasI kAmarUpiNI 03*0059_02 bhImasenaM mahAtmAnam idam Aha zucismitA 03*0059_03 palAyadhvam itaH kSipraM mama bhrAtA suvIryavAn 03*0059_04 AgamiSyati vo hantuM tasmAd gacchata mAciram 03*0059_05 atha bhImo 'bhyuvAcainAM sAbhimAnam idaM vacaH 03*0059_06 nodvijeyam ahaM tasmAn nihaniSye 'ham Agatam % S1 K3 D1-3.5 cont.: 03*0060_01 AgataM pratiyotsyAmi rAkSasaM bhrAtaraM tava % 3.13.90 % On the other hand, K3 % D2.3.5 ins. before 90: 03*0061_01 athainAm abravIt kruddho rAkSasaH puruSAdakaH % 3.13.92 % After 92, K3 % D3.5 (om. line 2) ins.: 03*0062_01 tam Agatam abhiprekSya bhImaseno mahAbalam 03*0062_02 utthAya sahasA rakSo nijagrAha mahAbalaH % 3.13.96 % Dn D2-6 ins. after 96: K3 (which om. 93-96) % cont. after 62*: 03*0063_01 vikrIDya suciraM bhImo rAkSasena sahAnagha 03*0063_02 nijaghAna mahAvIryas taM tadA nirbalaM balI % After line 1, D2 ins.: 03*0064_01 talair azanikalpaiz ca muSTibhiz cAhanat tadA % On the other hand, B2 ins. after 96: 03*0065_01 tato bhImo mahAbAhU rUpam AsthAya vai mahat 03*0065_02 jaghAna rAkSasaM kruddho vRtraM devapatir yathA % 3.13.113 % After % 113, N (K1.4 missing) ins.: 03*0066_01 caturbhiH kAraNaiH kRSNa tvayA rakSyAsmi nityazaH 03*0066_02 saMbandhAd gauravAt sakhyAt prabhutvenaiva kezava % 3.13.114 % After 114ab, B2.4 ins.: 03*0067_01 draupadyAs tad vacaH zrutvA krodhAmarSasamanvitaH % while B3 ins.: 03*0068_01 sAntvayaMz ca varArohAM suvAkyair bharatarSabha % 3.13.115 % D1.2.6 % ins. after 115: K3 (which om. 115cd) ins. after 115ab: 03*0069_01 tvaM zroSyasy anavadyAGgi duryodhanamukhAn ripUn % 3.13.117 % N % (K1.4 missing) ins. after 117 (S1 K3 D1-3 however % read line 1 after 118): 03*0070_01 tac chrutvA draupadI vAkyaM prativAkyam athAcyutAt 03*0070_02 sAcIkRtam avaikSat sA pAJcAlI madhyamaM patim 03*0070_03 AbabhASe mahArAja draupadIm arjunas tadA 03*0070_04 mA rodIH zubhatAmrAkSi yad Aha madhusUdanaH 03*0070_05 tathA tad bhavitA devi nAnyathA varavarNini % 3.13.118 % After 118, S1 K3 D1-3 ins. line 1 of 70*; % while D5 ins.: 03*0071_01 zakuniM tv akSakitavaM mAdrIputro haniSyati % 3.14.5 % After 5, M2 ins.: 03*0072_01 puSkareNa narendreNa tAJ ca vakSyAmi tasya vai % 3.14.13 % After 13, D1 ins.: 03*0073_01 sarvAMs tAn anugRhNIma baddhvA pAzais tu vAruNaiH % 3.15.6 % After % 6, S (except M2) ins.: 03*0074_01 cirajIvI nRpaH so 'pi prasAdAt padmajanmanaH % 3.15.15 % After 15, D1.2 ins.: 03*0075_01 gataH kauravya duSTAtmA mArtikAvatiko nRpaH % 3.15.22 % After 22, % K2 B Dc Dn D2.4-6 ins.: 03*0076_01 drutam AgatavAn yuSmAn draSTukAmaH suduHkhitAn % while D1 ins.: 03*0077_01 zrutvaiva tat kSaNaM vegAd Agato 'haM narAdhipa % 3.16.16 % After 16, % T G3.4 M1 ins.: 03*0078_01 saMkramA bheditAH sarve prAkArAz ca navIkRtAH % 3.18.15 % After 15, S1 K2 B D (except D1-3) ins.: 03*0079_01 tAn Apatata (sic!) bANaughAn sa ciccheda mahAbalaH 03*0079_02 tataz cAnyAJ zarAn dIptAn pracikSepa sute mama % 3.21.15 % After 15, S (except M2) % ins.: 03*0080_01 dRSTavAn asmi rAjendra sAlvarAjam athAntike % 3.21.16 % After % 16, T G2-4 M1 ins.: 03*0081_01 sa mAm Alokya sahasA senAM svAM prAhiNon mRdhe 03*0081_02 madbAhunA ca senAyAM ziSTAyAM kiM cid eva ca % 3.21.29 % After 29, N (except K3; K1.4 missing) ins.: 03*0082_01 patitAs te 'pi bhakSyante samudrAmbhonivAsibhiH % 3.21.32 % K2 Dn D2 ins. after 32ab; K3 % (which om. 32ab) D1 ins. after 31: 03*0083_01 asayaH zaktimuzalapAzArSTikaNapAH zarAH % 3.21.34 % After % 34, S1 K2 B D (except D1.2) ins.: 03*0084_01 aGgArapAMzuvarSaM ca zastravarSaM ca bhArata % 3.21.35 % K3 % (which om. 35ef and line 1 of the foll. passage) ins. % after 35cd: D1, after 35ef: 03*0085_01 sa mohayAm Asa tadA mAyayA yudhi dAnavaH 03*0085_02 tato hatAyAM ca mayA mAyAyAM yudhi dAnavaH % 3.22.5 % After 5, K2 B Dc Dn1.n2 D4-6 ins.: 03*0086_01 avasthAtuM na zakyAmi aGgaM me vyavasIdati % 3.23.8 % After 8, B3 ins.: 03*0087_01 zarair nAnAvidhAkArair divyAstrapratimantritaiH 03*0087_02 astraiH zastraiz ca vividhaiH khasthA hy antarhitA api % 3.23.24 % After 24, G1 ins.: 03*0088_01 jitavAJ jAmadagnyaM yaH koTivarSagaNAn bahUn 03*0088_02 sa eSa nAnyair vadhyo hi tvAm Rte naiva kaiz cana % 3.23.28 % After 28, K2 B D (except D2; % D1.3 missing) ins.: 03*0089_01 yojayaM tatra dhanuSA dAnavAntakaraM raNe % 3.23.41 % After 41, Dn2 % ins.: 03*0090_01 mayy Agate 'thavA vIra dyUtaM na bhavitA tathA % On the other hand, K2 B Dc Dn ins. after 41 (Dn2, % after 90*): 03*0091_01 adyAhaM kiM kariSyAmi bhinnasetur ivodakam % 3.23.43 % After 43, S1 K2.3 % B2.4 D (D1.3 missing) ins.: 03*0092_01 pariSvaktaz cArjunena yamAbhyAM cAbhivAditaH 03*0092_02 saMmAnitaz ca dhaumyena draupadyA cArcito 'zrubhiH % 3.26.4 % After 4, N (except K3; K1.4 % D1.3 missing) T2 G2-4 ins.: 03*0093_01 tam AgataM jvalitahutAzanaprabhaM 03*0093_02 mahAmanAH kuruvRSabho yudhiSThiraH 03*0093_03 apUjayat suraRSimAnavArcitaM 03*0093_04 mahAmuniM hy anupamasattvavIryavAn % 3.28.5 % After 5, B1 Dc2 ins.: 03*0094_01 vacanAny amanojJAni durvAcyAni ca saMsadi % 3.28.16 % N (K1.4 D1.3 missing; S1 K3 D2.5 om. line 1) % ins. after 16cd: M2 ins. line 1 after 16ab and line 2 % after 16cd(!): 03*0095_01 satkRtAni sahasrANi sarvakAmaiH purA gRhe 03*0095_02 sarvakAmaiH suvihitair yad apUjayathA dvijAn % 3.28.31 % After 31c, N % (K1.4 D1.3 missing) M2 ins.: 03*0096_01 kasmAt kSamasi pArthiva 03*0096_02 nakulaM sahadevaM ca dRSTvA te duHkhitAv ubhau 03*0096_03 aduHkhArhau manuSyendra % 3.28.32 % After 32ab, K2 B Dc % Dn D4-6 ins.: 03*0097_01 dhRSTadyumnasya bhaginIM vIrapatnIm anuvratAm % 3.28.33 % After % 33ab, T1 G1 ins.: 03*0098_01 tyaktavAMs tvaM vinAzAya vyaktaM bhRgupatir yathA % 3.29.22 % After 22, N (K1.4 D1.3 missing) M2 % ins.: 03*0099_01 kAle kAle tu saMprApte mRdus tIkSNo 'pi vA bhavet % 3.29.31 % After 31ab, S ins.: 03*0100_01 anvIkSya kAraNaM caiva kAryaM tejaH kSamApi vA % 3.30.1 % Before 1, Dc1 D2 ins.: 03*0101=00 vaizaMpAyana uvAca 03*0101_01 draupadyA vacanaM zrutvA zlakSNAkSarapadaM zubham 03*0101_02 uvAca draupadIM rAjA smayamAno yudhiSThiraH 03*0101_03 kAraNe bhavatI kruddhA dhArtarASTrasya durmateH 03*0101_04 yena krodhaM mahAprAjJe bahudhA bahu manyase 03*0101_05 krodhaM mUlaharaM zatruM kAraNaiH zRNu taM mama % 3.30.2 % After % 2ab, S (except M2) ins.: 03*0102_01 yo na saMharate krodhaM tasyAbhAvo bhavaty uta 03*0102_02 abhAvakaraNaM tasmAt krodho bhavati zobhane % 3.30.40 % After % 40, S1 K2 B D (D1.3 missing) ins.: 03*0103_01 kSamAvatAM brahmaloke lokAH paramapUjitAH % 3.30.45 % K3 B D (D1.3 missing) M2 ins. after 45ab: % K2, after 45cd: G4, after 45ef: M1 after 46: 03*0104_01 kRSNaz ca devakIputraH zamaM saMpUjayiSyati % 3.30.47 % After 47, D2 % ins.: 03*0105_01 yatra pArtho dhanuSpANir bhImaH kRSNaz ca vIryavAn % 3.30.48 % After 48ab, % D2 ins.: 03*0106_01 kSayaH sarvasya lokasya pRthivyAm iti me matiH 03*0106_02 bhISmo droNaz ca karNaz ca kiM zeSaM tatra pazyasi % 3.31.1 % After 1, K2 B (except B1) Dc Dn D4-6 % ins.: 03*0107_01 karmabhiz cintito loko gatyAgatyA pRthagvidhaH 03*0107_02 tasmAt karmANi nityAni lobhAn mokSaM yiyAsati % 3.31.8 % After 8, B3 ins.: 03*0108_01 chAyevAnveti puruSaM dharmaH sAdhu mayArjitaH % 3.31.11 % After 11, K2 B Dc Dn D4-6 T2 G2-4 ins.: 03*0109_01 bhuJjate rukmapAtrIbhir yatrAhaM paricArikA % 3.31.13 % After 13, Dc2 Dn2 D5 ins.: 03*0110_01 zvabhyaz ca zvapacebhyaz ca dattvA ziSTena jIvasi % 3.32.4 % K2.3 B Dc1 Dn D4-6 ins. after 4ef (B4, after 4cd): % S1 K1 D2 (which om. 4ef), after 4cd: 03*0111_01 dharmavANijyako hIno jaghanyo dharmavAdinAm % 3.32.14 % S1 K1.2 B D (D1.3 missing) ins. after 14 % (D2, which om. 14cd, ins. after 14ab): 03*0112_01 unmattAn manyate bAlaH sarvAn AgatanizcayAn % 3.32.20 % S1 K2 B D (D1.3 missing) T2 % G2-4 ins. after 20: K1, which om. 20, ins. after 19: 03*0113_01 yasya nArSaM pramANaM syAc chiSTAcAraz ca bhAmini 03*0113_02 naiva tasya paro loko nAyam astIti nizcayaH % 3.32.34 % After 34ab, S1 K1-3 B4 D (D1.3 missing) ins.: 03*0114_01 api kalpasahasreNa naraH zreyo 'dhigacchati % 3.33.7 % After 7, N (K4 D1 missing) T2 % G1.3 ins.: 03*0115_01 akarmaNAM vai bhUtAnAM vRttiH syAn na hi kA cana 03*0115_02 tad evAbhiprapadyeta na vihanyAt kathaM cana % 3.33.10 % After % 10ab, S1 K1.3 B4 Dc Dn D2.3.5 ins.: 03*0116_01 tathA hy etA na vardheran karma ced aphalaM bhavet % 3.33.36 % After 36ab, M1 ins.: 03*0117_01 A mRtyoH zriyam anvicchen nainAM manyeta durlabhAm % After 36, S (except G4) % ins.: 03*0118_01 tat tu niHsaMzayaM na syAt tvayy akarmaNy avasthite % 3.34.13 % After 13, D2 ins.: 03*0119_01 azakyam iti vA kaz cit kSAtraM naiva smariSyasi % while T1 M2 ins.: 03*0120_01 durmanuSyA hi nirvedAd ApannAH klIbajIvikAm % 3.34.14 % After 14ab, B2.3 ins.: 03*0121_01 pratipannA viSIdanti paGke gaur iva durbalA % B3 cont.: 03*0122_01 yad asmAn sarvakAryeSu samarthA dhRtarASTrajAH % 3.34.31 % After 31, T2 G (except % G1) ins.: 03*0123_01 kAmArthI caiva yaH kAmaM na kAmAd anyam Rcchati % 3.34.36 % After 36ab, D2 ins.: 03*0124_01 dravyaparigrahAyArtho garIyAn durbalAtmanaH % 3.34.50 % After 50, S1 K1.3 % B (except B3) Dc Dn D3-5 T2 (om. line 2) G2.3 % (om. line 2).4 ins.: 03*0125_01 svadharmaM pratipadyasva jahi zatrUn samAgatAn 03*0125_02 dhArtarASTravanaM pArtha mayA pArthena nAzaya % 3.34.70 % After 70, K2 B Dc2 Dn D5.6 ins.: 03*0126_01 na tathA tapasA rAja&l lokAn prApnoti kSatriyaH 03*0126_02 yathA sRSTena yuddhena vijayenetareNa vA % 3.34.77 % After 77, T2 G2-4 ins.: 03*0127_01 dhArtarASTrIM mahArAja na zaMsanti matiM janAH % 3.34.79 % After 79, K1.2 B % Dc Dn D4-6 ins.: 03*0128_01 imAm avasthAM ca gate sahAsmAbhir ariMdama 03*0128_02 hanta naSTAH sma sarve vai bhavatopadrave sati % 3.34.83 % After 83, % Dc ins.: 03*0129_01 kaH parair hriyamANAnAm AtmabhAvena saMsahet % 3.34.85 % K1 ins. after 128*: K2 B Dc Dn % D4-6, after 85: 03*0130_01 zatruhastagatAM rAjan kathaM svinn Aharer mahIm 03*0130_02 iha yatnam upAhRtya balena mahatAnvitaH % 3.35.1 % Before 1, K1.2 B Dc Dn D4-6 ins.: 03*0131=00 vaizaMpAyana uvAca 03*0131_01 sa evam uktas tu mahAnubhAvaH 03*0131_02 satyavrato bhImasenena rAjA 03*0131_03 ajAtazatrus tadanantaraM vai 03*0131_04 dhairyAnvito vAkyam idaM babhASe % 3.36.6 % After 6, S1 K1 ins.: 03*0132_01 kAlo nUnaM manuSyasya nityaM saMnihito 'mRtaH % 3.36.18 % After 18, K2.4 B Dc Dn D4-6 ins.: 03*0133_01 zrotriyasyeva te rAjan mandakasyAvipazcitaH 03*0133_02 anuvAkahatA buddhir naiSA tattvArthadarzinI % 3.36.20 % After 20, K1.2.4 B D (except D1; % D3 missing) ins.: 03*0134_01 dhArtarASTrAn mahArAja kSamase kiM durAtmanaH % while K3 ins.: 03*0135_01 jJAne tapasi zaurye vA yasya na prathitaM yazaH 03*0135_02 vidyAyAm atha lAbhe vA mAtur uccAra eva saH % 3.37.1 % After 1, K2 B D (except D1.2; D3 missing) S ins.: 03*0136_01 zrutA me rAjadharmAz ca varNAnAM ca pRthak pRthak 03*0136_02 AyatyAM ca tadAtve ca yaH pazyati sa pazyati 03*0136_03 dharmasya jAnamAno 'haM gatim agryAM sudurvidAm 03*0136_04 kathaM balAt kariSyAmi meror iva vimardanam % 3.37.23 % After 23ab, K2 B Dc Dn D4-6 ins.: 03*0137_01 duryodhanAn nRpasutAt tathA duHzAsanAd api % 3.37.24 % After 24, % K2 B D (except D2; D3 missing) ins.: 03*0138_01 pratipAdya tu rAjendra tataH kSipraM jvaraM jahi % 3.37.39 % After 39a, K4 ins.: 03*0139_01 rSayo devapatiM yathA 03*0139_02 saMprApya tad vanaM ramyaM % 3.38.6 % After 6, K4 D2 ins.: 03*0140_01 aikAtmyaM ca gatAH sarve dhArtarASTreNa bhArata % 3.38.7 % After 7ab, K1.2 B D (except % D1-3) ins.: 03*0141_01 AcAryA mAnitAs tuSTAH zAntiM vyavaharanty uta % 3.38.8 % After 8ab, K2 Dc2 Dn ins.: 03*0142_01 sagrAmanagarA pArtha sasAgaravanAkarA % 3.38.12 % After 12, S ins.: 03*0143_01 anena brahmaNA tAta sarvaM saMpratipadyate % 3.38.18 % After 18, N (except Dc) ins.: 03*0144_01 abruvan brAhmaNAH pArtham iti kRtvA jayAziSaH % K1.2 B Dn D4-6 cont.: 03*0145_01 saMsAdhayasva kaunteya dhruvo 'stu vijayas tava % 3.38.21 % After 21, % N (K1 om. lines 2-4) ins.: 03*0146_01 idaM ca me paraM duHkhaM yat tvAM pArtha suyodhanaH 03*0146_02 dRSTvA mAM gaur iti prAha prahasan rAjasaMsadi 03*0146_03 tasmAd duHkhAd idaM duHkhaM garIya iti me matiH 03*0146_04 yad asmAn prati sabhyeSu bahv ayuktam abhASata % 3.38.24 % After 24, N (S1 K1.3.4 D1-3 om. line 2) % ins.: 03*0147_01 balavadbhir viruddhena kAryam etat tvayAnagha 03*0147_02 prayAhy avighnenaivAzu vijayAya mahAbala % 3.38.25 % After 25ab, K4 D2 ins.: 03*0148_01 dharmas tvAM dviSataH pAtu bhAskaraz ca vibhAvasuH % K4 D2 cont.: K2 B (B1 om. line 2) Dc Dn D4-6 % ins. after 25ab: 03*0149_01 hrIH zrIH kIrtir dhRtiH puSTir umA lakSmIH sarasvatI 03*0149_02 imA vai tava pAnthasya pAlayantu dhanaMjaya % K2.4 B (B1 om. line 1) D (except D1.3) cont. % after 149*: 03*0150_01 jyeSThApacAyI jyeSThasya bhrAtur vacanakArakaH 03*0150_02 prapadye 'haM vasUn rudrAn AdityAn samarudgaNAn 03*0150_03 vizvedevAMs tathA sAdhyAJ zAntyarthaM bharatarSabha % After 25, K2 B Dc Dn % D4-6 ins.: 03*0151_01 evam uktvAziSaH kRSNA virarAma yazasvinI % while G4 ins. after 25ef (transposed): 03*0152_01 avarodhAd vane vAsAt sarvasvaharaNAd api 03*0152_02 idaM duHkhataraM manye putrebhyaz ca vivAsanam % For stanzas 20-25, S subst. the foll. passage % of 33 lines (with some v.l. which have been ignored): 03*0153_01 prAJjaliH pANDavaM kRSNA devAnAM kurvatI namaH 03*0153_02 vAgbhiH paramazaktAbhir maGgalAbhir abhASata 03*0153_03 (25ab) namo dhAtre vidhAtre ca svasti gaccha vanAd vanam 03*0153_04 dharmas tvAM juSatAM pArtha bhAskaraz ca vibhAvasuH 03*0153_05 brahmA tvAM brAhmaNAz caiva pAlayantu dhanaMjaya 03*0153_06 jyeSThApacAyI jyeSThasya bhrAtur vacanam AsthitaH 03*0153_07 prapadyethA vasUn rudrAn AdityAn samarudgaNAn 03*0153_08 vizvedevAMs tathAdityAJ zAntyarthaM bharatarSabha 03*0153_09 (25cd) svasti te 'stv AntarikSebhyo divyebhyo bharatarSabha 03*0153_10 (25ef) pArthivebhyaz ca sarvebhyo ye ke cit paripanthinaH 03*0153_11 avarodhAd vane vAsAt sarvasvaharaNAd api 03*0153_12 idaM duHkhataraM manye putrebhyaz ca vivAsanAt 03*0153_13 (21ab) mA smAhaM kSatriyakule jAtu cit punar Abhavam 03*0153_14 (21cd) brAhmaNebhyo namasyAmi yeSAM nAyudhajIvikA 03*0153_15 dhvaMsitaH svagRhebhyaz ca rASTrAc ca bharatarSabha 03*0153_16 vane pratiSThito bhUtvA sauhArdAd avatiSThase 03*0153_17 jetA yaH sarvazatrUNAM yaH pAvakam atarpayat 03*0153_18 janas tvAM pazyatIdAnIM gacchantaM bharatarSabha 03*0153_19 asmin nUnaM mahAraNye bhrAtaraH suhRdaz ca te 03*0153_20 tvatkathAH kathayiSyanti cAraNA RSayas tathA 03*0153_21 (20ab) yat tat kuntI mahAbAho jAtasyaicchad dhanaMjaya 03*0153_22 (20cd) tat te sarvaM tathaivAstu yathA ca manasecchasi 03*0153_23 vasudevasvasA devI tvAm AryA punar Agatam 03*0153_24 sA pazyatu pRthA pArtha sahasrAkSam ivAditiH 03*0153_25 (22ab) nUnaM te bhrAtaraH sarve tvatkathAbhiH prajAgare 03*0153_26 (22cd) raMsyante tava karmANi kIrtayantaH punaH punaH 03*0153_27 (23ab) naiva naH pArtha bhogeSu na dhane nota jIvite 03*0153_28 (23cd) tuSTA buddhir bhavitrI vA tvayi dIrghapravAsini 03*0153_29 AzA saMjAyate vIra tvayy araNyaM prapadyati 03*0153_30 (24ab) tvayi naH pArtha sarveSAM sukhaduHkhe pratiSThite 03*0153_31 (24cd) jIvitaM maraNaM caiva svargo 'tha narakas tathA 03*0153_32 (24ef) ApRSTo me 'si kaunteya svasti prApnuhi pANDava 03*0153_33 kRtAstraM svastimantaM tvAM drakSyAmi punar Agatam % After 25, K2 B Dc Dn D4-6 ins.: 03*0154_01 evam uktvAziSaH kRSNA virarAma yazasvinI % 3.38.26 % After 26ab, K1 B4 Dc D1.3.5 % ins.: 03*0155_01 kRSNAkaTAkSapAtheyaM hRdi kRtvA tato 'rjunaH % After 26, T G1.3.4 % M1 ins.: 03*0156_01 zanair iva dizaM vIra udIcIM bharatarSabhaH 03*0156_02 saMharaMs tarasA vRkSA&l latAvallIz ca bhArata 03*0156_03 asajjamAno vRkSeSu jagAma sumahAbalaH % 3.38.27 % After 27, K2 B D (except D1-3) ins.: 03*0157_01 so 'gacchat parvatAMs tAta tapodhananiSevitAn 03*0157_02 divyaM haimavataM puNyaM devajuSTaM paraMtapaH % 3.38.30 % After % 30, K2.4 B D (except D1.3) ins.: 03*0158_01 tac chrutvA sarvato dRSTiM cArayAm Asa pANDavaH % K4 D2 (both om. lines 3-4) cont.: S (except G2 % M2) ins. after 30: 03*0159_01 gatvA sa SaD ahorAtrAn saptame 'hani pANDavaH 03*0159_02 prasthendrakIlasya zubhe tapoyogaparo 'bhavat 03*0159_03 UrdhvabAhur na cAGgAni prAspandayata kiM cana 03*0159_04 samAhitAtmA niyataH sahasrAkSasuto 'cyutaH % 3.39.13 % After 13, % M1 ins.: 03*0160_01 gandharvair apsarobhiz ca krIDadbhir upazobhitam 03*0160_02 mattaiH kiMpuruSaiz caiva pAnabhUmigatais tathA 03*0160_03 tat priyAbhiH samantAc ca vyAvRtya parivIkSitaH 03*0160_04 jagAma narazArdUlo devaM draSTuM pinAkinam % 3.39.25 % After 25ab, % K (except K3) B Dn D4.6 M1 (most of which om. % 25cd) ins.: 03*0161_01 nivedayiSavaH pArthaM tapasy ugre samAsthitam % 3.39.27 % After 27, K1.2 B D (except D1-3) % ins.: 03*0162_01 teSAM tad vacanaM zrutvA munInAM bhAvitAtmanAm 03*0162_02 umApatir bhUtapatir vAkyam etad uvAca ha % 3.39.28 % After % the ref., K1.2 B D (except D1-3) T2 G (except G1) % ins.: 03*0163_01 na vo viSAdaH kartavyaH phalgunaM prati sarvazaH % 3.40.6 % After 6, K4 D2 ins.: 03*0164_01 preSayitvA nu ditijaM mUkaM vA pArthanizcitam 03*0164_02 mayepsitaM madIyais tu vastuM saha mahAbalaH 03*0164_03 tasmAd arjunabANais tvaM nirviddho hi mamaiva ca 03*0164_04 dehaM tyaktvA mahAbAho mAm evaiSyasi dAnava % 3.40.12 % After 12, K1 ins.: 03*0165_01 mumoca nizitaM bANaM vajrAzanisamaM balam % 3.40.21 % After 21, K1 (om. lines % 5-8).2 B D (except D1-3) ins.: 03*0166_01 na matkRte tvayA vIra bhIH kAryA vanam antikAt 03*0166_02 iyaM bhUmiH sadAsmAkam ucitA vasatAM vane 03*0166_03 tvayA tu duSkaraH kasmAd iha vAsaH prarocitaH 03*0166_04 vayaM tu bahusattve 'smin nivasAmas tapodhana 03*0166_05 bhavAMs tu kRSNavartmAbhaH sukumAraH sukhocitaH 03*0166_06 kathaM zUnyam imaM dezam ekAkI vicariSyati 03*0166=06 arjuna uvAca 03*0166_07 gANDIvam AzrayaM kRtvA nArAcAMz cAgnisaMnibhAn 03*0166_08 nivasAmi mahAraNye dvitIya iva pAvakiH 03*0166_09 eSa cApi mayA jantur mRgarUpaM samAzritaH 03*0166_10 rAkSaso nihato ghoro hantuM mAm iha cAgataH 03*0166=10 kirAta uvAca 03*0166_11 mayaiSa dhanunirmuktais tADitaH pUrvam eva hi 03*0166_12 bANair abhihataH zete nItaz ca yamasAdanam % 3.40.24 % After 24, K1 B D % (except D1-3) T2 G3 (both latter om. lines 3-6) ins.: 03*0167_01 tasya tad vacanaM zrutvA kirAtasyArjunas tadA 03*0167_02 roSam AhArayAm Asa tADayAm Asa ceSubhiH 03*0167_03 tato hRSTena manasA pratijagrAha sAyakAn 03*0167_04 bhUyo bhUya iti prAha manda mandety uvAca ha 03*0167_05 praharasva zarair etAn nArAcAn marmabhedinaH 03*0167_06 ity ukto bANavarSaM sa mumoca sahasArjunaH % 3.40.38 % After 38, % B D (except D1-3) ins.: 03*0168_01 pragRhyAtha dhanuSkoTyA jyApAzenAvakRSya ca 03*0168_02 muSTibhiz cApi hatavAn vajrakalpair mahAdyutiH % 3.40.50 % After 50ab, K2 ins.: 03*0169_01 sumuhUrtaM tathA dhyAtvA sacetAH punar utthitaH 03*0169_02 tataH prIto bhavas tasya bhagavAn kAmanAzanaH % 3.40.51 % After 51ab, K1 reads line 1 of 173* (repeating it % after 54); while D1 ins.: 03*0170_01 AtmAnaM darzayAm Asa phAlgunaH paravIrahA 03*0170_02 dhRtim AsthAya mahatIM tolayAm Asa zaMkaram 03*0170_03 tAvad AsthAya rUpaM svam uvAca bhagavAn bhavaH % After 51, K1 B D % (except D2.3) S ins.: 03*0171_01 sa muhUrtaM tathA bhUtvA sacetAH punar utthitaH 03*0171_02 rudhireNAplutAGgas tu pANDavo bhRzaduHkhitaH 03*0171_03 zaraNyaM zaraNaM gatvA bhagavantaM pinAkinam 03*0171_04 mRnmayaM sthaNDilaM kRtvA mAlyenApUjayad bhavam 03*0171_05 tac ca mAlyaM tadA pArthaH kirAtazirasi sthitam 03*0171_06 apazyat pANDavazreSTho harSeNa prakRtiM gataH 03*0171_07 papAta pAdayos tasya tataH prIto 'bhavad bhavaH % K1 (om. line 2) B D (except D2.3; D1 om. line % 2) cont.: K2 ins. after 51: 03*0172_01 uvAca cainaM vacasA meghagambhIragIr haraH 03*0172_02 jAtavismayam Alokya tataH kSINAGgasaMhatim % 3.40.54 % B D (except % D1-3) ins. after 54: K1 ins. after 51ab (repeating % line 1 only after 54): 03*0173_01 prItyA ca te 'haM dAsyAmi yad astram anivAritam 03*0173_02 tvaM hi zakto madIyaM tac chastraM dhArayituM kSaNAt % 3.40.57 % N T2 G3.4 ins. after 57ab (S1 K2-4 D2.3 om. line 1; % K2 transp. line 2; see above): 03*0174_01 devadeva mahAdeva nIlagrIva jaTAdhara 03*0174_02 kAraNAnAM ca paramaM jAne tvAM tryambakaM vibhum 03*0174_03 devAnAM ca gatiM devaM tvatprasUtam idaM jagat 03*0174_04 ajeyas tvaM tribhir lokaiH sadevAsuramAnuSaiH 03*0174_05 zivAya viSNurUpAya viSNave zivarUpiNe 03*0174_06 dakSayajJavinAzAya harirudrAya vai namaH 03*0174_07 lalATAkSAya zarvAya mIDhuSe zUlapANaye 03*0174_08 pinAkagoptre sUryAya mArjAlIyAya vedhase 03*0174_09 prasAdaye tvAM bhagavan sarvabhUtamahezvara 03*0174_10 gaNezaM jagataH zaMbhuM lokakAraNakAraNam 03*0174_11 pradhAnapuruSAtItaM paraM sUkSmataraM haram % 3.40.61 % After 61, all MSS. % except S1 K1.3 D1.3 ins.: 03*0175_01 pariSvajya ca bAhubhyAM prItAtmA bhagavAn haraH 03*0175_02 punaH pArthaM sAntvapUrvam uvAca vRSabhadhvajaH % S (except M2) cont.: 03*0176_01 gaGgAGkitajaTaH zarvaH pArthasyAmitatejasaH 03*0176_02 pragRhya ruciraM bAhuM vRttaM tAmratalAGgulim % 3.41.4 % After 4, B % D (except D1-3) S ins.: 03*0177_01 bhaviSyati zarIraM ca nIrujaM kurunandana % 3.41.8 % After 8, K1.4 B D (except D1-3) ins.: 03*0178_01 karNabhISmakRpadroNair bhavitA tu mahAhavaH 03*0178_02 tvatprasAdAn mahAdeva jayeyaM tAn yathA yudhi % After line 1, K4 ins.: 03*0179_01 brahmAstrajJAnasaMpannair bhavitA me mahAhavaH % 3.42.4 % After 4, % K1 B D (except D1-3) T2 (marg. sec. m.) ins.: 03*0180_01 ity evaM cintayAnasya pArthasyAmitatejasaH % 3.42.18 % After 18, K1.2 % B Dc Dn D4-6 T2 G (except G1) ins.: 03*0181_01 bhISmaH paramadharmAtmA saMsAdhyaz ca raNe 'nagha % On the other hand, K4 D1-3 ins. after 18: 03*0182_01 tvayA saha samudbhUto mahAvIryaH pitAmahaH % 3.42.30 % After 30, T G ins.: 03*0183_01 tatas tAn vAruNAn divyAn astrAn astravidAM varaH 03*0183_02 pratijagrAha vidhivad varuNAd vAsavis tadA % 3.42.31 % After 31, K2 B D (except D1-3) ins.: 03*0184_01 prIto 'ham api te prAjJa pANDaveya mahAbala 03*0184_02 tvayA saha samAgamya ajitena tathaiva ca % 3.42.32 % After 32, K1.2 B D % (except D1-3) ins.: 03*0185_01 darzanAt te tv idaM divyaM pradizAmi nararSabha 03*0185_02 amanuSyAn mahAbAho durjayAn api jeSyasi % 3.42.33 % K2 B Dn D4.6 ins. after % 33a: Dc2 (om. line 1 and repeating 33b after line 3) % ins. after 33ab: 03*0186_01 gRhNAtv astram anuttamam 03*0186_02 anena tvam anIkAni dhArtarASTrasya dhakSyasi 03*0186_03 tad idaM pratigRhNISva % After 33, K1.2 B D (except D1-3) % ins.: 03*0187_01 mahAtmanA zaMkareNa tripuraM nihataM yadA 03*0187_02 tadaitad astraM nirmuktaM yena dagdhA mahAsurAH 03*0187_03 tvadartham udyataM cedaM mayA satyaparAkrama 03*0187_04 tvam arho dhAraNe cAsya merupratimagaurava % 3.43.25 % After 25, K1.2 B D (except D1-3) S ins.: 03*0188_01 phalAni ca sugandhIni bhakSitAni tatas tataH 03*0188_02 susugandhAz ca vAryoghAs tvac charIraviniHsRtAH 03*0188_03 amRtAsvAdanIyA me pItAH prasravaNodakAH 03*0188_04 zizur yathA pitur aGke susukhaM vartate naga 03*0188_05 tathA tavAGke lalitaM zailarAja mayA prabho 03*0188_06 apsarogaNasaMkIrNe brahmaghoSAnunAdite 03*0188_07 sukham asmy uSitaH zaila tava sAnuSu nityadA % 3.43.38 % After 38ab, K2 B D (except D1-3) % ins.: 03*0189_01 evaM sa saMkramaMs tatra svargaloke mahAyazAH % 3.44.9 % After 9, Dc2 ins.: 03*0190_01 puSpotkaraiH zubhaiH so 'tha kIryamANo nararSabhaH % 3.44.23 % After 23ab, K1 % ins.: 03*0191_01 divyakAntAkarAhUtavAlavyajanamArutaiH % 3.45.8 % After 8, % K2 B D (except D2.3) ins.: 03*0192_01 gItavAditranRtyAni bhUya evAdideza ha 03*0192_02 tathApi nAlabhac charma tarasvI dyUtakAritam 03*0192_03 duHzAsanavadhAmarSI zakuneH saubalasya ca 03*0192_04 tatas tenAtulAM prItim upagamya kva cit kva cit 03*0192_05 gAndharvam atulaM nRtyaM vAditraM copalabdhavAn 03*0192_06 sa zikSito nRtyaguNAn anekAn 03*0192_07 vAditragItArthaguNAMz ca sarvAn 03*0192_08 na zarma lebhe paravIrahantA 03*0192_09 bhrAtqn smaran mAtaraM caiva kuntIm % After line 9, D5 ins.: 03*0192a_01 tad indras tasya vijJAya cikIrSitam anuttamam % 3.45.18 % After 18, K1 (om. line 1).2 B D (except % D1-3) ins.: 03*0193_01 vikhyAtau triSu lokeSu naranArAyaNAv RSI 03*0193_02 kAryArtham avatIrNau tau pRthvIM puNyapratizrayAm % 3.45.27 % After 27, K1.2 B D (except D1-3.5) % ins.: 03*0194_01 so 'surAn darzanAd eva zakto hantuM sahAnugAn 03*0194_02 nivAtakavacAn sarvAn nAgAn iva mahAhrade 03*0194_03 kiM tu nAlpena kAryeNa prabodhyo madhusUdanaH 03*0194_04 tejasaH sumahAn rAziH prabuddhaH pradahej jagat % 3.45.36 % K2 B D (except D1-3) T2 G2-4 ins. % after 36 (T2 G2-4 om. lines 3-4): 03*0195_01 evam ukte mahendreNa bIbhatsur api lomazam 03*0195_02 uvAca prayato vAkyaM rakSethAH pANDunandanam 03*0195_03 yathA guptas tvayA rAjA caret tIrthAni sattama 03*0195_04 dAnaM dadyAd yathA caiva tathA kuru mahAmune % 3.46.23 % After 23, S ins.: 03*0196_01 lebhe pAzupataM cApi paramAstraM mahAdyutiH % 3.47.8 % After 8, S ins.: 03*0197_01 na tatrAvinayaH kaz cid adRzyata tadA dvijaH % 3.48.1 % K1.2 B D (except D2.3) ins. after vaisam. u.: T2 % G (except G1), after 199*: 03*0198_01 teSAM tac caritaM zrutvA manuSyAtItam adbhutam 03*0198_02 cintAzokaparItAtmA manyunAbhipariplutaH % K1.2 B Dc Dn D4-6 T2 % G (except G1) ins. after 1: D1 (which om. 1) ins. % after 198*: 03*0199_01 na rAtrau na divA sUta zAntiM prApnomi vai kSaNam 03*0199_02 saMcintya durnayaM ghoram atItaM dyUtajaM hi tat 03*0199_03 teSAm asahyavIryANAM zauryaM dhairyaM dhRtiM parAm 03*0199_04 anyonyam anurAgaM ca bhrAtqNAm atimAnuSam % 3.48.22 % After 22ab, % M2 ins.: 03*0200_01 tAMz cAnyAMz ca subahUn AhUtAn bharatarSabha % 3.49.8 % S ins. after 8 (G1 % om. line 1, ins. after 9ab): 03*0201_01 yasya prabhAvAd dhi vayaM sabhAmadhye dhanuSmataH 03*0201_02 jitAn manyAmahe sarvAn dhArtarASTrAn sasaubalAn % 3.49.14 % After 14c, Dc % D1 ins.: 03*0202_01 hRdayena vicintyatAm 03*0202_02 tad uttiSTha mahAbAho % 3.49.33 % After % 33, K1.2 B D (except D1-3) S (T G M2 om. line % 10) ins.: 03*0203_01 punar dyUtena mAM jitvA vanavAsaM sudAruNam 03*0203_02 prAvrAjayan mahAraNyam ajinaiH parivAritam 03*0203_03 ahaM vane durvasatIr vasan paramaduHkhitaH 03*0203_04 akSadyUtAdhikAre ca giraH zRNvan sudAruNAH 03*0203_05 ArtAnAM suhRdAM vAco dyUtaprabhRti zaMsatAm 03*0203_06 ahaM hRdi zritAH smRtvA sarvarAtrIr vicintayan 03*0203_07 yasmiMz caiva samastAnAM prANA gANDIvadhanvani 03*0203_08 vinA mahAtmanA tena gatasattva ivAbhavam 03*0203_09 kadA drakSyAmi bIbhatsuM kRtAstraM punar Agatam 03*0203_10 priyavAdinam akSudraM dayAyuktam atandritam % S cont.: 03*0204_01 iti sarve maheSvAsaM cintayAnA dhanaMjayam 03*0204_02 anena tu viSaNNo 'haM kAraNena sahAnujaH 03*0204_03 vanavAsAn nivRttaM mAM punas te pApabuddhayaH 03*0204_04 jayantaH prIyamANA vai devane bhrAtRbhiH saha 03*0204_05 dyUtenaivAhvayiSyanti balAd akSeSu tadvidaH 03*0204_06 AhUtaz ca punar dyUte nAsmi zakto nivartitum 03*0204_07 paNe ca mama nAsty arthaM vidyate vasu kiM cana 03*0204_08 etat sarvam anudhyAyaMz cintayAno divAnizam 03*0204_09 na matto duHkhitataraH pumAn astIha kaz cana % 3.49.34 % After 34, K4 D2 ins.: 03*0205_01 alpabhAgyataro vApi kaz cid asti mahAmune % while D1.3 ins.: 03*0206_01 iti bruvANaM rAjAnaM bRhadazvo 'bravIn muniH % and finally, S ins.: 03*0207_01 evaM bruvantaM duHkhArtam uvAca bhagavAn RSiH 03*0207_02 zokaM vyapanudan rAjJo dharmarAjasya dhImataH % 3.49.35 % After the ref., S ins.: 03*0208_01 na viSAde manaH kAryaM tvayA buddhimatAM vara 03*0208_02 AgamiSyati bIbhatsur amitrAMz ca vijeSyate % 3.50.1 % After 1, S ins.: 03*0209_01 yajvA dAnapatir dakSaH sadA zIlapuraskRtaH % 3.50.17 % After % 17, M2 ins.: 03*0210_01 kasya cit tv atha kAlasya nalaH pArthivasattamaH % 3.50.20 % After 20, Dc1 D5 S (except M2) ins.: 03*0211_01 tava caiva yathA bhAryA bhaviSyati tathAnagha 03*0211_02 vidhAsyAmi naravyAghra so 'nujAnAtu mA bhavAn % 3.50.31 % After 31, D1 ins.: 03*0212_01 vayaM hi devagandharvAH zaptAz cendreNa kAraNAt 03*0212_02 asmAn saMspRzya pANibhyAM yathA mokSe vrajAmahe 03*0212_03 evam uktas tato haMsAn pramamajjAtha naiSadhaH 03*0212_04 naiSadhena tu saMspRSTA indralokaM punar gatAH % 3.51.3 % After 3ab, N % ins.: 03*0213_01 pANDuvarNA kSaNenAtha hRcchayAviSTacetanA % 3.51.6 % After 6, K2 B D (except D2.3) T G ins.: 03*0214_01 kimarthaM duhitA me 'dya nAtisvastheva lakSyate % 3.51.10 % After 10, K2 B D (except D1-3) ins.: 03*0215_01 teSAM bhImo mahAbAhuH pArthivAnAM mahAtmanAm 03*0215_02 yathArham akarot pUjAM te 'vasaMs tatra pUjitAH % 3.52.7 % After 7, all MSS. except S1 K4 D1-3 % ins.: 03*0216_01 kathaM tu jAtasaMkalpaH striyam utsahate pumAn 03*0216_02 parArtham IdRzaM vaktuM tat kSamantu mahezvarAH % S cont.: 03*0217_01 evam ukto naiSadhena maghavAn punar abravIt % 3.52.8 % After 8, T G ins.: 03*0218_01 sa vai tvam AgatAn asmAn damayantyai nivedaya 03*0218_02 zreyasA yokSyase hi tvaM kurvann amarazAsanam % 3.52.9 % After 9, T2 G3 ins.: 03*0219_01 asmAkaM mAyayA channas tvaM pravekSyasi nizcayam 03*0219_02 iti zakro naiSadhaM taM punar evAbhyabhASata % 3.54.5 % After 5ab, T2 G (G1 missing) ins.: 03*0220_01 praviveza nalo devaiH puNyazloko narAdhipaH % After 5, D1 ins.: 03*0221_01 devagandharvapatayo dadRzur vismayAnvitAH 03*0221_02 paurajAnapadAz caiva ye tatrAsan samAhitAH % 3.54.11 % After 11cd, S (G1 % missing) ins.: 03*0222_01 nirvizeSavayoveSarUpANAM tatra sA zubhA % 3.54.19 % After % 19, K1.2 B Dn D4-6 ins.: 03*0223_01 yathedaM vratam ArabdhaM nalasyArAdhane mayA % 3.54.27 % After 27, % K1.2 B D (except D1-3) ins.: 03*0224_01 damayantIM tu kauravya vIrasenasuto nRpaH 03*0224_02 AzvAsayad varArohAM prahRSTenAntarAtmanA 03*0224_03 yat tvaM bhajasi kalyANi pumAMsaM devasaMnidhau 03*0224_04 tasmAn mAM viddhi bhartAram etat te vacane ratam 03*0224_05 yAvac ca me dhariSyanti prANA dehe zucismite 03*0224_06 tAvat tvayi bhaviSyAmi satyam etad bravImi te 03*0224_07 damayantI tathA vAgbhir abhinandya kRtAJjaliH 03*0224_08 tau parasparataH prItau dRSTvA tv agnipurogamAn 03*0224_09 tAn eva zaraNaM devAJ jagmatur manasA tadA % 3.54.31 % After 31ab, Dc1 D1 ins.: 03*0225_01 varadvayaM dadau tasmai prIyamANo 'rkanandanaH % 3.54.32 % After 32, S % (except M2; G1 missing) ins.: 03*0226_01 etat sarvaM nalo 'pazyad damayantI ca bhArata 03*0226_02 yathA svapnaM mahArAja tathaiva dadRzur janAH 03*0226_03 tataH svayaMvaraM cakre bhImo rAjAtimAnuSam 03*0226_04 samAgateSu sarveSu bhUpAleSu vizAM pate 03*0226_05 damayanty api tad dRSTvA rAjamaNDalam Rddhimat 03*0226_06 anvIkSya naiSadhaM vavre bhaimI dharmeNa bhArata % 3.54.33 % After 33, K1.2 B D (except % D1-3) S (except M2; G1 missing) ins.: 03*0227_01 gateSu pArthivendreSu bhImaH prIto mahAmanAH 03*0227_02 vivAhaM kArayAm Asa damayantyA nalasya ca % K1.2 B D (except D1-3) cont.: 03*0228_01 uSya tatra yathAkAmaM naiSadho dvipadAM varaH 03*0228_02 bhImena samanujJAto jagAma nagaraM svakam % 3.54.37 % After 37, Dc1 Dn D1-3 % ins.: 03*0229_01 janayAm Asa ca nalo damayantyAM mahAmanAH 03*0229_02 indrasenaM sutaM cApi indrasenAM ca kanyAkAm % 3.55.8 % K1.2 B % Dc Dn D4-6 T G (G1 missing) ins. after 8 (Dc2, % which om. 8, ins. after 7): M ins. line 1 only after 8ab: 03*0230_01 yo 'dhIte caturo vedAn sarvAn AkhyAnapaJcamAn 03*0230_02 nityaM tRptA gRhe yasya devA yajJeSu dharmataH 03*0230_03 ahiMsAnirato yaz ca satyavAdI dRDhavrataH % 3.55.9 % K2 B Dc Dn D4.6 ins. % after 9: K1, after 230*: 03*0231_01 evaMrUpaM nalaM yo vai kAmayec chapituM kale % 3.55.13 % After 13, T G (G1 missing) ins.: 03*0232_01 mama priye kRte tasmin kRtavAMz ca bhaviSyasi % 3.56.5 % After 5, K4 % ins.: 03*0233_01 evam uktas tu kalinA puSkaras tam abhASata % K4 (om. lines 2-3) cont.: K3 D1 ins. after 5: 03*0234=00 puSkara uvAca 03*0234_01 paNena dIvyate vIra nAsti vittaM paNAya me 03*0234_02 vittahInena ca nalaH krIDate na mayA saha 03*0234_03 puSkareNaivam uktas tu kalir vacanam abravIt 03*0234_04 bhaviSye 'haM vRSazreSThas tena dIvya paNena vai % 3.56.8 % After 8, K3 ins.: 03*0235_01 AhUto na nivarteta dyUtAd api paNAd api % while S (M om. line 2) ins.: 03*0236_01 tataH sa rAjA sahasA devituM saMpracakrame 03*0236_02 bhrAtrA daivAbhibhUtena daivAviSTo janAdhipaH % 3.56.15 % After 15cd, K1 ins. the reading of 15ab given by % S1 K4 etc. (see above): while S ins.: 03*0237_01 vRddhair brAhmaNamukhyaiz ca vaNigbhiz ca samanvitaH 03*0237_02 AgataM sahitaM rAjaMs tvatprasAdAvalambinam % 3.57.3 % After 3, K1.2 % B D (except Dn2 D1-3) ins.: 03*0238_01 bRhatsenAm atiyazAM tAM dhAtrIM paricArikAm 03*0238_02 hitAM sarvArthakuzalAm anuraktAM subhASitAm % 3.57.4 % After 4, S ins.: 03*0239_01 ity evaM sA samAdiSTA bRhatsenA narezvara 03*0239_02 uvAca devyA vacanaM mantriNAM sA samIpataH % 3.57.15 % After 15ab, K1.2 B D (except D1-3) S ins.: 03*0240_01 mamApi ca tathA vAkyaM nAbhinandati mohitaH % S cont.: 03*0241_01 yathA rAjJaH pradIptAnAM bhAgyAnAm adya sArathe % 3.57.22 % After 22ab, T2 G % (except G1) ins.: 03*0242_01 kva nu yAsyAmi manasA cintayAno muhur muhuH % 3.58.5 % After 5ab, T G ins.: 03*0243_01 uvAca vidyate 'nyac ca dhanaM mama narAdhama 03*0243_02 paNarUpeNa nikSipya puNyazlokas tu durmanAH 03*0243_03 uttarIyaM tadA vastraM tasyAz cAbharaNAni ca % 3.58.10 % After 10, K1.2 B D (except % D1-3) ins.: 03*0244_01 pIDyamAnaH kSudhA tatra phalamUlAni karSayan 03*0244_02 prAtiSThata tato rAjA damayantI tam anvagAt % 3.58.22 % After 22, K1.2 % B D (except D1-3) ins.: 03*0245_01 etad vAkyaM nalo rAjA damayantIM samAhitaH 03*0245_02 uvAcAsakRd Arto hi bhaimIm uddizya bhArata % 3.59.1 % For nala u., S subst.: 03*0246=00 bRhadazvaH 03*0246_01 ity uktaH sa tadA devyA naLo vacanam abravIt % 3.59.13 % After 13, K1.2 B D (except D1-3) ins.: 03*0247_01 na caiSA tejasA zakyA kaiz cid dharSayituM pathi 03*0247_02 yazasvinI mahAbhAgA madbhakteyaM pativratA 03*0247_03 evaM tasya tadA buddhir damayantyAM nyavartata 03*0247_04 kalinA duSTabhAvena damayantyA visarjane % 3.59.21 % After 21, K2 B D (except D1-3) T2 % (marg. sec. m.; om. line 4) G3 ins.: 03*0248_01 AdityA vasavo rudrA azvinau samarudgaNau 03*0248_02 rakSantu tvAM mahAbhAge dharmeNAsi samAvRtA 03*0248_03 evam uktvA priyAM bhAryAM rUpeNApratimAM bhuvi 03*0248_04 kalinApahRtajJAno nalaH prAtiSThad udyataH % 3.60.6 % After 6, K2 B D (except D1-3) ins.: 03*0249_01 nAkAle vihito mRtyur martyAnAM puruSarSabha 03*0249_02 yatra kAntA tvayotsRSTA muhUrtam api jIvati % 3.60.8 % After ab, D2.3 ins.: 03*0250_01 AdhAryamANeSu mayA zokamUleSu duHkhitaH % 3.60.10 % After 10ab, B4 ins.: 03*0251_01 satyavAg asi mAM tyaktvA gatasatyaH kathaM bhavAn % 3.60.12 % After 12, D2.3 ins.: 03*0252_01 mAM tvaM saMbhASaya vibho anAthAM nirjane vane 03*0252_02 itaz cetaz ca dhAvantI zokavyAkulacetasA 03*0252_03 sahasA muhyate bAlA muhU roditi zocatI % 3.60.14 % After 14ab, D2.3 % ins.: 03*0253_01 pativratA sA rudatI bhartRzokasamAkulA % 3.60.23 % After 23ab, Dn ins.: 03*0254_01 kathaM bhavAJ jagAmAdya mAm utsRjya vane prabho % 3.60.26 % After 26, M2 ins.: 03*0255_01 samatikramya vegena satvaraH sa vanecaraH % 3.60.31 % After 31, K1 ins.: 03*0256_01 praphullapadmanayanAM tathA madhurabhASiNIm % 3.61.9 % After 9, B4 ins.: 03*0257_01 atibhIme vane tatra yUthabhraSTA mRgI yathA % 3.61.12 % After the % ref., B4 ins.: 03*0258_01 yathoktaM ca tvayA kAnta matsamakSaM ca matpriyam 03*0258_02 smartum arhasi kalyANa vacaH pArthivanandana % 3.61.16 % After 16, B4 ins.: 03*0259_01 azvamedhasahasraM ca satyaM ca tulayA dhRtam 03*0259_02 azvamedhasahasrAt tu satyam evAtiricyate % 3.61.25 % After 25ab, T2 G2-4 M2 ins.: 03*0260_01 anuvratAM mahArAja kiM mAM na pratibhASase % 3.61.30 % After 30, B4 % ins.: 03*0261_01 iti bhramantI dadarza zArdUlaM ca mahAhanum 03*0261_02 tam uvAca rudantI tu tvam evAtra narAdhipaH % 3.61.32 % After 32, S (except M2; G1 missing) ins.: 03*0262_01 siMhaskandho mahAbAhuH padmapatranibhekSaNaH % 3.61.38 % After % 38ab, K2 B (except B1) Dc Dn D4.6 ins.: 03*0263_01 karNikAradhavaplakSaiH supuSpair upazobhitam % After 38cd, T2 G2-4 % M1 ins.: 03*0264_01 pRthivyA rucirAkAraM cUDAmaNim iva sthitam % 3.61.48 % After 48ab, % T2 G3.4 ins.: 03*0265_01 puNyazloka iti khyAto brahmaNyo vedavittamaH % 3.61.51 % D1.3 ins. after 51: D2 subst. % for 51ef: 03*0266_01 yadi dRSTaH kva cit te sa nalo rAjA mama priyaH % T G2-4 M ins. after 51: 03*0267_01 mahIdharasamo dhairye mahIdhara mahIpatiH % 3.61.55 % After 55, N (except D1) ins.: 03*0268_01 bhItAm AzvAsaya ca mAM nRpate dharmavatsala % 3.61.61 % S1 K Dn D1-3.5.6 subst. for 61: T1 % (om. line 1) ins. after 63: 03*0269_01 nAnAmRgagaNair juSTaM zAkhAmRgagaNair yutam 03*0269_02 tApasaiH samupetaM ca sA dRSTvaiva samAzvasat % After 61, T2 G (except G1) ins.: 03*0270_01 sA dRSTvaivAzramapadaM damayantI samAzvasat % 3.61.63 % After 63, M2 reads 61cd; % while T1 ins. line 2 of 269*. On the other hand, T2 % G2-4 ins. after 63: 03*0271_01 AzvAsitA tadA bhaimI tApasaiH saha saMgatA % 3.61.64 % After 65, T1 M2 ins.: 03*0272_01 pUjAM cakre yathAnyAyam RSINAM sA manasvinI % 3.61.66 % After % 66cd, S ins.: 03*0273_01 api svAdhyAyayogeSu dharmadeheSu vA punaH % 3.61.78 % After 78, S ins.: 03*0274_01 vivAsitaz ca nagarAd vanavAsam upeyivAn % 3.61.84 % After 84, K4 D1.2 % ins.: 03*0275_01 nArINAm adhamA nArI yA bhartuH prANasaMkSaye 03*0275_02 pazcAj jIvati nistejAH kaleva zazino divA % 3.61.92 % After 92, T1 G1 M ins.: 03*0276_01 cintayAm Asa vaidarbhI kim etad dRSTavaty aham % 3.61.94 % After 94, S (except M1) ins.: 03*0277_01 ity evaM narazArdUla vismitA kamalekSaNA % 3.61.98 % After 98, K4 D2 ins.: 03*0278_01 tam uvAca tato 'zokaM vidarbhAdhipanandinI 03*0278_02 kRtAJjalipuTA dInA bhartRdarzanalAlasA % On the other hand, D1 ins. after 98: 03*0279_01 tam uvAca mahAvRkSaM damayantI tathAgatA % Finally, T1 G1 M2 ins. after 98: 03*0280_01 azoka zokApanuda zokopahatacetasam 03*0280_02 tvannAmAnaM kuru kSipraM priyasaMdarzanAd dhi mAm % 3.61.119 % After % 119ab, K4 ins.: 03*0281_01 kva nu mAM kitavaz chitvA vastrArdhaM prasthito mama 03*0281_02 utsRjya vipine suptAm anuraktAM priyAM priya 03*0281_03 vaiSamyam api saMprAptA gopAyanti kulastriyaH 03*0281_04 AtmAnam AtmanA satyotthitasargA na saMzayaH 03*0281_05 kva nu sA kSutpipAsArtA bhrAntArAte tapasvinI 03*0281_06 smarantI tasya mandasya kva vAsAyopatiSThati % 3.61.123 % After 123cd, K1 B D (except D1-3.5) ins.: 03*0282_01 Rte tvAM mAnuSIM martyaM na pazyAmi mahAvane % while T2 G2-4 M1 ins.: 03*0283_01 yato vayaM na pazyAmo nalaM pArthivam atra vai % 3.62.6 % Dn1.n2 ins. after 6: D6, % after 10: 03*0284_01 athApazyata sArthaM taM sArthajAn subahUn gajAn 03*0284_02 te tAn grAmyagajAn dRSTvA sarve vanagajAs tadA 03*0284_03 samAdravanta vegena jighAMsanto madotkaTAH 03*0284_04 teSAm ApatatAM vegaH kariNAM duHsaho 'bhavat 03*0284_05 nagAgrAd iva zIrNAnAM zRGgANAM patatAM kSitau 03*0284_06 spandatAm api nAgAnAM mArgA naSTA vanodbhavaiH % 3.62.10 % K2 Dn % ins. after 10cd: D5, before 10ef: 03*0285_01 evaM prakArair bahubhir daivenAkramya hastibhiH % 3.62.11 % After 11, T G ins.: 03*0286_01 hanyamAne tathA sArthe damayantI zucismitA 03*0286_02 brAhmaNaiH sahitA tatra vane tu na vinAzitA % 3.62.17 % After 17ab, K2 Dn D5 ins.: 03*0287_01 pralApAni tadA tAni damayantI pativratA % 3.62.18 % Before 18, D1-3 ins.: 03*0288=00 bRhadazva uvAca 03*0288_01 evaM sA duHkhasaMtaptA bhartRvyasanakarzitA % After 18cd, S ins.: 03*0289_01 sA tu tac cArusarvAGgI subAhos tuGgagopuram % 3.62.21 % After 21, % K1-3 B D (except D1.2) ins.: 03*0290_01 dhAtrIm uvAca gacchainAm Anayeha mamAntikam 03*0290_02 janena klizyate bAlA duHkhitA zaraNArthinI 03*0290_03 yAdRgrUpAM ca pazyAmi vidyotayati me gRham 03*0290_04 unmattaveSapracchannA zrIr ivAyatalocanA % 3.62.29 % T1 G1 ins. after % 29ab: M2 (which om. 28a-29b) ins. after 27: 03*0291_01 sa kena cid ameyAtmA kAraNena varAGgane 03*0291_02 duHkhitaH sarvam utsRjya praviveza mahAvanam 03*0291_03 tatas taM duHkhitaM dRSTvA pravizantaM ca kAnanam % 3.62.33 % After 33ab, K1 B D % (except D1-3.5) ins.: 03*0292_01 sAhaM kamalagarbhAbham apazyantI hRdi priyam % After % 33, S (except M1) ins.: 03*0293_01 ity uktvA sAnavadyAGgI rAjamAtaram apy uta 03*0293_02 sthitAzruparipUrNAkSI vepamAnA suduHkhitA % 3.62.39 % After 39ab, % K1.2 B D (except D1-3) ins.: 03*0294_01 vadhyaz ca te 'sakRn manda iti me vratam Ahitam % 3.62.43 % K2 B D (except D1-3) ins. after % 43ab: K1, after 43cd: 03*0295_01 vayasA tulyatAM prAptA sakhI tava bhavatv iyam % K2 B Dn D4.6 % ins. after 43: K1, after 43ab: 03*0296_01 tataH paramasaMhRSTA sunandA gRham Agamat 03*0296_02 damayantIm upAdAya sakhIbhiH parivAritA 03*0296_03 sA tatra pUjyamAnA vai damayantI vyanandata 03*0296_04 sarvakAmaiH suvihitair nirudvegAvasat tadA % On the other hand, Dc (Dc2 om. lines 3-4) D5 ins. % after 43: 03*0297_01 tataH sunandA rAjendra saMprahRSTamanAkRtI 03*0297_02 sairandhrIsahitAgacchat svam evAvasathaM tadA 03*0297_03 tataH sunandayA sArdhaM damayanty avasat sukham 03*0297_04 sarvakAmaiH samuditA patidarzanalAlasA % And finally, S ins. after 43: 03*0298_01 saha sA nyavasad rAjan rAjaputryA sunandayA 03*0298_02 cintayantI nalaM vIram anizaM vAmalocanA % 3.63.1 % After the ref., D1 ins.: 03*0299_01 nalasya caritaM rAjaJ chRNu me vadato 'dbhutam % 3.63.5 % After 5, K1.2 B D % (except D1-3.5) ins.: 03*0300_01 tiSTha tvaM sthAvara iva yAvad eva nalaH kva cit 03*0300_02 ito netA hi tatra tvaM zApAn mokSyasi matkRtAt % 3.63.13 % After 13, % D1 ins.: 03*0301_01 karkoTakasya nAgasya damayantyA nalasya ca 03*0301_02 RtuparNasya rAjarSeH kIrtanaM kalinAzanam % 3.64.4 % After 4, S (except % M1) ins.: 03*0302_01 ity uktaH sa nalenAtha RtuparNo narAdhipaH 03*0302_02 uvAca suprItamanAs taM prekSya ca mahIpate % 3.64.11 % After 11, K2.4 B Dc Dn D4-6 ins.: 03*0303_01 AyuSman kasya vA nArI yAm evam anuzocasi % 3.65.3 % After 3, S ins.: 03*0304_01 hiraNyaM ca suvarNaM ca dAsIdAsaM tathaiva ca % 3.65.5 % After 5, Dn D1 ins.: 03*0305_01 naiva kvApi prapazyanti nalaM vA bhImaputrikAm % 3.65.6 % After 6cd, S ins.: 03*0306_01 kRzAM vivarNAM malinAM bhartRzokaparAyaNAm % 3.65.28 % After 28cd, M ins.: 03*0307_01 kiM tu rAjA dRDhaM bhImo janitrI bhrAtaraz ca te % After 28, K2 B % (except B1) Dc Dn D6 ins.: 03*0308_01 anveSTAro brAhmaNAz ca bhramanti zatazo mahIm % 3.66.5 % After 5cd, T1 ins.: 03*0309_01 sa dRSTo bahuzo nAdya lakSito 'ntarhito mayA % 3.66.20 % After 20, M2 ins.: 03*0310_01 prAhiNod damayantIM tAM tadA viprapuraskRtAm % 3.67.12 % After 12, M1 ins.: 03*0311_01 tathA dahati zokAgnir hRdayaM mama nityazaH % 3.68.8 % After 8, K1 B D % (except D2.3.5) S ins.: 03*0312_01 prANAMz cAritrakavacAn dhArayanti varastriyaH % 3.68.13 % After 13, G1 ins.: 03*0313_01 ayam artho mRSA na syAd brAhmaNasya kathaM cana % 3.68.16 % After 16, S ins.: 03*0314_01 RtuparNasya bhavane nivasantam ariMdamam % 3.68.17 % After % 17, S ins.: 03*0315_01 uvAca cainaM mahatA saMpUjya draviNena vai % 3.69.1 % After 1ab, T2 G2-4 ins.: 03*0316_01 sArathIn sa samAnIya vArSNeyaprabhRtIn nRpaH 03*0316_02 kathayAm Asa yad vRttaM brAhmaNena zrutaM tathA 03*0316_03 bAhukaM ca samAhUya damayantyAH svayaMvaram % 3.69.9 % After 9, D3 (marg. sec. m.) ins.: 03*0317_01 evam ukto 'bravId rAjA bAhukaM prahasaMs tadA 03*0317_02 yady evaM bhavitA zvo vai kiM te kAmaM karomy aham % 3.69.11 % After 11ab, K1 B % D (except D1-3.5) ins.: 03*0318_01 azvAJ jijJAsamAno vai vicArya ca punaH punaH % 3.69.12 % After 11, S ins.: 03*0319_01 dRzyamAnAn kRzAn aGgair javenApratimAn pathi % 3.69.15 % After the ref., K2 B4 Dn D5 ins.: 03*0320_01 eko lalATe dvau mUrdhni dvau dvau pArzvopapArzvayoH 03*0320_02 dvau dvau vakSasi vijJeyau prayANe caika eva tu % 3.70.9 % After 9ab, B4 ins.: 03*0321_01 saMkhyAtAni mayaitAni sarvANy asya vanaspateH % On the other hand, after 9ab, D1 reads 10ab, which % in turn is followed by a variant of 10cd: 03*0322_01 praviluptasya zAkhe dve pazcAnyA yA prazAkhikA % After 9, D1 ins.: 03*0323_01 ayutaM caiva patrANAm anayor api zAkhayoH % while D3 ins.: 03*0324_01 lakSyaM hy azItisAhasraM patreSu ca phaleSu ca % 3.70.11 % After 11, K2.4 Dn D5 ins.: 03*0325_01 pratyakSam etat kartAsmi zAtayitvA bibhItakam % 3.70.20 % K2 Dn ins. after 20ab: K4, after 20: 03*0326_01 ekadezaM ca zAkhAyAH samAdiSTaM mayAnagha 03*0326_02 gaNayasvAzvatattvajJa tatas tvaM prItim Avaha % K4 cont.: 03*0327_01 tatas taM bAhuko rAjaJ chAkhaikoddezam apy uta 03*0327_02 phalAni parisaMkhyAtuM tvaramANopacakrame % 3.70.26 % After 26, D1.2 % ins.: 03*0328_01 dadAv ekamanA bhUtvA zuciH puruSasattamaH % 3.70.28 % After 28, G2 ins.: 03*0329_01 taM bhrAntarUpaM niHzobhaM saMkliSTam akarot kaliH % 3.70.32 % K2.3 % B D (except D1.2.5) ins. after 32: K1, after 33: 03*0330_01 zaraNaM tvAM prapanno 'smi zRNu cedaM vaco mama % 3.70.33 % After 33, S (except M1) ins.: 03*0331_01 na teSAM mAnasaM kiM cic charIraM vAcikaM tathA 03*0331_02 bhaviSyati nRNAM rAjan kIrtayiSyanti ye nalam % S (except M1) cont.: K2 B D (except B1.2.5) % ins. after 33: K1 ins. after 32: 03*0332_01 bhayArtaM zaraNaM yAtaM yadi mAM tvaM na zapsyase % 3.70.34 % After 34cd, D1.2 ins.: 03*0333_01 kalisaMsargadoSeNa apavitro bibhItakaH % 3.70.36 % After % 36, K4 D1-3 ins.: 03*0334_01 tataH prabhRti rAjendra loke 'smin pANDunandana % 3.71.4 % After 4, K2.3 B D (except D1.2.5) % ins.: 03*0335_01 paraM vismayam ApannA zrutvA nAdaM mahAsvanam % 3.71.20 % After 20ab, S1 K2.3 Dn D1.3 (marg.).5 ins.: 03*0336_01 sa tena pUjito rAjJA RtuparNo narAdhipaH 03*0336_02 sa tatra kuNDine ramye vasamAno mahIpatiH 03*0336_03 na ca kiM cit tato 'pazyat prekSyamANo muhur muhuH 03*0336_04 sa tu rAjJA samAgamya vidarbhapatinA tadA % 3.71.22 % After 22, T2 G2.3 M ins.: 03*0337_01 na cAnyaM kiM cid ArambhaM svayaMvaravidhiM prati % 3.71.24 % After 24, B2 D4.6 ins.: 03*0338_01 rAjJaz cAnyAn atikramya prApto 'yam abhivAdakaH % 3.71.25 % After 25, K2.4 % B2-4 Dn D3.4.6 ins.: 03*0339_01 pazcAd udarke jJAsyAmi kAraNaM yad bhaviSyati % 3.73.5 % After 5ab, K2 B3 Dn D5 ins. % (a v.l. of 7cd): 03*0340_01 nimittaM yat tvayA dRSTaM bAhuke daivamAnuSam % 3.73.17 % After 17, S ins.: 03*0341_01 ceSTitAni vizAlAkSi bAhukasya samIpataH % 3.74.6 % After 6, N ins.: 03*0342_01 tAM sma dRSTvaiva sahasA damayantIM nalo nRpaH 03*0342_02 AviSTaH zokaduHkhAbhyAM babhUvAzrupariplutaH % 3.74.18 % After 18ab, K4 D2.3 ins.: 03*0343_01 karkoTakaviSAd dagdho mama satyena zobhane % 3.74.20 % After 20ab, K3 ins.: 03*0344_01 AviSTaH zokaduHkhAbhyAM bASpadhArApariplutaH % 3.74.23 % After 23, S1 K3 ins.: 03*0345_01 katham utsRjya bhartAraM nibhRtaiva vadhUz caret % 3.75.24 % After 24, N ins.: 03*0346_01 gRhe bhImasya nRpateH parasparasukhaiSiNau 03*0346_02 vasetAM hRSTasaMkalpau vaidarbhI ca nalaz ca ha % 3.76.3 % After 3, S ins.: 03*0347_01 anujagrAha mahatA satkAreNa kSitIzvaraH % 3.76.10 % After 10ab, Dn D1.3 (marg. sec. m.) ins.: 03*0348_01 uvAca vAkyaM tattvajJo naiSadhaM vadatAM varaH % 3.76.14 % After % 14, Dn2.n3 ins.: 03*0349_01 ata UrdhvaM tu bhUyas tvaM prItimAn kSantum arhasi % 3.76.18 % After 18ab, K1.2.4 B1.3.4 D % (except D1.2.5; D3 missing) ins.: 03*0350_01 niSadhAdhipatez cApi datvAkSahRdayaM nRpaH % 3.77.12 % After % 12, S ins.: 03*0351_01 punar dyUte ca te buddhir diSTyA puruSasattama % 3.77.22 % After 22ab, % K1.2 B D (except D1.2.5; D3 missing) ins.: 03*0352_01 tathaiva sarvasaMbhAraM svam aMzaM vitarAmi te % 3.77.29 % K2 B D % (except D2) ins. after 29: K1, after 4ab of the next % adhy.: 03*0353_01 paurA jAnapadAz cApi saMprahRSTatanUruhAH 03*0353_02 UcuH prAJjalayaH sarve sAmAtyapramukhA janAH 03*0353_03 adya sma nirvRtA rAjan pure janapade 'pi ca 03*0353_04 upAsituM punaH prAptA devA iva zatakratum % On the other hand, K4 ins. after 29: 03*0354_01 AzvAsayat tadAmAtyAn sarvAJ jAnapadAMs tadA % Finally, S (except T2 G3) ins. after 29: 03*0355_01 hiteSu caiSAM satataM pitevAvahito 'bhavat % 3.78.1 % After 1, % T G ins.: 03*0356_01 puNyazlokaM tu rAjyasthaM zrutvA bhImo mahIpatiH 03*0356_02 mudA paramayA yukto babhUva bharatarSabha 03*0356_03 atha hRSTamanA rAjA mahatyA senayA saha 03*0356_04 sutAM prasthApayAm Asa puNyazlokAya dhImate % 3.78.9 % After % 9, Dn2 ins.: 03*0357_01 akSANAM hRdaye prApte RtuparNasya saMnidhau 03*0357_02 nalena yAcitaM rAjJA kalinA ca pratizrutam % Dn2 cont.: K2 Dc1 Dn1.n3 D1 ins. after 9: K4, after % 360*: 03*0358_01 karkoTakasya nAgasya damayantyA nalasya ca 03*0358_02 RtuparNasya rAjarSeH kIrtanaM kalinAzanam % 3.78.10 % After 10ab, Dn2 ins. (another phalasruti): 03*0359_01 ya idaM paThate nityaM ya idaM zRNuyAn naraH 03*0359_02 na tasya vidyate rAjan bhayaM vai kalikArakam 03*0359_03 dharmanityasya yuktasya sadArjavaratasya ca 03*0359_04 dAntasya ca vadAnyasya kaliH puMsaH karoti kim % After 10, K4 ins.: 03*0360_01 idam evAnyad atraiva vyAsena parikIrtitam 03*0360_02 kalinA ca nRpe dattaM rAjan varam anuttamam 03*0360_03 akSANAM hRdaye prApte RtuparNasya saMnidhau 03*0360_04 nalena paThitaH zlokaH kalinAzAya bhArata % 3.78.11 % After 11c, K2 B2 Dc Dn D6 % ins.: 03*0361_01 na cintayitum arhasi 03*0361_02 zrutvetihAsaM nRpate % K2.3 Dn ins. % after 11: D5 (which om. 11cd) ins. after 11ab: 03*0362_01 vyasane tvaM mahArAja na viSIditum arhasi % K2.3 Dn D5 cont.: S1 K1.4 B Dc D3.4.6 ins. % after 11: 03*0363_01 viSamAvasthite daive pauruSe 'phalatAM gate 03*0363_02 viSAdayanti nAtmAnaM sattvApAzrayiNo budhAH % 3.78.15 % After 15ab, T2 ins.: 03*0364_01 upapadyati mattaz ca bhaviSyati na saMzayaH % 3.78.16 % After 16, T2 G2-4 % ins.: 03*0365_01 kaunteyenaivam uktas tu bRhadazvo mahAmuniH % 3.78.17 % After 17ab, % S (except M1) ins.: 03*0366_01 labdhvA ca pANDavo rAjA vizokaH samapadyata 03*0366_02 kathAm evaM tathA kRtvA nalasya caritAzrayAm 03*0366_03 Amantrya pANDavAn sarvAn bRhadazvo jagAma ha % 3.78.23 % After % 23, S ins.: 03*0367_01 pratigRhyAkSahRdayaM kuntIputro yudhiSThiraH 03*0367_02 AsId dhRSTamanA rAjan bhImasenAdibhir yutaH 03*0367_03 svabhrAtqn sahitAn pazyan kuntIputro yudhiSThiraH 03*0367_04 apazyann arjunaM tatra babhUvAzrupariplutaH 03*0367_05 saMtapyamAnaH kaunteyo bhImasenam uvAca ha 03*0367_06 kadA drakSyAmi vai bhIma pArtham atra tavAnujam 03*0367_07 matkRte hi kuruzreSThas tapyate duzcaraM tapaH 03*0367_08 tasyAkSahRdayajJAnam AkhyAsyAmi kadA nv aham 03*0367_09 sa hi zrutvAkSahRdayaM samupAttaM mayA vibho 03*0367_10 prahRSTaH puruSavyAghro bhaviSyati na saMzayaH % 3.79.1 % K3 (which om. the portion of the text from st. % 1 of this adhy. up to line 127ab of adhy. 81) ins. a % line which, along with the continuations added in % the margins (sec. m.), reads as follows: 03*0368=00 vaizaMpAyana uvAca 03*0368_01 tIrthAnAM caiva mAhAtmyaM pulastyenAbhibhASitAn 03*0368_02 kadA cit tIrthayAtrAyAM nArado bhagavAn RSiH 03*0368_03 tIrthAni paryaTaMs tatra yudhiSThiram upAgamat 03*0368_04 vinayAvanato bhUtvA paryapRcchad yudhiSThiraH 03*0368_05 tIrthAbhidhAnaM puNyaM ca nAradAya mahAtmane 03*0368=05 nArada uvAca 03*0368_06 tat te 'haM kathayiSyAmi zRNu dharmabhRtAM vara 03*0368=06 pulastya uvAca % 3.79.2 % After 2c, K4 ins.: 03*0369_01 rudrANAM caiva zaMkaraH 03*0369_02 tridazAnAM mahendraz ca % 3.79.12 % After 12, M1 ins.: 03*0370_01 vinA tena mahInAtha zakrapratimatejasA % 3.79.22 % N (S1 % K4 D1.2 om. line 1) ins. after 22 (K2 Dn D5, which % om. 22cd, ins. after 22ab): 03*0371_01 pazyAmi ca dizaH sarvAs timireNAvRtA iva 03*0371_02 tato 'bravIt sAzrukaNTho nakulaH pANDunandanaH % 3.79.23 % N ins. after % nakula u. (K1.4 Dn1.n2 D1, which om. the ref., ins. % after 371*): 03*0372_01 yasmin divyAni karmANi kathayanti raNAjire 03*0372_02 devA api yudhAM zreSThaM tam Rte kA ratir vane % 3.79.27 % After 27, B4 Dc S (except M1) ins.: 03*0373_01 yenArdharAjyam Acchidya drupadasya mahAtmanaH 03*0373_02 AcAryadakSiNA dattA guror droNasya bhArata % 3.80.1 % After 1, N % (except D4.6; S1 K1 om. line 1; K3 missing) ins.: 03*0374_01 dhanaMjayotsukAnAM tu bhrAtqNAM kRSNayA saha 03*0374_02 zrutvA vAkyAni vimanA dharmarAjo 'py ajAyata % 3.80.2 % K2.4 D ins. after 2 (Dc ins. line 2 % after 4; D1.2 om. line 1, but ins. line 2 after 4): % S1 K1 ins. after 4: 03*0375_01 tam Agatam abhiprekSya bhrAtRbhiH saha dharmarAT 03*0375_02 pratyutthAya yathAnyAyaM pUjAM cakre mahAtmane % 3.80.4 % After 4, S1 K1 ins. 375*, while Dc D1.2 % ins. line 2 only of that insertion. On the other % hand, S ins. after 4: 03*0376_01 arghyaM pAdyam athAnIya tv abhyavAdayad acyutam 03*0376_02 nAradas tu mahAtejAH svasty astv ity abhyabhASata % T2 G2-4 cont.: 03*0377_01 tato yudhiSThiro rAjA dRSTvA devarSisattamam 03*0377_02 yathArhaM pUjayAm Asa vidhivat kurunandanaH % 3.80.21 % After 21ab, G2 ins.: 03*0378_01 tataH sa madhureNAtha svareNa sumahAtapAH 03*0378_02 uvAca vAkyaM dharmajJaH pulastyaH prItamAnasaH % 3.80.44 % After 44ab, % T2 G2-4 M1 ins.: 03*0379_01 tapovizeSair bahubhiH sthAnAny Apur mahaujasaH % 3.80.50 % After 50, T2 G2-4 ins.: 03*0380_01 api cApy udapAtreNa brAhmaNAn svasti vAcayet 03*0380_02 tenApi pUjanenAhuH pretyAnantyAya kalpate % 3.80.57 % After 57, Dn ins.: 03*0381_01 trINi zRGgANi zubhrANi trINi prasravaNAni ca 03*0381_02 puSkarANyAdisiddhAni na vidmas tatra kAraNam % 3.80.70 % After 70, K2 % B D (except D1.2.5) S ins.: 03*0382_01 samRddham asapatnaM ca zriyA yuktaM narottama % S cont.: 03*0383_01 rAjJaz caivAdhipatyaM hi tatra gatvA samApnuyAt % 3.80.76 % After 76, D3 ins.: 03*0384_01 tato gaccheta tad vRttaM tIrthaM devaniSevitam 03*0384_02 snAtvA tatra naro bhAti vimalaz candramA yathA % 3.80.77 % After % 77ab, S ins.: 03*0385_01 tIrthaM devagaNaiH pUjyam RSibhiz ca niSevitam % 3.80.79 % After 79, % K2 B D (except D3.4.6) read 85cd; while S ins.: 03*0386_01 tatra snAtvA ca rAjendra vimalArkasamadyutiH % 3.80.104 % After 104, K1.2 B Dc Dn D4.6 ins.: 03*0387_01 vitastAM ca samAsAdya saMtarpya pitRdevatAH 03*0387_02 naraH phalam avApnoti vAjapeyasya bhArata 03*0387_03 kAzmIreSv eva nAgasya bhavanaM takSakasya ca 03*0387_04 vitastAkhyam iti khyAtaM sarvapApapramocanam % 3.80.106 % After 106, K1.4 Dn D1.2.3 % (marg. sec. m.).6 ins.: 03*0388_01 RSayaH pitaro devA gandharvApsarasAM gaNAH 03*0388_02 guhyakAH kiMnarA yakSAH siddhA vidyAdharA narAH 03*0388_03 rAkSasA ditijA rudrA brahmA ca manujAdhipa 03*0388_04 niyataH paramAM dIkSAm AsthAyAbdasahasrikIm 03*0388_05 viSNoH prasAdanaM kurvaMz caruM ca zrapayaMs tathA 03*0388_06 saptabhiH saptabhiz caiva Rgbhis tuSTAva kezavam 03*0388_07 dadAv aSTaguNaizvaryaM teSAM tuSTas tu kezavaH 03*0388_08 yathAbhilaSitAn anyAn kAmAn dattvA mahIpate 03*0388_09 tatraivAntardadhe devo vidyud abhreSu vai yathA 03*0388_10 nAmnA saptacaruM tena khyAtaM lokeSu bhArata % 3.81.2 % After 2, K4 Dn D1.2 ins.: 03*0389_01 pAMsavo 'pi kurukSetre vAyunA samudIritAH 03*0389_02 api duSkRtakarmANaM nayanti paramAM gatim 03*0389_03 dakSiNena sarasvatyA dRSadvatyuttareNa ca 03*0389_04 ye vasanti kurukSetre te vasanti triviSTape % 3.81.37 % After 37e, K2 Dn D2.5 ins.: 03*0390_01 snAtvA niyatamAnasaH 03*0390_02 arcayitvA pitqn devAn % 3.81.50 % After % 50, B D (except D2.5) T2 G (except G1) ins.: 03*0391_01 gatiM gacchanti paramAM snAtvA bharatasattama % 3.81.72 % After % 72, T2 G ins.: 03*0392_01 tatra snAtvA naro rAjan sarvayajJaphalaM labhet % 3.81.77 % After 77, K1 ins.: 03*0393_01 sa vai snAtvArcayitvA ca mizrake pitRdevatAH % 3.81.83 % After 83, K2 B Dc Dn D4.6 M1 ins.: 03*0394_01 vedItIrthe naraH snAtvA gosahasraphalaM labhet % 3.81.89 % After % 89, S1 K1 B1.3 Dc D3 ins.: 03*0395_01 amaraiH saha saMyAti vimAnavaram AsthitaH % 3.81.92 % After 92, T2 G2-4 ins.: 03*0396_01 tatra tIrthe naraH snAtvA vAjimedhaphalaM labhet % 3.81.94 % After 94ab, K1.2 B D (except D1.2.5) T2 G1.2.4 ins.: 03*0397_01 tato gaccheta dharmajJa kanyAtIrtham anuttamam % 3.81.104 % After the ref., S1 K1 B D (except D1.2.5) % ins.: 03*0398_01 tapasvino dharmapathe sthitasya dvijasattama % 3.81.115 % After 115, N (K3 missing) T2 ins.: 03*0399_01 evam uktvA mahAdevas tatraivAntaradhIyata % 3.81.122 % After 122cd, D3 % ins. (the superfluous gloss): 03*0400_01 pApaM praNazyate tatra snAtamAtrasya bhArata % 3.81.152 % After 152ab, S1 K Dn D5.6 ins.: 03*0401_01 pradakSiNam upAvRtya gosahasraphalaM labhet % 3.81.160 % After 160, Dc ins.: 03*0402_01 tasmiMs tIrthe naraH snAtvA sthAnaM mahad avApnuyAt % 3.81.169 % After 169ab, S1 K1.2 % B Dn D4.6 ins.: 03*0403_01 niHsaMzayam amAvAsyAM sameSyanti narAdhipa % After 169, N (except Dc D1.2; D3 missing) ins.: 03*0404_01 tIrthasaMnayanAd evaM saMnItA bhuvi vizrutA 03*0404_02 tatra snAtvA ca pItvA ca svargaloke mahIyate 03*0404_03 amAvAsyAM tu tatraiva rAhugraste divAkare 03*0404_04 yaH zrAddhaM kurute martyas tasya puNyaphalaM zRNu 03*0404_05 azvamedhasahasrasya samyag iSTasya yat phalam 03*0404_06 snAta eva tad Apnoti kRtvA zrAddhaM ca mAnavaH % 3.82.1 % After 1ab, N (K3 om.; % D3 missing) ins.: 03*0405_01 yatra dharmo mahAbhAgas taptavAn uttamaM tapaH 03*0405_02 tena tIrthaM kRtaM puNyaM svena nAmnA ca cihnitam % 3.82.2 % After 2ab, B2-4 ins.: 03*0406_01 kRcchrena mahatA gatvA tatra snAtvA samAhitaH % 3.82.23 % After 23ab, S (except M1) ins.: 03*0407_01 azItiM yojanazataM puSkaraM svargam ucyate 03*0407_02 azItiM dharmapRSThAt tu pravadanti manISiNaH 03*0407_03 SaSTiM prayAgAd rAjendra kurukSetrAt tu dvAdaza 03*0407_04 saMyuktam eva rAjendra gaGgAdvAraM triviSTapam % 3.82.24 % After 24ab, M2 ins.: 03*0408_01 koTitIrthaM mahArAja zuciH prayatamAnasaH % After 24, % K2.4 B Dc Dn D4.6 ins.: 03*0409_01 uSyaikAM rajanIM tatra gosahasraphalaM labhet % 3.82.33 % After 33ab, K3 ins.: 03*0410_01 gosahasram avApnoti kalena * *tottama % 3.82.37 % After 37ab, D1 ins.: 03*0411_01 tatra snAtvA naro rAjan svargaloke mahIyate % After 37c, % K2 Dn D5 ins.: 03*0412_01 brahmacArI samAhitaH 03*0412_02 azvamedham avApnoti % 3.82.44 % After 44a, Dn D1.2 ins.: 03*0413_01 naraH snAtvA vikalmaSaH 03*0413_02 devAn pitqMz cArcayitvA % After 44, T G2-4 ins.: 03*0414_01 dvAdazAhasya yajJasya phalaM sa labhate naraH % 3.82.49 % After 49, B % Dc ins.: 03*0415_01 tIrNas tArayate jantur daza pUrvAn dazAparAn 03*0415_02 dRSTvA mAhezvaraM divyaM padaM suranamaskRtam 03*0415_03 kRtArthaH sarvakRtyeSu na zocen maraNaM naraH % 3.82.50 % S1 K2.3 Dn D5 ins. after 50ab: K1, after 49: 03*0416_01 dazAparAn daza pUrvAn narAn uddharate kulam % 3.82.60 % After 60ab, S1 K1.2 B2.4 % (marg.) Dn D4-6 ins.: 03*0417_01 tatroSya rajanIm ekAM svargaloke mahIyate % 3.82.68 % After 68ab, Dn D5 ins.: 03*0418_01 azvamedhasya yajJasya phalaM prApnoti mAnavaH % 3.82.69 % After % 69, S1 K1.2 Dn D5 ins.: 03*0419_01 avimuktaM samAsAdya tIrthasevI kurUdvaha 03*0419_02 darzanAd devadevasya mucyate brahmahatyayA 03*0419_03 prANAn utsRjya tatraiva mokSaM prApnoti mAnavaH % 3.82.70 % After 70ab, T G3.4 ins.: 03*0420_01 azvamedham avApnoti viSNulokaM ca gacchati % T G2-4 ins. after 70: M2, after 69: 03*0421_01 vArANasyAM vizeSeNa yatra vizvezvaraH zivaH 03*0421_02 devyA saha mahAbAho gaGgAM samavagAhate 03*0421_03 tatra mAsaM vased dhIro brahmacArI samAhitaH 03*0421_04 yAvajjIvakRtaM pApaM mAsenaikena zudhyati % 3.82.85 % After % 85ab, T2 G3 ins.: 03*0422_01 yAvajjIvakRtaM pApaM mAsenaikena zudhyati 03*0422_02 tato gayAM samAsAdya brahmacArI samAhitaH % 3.82.87 % K1 (om. line 5).2 % B3.4 Dc Dn D4.6 ins. after 87cd: D3, after 87ef: 03*0423_01 tatra kUpodakaM pItvA tena snAtaH zucis tathA 03*0423_02 pitqn devAMs tu saMtarpya muktapApaM divaM vrajet 03*0423_03 mataGgasyAzramas tatra maharSer bhAvitAtmanaH 03*0423_04 taM pravizyAzramaM zrImac chramazokavinAzanam 03*0423_05 gavAmayasya yajJasya phalaM prApnoti mAnavaH % K1 cont. (with a gloss): 03*0424_01 aSTau yasya tu zuklAni lAGgUlakakudaH ziraH 03*0424_02 uraH ziraz ca catvAraH sa vRSo nIDa ucyate % On the other hand, S (except T1) ins. after % 87cd: 03*0425_01 gatvA ca tatra dharmAtmann azvamedhaphalaM labhet % 3.82.91 % After 91, D3 ins.: 03*0426_01 bhuktavAMs tatra maNinA tIrthAbhigamya mAnavaH % 3.82.96 % After 96, S % (except T1 G1 M1) ins.: 03*0427_01 tato vipAzaM dharmajJa samAvizya tato 'nagha 03*0427_02 guhyaloke mahArAja modate nAtra saMzayaH % 3.82.106 % After 106cd, % K2.3 B1.2.4 Dc1 Dn D3.4.6 ins.: 03*0428_01 yatra brahmAdayo devA RSayaz ca tapodhanAH 03*0428_02 AdityA vasavo rudrA janArdanam upAsate % 3.82.111 % After 111, D3 ins.: 03*0429_01 tatrAzramo vasiSThasya triSu lokeSu vizrutaH % 3.82.116 % After 116, % N ins.: 03*0430_01 trirAtropoSitas tatra agniSTomaphalaM labhet % 3.82.130 % After 130, S1 K B1 D % (except D3.4.6) M1 ins.: 03*0431_01 tato gaccheta dharmajJa tIrthasevanatatparaH % 3.82.131 % After 131, N % (except K4 D3-6) ins.: 03*0432_01 stanakuNDam upaspRzya vAjapeyaphalaM labhet % 3.82.134 % After 134, D4.6 ins.: 03*0433_01 vAjimedhaphalaM prApya zakralokaM ca gacchati % 3.82.137 % After 137, T1 G1.2.4 ins.: 03*0434_01 mRgatuGgaM samAsAdya vipApmA bhavati dvijaH 03*0434_02 sarvapApavizuddhAtmA brahmalokaM ca gacchati % 3.83.6 % After 6c, D1.2 ins.: 03*0435_01 trirAtropoSito naraH 03*0435_02 azvamedham avApnoti % 3.83.13 % After 13, Dn D5 ins. a variant of 3.82. % 142: 03*0436_01 tathA campAM samAsAdya bhAgIrathyAM kRtodakaH 03*0436_02 daNDAkhyam abhigamyaiva gosahasraphalaM labhet % Dn D5 cont. with a variant of 3.82.143: 03*0437_01 lapeTikAM tato gacchet puNyAM puNyopazobhitAm 03*0437_02 vAjapeyam avApnoti devaiH sarvaiz ca pUjyate % 3.83.20 % After 20, M2 ins.: 03*0438_01 kAveryAH saMgame caiva snAtvA dazaguNo bhavet 03*0438_02 setutIrthaM samAsAdya brahmahatyAm apohati % 3.83.27 % After 27, S1 K1.2 B D % (except D1.2) ins.: 03*0439_01 abrAhmaNasya sAvitrIM paThatas tu praNazyati % 3.83.31 % After 31ab, D1.2 ins.: 03*0440_01 bAhudAsaMgame snAtvA vAjimedhaphalaM labhet % 3.83.52 % After 52a, D1.2 ins.: 03*0441_01 nadIM pApapramocanIm 03*0441_02 tatrAbhiSekaM kurvIta % On the other hand, T1 ins. after 52a: 03*0442_01 brahmacArI jitendriyaH 03*0442_02 brAhmaNAn bhojayitvA tu % 3.83.58 % After 58, T1 ins.: 03*0443_01 tato gaccheta rAjendra tIrthayAtrAparo nRpa % while G1 ins.: 03*0444_01 gosahasram avApnoti phalaM caiva supuSkalam % 3.83.62 % After 62, Dn D5 ins.: 03*0445_01 tasmiMs tIrthe mahAbAho snAtvA pApaiH pramucyate % 3.83.63 % After % 63, B Dc Dn D4.6 ins.: 03*0446_01 tato muJjavaTaM gacchet sthAnaM devasya dhImataH % 3.83.64 % After 64, S1 K B2.4 Dc Dn D3.5 ins.: 03*0447_01 tasmiMs tIrthe tu jAhnavyAM snAtvA pApaiH pramucyate % 3.83.86 % After 86, B Dc (om. line 4) Dn % D4.6 ins.: 03*0448_01 zrImat svargyaM tathA puNyaM sapatnazamanaM zivam 03*0448_02 medhAjananam agryaM vai tIrthavaMzAnukIrtanam 03*0448_03 aputro labhate putram adhano dhanam ApnuyAt 03*0448_04 mahIM vijayate rAjA vaizyo dhanam avApnuyAt 03*0448_05 zUdro yathepsitAn kAmAn brAhmaNaH pAragaH paThan % 3.83.91 % After 91, T2 G2-4 ins.: 03*0449_01 sadbhiH zAstrArthatattvajJair brAhmaNaiH saha gamyatAm % 3.83.97 % After 97, B Dc Dn D4.6 ins.: 03*0450_01 evam eSA mahAbhAgA pratiSThAne pratiSThitA 03*0450_02 tIrthayAtrA mahApuNyA sarvapApapramocanI % 3.83.99 % After 99ab, K1.2 B2-4 Dc Dn D4.6 % ins.: 03*0451_01 bhISmaH kurUNAM pravaro yathA pUrvam avAptavAn % 3.83.104 % After 104, K3 ins.: 03*0452_01 vaziSThaz ca munizreSTho durvAsAz ca mahAtapAH % 3.83.111 % After 111ab, N (except D1.2) ins.: 03*0453_01 trailokyaM pAlayAm Asa devarAD vigatajvaraH % 3.84.7 % After 7, S (except % G1.3) ins.: 03*0454_01 sarve mahArathAH khyAtAH sarve jitaparizramAH % 3.85.2 % After 2, B Dc Dn D4.6 T2 (marg.) G3 ins.: 03*0455_01 yAJ zrutvA gadato rAjan vizoko bhavitAsi ha 03*0455_02 draupadyA cAnayA sArdhaM bhrAtRbhiz ca narezvara 03*0455_03 zravaNAc caiva teSAM tvaM puNyam Apsyasi pANDava 03*0455_04 gatvA zataguNaM caiva tebhya eva narottama % 3.85.7 % After 7, K1.2.4 % (om. line 2) Dc (om. line 2) Dn D4.6 T2 G2-4 (G2.4 % both om. line 2) ins.: 03*0456_01 yajeta vAzvamedhena nIlaM vA vRSam utsRjet 03*0456_02 uttArayati saMtatyA daza pUrvAn dazAvarAn % 3.85.15 % After 15ab, B2-4 Dc % Dn D4.6 ins.: 03*0457_01 tat tathA tApasAraNyaM tApasair upazobhitam % 3.85.23 % After 23ab, D3 % ins.: 03*0458_01 vistAreNa yathAbuddhi dikSu tIrthAni me zRNu % 3.86.6 % K1.2 (both % om. lines 4-5) B2.4 Dc Dn D1.4.6 ins. after 6 (D1 % however ins. lines 1-5 after 4): 03*0459_01 payoSNyAM yajamAnasya vArAhe tIrtha uttame 03*0459_02 uddhRtaM bhUtalasthaM vA vAyunA samudIritam 03*0459_03 payoSNyA harate toyaM pApam AmaraNAntikam 03*0459_04 svargAd uttuGgam amalaM viSANaM yatra zUlinaH 03*0459_05 svam AtmavihitaM dRSTvA martyaH zivapuraM vrajet 03*0459_06 ekataH saritaH sarvA gaGgAdyAH saliloccayAH 03*0459_07 payoSNI caikataH puNyA tIrthebhyo hi matA mama % On the other hand, B3 T2 G3.4 M2 ins. after 6: 03*0460_01 marutaH pariveSTAraH sadasyAz ca divaukasaH % 3.86.20 % After 20, T1 % ins.: 03*0461_01 eSa nArAyaNaH zrImAn kSIrArNavaniketanaH 03*0461_02 nAgaparyaGkam utsRjya hy Agato mathurAM purIm % 3.86.23 % After 23ab, T1 ins.: 03*0462_01 maGgaLaM bhagavAn viSNur maGgaLaM madhusUdanaH 03*0462_02 maGgaLaM puNDarIkAkSo maGgaLaM garuDadhvajaH % 3.86.24 % After 24ab, N % (except K3) ins.: 03*0463_01 avyayAtmA mahAtmA ca kSetrajJaH paramezvaraH % 3.87.2 % After 2, K1 B Dc Dn D4.6 ins.: 03*0464_01 trailokye yAni tIrthAni puNyAny AyatanAni ca 03*0464_02 saridvanAni zailendrA devAz ca sapitAmahAH 03*0464_03 narmadAyAM kuruzreSTha saha siddharSicAraNaiH 03*0464_04 snAtum AyAnti puNyaughaiH sadA vAriSu bhArata % 3.88.1 % After 1, B (B3 om. line 2) Dc Dn % D4.6 ins.: 03*0465_01 zRNuSvAvahito bhUtvA mama mantrayataH prabho 03*0465_02 kathApratigraho vIra zraddhAM janayate zubhAm % 3.88.10 % After 10ab, B Dc Dn D4.6 M2 (om. lines % 2-4) ins.: 03*0466_01 nyagrodhAkhyas tu puNyAkhyaH pAJcAlyo dvipadAM vara 03*0466_02 dAlbhyaghoSaz ca dAlbhyaz ca dharaNIstho mahAtmanaH 03*0466_03 kaunteyAnantayazasaH suvratasyAmitaujasaH 03*0466_04 AzramaH khyAyate puNyas triSu lokeSu vizrutaH % 3.88.26 % After 26ab, B Dc Dn D4.6 % ins.: 03*0467_01 tat paraM paramaM devaM bhUtAnAm Izvarezvaram 03*0467_02 zAzvataM paramaM caiva dhAtAraM paramaM padam 03*0467_03 yaM viditvA na zocanti vidvAMsaH zAstradRSTayaH % 3.89.19 % After 19ab, K1.2 B Dc Dn % D4.6 ins.: 03*0468_01 satyasaMdhaM mahotsAhaM mahAvIryaM mahAbalam 03*0468_02 mahAhaveSv apratimaM mahAyuddhavizAradam 03*0468_03 mahAdhanurdharaM vIraM mahAstraM varavarNinam 03*0468_04 mahezvarasutaprakhyam AdityatanayaM prabhum 03*0468_05 tathA jJAnagatiM skandhaM sahajolbaNapauruSam % 3.90.8 % After 8ab, D1.2 ins.: 03*0469_01 Agatas tvAM mahAbAho kuru puNyaM yudhiSThira % 3.90.19 % K1 B Dc Dn D4.6 ins. after 19ab (B3, which om. % 17a-19b, ins. after 16): 03*0470_01 kSuttRSNAdhvazramAyAsazItArtim asahiSNavaH 03*0470_02 te sarve vinivartantAM ye ca miSTabhujo dvijAH 03*0470_03 pakvAnnalehyapAnAnAM mAMsAnAM ca vikalpakAH 03*0470_04 te 'pi sarve nivartantAM ye ca sUdAnuyAyinaH 03*0470_05 mayA yathocitA jIvyaiH saMvibhaktAz ca vRttibhiH % 3.91.10 % After 10, S ins.: 03*0471_01 bhavadbhiH pAlitAH zUrais tIrthAny AyatanAni ca % 3.91.13 % After 13ab, % B3 ins.: 03*0472_01 nAradasya ca rAjendra devarSeH parvatasya ca % 3.91.14 % After 14ab, K1.4 D1-3 ins.: 03*0473_01 RSikulyAz ca kArtsnyena loDayasva yudhiSThira % 3.92.4 % After 4, S (except M2) ins.: 03*0474_01 yatra dharmeNa vardhante rAjAno rAjasattama 03*0474_02 sarvAn sapatnAn bAdhante rAjyaM caiSAM vivardhate % 3.92.12 % After 12, S ins.: 03*0475_01 adharmarucayo rAjann alakSmyA samadhiSThitAH % 3.93.10 % B D (except D1-3.5) ins. after 10ab: % K1 (om. line 2) ins. after 9: 03*0476_01 vAnIramAlinI ramyA nadI pulinazobhitA 03*0476_02 divyaM pavitrakUTaM ca pavitradharaNIdharam % 3.93.13 % After 13, B Dc % Dn D4.6 ins.: 03*0477_01 akSaye devayajane akSayaM yatra vai phalam 03*0477_02 te tu tatropavAsAMs tu cakrur nizcitamAnasAH % 3.93.26 % After 26, N (except D3.5) % ins.: 03*0478_01 sikatA vA yathA loka yathA vA divi tArakAH 03*0478_02 yathA vA varSato dhArA asaMkhyeyAH sma kena cit 03*0478_03 tathA gaNayituM zakyA gayayajJe na dakSiNAH % 3.94.6 % After 6, S1 (om. lines 1-2) K (K2-4 om. % lines 1-2) B (B1.3 om. lines 3-4) D (Dc om. lines % 3-4; D1-3.5 om. lines 1-2) S (T1 G1.2.4 om. lines % 3-4; T2 reading lines 3-4 in marg.) ins.: 03*0479_01 tadA prabhRti rAjendra brahmahAsurasattamaH 03*0479_02 manyumAn bhrAtaraM chAgaM mAyAvI pracakAra ha 03*0479_03 meSarUpI ca vAtApiH kAmarUpo 'bhavat kSaNAt 03*0479_04 saMskRtya bhojayati taM viprAn sa sma jighAMsati % 3.94.8 % After 8, % K1 B D (except D2.3.5) S ins.: 03*0480_01 tAm ilvalena mahatA svareNa giram IritAm 03*0480_02 zrutvAtimAyo balavAn kSipraM brAhmaNakaNTakaH % 3.94.12 % After 12ab, S ins.: 03*0481_01 kimarthaM veha lambadhvaM garte yUyam adhomukhAH % 3.94.15 % After 15, K3 ins.: 03*0482_01 sa cAtha janayAm Asa bhAratApatyam uttamam 03*0482_02 lebhire pitaraz cAsya lokAn rAjan yathepsitAn % 3.94.16 % After 16, K3 % (marg. sec. m.) ins.: 03*0483_01 RSir hi pratapA nAma vidhAya varam uttamam % 3.95.18 % After 18, B1.2.4 Dc Dn D4.6 T2 (marg.) % G3 ins.: 03*0484_01 anyathA nopatiSTheyaM cIrakASAyavAsinI 03*0484_02 naivApavitro viprarSe bhUSaNo 'yaM kathaM cana % 3.95.24 % After 24a, S1 K D1.2.3 (om. line 2).5.6 (marg. % sec. m.) ins.: 03*0485_01 mama dharmavilopakaH 03*0485_02 kAme kRte cariSyAmi dharmaM dRSTaM yathAsmRti 03*0485_03 yady ayaM cepsitaH kAmaH % 3.96.3 % After 3, M2 ins.: 03*0486_01 kimartham Agamo brahman dhanyo 'smy Agamanena te % 3.96.8 % After % 8, G2.4 ins.: 03*0487_01 vada kAmaM munizreSTha dhanyo 'smy Agamanena te % 3.97.6 % After 6ab, T2 G2-4 ins.: 03*0488_01 bahvannAzApi te me 'stIty avadad bhakSayan smayan % After 6, S ins.: 03*0489_01 vAtApe pratibudhyasva darzayan balatejasI 03*0489_02 tapasA durjayo yAvad eSa tvAM nAtivartate 03*0489_03 tatas tasyodaraM bhettuM vAtApir vegam Aharat 03*0489_04 tam abudhyata tejasvI kumbhayonir mahAtapAH 03*0489_05 sa vIryAt tapasogras tu nanarda bhagavAn RSiH 03*0489_06 eSa jIrNo 'si vAtApe mayA lokasya zAntaye 03*0489_07 ity uktvA svakarAgreNa udaraM samatADayat 03*0489_08 trir evaM pratisaMrabdhas tejasA prajvalann iva % 3.97.7 % After 7ab, K1.2 % B Dc Dn D1.4.6 ins.: 03*0490_01 zabdena mahatA tAta garjann iva yathA ghanaH 03*0490_02 vAtApe niSkramasveti punaH punar uvAca ha 03*0490_03 taM prahasyAbravId rAjann agastyo munisattamaH 03*0490_04 kuto niSkramituM zakto mayA jIrNas tu so 'suraH % 3.97.13 % After 13cd, S ins.: 03*0491=00 lomazaH 03*0491_01 ilvalas tu muniM prAha sarvam asti yathAttha mAm 03*0491_02 rathaM tu yam avoco mAM nainaM vidma hiraNmayam 03*0491=02 agastyaH 03*0491_03 na me vAg anRtA kA cid uktapUrvA mahAsura % After line 1, G2 % ins.: 03*0492_01 sarvam etat pradAsyAmi hiraNyaM gAz ca yad dhanam % 3.97.15 % After 15, T2 G2-4 ins.: 03*0493_01 ilvalas tv anugamyainam agastyaM hantum aicchata 03*0493_02 bhasma cakre mahAtejA huMkAreNa mahAsuram % while M ins.: 03*0494_01 muner Azramam azvau tau ninyatur vAtaraMhasau % 3.97.25 % B D % (except D1-3.5) S ins. after 25ab: S1 K1.2, after % 21ab: 03*0495_01 evaM sa janayAm Asa bhAratApatyam uttamam % 3.97.26 % After 26ab, S ins.: 03*0496_01 khyAto bhuvi mahArAja tejasA tasya dhImataH % After 26c, S ins.: 03*0497_01 brahmaghno duSTacetanaH 03*0497_02 evaM vinAzito rAjan % 3.99.8 % After 8, B D % (except D1-3.5) ins.: 03*0498_01 kAleyabhayasaMtrasto devaH sAkSAt puraMdaraH 03*0498_02 jagAma zaraNaM zIghraM taM tu nArAyaNaM prabhum % 3.99.16 % After 16ab, S1 K1.2 read % 18cd; while S ins.: 03*0499_01 vRtraM hataM saMdadRzuH pRthivyAM 03*0499_02 vajrAhataM zailam ivAvakIrNam % 3.100.5 % After 5ab, S ins.: 03*0500_01 kAleyAs te durAtmAno bhakSayantas tapodhanAn % 3.100.7 % After 7, S (except G1) ins.: 03*0501_01 kSayAya jagataH krUrAH paryaTanti sma medinIm % 3.100.17 % after 17ab, % B D (except D1-3.5) ins.: 03*0502_01 zaraNyaM zaraNaM devaM nArAyaNam ajaM vibhum % 3.100.18 % After 18, S (G1 % missing) ins.: 03*0503_01 tvayy eva puNDarIkAkSa punas tat pravilIyate % 3.100.24 % After 24, T2 G2-4 M1 ins.: 03*0504_01 zaraNAgatasaMtrANe tvam eko 'si dRDhavrataH % 3.101.10 % After 10, N (except S1 K1.2) ins.: 03*0505_01 anyathA hi na zakyAs te vinA sAgarazoSaNam % 3.101.11 % After 11ab, S (G1 missing) ins.: 03*0506_01 viSNum eva puraskRtya brahmANaM samupasthitAH 03*0506_02 te tasmai praNatA bhUtvA tam evArthaM nyavedayan 03*0506_03 sarvalokavinAzArthaM kAleyAH kRtanizcayAH 03*0506_04 teSAM tad vacanaM zrutvA padmayoniH sanAtanaH 03*0506_05 uvAca paramaprItas tridazAn arthavad vacaH 03*0506_06 viditaM me surAH sarvaM dAnavAnAM viceSTitam 03*0506_07 manuSyAdez ca nidhanaM kAleyaiH kAlacoditaiH 03*0506_08 kSayas teSAm anuprAptaH kAlenopahatAz ca ye 03*0506_09 upAyaM saMpravakSyAmi samudrasya vizoSaNe 03*0506_10 agastya iti vikhyAto vAruNiH susamAhitaH 03*0506_11 tam upAgamya sahitA imam arthaM prayAcata 03*0506_12 sa hi zakto mahAtejAH kSaNAt pAtuM mahodadhim 03*0506_13 samudre ca kSayaM nIte kAleyAn nihaniSyatha 03*0506_14 evaM zrutvA vaco devA brahmaNaH parameSThinaH % 3.102.16 % After 16, S ins.: 03*0507_01 sarve prAJjalayo bhUtvA puraMdarapurogamAH % 3.103.16 % After 16ab, % S (except G4; G1 missing) ins.: 03*0508_01 tAMs tathA sahitAn devAn agastyaH sapuraMdarAn % 3.103.19 % After 19cd, S (G1 miss- % ing) ins.: 03*0509_01 te dhAtAram upAgamya tridazAH saha viSNunA % 3.104.1 % After 1ab, % T2 G2.3 M ins.: 03*0510_01 nirhrAdinyA girA rAjan devAn AzvAsayaMs tadA % 3.104.2 % After 2, Dc2 Dn2 % ins.: 03*0511_01 AnayiSyad yadA gaGgAM tadA pUrNo bhaviSyati % K1 B Dc Dn D4.6 ins. after 2 (Dc2 Dn2, after % 511*): 03*0512_01 pitAmahavacaH zrutvA sarve vibudhasattamAH 03*0512_02 kAlayogaM pratIkSanto jagmuz cApi yathAgatam % After the above, B4 ins. colophon (omitted at the % end of adhy. 103). On the other hand, S (G1 miss- % ing) ins. after 2: 03*0513_01 pUrayiSyati toyaughaiH samudraM nidhim ambhasAm % 3.104.11 % After 11, K B1 Dc D1-3.5 ins.: 03*0514_01 lokadhAtAram ajaram amarezaM purAtanam 03*0514_02 digvAsasaM vRSaratham acintyAdbhutayoginam % 3.104.16 % After 16, % S (G1 missing) ins.: 03*0515_01 kAlaM zaMbhuvaraprAptaM pratIkSan sagaro 'nayat % 3.105.1 % After % 1, K1.2 B (B3 om. lines 2-4) D (except D1-3.5) G2 % M2 ins.: 03*0516_01 ekaikazas tataH kRtvA bIjaM bIjaM narAdhipaH 03*0516_02 ghRtapUrNeSu kumbheSu tAn bhAgAn vidadhe tataH 03*0516_03 dhAtrIz caikaikazaH prAdAt putrarakSaNatatparaH 03*0516_04 tataH kAlena mahatA samuttasthur mahAbalAH % 3.105.7 % After 7, M2 ins.: 03*0517_01 kapilaM te samAsAdya vinaziSyanty asaMzayam % 3.105.9 % After 9, S ins.: 03*0518_01 sarvair eva mahotsAhaiH svacchandapracaro nRpa % 3.105.11 % After 11, B1 ins. a variant of 17cd % (v.l. nagantavyam rte hayam for the posterior half); while % S ins.: 03*0519_01 sasamudravanadvIpAM vicinvanto vasuMdharAm % 3.105.14 % After 14ab, S (T1 om.) ins.: 03*0520_01 sthitvA sarve mahIpAlAH sAgarAH sahitAs tadA % 3.105.19 % After 19ab, T1 G1.2.4 % M ins.: 03*0521_01 samudre pRthivIpAla padamArgaM ca vAjinaH % 3.105.24 % After 24ab, % M2 ins.: 03*0522_01 vidAryamANAM pRthivIM sAgarair baladarpitaiH % 3.105.25 % S % (T1 om.) ins. after 25 (G2 M2, after 25ab): 03*0523_01 dRSTvA hi hRSitAH sarve babhUvuH sAgarAs tadA % 3.106.3 % After 3, S (except % M2) ins.: 03*0524_01 SaSTiM sahasrANi tadA yugapan munisattamaH % 3.106.5 % After 5cd, S % (except G1) ins.: 03*0525_01 sa putranidhanotthena duHkhena samabhiplutaH % 3.106.10 % After 10cd, S ins.: 03*0526_01 krIDataH sahasAsAdya tatra tatra mahIpate % 3.106.27 % After 27ab, S ins.: 03*0527_01 zalabhatvaM gatA ete mama krodhahutAzane % 3.106.38 % After 38, D1.2 ins.: 03*0528_01 sa rAjarSir dilIpas tu yuyuje kAladharmaNA % 3.106.40 % After 40ab, S % (except G1) ins.: 03*0529_01 bhagIrathaM mahAtmAnaM satyadharmaparAyaNam % 3.107.16 % After 16ab, S (except % G4) ins.: 03*0530_01 tadA bhagIratho rAjan praNipatya kRtAJjaliH % 3.107.18 % After 18, % S1 K D5 ins.: 03*0531_01 tAvat svarge na vatsyaMti mama pUrvapitAmahAH % while B Dc Dn D3.4.6 ins.: 03*0532_01 tAvat teSAM gatir nAsti sAgarANAM mahAnadi % 3.107.23 % After 23, S ins.: 03*0533_01 tapasArAdhitaH zaMbhur bhagavA&l lokabhAvanaH % 3.107.25 % After 25ab, K3 reads % 21cd-22ab; while S ins.: 03*0534_01 gaGgAvataraNaM rAjann ayAcata mahIpatiH % 3.108.4 % After 4cd, % S ins.: 03*0535_01 pitqNAM pAvanArthaM te tAm ahaM manujAdhipa % 3.108.11 % After 11, S (except % G1) ins.: 03*0536_01 kva cid AkAzam AvartaiH saMkSipantIva sarvazaH % 3.108.14 % After % 14cd, M ins.: 03*0537_01 prApayAm Asa dharmajJaH pitRdevAntikaM nadIm % 3.108.16 % After % 16, D1.2 ins.: 03*0538_01 jahnunA ca dhRtA muktA jAhnavI tena saMsmRtA % 3.108.18 % After 18, S ins.: 03*0539_01 kAleyAz ca yathA rAjaMs tridazair vinipAtitAH % 3.109.4 % After 4ab, B D (except D1-3.5) % ins.: 03*0540_01 svAdhyAyaghoSaz ca tathA zrUyate na ca dRzyate % After 4, B D (except D1-3.5) ins.: 03*0541_01 makSikAz cAdazaMs tatra tapasaH pratighAtikAH 03*0541_02 nirvedo jAyate tatra gRhANi smarate janaH % 3.109.5 % After 5, S (except M2) % ins.: 03*0542=00 yudhiSThiraH 03*0542_01 yad etad bhagavaMz citraM parvate 'smin mahaujasi 03*0542_02 etan me sarvam AcakSva vistareNa mahAdyute % 3.110.15 % After % 15ab, K1.2 B Dc Dn D3 (marg. sec. m.).4.6 T2 % (sec. m.) G3 ins.: 03*0543_01 sA puroktA bhagavatA brahmaNA lokakartRNA 03*0543_02 devakanyA mRgI bhUtvA muniM sUya vimokSyase % 3.110.19 % After 19, T1 ins.: 03*0544_01 premoSitApacAreNa tasya rAjJo yudhiSThira % 3.110.20 % After % 20ab, S ins.: 03*0545_01 daivopahatasattvena dharmajJenApi bhArata % 3.110.27 % After 27, S ins.: 03*0546_01 sa ca tAH pratijagrAha piteva hitakRt sadA % 3.110.31 % After 31, S1 K1.2 D3.5 ins.: 03*0547_01 niyojayAm Asa ca tAs tasya bAlasya lobhane % 3.111.11 % After 11, K1.2 B Dc Dn D3 (marg. % sec. m.).4.6 ins.: 03*0548_01 bhavatA nAbhivAdyo 'ham abhivAdyo bhavAn mayA 03*0548_02 vratam etAdRzaM brahman pariSvajyo bhavAn mayA % 3.111.12 % For 12d, Dn2 D1.2 read priyalatimdukamadhuni % yani, and cont.: 03*0549_01 gRhANa kAmAd dhi mamopakArAt 03*0549_02 kuruSva kAmaM yad abhIpsitaM me % 3.112.4 % After 4, D1.2 ins.: 03*0550_01 anyac ca tasyAdbhutadarzanIyA 03*0550_02 vibhAti mAlA kanakaprabhAsA 03*0550_03 kaNThe sthitA vakSasi ghUrNamAnA 03*0550_04 yathAkSamAlA bhavatA nibaddhA % 3.112.18 % K2 B2.4 Dn D3 (marg. sec. m.).4.6 ins. after 18: % K1, after 14: 03*0551_01 cartuM tathecchA hRdaye mamAsti 03*0551_02 dunoti cittaM yadi taM na pazye % 3.113.10 % After 10, D1 ins.: 03*0552_01 samAyAte RSyazRGge 'tha rAjan % 3.113.13 % After 13, D1.2 ins.: 03*0553_01 tat kopazAnteH pratikAram evaM 03*0553_02 kRtvA sukhI saMbabhUvAtha rAjA % 3.113.17 % After 17, D2 ins.: 03*0554_01 gopAs tathaite karSaNaM caivam ete % 3.113.21 % After 21, D1.2 ins.: 03*0555_01 kRtvA tathaivAsya nRpasya rAjan % while G1 ins.: 03*0556_01 ity uktvAsAv RzyazRGgaM mahAtmA 03*0556_02 vibhaNDako romapAdena rAjA 03*0556_03 saMpUjito hRSTacetA maharSir 03*0556_04 yayau vanaM munivaryaiH prajuSTam % 3.113.24 % After 24ab, % D1.2 ins.: 03*0557_01 rAkoditendUdayatulyakIrteH % T G ins. after 24ab (G4, which om. 24ab, ins. % after 23): 03*0558_01 yathA sItA dAzarather mahAtmano 03*0558_02 yathA tava draupadI pANDuputra % 3.114.9 % After 9, D3 ins.: 03*0559_01 eSa te rudra bhAgo vai mA no yajJam imaM jahi 03*0559_02 ayaM te pazur ity evam Ucur devAH samAgatAH % 3.114.20 % After 20, M ins.: 03*0560_01 ity evam uktvA pRthivI jagAma ca rasAtalam 03*0560_02 nimamajja kuruzreSTha yAcyamAnApi bhArata % 3.114.23 % After % 23, N (except D5; D3 missing) ins.: 03*0561_01 saiSA sAgaram AsAdya rAjan vedI samAzritA 03*0561_02 etAm Aruhya bhadraM te tvam ekas tara sAgaram % 3.114.24 % After 24, Dn D1.2.6 (marg.) ins.: 03*0562_01 oM namo vizvaguptAya namo vizvaparAya te 03*0562_02 sAMnidhyaM kuru deveza sAgare lavaNAmbhasi % 3.114.25 % K1.2 B Dc % Dn D4.6 T2 (marg. sec. m.) G3 ins. after 25: D1.2, % after 562*: 03*0563_01 agniz ca te yonir iDA ca deho 03*0563_02 retodhA viSNor amRtasya nAbhiH 03*0563_03 evaM japan pANDava satyavAkyaM 03*0563_04 tato 'vagAheta patiM nadInAm 03*0563_05 anyathA hi kuruzreSTha devayonir apAM patiH 03*0563_06 kuzAgreNApi kaunteya na spraSTavyo mahodadhiH % D1.2 ins. after line 2: 03*0564_01 ghRtabarhir ghRtayonis tv agarho 03*0564_02 sa teSAM vai payasAM saMnidhAnam % After line 4, D2 ins.: 03*0565_01 A janmazatasAhasrAd yat pApaM kurute naraH 03*0565_02 mucyate sarvapApebhyaH snAtvA tu lavaNAmbhasi % 3.115.6 % After 6, S1 K % Dc D1.2.4-6 ins.: 03*0566_01 tatra drakSyasi rAmaM tvaM kRSNAjinajaTAdharam % 3.115.9 % After % 9ab, B1 Dc ins.: 03*0567_01 kuzikasyAtmajo rAjaJ jajJe vaMzasamudbhavaH % 3.115.10 % After % 10ab, B4 ins.: 03*0568_01 babhUva zatapatrAkSI rUpeNAsadRzI bhuvi % 3.115.17 % After 17, T2 G2-4 ins.: 03*0569_01 vismayaM paramaM jagmus tam eva divi saMstuvan % 3.115.23 % After 23, K1.2 B Dc Dn D4.6 % T2 (marg. sec. m.) G3 ins.: 03*0570_01 carudvayam idaM bhadre jananyAz ca tavaiva ca 03*0570_02 vizvam AvartayitvA tu mayA yatnena sAdhitam 03*0570_03 prAzitavyaM prayatnena tety uktvAdarzanaM gataH % 3.115.24 % K2 B Dc Dn D4.6 subst. % for 24cd (B1.2 ins. after 24): 03*0571_01 tataH punaH sa bhagavAn kAle bahutithe gate 03*0571_02 divyajJAnAd viditvA tu bhagavAn AgataH punaH % 3.115.25 % After 25ab, K1.2 B Dc Dn % D4.6 T2 (marg. sec. m.) G3 ins.: 03*0572_01 upayuktaz carur bhadre vRkSe cAliGganaM kRtam 03*0572_02 viparItena te subhrUr mAtrA caivAsi vaJcitA % 3.115.28 % After 28ab, S ins.: 03*0573_01 kAlaM pratIkSya taM garbhaM dhArayAm Asa yatnataH % 3.116.1 % After 1, K4 D1.2 ins.: 03*0574_01 taM tapyamAnaM brahmarSim Ucur devAH savAsavAH 03*0574_02 kimarthaM tapyase brahman kaH kAmaH prArthitas tava 03*0574_03 evam uktaH pratyuvAca devAn brahmarSisattamaH 03*0574_04 svargahetos tapas tapye lokAz ca syur mamAkSayAH 03*0574_05 tac chrutvA vacanaM tasya tadA devAs tam Ucire 03*0574_06 nAsaMtater bhavel lokaH kRtvA dharmazatAny api 03*0574_07 sa zrutvA vacanaM teSAM tridazAnAM kurUdvaha % 3.116.8 % After % 8ab, T (T1 marg.) G2-4 ins.: 03*0575_01 antarikSAn nipatitA narmadAyAM mahAhrade 03*0575_02 uttIrya cApi sA yatnAj jagAma bharatarSabha % 3.116.14 % After 14ab, G1 % ins.: 03*0576_01 ity ukto guruNA rAjan krodhAt tu jamadagninA % 3.116.24 % K1.2 B2-4 Dc Dn D4.6 T2 (marg.) G3 ins. % after 24: B1, after 24ab: 03*0577_01 abhibhUtaH sa rAmeNa saMyuktaH kAladharmaNA % B4 cont.: 03*0578_01 Agatya karma tat pitre nivedya gatavAn vanam % 3.117.14 % S1 % K B1.2.4 D5 T1 ins. after 14ab: Dc G1, after 14: 03*0579_01 tapaH sumahad AsthAya mahAbalaparAkramaH % 3.117.18 % After 18c, D1.2 ins.: 03*0580_01 mahendre parvatottame 03*0580_02 rAmam Amantrya dharmAtmA % 3.118.7 % After 7, M ins.: 03*0581_01 tatas tu kAverim anantatoyAM 03*0581_02 divyAzramair nityam upAttatoyAm 03*0581_03 sahAnujaH saMpravigAhya puNyAM 03*0581_04 nananda naSTaklamazokapApaH % 3.119.7 % After 7ab, T1 G1 ins.: 03*0582_01 hRtasvarAjyAyatanArthabhArye 03*0582_02 duryodhanenAlpadhiyA ca pArthe % 3.119.19 % After 19, % S1 ins.: 03*0583_01 jigye raNe taM nakulaM vaneSu 03*0583_02 saMpazyante me 'dya manaH sudInam % 3.120.1 % After 1ab, % D1.2 ins.: 03*0584_01 kurvImahe yac ca hitaM bhavet tu 03*0584_02 rAjJe hy asmAyAjamIDhAya nityam % 3.120.7 % After 7ab, B1.2.4 % D (except D1-3.5) ins.: 03*0585_01 yadartham aicchan manujAH suputraM 03*0585_02 ziSyaM guruz cApratikUlavAdam % 3.120.13 % After 13ab, T G2-4 ins.: 03*0586_01 hataH sa pApo yudhi kevalena 03*0586_02 yuddhe 'dvitIyo haritulyarUpaH % After 13, S (except G4 M1) ins.: 03*0587_01 yathaiva yat tasya puraMdarasya 03*0587_02 haridhvajaM syandanam Asthitasya % 3.120.14 % After % 14ab, D1 ins.: 03*0588_01 saMprApya vai tAdRzIM yodhalakSmIM % 3.120.19 % After 19a, % D1.2 ins.: 03*0589_01 samAhitaH pRthivIM sAdhu rAjA 03*0589_02 yazobhRtAM dharmabhRtAM variSThaH 03*0589_03 yudhiSThiraH pAlayatAM mahAtmA % 3.120.30 % After 30ab, K1.2 B D (except D1.2.5; % D3 marg.) T G ins.: 03*0590_01 jagAma puNyAM saritaM payoSNIM 03*0590_02 sabhrAtRbhRtyaH saha lomazena % K1.2 B D % (except D1.5; D3 marg.) T G ins. after 30 (G4, % which om. 30cd, ins. after 590*): 03*0591_01 dvijAtimukhyair muditair mahAtmA 03*0591_02 saMstUyamAnaH stutibhir varAbhiH % 3.121.4 % After 4, N (except % K3) ins.: 03*0592_01 caSAlayUpacamasAH sthAlyaH pAtryaH srucaH sruvAH % 3.121.7 % After 7, B % D (except D1-3.5) ins.: 03*0593_01 prasaMkhyAnAn asaMkhyeyAn pratyagRhNan dvijAtayaH % 3.121.15 % After 15cd, S ins.: 03*0594_01 uddizya pANDavazreSThaH sa pratasthe mahIpatiH % 3.122.20 % After 20c, T2 G2-4 ins.: 03*0595_01 candrAdityasamaprabham 03*0595_02 jJAnavRddhaM vayovRddhaM % 3.122.21 % After 21, D3 ins.: 03*0596_01 imAm eva ca te kanyAM dadAmi sudRDhavrata 03*0596_02 bhAryArthI tvaM gRhANemAM prasIdasva ca bhArgava % 3.122.22 % After 22ab, B D (except D1-3.5) ins.: 03*0597_01 apamAnAd ahaM viddho hy anayA darpapUrNayA % 3.123.4 % After 4, S ins.: 03*0598_01 nAmnA cAhaM sukanyeti nRloke 'smin pratiSThitA 03*0598_02 sAhaM sarvAtmanA nityaM bhartAram anuvartinI % 3.123.6 % After 6, B D % (except D1-3.5) S ins.: 03*0599_01 anAbharaNasaMpannA paramAmbaravarjitA 03*0599_02 zobhayasy adhikaM bhadre vanam apy analaMkRtA % 3.123.18 % After 18cd, S (except G1) ins.: 03*0600_01 tam azvinor anyatamaM cyavanaM vA manasvini % 3.123.19 % After 19, K4 D2 ins.: 03*0601_01 yady ahaM manasA nAnyaM patim icche svakaM vinA 03*0601_02 tena satyena me devau prayacchetAM patiM mama % K4 D2 cont.: D1 ins. after 19: 03*0602_01 evam uktau tathA sAdhvyA nAsatyau surasattamau 03*0602_02 darzayAm Asatus tasyAH sukanyAyA bhRgoH sutam % Thereafter K4 repeats 19cd (!), and then cont.: 03*0603_01 tato devAH sutuSTAz ca cyavanaM taM patiM daduH % 3.123.23 % After 23, D1.2 ins.: 03*0604_01 tasminn eva sarastIre bibhratau rUpam uttamam % 3.124.19 % After % 19, S1 K1.2.4 D1-3 ins.: 03*0605_01 tasya pramANaM vapuSA na tulyam iha vidyate % 3.125.5 % After 5ab, S ins.: 03*0606_01 tathaiva mAm api brahmaJ zreyasA yoktum arhasi % 3.125.6 % After 6cd, D1.2 % ins.: 03*0607_01 iha riraMsayA devAH pitaraz ca maharSayaH 03*0607_02 arcayanti mahAprAjJa kratuM tava mahAbalAH % 3.125.10 % After 10, D1.2 ins.: 03*0608_01 adyApIha pragAyanti gAthAM tasyaiva dhImataH 03*0608_02 tAM zrutvA cakSuSor hAniM nApnuvantIha mAnavAH 03*0608_03 zaryAtiM ca sukanyAM ca cyavanaM zakram azvinau 03*0608_04 ye bhuktvA saMsmariSyanti teSAM cakSur na hIyate % 3.125.11 % After 11, T1 ins.: 03*0609_01 tarpayAdya pitqn devAn payasA pAvanena ca % 3.125.12 % After % 12, K1.2 B1 (om. line 3).2.3 (om. line 4) D (except % D1-3.5) ins.: 03*0610_01 sthANor mantrANi ca japan siddhiM prApsyasi bhArata 03*0610_02 saMdhir dvayor narazreSTha tretAyA dvAparasya ca 03*0610_03 ayaM hi dRzyate pArtha sarvapApapraNAzanaH 03*0610_04 atropaspRza caiva tvaM sarvapApapraNAzane % 3.125.15 % After 15ab, B2 ins.: 03*0611_01 AdisiddhAni kaunteya na vidmas tatra kAraNam % 3.126.2 % After 2, S ins.: 03*0612_01 satyakIrter hi mAndhAtuH kathyamAnaM tvayAnagha % 3.126.4 % After 4ab, B1.4 ins.: 03*0613_01 yathA cAsau samabhavac caritaM tasya dhImataH % 3.126.8 % After 8ab, K2 B Dc Dn D3 % (marg.).4.6 ins.: 03*0614_01 sa kadA cin nRpo rAjann upavAsena duHkhitaH % 3.126.10 % After 10, S ins.: 03*0615_01 tad vAri vidhivad rAjan yasminn AsIt susaMskRtam % 3.126.24 % After 24, K2 B Dc Dn % D4.6 ins.: 03*0616_01 garbhadhAraNajaM vApi na khedaM samavApsyasi % while D5 ins.: 03*0617_01 iti zrutvA vacas tasya rAjA tv iti tathAbravIt % and, finally, S ins.: 03*0618_01 na ca prANair mahArAja viyogas te bhaviSyati % 3.126.27 % After 27ab, K1.2 B2-4 Dc Dn % D4.6 ins.: 03*0619_01 tato devA mahendraM tam apRcchan dhAsyatIti kim % 3.126.42 % After 42, T G ins.: 03*0620_01 tathA tvam api rAjendra mAndhAteva mahIpatiH 03*0620_02 dharmaM kRtvA mahIM rakSan svargalokam avApsyasi % 3.126.43 % After 43, K1 B Dc Dn D3 (marg. sec. m.).4.6 % S ins.: 03*0621=00 vaizaMpAyana uvAca 03*0621_01 evam uktaH sa kaunteyo lomazena maharSiNA 03*0621_02 papracchAnantaraM bhUyaH somakaM prati bhArata % 3.127.5 % After 5, D1.2 ins.: 03*0622_01 mamAyam iti manvAnA manobhiH putram aurasam % 3.127.17 % After % 17, D5 ins.: 03*0623_01 kriyatAm avicAreNa tataH prApsyasi putrakAn % 3.128.2 % After the ref., G1 ins.: 03*0624_01 sa somakavacaH zrutvA brAhmaNo vedapAragaH % 3.128.8 % After 8, D1.2 ins.: 03*0625_01 rAjA pRthivyAM vikhyAtaH sadA dharmaparAyaNaH % 3.128.12 % After 12, S ins.: 03*0626_01 so 'ham AtmAnam AdhAsye narake mucyatAM guruH % 3.128.13 % After 13ab, D1 ins.: 03*0627_01 yadi te 'sya phalaM rAjann upabhojyaM kathaM cana % After 13, D1.2 ins.: 03*0628_01 duSkRtaM cAsya vindethA mucyate tvadgurur yathA % 3.128.17 % After 17ab, N M1 ins.: 03*0629_01 kSINapApaz ca tasmAt sa vimukto guruNA saha % 3.129.2 % After 2, K4 D1.2 ins.: 03*0630_01 teSAm iSTAni liGgAni dRzyante 'dyApi bhArata 03*0630_02 yeSAM liGgair mahArAja saMstIrNaiva ca bhUr iyam 03*0630_03 svayaM prakAzabahavo vRkSAz caite vizAM pate 03*0630_04 devAz ca RSayaz caiva samAgacchanti nityazaH 03*0630_05 taptuM sAyaM tathA prAtar dRzyante te hutAzanAH 03*0630_06 ihAplutAnAM kaunteya sadyaH pApmA vihanyate 03*0630_07 kuruzreSThAbhiSekaM vai tasmAt kuru sahAnujaH 03*0630_08 tato natvAplutAGgas tvaM kauzikIm anuyAsyasi 03*0630_09 vizvAmitreNa vai tatra tapas taptam anuttamam 03*0630_10 tatas tatra samAplutya gAtrANi sagaNo nRpaH 03*0630_11 jagAma kauzikIM puNyAM ramyAM sphItajalAM nadIm 03*0630=11 Colophon. 03*0630=11 lomaza uvAca 03*0630_12 eSaiva ca nadI puNyA kauzikI nAma bhArata 03*0630_13 vizvAmitrAzramo ramya eSa tatra prakAzate 03*0630_14 Azramaz caiva puNyAkhyaH kazyapasya mahAtmanaH % 3.129.8 % After 8, D2.3 % (marg. sec. m.) ins.: 03*0631_01 atra sthAsyanti ye nityaM teSAM vighno bhaved iti % 3.129.10 % After 10, D1.2 ins.: 03*0632_01 evam etad viditvA tvaM rAtriM vasa mahAmate % 3.129.15 % After 15a, B D % (except D1-3.5) ins.: 03*0633_01 rAjan kratubhir iSTavAn 03*0633_02 hayamedhena yajJena % 3.129.20 % After 20ab, S (T1 G1 om.) ins.: 03*0634_01 iha snAtvA tapoyuktAMs trI&l lokAn sacarAcarAn % 3.130.4 % After 4ab, % S1 ins.: 03*0635_01 kSINapApA zubhA&l lokAn prApnute nAtra saMzayaH % 3.130.8 % After 8ab, K4 % ins.: 03*0636_01 yatra gayAzaro nAma pitqNAM tuSTikArakam 03*0636_02 yatra tIrthAny anekAni devatAyatanAni ca 03*0636_03 munInAm AzramAz caiva sarvAH svargamayAH zubhAH 03*0636_04 yatra gayAziro nAma tIrthaM pApabhayApaham 03*0636_05 kSetram etan mahIpAla praNamasva yathAvidhi 03*0636_06 sarvatIrthasamAvAso dRzyate vibudhAcalaH % 3.130.9 % After 9, K4 ins.: 03*0637_01 sarvatIrthasamAvAso dRzyate 'trArbudAcalaH % 3.130.10 % S1 K2 % D1.2 ins. after 10cd: K1.3.4 D3.5 (which om. 10cd) % ins. after 10ab: B Dc Dn ins. after 16: 03*0638_01 vitastAM pazya rAjendra sarvapApapramocanIm 03*0638_02 maharSibhiz cAdhyuSitAM zItatoyAM sunirmalAm % 3.130.13 % After 13, N ins.: 03*0639_01 idam Azcaryam aparaM deze 'smin puruSarSabha 03*0639_02 kSINe yuge 'pi kaunteya zarvasya saha pArSadaiH 03*0639_03 sahomayA ca bhavati darzanaM kAmarUpiNaH 03*0639_04 asmin sarasi ramye vai caitre mAsi pinAkinam 03*0639_05 yajanti yAjakAH samyak parivAraM zubhArthinaH 03*0639_06 atropaspRzya sarasi zraddadhAno jitendriyaH 03*0639_07 kSINapApaH zubhA&l lokAn prApnute nAtra saMzayaH % 3.130.16 % After 16, B Dc Dn % D4.6 ins. 638*; while S1 K D1-3.5 ins.: 03*0640_01 maNDavAM ca tathA saMdhyAM drakSyasy amitavikrama % 3.131.1 % Before the ref., Dc ins.: 03*0641_01 zRNu tvaM tatra vai rAjaJ zyeno yad abhibhASata % 3.131.5 % After 5, K1.2 B Dc Dn D4.6 G3 ins.: 03*0642_01 yo hi kaz cid dvijAn hanyAd gAM vA lokasya mAtaram 03*0642_02 zaraNAgataM ca tyajate tulyaM teSAM hi pAtakam % Dc2 Dn2 G3 cont.: D1 ins. after 5: 03*0643_01 ekataH kratavaH sarve samAptavaradakSiNAH 03*0643_02 ekato bhayabhItasya prANinaH prANadhAraNam % 3.131.14 % After % 14, M1 ins.: 03*0644_01 hriyamANaM tathAhAram utpannaM kSudhitasya vai % 3.131.20 % After 20ab, S ins.: 03*0645_01 kRtsnam etan mayA dattaM rAjavad vihagottama % 3.131.24 % After the ref., % K4 ins.: 03*0646_01 yadi prANy upakArAya deho 'yaM nopayujyate 03*0646_02 tataH kim upacAro 'sya pratyahe kriyate vRthA % 3.131.30 % After % 30, K1.2 B D (except D1-3.5) ins.: 03*0647_01 ity evam uktvA rAjAnam Aruroha divaM punaH 03*0647_02 uzInaro 'pi dharmAtmA dharmeNAvRtya rodasI 03*0647_03 vibhrAjamAno vapuSApy Aruroha triviSTapam % 3.131.31 % D2.3 % ins. after the ref.: D1, after 30: 03*0648_01 ity uktvA taM dAnapatim indrAgnI tau tadA nRpa 03*0648_02 pUrNadehaM svakaM kRtvA jagmatus tridazAlayam % 3.132.4 % K1.2 B Dc Dn % D1.3.4.6 ins. after 4: D2, after 4ab: S1 K3 D5 ins. % lines 1-4 after 5 and lines 5-6 after 6: K4 ins. lines % 5-6 after 4 and lines 1-4 after 5: 03*0649_01 upAssva kaunteya sahAnujas tvaM 03*0649_02 tasyAzramaM puNyatamaM pravizya 03*0649_03 aSTAvakraM yasya dauhitram Ahur 03*0649_04 yo 'sau bandiM janakasyAtha yajJe 03*0649_05 vAdI viprAgryo bAla evAbhigamya 03*0649_06 vAde bhaGktvA majjayAm Asa nadyAm % 3.132.5 % After 5ab, S ins.: 03*0650_01 kiM cAdhikRtyAtha tayor vivAdo 03*0650_02 videharAjasya samIpa AsIt % 3.132.7 % After 7ab, D1 ins.: 03*0651_01 tasyaiva ziSyasya parAM ca ziSyatAM 03*0651_02 jJAtvA vikArAMs tatsutAyAs tadAnIm % 3.132.8 % After 8, % K1 B Dc2 Dn2.n3 D6 ins.: 03*0652_01 vedAn sAGgAn sarvazAstrair upetAn 03*0652_02 adhItavAn asmi tava prasAdAt 03*0652_03 ihaiva garbhe tena pitar bravImi 03*0652_04 nedaM tvattaH samyag ivopavartate % 3.133.2 % After 2, S ins.: 03*0653=00 lomazaH 03*0653_01 sa evam ukto mAtulenaiva sArdhaM 03*0653_02 yatheSTamArgo yajJanivezanaM tat 03*0653_03 dharmeNa saMprApya nivAritaH san 03*0653_04 dvAri dvAHsthaM vAkyam idaM babhASe % 3.133.4 % After % 4, D1.2 ins.: 03*0654_01 mA ca tvam AvAM vyAdhinA tapyamAnAv 03*0654_02 abhibhU tvaM bAlakau bAlizau ca 03*0654_03 samAyAtau mAtulabhAgineyau 03*0654_04 saMmoktavyau dvArapAla kSaNe 'smin % 3.133.14 % For % 14ab, B D subst. (changing over to anustubh % rhythm): 03*0655_01 draSTAsy adya vadato 'smAn dvArapAla manISibhiH 03*0655_02 saha vAde vivRddhe tu bandinaM cApi nirjitam % K4 T2 G3 ins. after 14ab: B D (except D1.2) ins. % after 655*: 03*0656_01 pazyantu viprAH paripUrNavidyAH 03*0656_02 sahaiva rAjJA sapurodhamukhyAH % 3.133.15 % After 15a, D1.2 ins.: 03*0657_01 pravekSyase bandinaM nAnumantrya % T2 G2-4 % M1 ins. after 15: T1 (which om. 15cd) ins. after % 15ab: 03*0658_01 eSa rAjA saMzravaNe sthitas te 03*0658_02 stuhy enaM tvaM vacasA saMskRtena 03*0658_03 sa cAnujJAM dAsyati prItiyuktaH 03*0658_04 pravezane yac ca kiM cit taveSTam % 3.133.19 % After 19, K4 B2-4 Dc Dn D4.5 (marg.).6 % T G ins.: 03*0659_01 AzaMsase tvaM bandinaM vai vijetum 03*0659_02 avijJAtvA tu balaM bandino 'sya 03*0659_03 samAgatA brAhmaNAs tena pUrvaM 03*0659_04 na zobhante bhAskareNeva tArAH 03*0659_05 AzaMsanto bandinaM jetukAmAs 03*0659_06 tasyAntikaM prApya viluptazobhAH 03*0659_07 vijJAnamattA niHsRtAz caiva tAta 03*0659_08 kathaM sadasyair vacanaM vistareyuH % 3.134.5 % After 5, D1.2 ins.: 03*0660_01 AsanaM tu samAsyaivaM saMvAdaM bandinA saha 03*0660_02 aSTAvakraH saMcikIrSan prajagarha hasan muhuH % D1 cont.: K1.2 B Dc Dn D4.6 T2 (marg. sec. m.) % G3 ins. after 5: 03*0661_01 yathA mahendraH pravaraH surANAM 03*0661_02 nadISu gaGgA pravarA yathaiva 03*0661_03 tathA nRpANAM pravaras tvam eko 03*0661_04 bandiM samabhyAnaya matsakAzam % 3.134.38 % After 38, % K1.2 B D (except D1.2.5; D3 marg.) ins.: 03*0662_01 tato 'STAvakraM mAtur athAntike pitA 03*0662_02 nadIM samaMgAM zIghram imAM vizasva 03*0662_03 provAca cainAM sa tathA viveza 03*0662_04 samair aGgaiz cApi babhUva sadyaH 03*0662_05 nadI samaMgA ca babhUva puNyA 03*0662_06 yasyAM snAto mucyate kilbiSAd dhi 03*0662_07 tvam apy enAM snAnapAnAvagAhaiH 03*0662_08 sabhrAtRkaH sahabhAryo vizasva % 3.134.39 % For 39cd, % B1 subst.: 03*0662a_01 puNyAny anyAni pAsyasi 03*0662a_02 puNyanadyAH sutIrthAni dhutapApmA gataklamaH 03*0662a_03 bhAvena dRDhabhaktyA ca mayA sArdhaM cariSyasi % 3.135.9 % After 9ab, D5 ins.: 03*0663_01 nAnApuSpasamAkIrNaH phalapuSpopazobhitaH 03*0663_02 nAnAvihagasaMghuSTas tApasAlaya uttamaH 03*0663_03 raibhyasyaiSa mahArAja AzramaH puNyakarmaNaH % 3.136.10 % After 10ab, T2 G2-4 ins.: 03*0664_01 munis tat kAraNaM jJAtvA svayaM mahiSarUpadhRk 03*0664_02 zRGgeNAdrIn acalayat tato 'yaM bhasmasAd abhUt % 3.137.4 % G1 (which om. 5a-6a) % ins. after 4: 03*0665_01 athAzramapadaM prApya yavakrItena yAcitA 03*0665_02 pativratA yavakrIta % 3.137.12 % After 12, G2 ins.: 03*0666_01 tataH snuSAkRtIkRtya yavakrItam upAgamat 03*0666_02 yavakrIto 'pi raibhyasya snuSAM matvA jagAma tAm % 3.138.2 % After 2, T G ins.: 03*0667_01 putramRtyujam AzaucaM bharadvAjo na jajJivAn % 3.139.6 % After 6, G1 ins.: 03*0668_01 tataH samIpam AsAdya pitaraM dRSTavAn hatam 03*0668_02 ajJAnAt pitaraM hatvA mRgabuddhyA parAvasuH 03*0668_03 vilapya bahudhA rAjan raibhyasya ca mahAtmanaH % 3.139.10 % After 10, S1 K1.2.4 D1-3.5 % ins.: 03*0669_01 so 'gacchad vanam ekAgro brahmahatyAvrataM caran % while G2 ins.: 03*0670_01 tac chrutvArvAvasuH pazcAt prAyazcittaM vidhAya ca % 3.139.13 % After 13, % K2 B4 Dn D4.6 ins.: 03*0671=00 lomaza uvAca 03*0671_01 tac chrutvaiva tadA rAjA preSyAn Aha sa viTpate % 3.139.15 % After 15, K1.2 B D (except % D1-3.5) S (except M2) ins.: 03*0672_01 sa tathA pravadan krodhAt taiz ca preSyaiH prabhASitaH 03*0672_02 tUSNIM jagAma brahmarSir vanam eva mahAtapAH 03*0672_03 ugraM tapaH samAsthAya divAkaram athAzritaH 03*0672_04 rahasyavedaM kRtavAn sUryasya dvijasattamaH 03*0672_05 mUrtimAMs taM dadarzAtha svayam agrabhug avyayaH % 3.139.18 % After 18, B D % (except D1-3.5) T2 (marg. sec. m.) G3 ins.: 03*0673_01 pratiSThAM cApi vedasya saurasya dvijasattamaH 03*0673_02 evam astv iti taM devAH procuz cApi varAn daduH % 3.139.23 % After % 23, T G ins.: 03*0674_01 tato vai sa yavakrIto brahmacaryaM cacAra ha 03*0674_02 aSTau daza ca varSANi triMzataM ca yudhiSThira % 3.140.3 % After 3, B D (except D2.3.5) ins.: 03*0675_01 etad dRzyati devAnAm AkrIDaM caraNAGkitam 03*0675_02 atikrAnto 'si kaunteya kAlazailaM ca parvatam % 3.140.13 % After 13, K1.2 B D % (except D1-3.5) ins.: 03*0676_01 marutaz ca sahAzvibhyAM saritaz ca sarAMsi ca 03*0676_02 svasti devAsurebhyaz ca vasubhyaz ca mahAdyute % 3.140.14 % After % 14, N M1 ins.: 03*0677_01 uktvA tathA sAgaragAM sa vipro 03*0677_02 yatto bhavasveti zazAsa pArtham % On the % other hand, S ins. after 14 (M1, after 677*): 03*0678_01 zivapradA sarvasaritpradhAne 03*0678_02 sabhrAtRkasyeha yudhiSThirasya % 3.141.8 % After 8, M1 ins.: 03*0679_01 apazyantIha taM vIram evam eSA suduHkhitA 03*0679_02 kiM punar nakulaM tvAM ca taM ca vIraM dhanaMjayam % 3.141.9 % After 9ab, N ins.: 03*0680_01 guDAkezaM mahAtmAnaM saMgrAmeSv apalAyinam % 3.142.11 % After 11, S (except M2) ins.: 03*0681_01 nArAyaNasamo yuddhe satyasaMdho dRDhavrataH 03*0681_02 taM mamApazyato bhIma na zAntir hRdayasya vai % 3.143.16 % After 16, S1 K Dn % D3.5 ins.: 03*0682_01 bhRzaM caTacaTAzabdo vajrANAM kSipyatAm iva 03*0682_02 tatas tAH caJcalAbhAsaz cerur abhre ca vidyutaH % 3.144.24 % After 24, B4 ins.: 03*0683_01 etac chrutvA tu vacanaM bhImasenasya dharmarAT 03*0683_02 bhImaM saMpUjayaMs tuSTa evam astv ity abhASata % 3.145.6 % After 6, B D (except D1-3.5) ins.: 03*0684_01 anye ca zatazaH zUrA vihagAH kAmarUpiNaH 03*0684_02 sarvAn vo brAhmaNaiH sArdhaM vakSyanti sahitAnagha % On the other hand, T G ins. after 6: 03*0685_01 mandaM mandaM gamiSyAmi vahan drupadanandinIm % 3.145.12 % D2 ins. after 12: D3 (which % om. 12cd) ins. after 12ab: 03*0686_01 AsevitAn kiMpuruSair gandharvaiz ca samantataH % 3.145.13 % After % 13, B Dc Dn D4.6 S (G4 om. line 1; T1 om. line 2) % ins.: 03*0687_01 sRmaraiz camaraiz caiva vAnarai rurubhis tathA 03*0687_02 varAhair gavayaiz caiva mahiSaiz ca samAvRtAn % G4 cont.: 03*0688_01 nAnAvidhair mRgair anyair upetAn saumyadarzanaiH % 3.145.14 % After 14, B Dc Dn D4.6 S (except % T1) ins.: 03*0689_01 samadaiz cApi vihagaiH pAdapair anvitAMs tathA % 3.145.37 % After 37, N (except D2) ins.: 03*0690_01 pazyantas te naravyAghrA remire tatra pANDavAH % 3.145.38 % After 38, % B D (except D1-3.5) S ins.: 03*0691_01 mudA yuktA mahAtmAno remire tatra te tadA % 3.145.40 % After 40ab, K1.2 % D5 ins.: 03*0692_01 prApya puNyAM devanadIM vizAlAM badarIM tathA % 3.145.41 % After % 41, B D (except D1-3.5) S (except T2 G3) ins.: 03*0693_01 tasmin devarSicarite deze paramadurgame 03*0693_02 bhAgIrathIpuNyajale tarpayAM cakrire tadA 03*0693_03 devAn RSIMz ca kaunteyAH paramaM zaucam AsthitAH % 3.146.10 % After 10ab, T2 G2-4 ins.: 03*0694_01 gRhyAparANi puSpANi bahUni puruSarSabha % 3.146.15 % After 15, K4 B D (except D5) ins.: 03*0695_01 dadRzuH sarvabhUtAni mahAbANadhanurdharam 03*0695_02 na glAnir na ca vaiklavyaM na bhayaM na ca saMbhramaH 03*0695_03 kadA cij juSate pArtham AtmajaM mAtarizvanaH % 3.146.21 % After 21, B Dc Dn % D4.6 ins.: 03*0696_01 vIjyamAnaH supuNyena nAnAkusumagandhinA % 3.146.32 % After 32, % K4 ins.: 03*0697_01 yakSarAkSasagandharvanAgakanyApaNAjire % 3.146.40 % After 40, S ins.: 03*0698_01 vyanadat sumahAnAdaM bhImaseno mahAbalaH % 3.146.41 % After 41ab, % B Dc Dn D4.6 S ins.: 03*0699_01 guhAH saMtatyajur vyAghrA nililyur bilavAsinaH % After 41, B Dc Dn D4.6 S (G4 om. % lines 1.7.8) ins.: 03*0700_01 RkSAz cotsasRjur vRkSAMs tatyajur harayo guhAm 03*0700_02 vyajRmbhanta mahAsiMhA mahiSAz cAvalokayan 03*0700_03 tena vitrAsitA nAgAH kareNuparivAritAH 03*0700_04 tad vanaM saMparityajya jagmur anyan mahAvanam 03*0700_05 varAhamRgasaMghAz ca mahiSAz ca vanecarAH 03*0700_06 vyAghragomAyusaMghAz ca praNedur gavayaiH saha 03*0700_07 rathAGgasAhvadAtyUhA haMsakAraNDavaplavAH 03*0700_08 zukAH puMskokilAH krauJcA visaMjJA bhejire dizaH 03*0700_09 tathAnye darpitA nAgA mahiSAz ca mahAbalAH % 3.146.44 % After 44, S ins.: 03*0701_01 mahAntam akarot tatra tarUNAM pANDavo balI % S cont.: B D (except D5) ins. after 44: K4, after % 47ab: 03*0702_01 vimardaM sumahAtejA nRsiMha iva darpitaH % 3.146.45 % After 45, B2.3 (om. line 1) T2 G1-3 M ins.: 03*0703_01 praviveza tataH kSipraM tAn apAsya mahAbalaH 03*0703_02 vanaM pANDusutaH zrImAJ zabdenApUrayan dizaH % B2 ins. after, and B3 before, line 2 of 703*: 03*0703a_01 dadhmau ca zaGkhaM svanavat sarvaprANena pANDavaH % 3.146.46 % B Dc Dn D4.6 T1 G1.2 % M ins. after 46ab: T2 G3, after 48: 03*0704_01 zakRn mUtraM ca muJcAnAM bhayavibhrAntamAnasAH % 3.146.54 % After 54, S ins.: 03*0705_01 kSobhayan salilaM bhImaH prabhinna iva vAraNaH % 3.146.55 % After 55, B Dc Dn D4.6 ins.: 03*0706_01 AsphoTayac ca balavAn bhImaH saMnAdayan dizaH % 3.146.56 % After 56, S1 K D1-3.5 ins.: 03*0707_01 tataH zaGkhasvanaM zrutvA narditaM ca muhur muhuH 03*0707_02 vRkSANAM bhajyamAnAnAM zabdaM zrutvA tadA girau 03*0707_03 gandhamAdanapArzvastho rAmasyAbhimataH sakhA 03*0707_04 hanUmAn nAma sa kapir lAGgUlamadhunot tataH 03*0707_05 tasya dodhUyamAnasya lAGgUlaM lIlayA muhuH 03*0707_06 tena lAGgUlazabdena svanantIva dizo daza 03*0707_07 tataH pRthvI ca zailAz ca prakampitam ivAbhavat (!) % 3.146.59 % After % 59ab, N (B2 om. line 7) ins.: 03*0708_01 bhrAtaraM bhImasenaM tu vijJAya hanumAn kapiH 03*0708_02 divaMgamaM rurodhAtha mArgaM bhImasya kAraNAt 03*0708_03 anena hi pathA mA vai gacched iti vicArya saH 03*0708_04 Asta ekAyane mArge kadalISaNDamaNDite 03*0708_05 bhrAtur bhImasya rakSArthaM taM mArgam avarudhya vai 03*0708_06 mAtra prApsyati zApaM vA dharSaNAM veti pANDavaH 03*0708_07 kadalISaNDamadhyastha evaM saMcintya vAnaraH % 3.146.60 % After 60ab, S ins.: 03*0709_01 tena zabdena mahatA vyAbudhyata mahAkapiH % 3.146.61 % B Dc Dn D4.6 M1 ins. % after 61: T G2-4, after 63: 03*0710_01 lAGgUlAsphoTazabdAc ca calitaH sa mahAgiriH 03*0710_02 vighUrNamAnazikharaH samantAt paryazIryata % 3.146.62 % After 62, S1 K D1.3.5 ins.: 03*0711_01 tasya zrutvA tu ninadaM mahAmegharavasvanam 03*0711_02 pratinedur gajAH siMhA vitresuz ca mRgadvijAH % 3.146.68 % After 68ab, B % D (except D1-3.5) ins.: 03*0712_01 vivRttadaMSTrAdazanaM zuklatIkSNAgrazobhitam % 3.146.71 % K4 B D (except D3.5) G1 M2 ins. after % 71: T G2-4 M1, after 71ab: 03*0713_01 svargapanthAnam AvRtya himavantam iva sthitam % K4 B D (except D3.5) cont.: 03*0714_01 dRSTvA cainaM mahAbAhur ekas tasmin mahAvane % 3.146.72 % After 72ab, S1 K D1-3.5 (D1.2 om. line 1) ins.: 03*0715_01 bhImo bhImabalas tatra praviSTaH kadalIvanam 03*0715_02 apazyad vAnaraM suptam ekAyanagate pathi % 3.146.73 % After 73, T1 G2.4 M ins.: 03*0716_01 tataH pavanajaH zrImAn antikasthaM mahaujasam % 3.146.78 % After 78, K4 B D (except D3.5) S % (except M2) ins.: 03*0717_01 kva vA tvayAdya gantavyaM prabrUhi puruSarSabha % 3.146.79 % After 79, B D (except D1-3.5) % ins.: 03*0718_01 devalokasya mArgo 'yam agamyo mAnuSaiH sadA % 3.146.80 % After 80, K4 B D (except D1-3.5) S ins.: 03*0719_01 svAgataM sarvathaiveha tavAdya manujarSabha % 3.146.81 % After 81c, K4 B D (except D1-3.5) ins.: 03*0720_01 mA vRthA prApsyase vadham % 3.147.13 % After % 13, S ins.: 03*0721_01 idaM dezam anuprAptaH kAraNenAsmi kena cit % 3.147.16 % After 16, B Dc Dn D4.6 % ins.: 03*0722=00 vaizaMpAyana uvAca 03*0722_01 evam ukte hanumatA hInavIryaparAkramam 03*0722_02 manasAcintayad bhImaH svabAhubaladarpitaH 03*0722_03 pucche pragRhya tarasA hInavIryaparAkramam 03*0722_04 sAlokyam antakasyainaM nayAmy adyeha vAnaram % On the other hand, S (except M2) ins. after 16: 03*0723_01 evam uktas tu balavAn bhImo bhImaparAkramaH % 3.147.22 % After 22, N (except S1) ins.: 03*0724_01 na ced guhyaM mahAbAho zrotavyaM ced bhaven mama % B Dc Dn D4.6 cont.: 03*0725_01 ziSyavat tvAM tu pRcchAmi upapanno 'smi te 'nagha % 3.147.26 % S1 K Dc D1-3.5 ins. after 26a: B1 (leaving % lacuna for line 2), after 25: 03*0726_01 tayor bhrAtror mahAtmanoH 03*0726_02 tayor nAsIt samo vIrye % 3.147.30 % After 30ab, K4 B D (except D1-3.5) S ins.: 03*0727_01 rAkSasendreNa balinA rAvaNena durAtmanA 03*0727_02 suvarNaratnacitreNa mRgarUpeNa rakSasA % 3.147.32 % After 32, K4 B D % (except D1-3.5) S ins.: 03*0728_01 vAnarAn preSayAmAsa zatazo 'tha sahasrazaH % 3.147.33 % After 33a, K4 % B D (except D1-3.5) S ins.: 03*0729_01 sahito 'haM nararSabha 03*0729_02 sItAM mArgan mahAbAho % After 33, K3.4 B D (except D1-3.5) S ins.: 03*0730_01 saMpAtinA samAkhyAtA rAvaNasya nivezane % 3.147.34 % After 34ab, S % (except T1) ins.: 03*0731_01 saMpAtigRdhrAdhigatapravRttiH pANDunandana % After 34, K3.4 B D (except % D1-3.5) S (except T1) ins.: 03*0732_01 ahaM svavIryAd uttIrya sAgaraM makarAlayam 03*0732_02 sutAM janakarAjasya sItAM surasutopamAm % 3.147.35 % After 35ab, K3.4 B D (except D1.2.5; % D3 marg. sec. m.) S ins.: 03*0733_01 sametya tAm ahaM devIM vaidehIM rAghavapriyAm 03*0733_02 dagdhvA laGkAm azeSeNa sATTaprAkAratoraNAm % After % 35, K4 B D (except D1.2.5; D3 marg. sec. m.) S % ins.: 03*0734_01 madvAkyaM cAvadhAryAzu rAmo rAjIvalocanaH 03*0734_02 abaddhapUrvam anyaiz ca baddhvA setuM mahodadhau 03*0734_03 vRto vAnarakoTIbhiH samuttIrNo mahArNavam % 3.147.36 % B D (except D1-3.5) ins. after 36ab: K4 S (M2 % om. line 1), after 734*: 03*0735_01 raNe sa rAkSasagaNaM rAvaNaM lokarAvaNam 03*0735_02 nizAcarendraM hatvA tu sabhrAtRsutabAndhavam 03*0735_03 rAjye 'bhiSicya laGkAyAM rAkSasendraM vibhISaNam 03*0735_04 dhArmikaM bhaktimantaM ca bhaktAnugatavatsalam % After 36, K4 B % D (except D1-3.5) S ins.: 03*0736_01 tayaiva sahitaH sAdhvyA patnyA rAmo mahAyazAH 03*0736_02 gatvA tato 'titvaritaH svAM purIM raghunandanaH 03*0736_03 adhyAvasat tato 'yodhyAm ayodhyAM dviSatAM prabhuH % 3.147.37 % After 37ab, K4 B D (except D1-3.5) % S ins.: 03*0737_01 varaM mayA yAcito 'sau rAmo rAjIvalocanaH % After 37, K3.4 B D (except % D1-3.5) S ins.: 03*0738_01 sItAprasAdAc ca sadA mAm ihastham ariMdama 03*0738_02 upatiSThanti divyA hi bhogA bhIma yathepsitAH % 3.147.40 % After % 40cd, S ins.: 03*0739_01 tvAm anena pathA yAntaM yakSo vA rAkSaso 'pi vA % 3.148.5 % After 5, S ins.: 03*0740_01 tato 'dya duSkaraM draSTuM mama rUpaM narottama % 3.148.7 % After 7cd, S (except M1) ins.: 03*0741_01 kAlaM kAlaM samAsAdya narANAM narapuMgava % 3.149.3 % After 3ab, S % ins. (a variant of 2cd): 03*0742_01 tad rUpaM yat purA tasya babhUvodadhilaGghane % 3.149.44 % After 44, K4 ins.: 03*0743_01 sarvaM doSakRtaM yeSAM vairaM tatra pratiSThitam % 3.149.50 % After 50ab, B4 ins.: 03*0744_01 sAmnA mitrANi dAnena brAhmaNaM kRtrimAni ca 03*0744_02 bhedenArIn pradamayet kuNDena sAdhayet prajAH % 3.149.51 % After 51, % S ins.: 03*0745_01 dvijazuzrUSayA zUdrA labhante gatim uttamAm % 3.150.2 % After % 2, N (except K4) ins.: 03*0746_01 balaM cAtibalo mene na me 'sti sadRzaH kva cit % 3.150.4 % For 4ab, D1-3 read: 03*0747_01 zIghraM tu kAryasidhyarthaM gaccha tvaM pANDunandana 03*0747_02 smartavyo 'smi tvayA vIra kathAsvamitavikrama % 3.150.6 % After 6ab, B (B1 marg.) D (except D1.2.5; D3 % marg. sec. m.) ins.: 03*0748_01 rAmAbhidhAnaM viSNuM hi jagad dhRdayanandanam 03*0748_02 sItAvaktrAravindArkaM dazAsyadhvAntabhAskaram % 3.150.8 % After 8, D5 ins.: 03*0749_01 nihatAn dhArtarASTrAMs tu tan me vada ca bhArata % 3.150.9 % B1 (marg.) Dn D5.6 ins. after 9ab: B2-4 Dc % D4, after 9: 03*0750_01 baddhvA duryodhanaM cAdya AnayAmi tavAntikam % 3.150.14 % After 14, S ins.: 03*0751_01 yaM zrutvaiva bhaviSyanti vyasavas te 'rayo raNe % 3.150.15 % B2-4 Dc Dn D4.6 ins. after 15c: D5 (which om. % 13a-15c) ins. after 12 (om. line 1): 03*0752_01 sukhaM yena haniSyatha 03*0752_02 evam AbhASya hanumAMs tadA pANDavanandanam 03*0752_03 mArgam AkhyAya bhImAya % On the other hand, D1.3 ins. after 15c: 03*0753_01 mA bhUt te mAnaso jvaraH 03*0753_02 mayA hi prANasarvasvaM lAGgUle vinivezitam 03*0753_03 zatruprANaharaM yogyaM % 3.150.19 % After 19a, K1-3 B1 Dc % Dn1.n2 D1-3.5 ins.: 03*0754_01 sarAMsi saritas tathA 03*0754_02 nAnAkusumacitrANi % After 19ab, B2-4 ins.: 03*0755_01 phullapadmavicitrANi sarAMsi saritas tathA % On the other hand S ins. after 19ab: 03*0756_01 nAnAvihagajuSTAni pazyati sma samantataH % 3.151.1 % After 1, % S1 K1.2 D1-3.5 ins.: 03*0757_01 nIlazAdvalaparyantAM citradrumaparicchadAm % 3.151.3 % After 3ab, B (B1 % marg.) D (except D1-3.5) ins.: 03*0758_01 nAnApakSigaNAkIrNAM sUpatIrthAm akardamAm 03*0758_02 atIva ramyAM sujalAM jAtAM parvatasAnuSu % 3.152.5 % After 5, S ins.: 03*0759_01 yakSAdhipasyAnumate kuberasya mahAtmanaH % 3.152.7 % After 7, K4 ins.: 03*0760_01 teSAM tu vacanaM zrutvA vAryamANo 'pi pANDavaH % while B (B1 marg.) D (except D1-3.5) ins.: 03*0761_01 Amantrya yakSarAjaM vai tataH piba harasva ca 03*0761_02 nAto 'nyathA tvayA zakyaM kiM cit puSkaram IkSitum % 3.152.12 % After 12ab, B D (except D1-3.5) ins.: 03*0762_01 vyagAhata mahAbAhur nalinIM tAM mahAbalaH % On the other hand, S ins. after 12ab: 03*0763_01 tAM tu puSkariNIM vIraH prabhinna iva kuJjaraH % 3.152.13 % For 13, S1 subst: 03*0764_01 balAj jagrAha padmAni rakSasAM pazyatAM tadA 03*0764_02 te taM na mamRSur vIrA gRhNantaM kamalottamAn % After 13, K1.2 % ins.: 03*0765_01 agaNayya sa tAn sarvAn bhImasenaH pratApavAn 03*0765_02 padmAny agRhNAt sahasA pauruSe sve vyavasthitaH % 3.153.1 % After % 1, Dc2 ins.: 03*0765_01 etasminn antare rAjan yudhiSThirasamIpataH % 3.153.5 % After 5, B (B4 om.) D % (except D1.2.5; D3 marg. sec. m.) ins.: 03*0766_01 anye ca bahavo bhImA utpAtAs tatra jajJire % 3.153.24 % B (B1.4 reading line 1 % after line 3) Dc Dn D4 ins. after 24: 03*0767_01 bhinnakAyAkSibAhUrUn saMcUrNitazirodharAn 03*0767_02 taM ca bhImaM mahAtmAnaM tasyAs tIre vyavasthitam 03*0767_03 sakrodhaM stabdhanayanaM saMdaSTadazanacchadam % 3.153.29 % After 29, K4 ins.: 03*0768_01 uccukruzuz ca te 'nyonyaM rAkSasA bhImadarzanAH 03*0768_02 rAjJas te vai kuberasya nalinIM vanacAriNaH 03*0768_03 saMbhrAntamanasaH sarve vyAkulenAntarAtmabhiH 03*0768_04 upatasthur mahAtmAnaM dharmaputraM yudhiSThiram % 3.153.31 % After 31, B D (except % D5) S (except G4 M2) ins.: 03*0769_01 pratIkSamANA bIbhatsuM gandhamAdanasAnuSu % 3.154.1 % After 1ab, B D (except D5) ins.: 03*0770_01 parvatendre dvijaiH sArdhaM pArthAgamanakAGkSayA % S1 K1-3 D1.2.5 ins. after 1: D3, after 2ab: 03*0771_01 AjagAma tadA rakSo nAmnA khyAto jaTAsuraH % 3.154.2 % After 2, G1 ins.: 03*0772=00 janamejayaH 03*0772_01 brahman kathaM dharmarAjaM yamau kRSNAM ca rAkSasaH 03*0772_02 jagAma kutra bhImaz ca gato rAkSasakaNTakaH 03*0772_03 vaktum arhasi viprAgrya vRttam etan mamAnagha % 3.154.3 % After 3ab, % S1 K1-3 D1-3.5 ins.: 03*0773_01 jAmadagnyasya ziSyo 'haM rAmasyAkliSTakarmaNaH % 3.154.4 % After 4c, N % (except K3.4 D5) ins.: 03*0774_01 draupadyA haraNaM prati 03*0774_02 duSTAtmA pApabuddhiH sa % After 4, % B D (except D1-3.5) ins.: 03*0775_01 poSaNaM tasya rAjendra cakre pANDavanandanaH 03*0775_02 bubudhe na ca taM pApaM bhasmacchannam ivAnalam % 3.154.5 % After 5ab, K3 D1.2.5 read 2ab. On the other % hand, B D (except D1-3.5) ins. after 5ab: 03*0776_01 ghaTotkacaM sAnucaraM dRSTvA vipradrutaM dizaH 03*0776_02 lomazaprabhRtIMs tAMs tu maharSIMz ca samAhitAn 03*0776_03 snAtuM vinirgatAn dRSTvA puSpArthaM ca tapodhanAn % 3.154.7 % B Dn D4.6 ins. after 7ab: % Dc, after 6: 03*0777_01 vikramya kauzikaM khaDgaM mokSayitvA grahaM ripoH % 3.154.9 % After 9ab, B Dc (om. % line 1) Dn D4.6 ins.: 03*0778_01 dharmaM te samavekSante rakSAMsi ca vizeSataH 03*0778_02 dharmasya rAkSasA mUlaM dharmaM te vidur uttamam 03*0778_03 etat parIkSya sarvaM tvaM samaye sthAtum arhasi 03*0778_04 devAz ca RSayaH siddhAH pitaraz cApi rAkSasAH % After 9cd, B D (except % D2.3.5) ins.: 03*0779_01 tiryag yonigatAz caiva api kITapipIlikAH % 3.154.12 % After % 12, B D (except D1-3) ins.: 03*0780_01 vighasAzAn yathAzaktyA kurmahe devatAdiSu 03*0780_02 gurUMz ca brAhmaNAMz caiva pramANapravaNAH sadA % 3.154.34 % After 34, S ins.: 03*0781_01 so 'pi kAlaM samAsAdya tathAdya na bhaviSyasi % 3.154.40 % After 40cd, S ins.: 03*0782_01 bruvan vai tiSTha tiSTheti krodhasaMraktalocanaH % 3.154.41 % After 41ab, N (except K4 D5) ins.: 03*0783_01 muhur muhur vyAdadAnaH sRkkiNI parisaMlihan % After 41, T2 G ins.: 03*0784_01 bhImaseno 'py avaSTabdho niyuddhAyAbhavat sthitaH 03*0784_02 rAkSaso 'pi ca visrabdho bAhuyuddham akAGkSata % 3.154.58 % After % 58, S (except G1) ins.: 03*0785_01 tataH saMpIDya balavad bhujAbhyAM krodhamUrchitaH % 3.154.61 % M1 % (which om. 61b) ins. after 61a: 03*0786_01 dAnavendram ivezvaraH 03*0786_02 babhUva puruSavyAghraH prahRSTa iva pANDavaH 03*0786_03 tato yudhiSThiro rAjA dhaumyaH kRSNA yamau tathA 03*0786_04 bhImasenam upAyAntaM dadRzus te ca pANDavam 03*0786_05 upasaMhRtya dhaumyaM ca pANDavaM ca yudhiSThiram 03*0786_06 paryaSvajata durdharSo yamau cApi vRkodaraH 03*0786_07 hataM jaTAsuraM dRSTvA pAJcAlI bhImam acyutam 03*0786_08 muditaM pUjayAm Asa paulomIva puraMdaram 03*0786_09 saMpUjitaH * * sadbhir brAhmaNAn abhivAdya ca 03*0786_10 jitArir mudito bhImo babhUva bharatarSabhaH % 3.155.4 % After 4ab, K3 B D (except D1-3.5) ins.: 03*0787_01 puSpitair drumakhaNDaiz ca mattakokilaSaTpadaiH 03*0787_02 mayUraiz cAtakaiz cApi nityotsavavibhUSitam 03*0787_03 vyAghrair varAhair mahiSair gavayair hariNais tathA 03*0787_04 zvApadair vyAlarUpaiz ca rurubhiz ca niSevitam 03*0787_05 phullaiH sahasrapatraiz ca zatapatrais tathotpalaiH 03*0787_06 praphullaiH kamalaiz caiva tathA nIlotpalair api 03*0787_07 mahApuNyaM pavitraM ca surAsuraniSevitam % 3.155.21 % After 21, S1 K1.3 B2.3 D (except D4.6) ins.: 03*0788_01 paribarhaM ca taM zeSaM paridAya mahAtmane % 3.155.28 % After 28, T2 G ins.: 03*0789_01 ramyaM himavataH prasthaM bahukandaranirjharam 03*0789_02 zilAvihaMgaviTapaM latApAdapasaMkulam % 3.155.33 % After 33, S1 K1-3 Dc D1-3.5 ins.: 03*0790_01 gajasaMghasamAvAsaM siMhavyAghragaNAyutam % S1 K1-3 Dc D1-3.5 cont.: B Dn D4.6 ins. % after 35: 03*0791_01 zarabhonnAdasaMghuSTaM nAnAmRganiSevitam % 3.155.58 % After 58ab, D5 ins.: 03*0792_01 tathA vanaspatIbhAraM bhUribhArAsamadyutim 03*0792_02 dadhantyaH saMgatAz cArulatApuSpasamAgatAH % 3.155.65 % After 65, N (except K4) ins.: 03*0793_01 bhramarArAvamadhurA nalinIH phullapaGkajAH 03*0793_02 viloDyamAnAH pazyemAH karibhiH sakareNubhiH 03*0793_03 pazyemAM nalinIM cAnyAM kamalotpalamAlinIm 03*0793_04 sragdharAM vigrahavatIM sAkSAc chriyam ivAparAm 03*0793_05 nAnAkusumagandhADhyAs tasyemAH kAnanottame 03*0793_06 upagIyamAnA bhramarai rAjante vanarAjayaH % 3.155.66 % After 66, M2 ins.: 03*0794_01 vivizuH kramazo vIrA ananyaM zubhakAnanam 03*0794_02 pazyantI vividhAn vRkSAMs tatra kRSNA manoharAn 03*0794_03 antikastham atha prItyA bhImasenam uvAca ha % 3.155.67 % After 67cd, % N (except K4) ins.: 03*0795_01 sarAMsi ca manojJAni vRkSAMz cAtimanoramAn 03*0795_02 vivizuH pANDavAH sarve vismayotphullalocanAH 03*0795_03 kamalotpalakahlArapuNDarIkasugandhinA 03*0795_04 sevyamAnA vane tasmin sukhasparzena vAyunA 03*0795_05 tato yudhiSThiro bhImam AhedaM prItimad vacaH % N cont. (K4, which om. 38-60, ins. after 37): % M2 ins. after 794*: 03*0796_01 aho zrImad idaM bhIma gandhamAdanakAnanam % 3.155.68 % B Dc Dn % D4.6 ins. after 68cd: S1 K1-3 D1-3.5 (which all % transp. 68cd) ins. after 68ab: 03*0797_01 bhAnty ete puSpavikacAH puMskokilakulAkulAH % 3.155.88 % After 88, S1 K1.2 % B3 D1-3.5 ins.: 03*0798_01 draupadyA sahitA vIrAs taiz ca viprair mahAtmabhiH % 3.156.14 % After 14, S1 K1.2 B D % (except D4.6) ins.: 03*0798a=00 yudhiSThira uvAca 03*0798a_01 bhagavan nyAyyam Ahaitad yathAvad dharmanizcayam 03*0798a_02 yathAzakti yathAnyAyaM kriyate 'yaM vidhir mayA % 3.156.31 % After 31ab, S ins.: 03*0798b_01 capalaH sarvabhUtAnAM dveSyo bhavati mAnavaH % 3.157.1 % After the ref., S1 K1-3 Dn D1-3.5 ins.: 03*0799_01 ArSTiSeNAzrame tasmin mama pUrvapitAmahAH % After 1, N (except K4) ins.: 03*0800_01 kiM cakrus tatra te vIrAH sarve 'tibalapauruSAH % 3.157.3 % After 3, S (except T1 G1) ins.: 03*0801_01 dhanadAdhyuSite nityaM vasatas tasya parvate % 3.157.19 % After % 19cd, T G ins.: 03*0802_01 divyavarNAni divyAni divyagandhavahAni ca 03*0802_02 madayantIva gandhena mano me bharatarSabha 03*0802_03 yeSAM tu darzanAt sparzAt saurabhyAc ca tathaiva ca 03*0802_04 nazyatIva manoduHkhaM mamedaM zatrutApana 03*0802_05 IdRzaiH kusumair divyair divyagandhavahaiH zubhaiH 03*0802_06 devatAny arcayitvAham iccheyaM saMgamaM tvayA 03*0802_07 idaM tu puruSavyAghra vizeSeNAmbujaM zubham 03*0802_08 gandhasaMsthAnasaMpannaM mama mAnasavardhanam % After 19, T G ins.: 03*0803_01 vAsudevasahAyena vAsudevapriyeNa ca % 3.157.23 % After 23, K3 % ins.: 03*0804_01 sAzanaM satataM kuryus tathaiva bharatarSabha % 3.157.24 % After 24, T G % ins.: 03*0805_01 icchAmi ca naravyAghra puSpaM pratyakSam IdRzam 03*0805_02 AnIyamAnaM kSipraM vai tvayA bharatasattama % 3.157.35 % After 35, % K3 B D (except D1-3.5) ins.: 03*0806_01 prAkAreNa parikSiptaM sauvarNena samantataH 03*0806_02 sarvaratnadyutimatA sarvodyAnavatA tathA 03*0806_03 zailAd abhyucchrayavatA cayATTAlakazobhinA 03*0806_04 dvAratoraNanirvyUhadhvajasaMvAhazobhinA 03*0806_05 vilAsinIbhir atyarthaM nRtyantIbhiH samantataH 03*0806_06 vAyunA dhUyamAnAbhiH patAkAbhir alaMkRtam 03*0806_07 dhanuSkoTim avaSTabhya vakrabhAvena bAhunA 03*0806_08 pazyamAnaH sa khedena draviNAdhipateH puram % 3.157.43 % After 43ab, S ins.: 03*0807_01 saMrabdhAnAM mahAghoSaM siMhAnAm iva nardatAm % 3.157.44 % After % 44, S ins.: 03*0808_01 zoNitasya tataH petur ghanAnAm iva bhArata % 3.157.45 % B D (except D1-3.5) ins. after 45ab: T % G ins. after 45: 03*0809_01 gadAparighapANInAM rakSasAM kAyasaMbhavAH % 3.157.63 % After 63, B1 (marg.).2.3 Dc Dn D3 (marg).6 % ins.: 03*0810_01 rukmapaTTapinaddhAM tAM zatrUNAM bhayavardhinIm % 3.157.67 % After 67, % M2 ins.: 03*0811_01 tatas taM gadayA bhImo maNimantaM nizAcaraH 03*0811_02 jaghAna sahasA mUrdhni sa papAta mamAra ca % 3.158.12 % After 12cd, K4 ins.: 03*0812_01 karmaNAM pArtha sarveSAM na pApAt parimucyate % while S (except T1) ins.: 03*0813_01 sAhasaM bata bhadraM te devAnAm api cApriyam % 3.158.13 % After 13ab, S ins.: 03*0814_01 bhImasenaM mahAbAhum apradhRSyaparAkramam % 3.158.25 % After % 25ab, T2 G ins.: 03*0815_01 tatas te tu mahAyakSAH kruddhaM dRSTvA dhanezvaram % 3.158.27 % After 27ab, S ins.: 03*0816_01 anujagmur mahAtmAnaM dhanadaM ghoradarzanAH % 3.158.28 % After % 28, K3 (om. line 2) B D (except D1-3.5) S ins.: 03*0817_01 gandhamAdanam AjagmuH prakarSantam ivAmbaram 03*0817_02 tat kesarimahAjAlaM dhanAdhipatipAlitam % S cont.: 03*0818_01 ramyaM caiva gireH zRGgam Asedur yatra pANDavAH % 3.158.30 % After % 30, S ins.: 03*0819_01 sarve ceme naravyAghrAH puraMdarasamaujasaH % S cont.: K3 B D (except D1-3.5) ins. after 30: 03*0820_01 devakAryaM cikIrSan sa hRdayena tutoSa ha % 3.159.5 % After % 5, N (except B1 D4.6) ins.: 03*0821_01 yas tu kevalasaMrambhAt prapAtaM na nirIkSate % 3.159.9 % After 9, K4 ins.: 03*0822_01 tac chrutvA dhanado vAkyaM pANDavAnAM samAgamam 03*0822_02 utthAya sa ha taiH sArdhaM calitas tatkSaNAd vRtam 03*0822_03 kuberaH prApya rAjAnaM yudhiSThiram abhASata % 3.159.25 % After the ref., B1 (marg.).4 D (except % D1-3.5) ins.: 03*0823_01 etac chrutvA tu vacanaM dhanadena prabhASitam 03*0823_02 pANDavAz ca tatas tena babhUvuH saMpraharSitAH % 3.159.26 % After 26, T G ins.: 03*0824_01 vibhavas tAta zailAgre vasAnaH saha bandhubhiH 03*0824_02 suparNapitRdevAnAM satataM mAnakRd bhava 03*0824_03 RjuM pazyata mA vakraM satyaM vadata mAnRtam 03*0824_04 dIrghaM pazyata mA hrasvaM paraM pazyata mAparam % 3.160.2 % After % 2, K4 Dc D1-3 S (except G1) ins.: 03*0825_01 ArSTiSeNaH pariSvajya putravad bharatarSabhAn % 3.160.19 % K3 B Dc Dn % D4.6 T G ins. after 19: K4, after 22: D1-3, after 24: % M (which om. 17c-19d) ins. after 17ab: 03*0826_01 prAcyAM nArAyaNasthAnaM merAvativirAjate % Thereafter T1 reads 21-22 and 828*. K3 B Dc % Dn D4.6 T2 G (G1 om. lines 3-4) M cont.: K4 ins. % line 1 after 826* and lines 2-4 after 19: T1 ins. % after 828*: 03*0827_01 yatra bhUtezvaras tAta sarvaprakRtir AtmabhUH 03*0827_02 bhAsayan sarvabhUtAni suzriyAbhivirAjate 03*0827_03 nAtra brahmarSayas tAta kuta eva maharSayaH 03*0827_04 prApnuvanti gatiM hy etAM yatInAM kurusattama % 3.160.22 % After 22, K3 B D % (except D1-3.5) S (except M2) ins.: 03*0828_01 svayaMbhuvaM mahAtmAnaM devadevaM sanAtanam % 3.160.23 % After 23, N ins.: 03*0829_01 enaM tvaharahar meruM sUryAcandramasau dhruvam 03*0829_02 pradakSiNam upAvRttau kurutaH kurusattama 03*0829_03 jyotIMSi cApy azeSeNa sarvANy anagha sarvataH 03*0829_04 pariyAnti mahArAja girirAjaM pradakSiNam % 3.160.28 % After 28ab, S (except G2) ins.: 03*0830_01 somaz ca vibhajan kAlaM bahudhA parvasaMdhiSu % 3.161.15 % After 15, T1 ins.: 03*0831_01 saMtyajya kAmAn pravrajitAs tadaiva 03*0831_02 pArthAs tadA zokaparA babhUvuH % 3.161.16 % After % 16, N (except D4.5) ins. (a passage composed in % slokas!): 03*0832_01 uSitvA paJca varSANi sahasrAkSanivezane 03*0832_02 avApya divyAny astrANi sarvANi vibudhezvarAt 03*0832_03 AgneyaM vAruNaM saumyaM vAyavyam atha vaiSNavam 03*0832_04 aindraM pAzupataM brAhmaM pArameSThyaM prajApateH 03*0832_05 yamasya dhAtuH savitus tvaSTur vaizravaNasya ca 03*0832_06 tAni prApya sahasrAkSAd abhivAdya zatakratum 03*0832_07 anujJAtas tadA tena kRtvA cApi pradakSiNam 03*0832_08 Agacchad arjunaH prItaH prahRSTo gandhamAdanam % 3.161.26 % After 26ab, S ins.: 03*0833_01 sAkSAt sahasrAkSa iva pratItaH 03*0833_02 zrImAn svadehAd avamucya jiSNuH % 3.161.27 % After 27, B2-4 ins.: 03*0834_01 devais tu dattA hi yathAstramukhyAH 03*0834_02 prakhyApayad valkalacIravAsAH % 3.162.1 % After the ref., N ins.: 03*0835_01 tato rajanyAM vyuSTAyAM dharmarAjaM yudhiSThiram 03*0835_02 bhrAtRbhiH sahitaH sarvair avandata dhanaMjayaH % 3.162.2 % After 2, S ins.: 03*0836_01 ravonmukhAs te saMprekSya prIyamANAH kurUdvahAH 03*0836_02 marudbhir anvitaM zakram ApatantaM vihAyasA % 3.162.10 % After 10, B D (except D1-3.5) ins.: 03*0837_01 babhUva paramaprIto devarAjaM ca pUjayan % 3.163.35 % After 35a, D1.2 % ins.: 03*0838_01 tato 'ham apataM mahIm 03*0838_02 tataH prahasya tad bhUtaM % 3.163.39 % After % 39ab, T2 G3.4 ins.: 03*0839_01 tataz cintAM samagamaM pUjayiSyAmy ahaM punaH 03*0839_02 iti puSpANi saMgRhya saikataM zaMkaraM prabhum 03*0839_03 pUjayiSyaMs tam adrAkSaM kirAtaM puSpadhAriNam 03*0839_04 tataz cAnyAni puSpANi pUjayiSyan punaH punaH 03*0839_05 tAni sarvANi dRSTvAhaM kirAtasya ca mUrdhani 03*0839_06 iti kRtvA mahAdevaM praNato 'smi punaH punaH % 3.163.49 % After 49, K3 B Dc Dn D4-6 ins.: 03*0840_01 jagad vinirdahed evam alpatejasi pAtitam % 3.164.22 % After 22ab, S ins.: 03*0841_01 duzcaraM ghoram astrANAM tapasaz copadarzanam % S cont.: B Dc Dn D4.6 ins. after 22ab (B3, % after 22): 03*0842_01 svargas tv avazyaM gantavyas tvayA zatruniSUdana % 3.164.23 % After 23, S ins.: 03*0843_01 ihasthaH pANDavazreSTha tapaH kurvan suduSkaram % 3.164.33 % After 33, B Dc Dn D4.6 ins.: 03*0844_01 devarAjaH sahasrAkSas tvAM didRkSati bhArata % 3.164.40 % After 40, % B Dc Dn D2.4.6 ins.: 03*0845_01 sa ratho haribhir yukto hy Urdhvam Acakrame tataH 03*0845_02 RSayo devatAz caiva pUjayanti narottama 03*0845_03 tataH kAmagamA&l lokAn apazyaM vai surarSiNAm 03*0845_04 gandharvApsarasAM caiva prabhAvam amitaujasAm % 3.165.2 % After 2, S ins.: 03*0846_01 ajeyas tvaM hi saMgrAme sarvair api surAsuraiH % 3.165.17 % After 17, S ins.: 03*0847_01 tato vAgbhiH prazastAbhis tridazAH pRthivIpate % 3.166.2 % After 2, S % (M1 om.) ins.: 03*0848_01 nabhasIva vimAnAni vicarantyo virejire % 3.166.7 % S1 % K1.2 B4 Dc Dn D2.4-6 ins. after 7ab: B2, after 7: 03*0849_01 rathaM taM tu samAzliSya prAdravad rathayogavit % 3.167.16 % After 16, S ins.: 03*0850_01 zaravegair nihatyAham astraiH zaravighAtibhiH 03*0850_02 jvaladbhiH paramaiH zIghrais tAn avidhyaM sahasrazaH % 3.168.3 % After 3, K2 ins.: 03*0851_01 tato 'haM vAruNAstreNa azmavarSaM vizAtavAn % 3.168.19 % After 19, B4 ins.: 03*0852_01 balaprajJAdayaz cApi tathAnyeSAM ca pANDava % 3.169.29 % After 29, D6 (marg. sec. m.) % ins.: 03*0853_01 tathA devair avadhyatvaM purasyAbhedyatvam eva tu 03*0853_02 manuSyANAM durbalatvAd upekSyaiva mahAsuraiH % 3.170.12 % After 12cd, S ins.: 03*0854_01 surAsurair avadhyAnAM dAnavAnAM dhanaMjaya % After 12, % B (B1 marg.) D (except D1.3.5) ins.: 03*0855_01 etAn api raNe pArtha kAlakaJjAn durAsadAn 03*0855_02 vajrAstreNa nayasvAzu vinAzaM sumahAbalAn % 3.170.37 % After % 37, T G ins.: 03*0856_01 tato 'haM paramAyasto mAtaliM paripRSTavAn 03*0856_02 kim ete mama bANaughair divyAstraparimantritaiH 03*0856_03 na vadhyante mahAghorais tattvam AkhyAhi pRcchataH 03*0856_04 sa mAm uvAca paryAptas tvam eSAM bharatarSabha 03*0856_05 tAn uddizyAtha marmANi pratighAtaM tadAcara 03*0856_06 etac chrutvA tu rAjendra saMprahRSTas tam UcivAn 03*0856_07 nivartaya rathaM zIghraM pazya caitAn nipAtitAn 03*0856_08 evam ukto rathaM tatra mAtaliH paryavartayat 03*0856_09 tato matvA raNe bhagnaM dAnavAH pratiharSitAH 03*0856_10 vicukruzur mahArAja svareNa mahatA tadA 03*0856_11 abhagnaH kaiz cid apy eSa pANDavo raNamUrdhani 03*0856_12 asmAbhiH samare bhagna ity evaM saMghazas tadA % 3.170.38 % After 38ab, G1 % ins.: 03*0857_01 prayataH praNato bhUtvA namaskRtya mahAtmane % After 38, S ins.: 03*0858_01 ahaM pAzupataM divyaM sarvalokanamaskRtam % 3.170.39 % After 39; T G ins.: 03*0859_01 bhaktAnukampinaM devaM nAgayajJopavItinam % 3.170.43 % After 43cd, T2 G2-4 ins.: 03*0860_01 RkSAzvameSavaktrANAm ulUkAnAM tathaiva ca 03*0860_02 mInavAyasarUpANAM nAnAvaktrapracAriNAm % After 43, G1 ins.: 03*0861_01 zArdUlAnAM varAhANAM zarabhANAM pravalgatAm % 3.170.44 % After 44ab, Dc ins.: 03*0862_01 vRkSANAM parvatAnAM ca samudrANAM tathaiva ca % On the other hand, B Dn D2.4.6 ins. after 44ab: % Dc cont.: 03*0863_01 devAnAM ca RSINAM ca gandharvANAM ca sarvazaH % 3.170.53 % After % 53ab, S ins.: 03*0864_01 hatAMs tAn dAnavAn dRSTvA mayA saMkhye sahasrazaH % After 53, T G ins.: 03*0865_01 dhruvaM dhanaMjaya prItas tvayi zakraH purArdana % 3.170.56 % After 56ab, T2 G ins.: 03*0866_01 kurarya iva vAzantyo duHkhitAz ca muhur muhuH % 3.170.63 % After 63, T G ins.: 03*0867_01 kAlakeyavadhaM caiva adbhutaM romaharSaNam % 3.170.64 % After 64, % T G ins.: 03*0868_01 pariSvajya ca mAM premNA mUrdhny upAghrAya sasmitam % 3.171.14 % After 14ab, T G ins.: 03*0869_01 pazyAmi bhUmiM kaunteya tvayA me pratipAditAm % 3.171.15 % After 15, K1 ins.: 03*0870_01 mahAbalA mahAmAyA ekena nihitA yudhi % 3.172.4 % After 4ab, S ins.: 03*0871_01 namaskRtya triNetrAya vAsavAya ca pANDavaH % 3.172.13 % After 13, B D (except % D1-3.5) ins.: 03*0872_01 khecarANi ca bhUtAni sarvANy evAvatasthire % 3.172.16 % After 16, D1-3 ins.: 03*0873_01 devatUryANy avAdyanta ramyANi madhurANi ca % 3.173.18 % After 18, Dn D6 % ins.: 03*0874_01 tato mahAtmA sa vizuddhabuddhiH 03*0874_02 saMprArthayAm Asa nagendravaryam % 3.176.13 % After 13, K2.4 D1.2 % ins.: 03*0875_01 tapobhiH kratubhiz caiva vidyayAbhijanena ca 03*0875_02 trailokyaizvaryam atulaM prAptaM me vikrameNa ca 03*0875_03 atha sarvanRponmAthI mado mAM samupAvizat 03*0875_04 sahasraM munimukhyAnAm uvAha zibikAM mama 03*0875_05 tato vibhraMzitaz cAham agastyena mahAtmanA 03*0875_06 imAm avasthAM saMprAptaH pazya daivam idaM mama 03*0875_07 na daivaM prajJayA tAta na balotsAhazaktibhiH 03*0875_08 na sahAyabalaiz cApi kaz cid apy ativartate 03*0875_09 atha prajJA ca zauryaM ca saMpadaH kAraNaM bhavet 03*0875_10 prajJAvatAM ca zUrANAM na kadA cid asaMpadaH 03*0875_11 yathA prAjJAz ca zUrAz ca dRzyante duHkhajIvinaH 03*0875_12 bhIrumUrkhAz ca sukhinas tasmAd daivaM hi kAraNam % 3.176.14 % After 14, K2 ins. (a variant % of 18-19): 03*0876_01 patito hi vimAnAgryAt sa muniH prArthito mayA 03*0876_02 kuru zApAntam ity evaM provAcedaM dayAnvitaH 03*0876_03 yas tu te vyAhRtAn praznAn prativakSyati dharmataH 03*0876_04 sa tvAM mokSayitA zApAt kasmiMz cit kAlaparyaye 03*0876_05 na ca te matprasAdena smRtibhraMzo bhaviSyati 03*0876_06 balavAn api jantus te gRhIto vazyam eSyati % 3.176.19 % After 19ab, T2 G2-4 ins.: 03*0877_01 yas tvayA veSTito rAjan moham eti mahAbalaH % 3.176.47 % After 47ab, B3 Dc ins.: 03*0878_01 kathayAm Asa tat sarvaM mRgAn hantum ito gatam 03*0878_02 tac chrutvA tvarito rAjA bhRzam udvignamAnasaH % 3.176.49 % After 49ab, B Dc Dn D4.6 ins.: 03*0879_01 mRgayAm Asa kaunteya bhImasenaM mahAvane 03*0879_02 sa prAcIM dizam AsthAya mahato gajayUthapAn % After 49, B Dc Dn D4.6 ins.: 03*0880_01 tato mRgasahasrANi mRgendrANAM zatAni ca 03*0880_02 patitAni vane dRSTvA mArgaM tasyAvizan nRpaH % 3.176.51 % B2-4 Dn D4.6 ins. after % 51ab: Dc, after 50: 03*0881_01 rUkSamArutabhUyiSThe niSpatradrumasaMkaTe 03*0881_02 IriNe nirjale deze kaNTakidrumasaMkule 03*0881_03 azmasthANukSupAkIrNe sudurge viSamotkaTe % 3.177.3 % After 3, B Dc Dn D4.6 ins.: 03*0882=00 bhIma uvAca 03*0882_01 ayam Arya mahAsattvo bhakSArthaM mAM gRhItavAn 03*0882_02 nahuSo nAma rAjarSiH prANavAn iva saMsthitaH 03*0882=02 yudhiSThira uvAca 03*0882_03 mucyatAm ayam AyuSman bhrAtA me 'mitavikramaH 03*0882_04 vayam AhAramanyaM te dAsyAmaH kSunnivAraNam 03*0882=04 sarpa uvAca 03*0882_05 AhAro rAjaputro 'yaM mayA prApto mukhAgataH 03*0882_06 gamyatAM neha sthAtavyaM zvo bhavAn api me bhavet 03*0882_07 vratam etan mahAbAho viSayaM mama yo vrajet 03*0882_08 sa me bhakSo bhavet tAta tvaM cApi viSaye mama 03*0882_09 cireNAdya mayAhAraH prApto 'yam anujas tava 03*0882_10 nAham enaM vimokSyAmi na cAnyam abhikAGkSaye % 3.177.4 % After 4, B2-4 Dc Dn % D4.6 ins.: 03*0883_01 kimarthaM ca tvayA grasto bhImaseno bhujaMgama % 3.177.14 % D2 ins. after 14ab: D1 (which om. 13a-14b) % ins. after 12: 03*0884_01 brUhi yat te mayA vAcyaM tattvaM dharmabhRtAM vara % 3.177.16 % After 16, K4 D1.2 ins.: 03*0885_01 pareSAM ca guNAnveSI satataM puruSarSabha 03*0885_02 sato 'pi doSAn rAjendra na gRhNAti kadA cana 03*0885_03 dInAnukampI satataM satataM sAdhuvatsalaH 03*0885_04 nityaM dAnarataz caiva taM devA brAhmaNaM viduH 03*0885=04 sarpa uvAca 03*0885_05 yatnena brUhi rAjendra kaH kAlaH zrAddhadAnayoH 03*0885_06 praznaM praznavidAM zreSTha sarvavit tvaM mato 'si me 03*0885=06 yudhiSThira uvAca 03*0885_07 yatra vai brAhmaNaM pazyec chrotriyaM dhyAnatatparam 03*0885_08 dhanaM manyed viziSTaM tu sa kAlaH zrAddhadAnayoH 03*0885=08 sarpa uvAca 03*0885_09 kiM vedyaM paramaM rAjaJ zaMsa me tvaM yudhiSThira 03*0885_10 sarvajJo 'si mahAbAho vAkyair anumimImahe % 3.177.19 % After % 19, Dc D3 (marg.) ins.: 03*0886_01 tAMz ca sarvAn azeSeNa kathayasva narAdhipa % 3.177.29 % After 29ab, T G % (T2 G3 om. line 1) ins.: 03*0887_01 tatas tu nAmakaraNaM tataz caulaM vidhIyate 03*0887_02 tatopanayanaM proktaM dvijAtInAM yathAvidhi % 3.178.29 % After 29ab, B1.3 Dc ins.: 03*0888_01 kathaM ca sarpatAM yAto bhavAn vyAkhyAtum arhati % 3.178.44 % After 44, S ins.: 03*0889_01 sa cAyaM puruSavyAghra kAlaH puNya upasthitaH 03*0889_02 tad asmAt kAraNAt pArtha kAryaM mama mahat kRtam % 3.178.45 % After the ref., S ins.: 03*0890_01 tatas tasmin muhUrte tu vimAnaM kAmagAmi vai 03*0890_02 avapAtena mahatA tatrAvApatad uttamam % 3.180.19 % After 19ab, D1.2 ins.: 03*0891_01 Apatsv api tvaM na jahAsi rAjan % 3.180.23 % After % 23ab, N ins.: 03*0892_01 diSTyA samagrAsi dhanaMjayena 03*0892_02 samAgatety evam uvAca kRSNaH % 3.180.31 % After 31, K2 ins.: 03*0893_01 yodhAs tavArtheSu narendrayantA 03*0893_02 kurvantu kAryaM sarathAH sanAgAH % 3.180.38 % After 38, T G read 37ab; while K3.4 B D % (D4 om. lines 1 and 2; D6 marg.) ins.: 03*0894_01 eSaiva buddhir juSatAM sadA tvAM 03*0894_02 satye sthitAH kezava pANDaveyAH 03*0894_03 sadAnadharmAH sajanAH sadArAH 03*0894_04 sabAndhavAs tvaccharaNA hi pArthAH % 3.180.39 % After 39, K4 B % Dc Dn D4.6 ins.: 03*0895_01 ajaraz cAmaraz caiva rUpaudAryaguNAnvitaH 03*0895_02 vyadRzyata tathA yukto yathA syAt paJcaviMzakaH % K4 cont.: 03*0896_01 mahAvarAhakoTyAM ca brahmaNAm ayutAni ca 03*0896_02 vyacintayan mahAtmA vai tathA rAmaM salakSmaNam % 3.181.8 % After 8, G1 ins.: 03*0897_01 etat sarvaM yathAvRttaM mune vaktum ihArhasi % 3.181.19 % After 19ab, T1 G1 M1 read 20ef; % while G2.4 ins.: 03*0898_01 kAGkSiNaH sarvakAmAnAM nAstikA bhinnasetavaH % 3.181.22 % After 22ab, B Dc ins.: 03*0899=00 mArkaNDeya uvAca 03*0899_01 tvad yukto 'yam anupraznaH zRNu bhArata tattvataH % 3.181.25 % After 25ab, D1 ins.: 03*0900_01 anuzete zayAnaM ca tiSThantaM cAnutiSThati 03*0900_02 anudhAvati dhAvantaM pUrvakarma kRtaM naram % 3.181.31 % After 31cd, N ins.: 03*0901_01 RSayas te mahAtmAnaH pratyakSAgamabuddhayaH % After 31, S ins.: 03*0902_01 kRtvA zubhAni karmANi jJAnena bharatarSabha % 3.182.6 % After 6, S ins.: 03*0903_01 sukumAro mahIpAlo hehayAnAM mahIbhRtAm % 3.182.16 % After 16, D1 reads 19; while % T1 G1 M1 ins.: 03*0904_01 zuddhAcArA analasAH saMdhyopAsanatatparAH 03*0904_02 suzuddhAnnAH zuddhadhanA brahmacaryavratAnvitAH % and finally, T2 G2-4 M2 ins.: 03*0905_01 mRtyuH prabhavate yena nAsmAkaM nRpasattamAH % 3.182.19 % After 19ab, K4 Dc1 Dn D4.6 ins.: 03*0906_01 saMbhojya zeSam aznImas tasmAn mRtyubhayaM na naH 03*0906_02 kSAntA dAntAH kSamAzIlAs tIrthadAnaparAyaNAH 03*0906_03 puNyadezanivAsAc ca tasmAn mRtyubhayaM na naH % 3.183.10 % After 10, B D (except D1-3.5) % G2 M2 ins.: 03*0907_01 vAkyair maGgalasaMyuktaiH pUjayAno 'bravId vacaH % 3.183.19 % After 19, S ins.: 03*0908_01 tatas tad gautamenoktaM vAkyaM vainyasya saMsadi % 3.183.20 % After 20, S (except M2) ins.: 03*0909_01 papracchuH praNatAH sarve brahmANam iva somapAH % 3.183.22 % After 22ab, N (except B2 D4.6) % ins.: 03*0910_01 saMyuktau dahataH zatrUn vanAnIvAgnimArutau % 3.183.25 % D2 ins. after 25: D1 (which reads 24-25 after % 910*) ins. after 23: 03*0911_01 purA yo brahmaNA sRSTaH prajAnAM paripAlane 03*0911_02 duSTAnAM nigrahaM kartA sa ca rAjAbhidhIyate 03*0911_03 satyaM manyur dayA rakSA dharmAdharmavilokanam 03*0911_04 vidyante yasya cArAz ca sa rAjety abhidhIyate % On the other hand, S ins. after 25: 03*0912_01 asmAbhir brAhmaNaiH kSatraM kSatreNa brahma cAvyayam % 3.183.27 % After % 27ab, D3 (marg. sec. m.) ins.: 03*0913_01 atriNA vyAhRtaM pUrvaM tat tathaiva na cAnyathA % 3.184.10 % After 10, N ins.: 03*0914_01 dadAti yo vai kapilAM sacailAM 03*0914_02 kAMsyopadohAM draviNottarIyAm 03*0914_03 tais tair guNaiH kAmaduhAtha bhUtvA 03*0914_04 naraM pradAtAram upaiti sA gauH 03*0914_05 yAvanti romANi bhavanti dhenvAs 03*0914_06 tAvat phalaM labhate gopradAne 03*0914_07 putrAMz ca pautrAMz ca kulaM ca sarvam 03*0914_08 AsaptamaM tArayate paratra 03*0914_09 sadakSiNAM kAJcanacAruzRGgIM 03*0914_10 kAMsyopadohAM draviNottarIyAm 03*0914_11 dhenuM tilAnAM dadato dvijAya 03*0914_12 lokA vasUnAM sulabhA bhavanti 03*0914_13 svakarmabhir dAnavasaMniruddhe 03*0914_14 tIvrAndhakAre narake patantam 03*0914_15 mahArNave naur iva vAtayuktA 03*0914_16 dAnaM gavAM tArayate paratra 03*0914_17 yo brahmadeyAM tu dadAti kanyAM 03*0914_18 bhUmipradAnaM ca karoti vipre 03*0914_19 dadAti dAnaM vidhinA ca yaz ca 03*0914_20 sa lokam Apnoti puraMdarasya % 3.184.21 % After 21, N ins.: 03*0915_01 sAMkhyA yogAH paramaM yaM vadanti 03*0915_02 paraM purANaM tam ahaM na vedmi % 3.185.18 % After 18, N (except B2) % G3 ins.: 03*0916_01 nideze hi mayA tubhyaM sthAtavyam anasUyatA 03*0916_02 vRddhir hi paramA prAptA tvatkRte hi mayAnagha % 3.185.32 % After % 32ab, B3 D (except D1-3.5) ins.: 03*0917_01 tA na zakyA mahatyo vai Apas tartuM mayA vinA % 3.186.2 % After 2, B D (except D1-3.5) S % ins.: 03*0918_01 na te 'sti sadRzaH kaz cid AyuSA brahmavittama % 3.186.6 % After 6, K3 B D % (except D1.2; D3.5 both marg. sec. m.) ins.: 03*0919_01 svapramANam atho vipra tvayA kRtam anekazaH 03*0919_02 ghoreNAvizya tapasA vedhaso nirjitAs tvayA 03*0919_03 nArAyaNAGkaprakhyas tvaM sAMparAye 'tipaThyase 03*0919_04 bhagavAn ekazaH kRtvA tvayA viSNoz ca vizvakRt 03*0919_05 karNikoddharaNaM divyaM brahmaNaH kAmarUpiNaH 03*0919_06 ratnAlaMkArayogAbhyAM dRgbhyAM dRSTas tvayA purA % 3.186.13 % After 13ab, K3.4 B D ins.: 03*0920_01 avyaktAya susUkSmAya nirguNAya guNAtmane % 3.186.30 % After % 30, B3 ins.: 03*0921_01 yugAnte manujavyAghra tathAkArAz ca bhArata % 3.186.36 % After 36, G1 ins. (the gloss): 03*0922_01 aTTam annam iti prAhuH zUlaM vikrayam ucyate 03*0922_02 vedaH zivam iti proktaM brAhmaNAz ca catuSpathAH 03*0922_03 kezo bhaga iti proktas taM vikrIyaiva bhuJjate % 3.186.42 % After 42, D1.2 S (except % G2 M2) ins.: 03*0923_01 pAralaukikakAryeSu pramattA bhRzanAstikAH % 3.186.44 % After 44cd, N (except S1 K1.2) ins.: 03*0924_01 hiMsAbhirAmaz ca janas tathA saMpadyate 'zuciH % On the other hand S ins. after 14: 03*0925_01 phalaM dharmasya rAjendra sarvatra parihIyate % 3.186.48 % After % 48, B3 Dn D4.6 ins. (cf. 51c, 48d): 03*0926_01 nagarANAM vihAreSu vidharmANo yugakSaye % 3.186.50 % After 50, % B3 D (except D1-3.5) ins.: 03*0927_01 naitad astIti manujA vartanti nirapatrapAH % 3.186.55 % After % 55, N (S1 K1.2.4 D1.2.5 om. the prior half of line % 1; D5 reading the same in marg. sec. m.) ins.: 03*0928_01 vIrapatnyas tathA nAryaH saMzrayanti narAn nRpa 03*0928_02 bhartAram api jIvantam anyAn vyabhicaranty uta % 3.186.66 % After 66ab, T2 ins.: 03*0929_01 kAraNDakanibhAH ke cit ke cid iGgulikaprabhAH % 3.186.67 % After 67ab, M2 ins.: 03*0930_01 ke cid dAridryasaMkAzAH ke cit pItAH payodharAH % 3.186.69 % After 69, S ins.: 03*0931_01 garjantaH pRthivIpAla pRthivIdharasaMnibhAH % 3.186.95 % After % 95cd, N (except K4 Dc) T2 (marg. sec. m.) M1 ins.: 03*0932_01 vitastAM ca mahArAja kAverIM ca mahAnadIm % 3.186.98 % After 98, S ins.: 03*0933_01 saparvatavanadvIpAM nimagnAzatasaMkulAm % 3.186.102 % After 102a, D3 ins.: 03*0933a_01 pAriyAtraM ca parvatam 03*0933a_02 naiSadhaM cApi pazyAmi % 3.186.107 % After 107, N (B2 om.) ins.: 03*0934_01 sAdhyAn rudrAMs tathAdityAn guhyakAn pitaras tathA 03*0934_02 sarpAn nAgAn suparNAMz ca vasUn apy azvinAv api % 3.186.111 % After 111ab, S ins.: 03*0935_01 bhramaMs tatra mahIpAla yadA varSagaNAn bahUn % 3.186.118 % After 118ab, B1 ins.: 03*0936_01 taM dRSTvA devadevezaM munir vacanam abruvam % 3.186.125 % After 125, B D % (except D1.2.5; D3 marg. sec. m.) ins.: 03*0937_01 nirgato 'ham akAmas tu icchayA te mahAprabho % 3.187.7 % After 7ab, % N ins.: 03*0938_01 dyaur mUrdhA khaM dizaH zrotre tathApaH svedasaMbhavAH % 3.187.19 % After 19, % B Dn ins.: 03*0939_01 mayaiva suvibhaktAs te devakAryArthasiddhaye % 3.187.25 % After 25ab, M1 ins.: 03*0940_01 tvam evApyaM vijAnIhi narANAM bhAvitAtmanAm % 3.187.32 % After % 32ab, S ins.: 03*0941_01 yadA bhavati me varNaH kRSNo vai munisattama % 3.187.34 % S1 K % D1-3.5 ins. after 34: B Dc Dn D4.6, after 35: 03*0942_01 sarvaloke ca mAM bhaktAH pUjayanti ca sarvazaH % 3.187.49 % After 49, B1 % ins.: 03*0943_01 sUtAtmAnaM samAhRta caturddazavidhAnataH 03*0943_02 paramAtmAnam Avizya supityamittadhI * * % 3.188.9 % K2.3 B D (except D1-3; D5 marg. sec. m.) ins. % after the ref.: T2 G2-4 (all om. the ref. and line 2) % ins. after 8: 03*0944_01 zRNu rAjan mayA dRSTaM yat purA zrutam eva ca 03*0944_02 anubhUtaM ca rAjendra devadevaprasAdajam % 3.188.12 % After 12ab, N (except S1 K1 D1) ins.: 03*0945_01 tAmasaM yugam AsAdya tadA bharatasattama % 3.188.21 % After 21c, Dc Dn ins.: 03*0946_01 ye 'pi nityaM dhRtavratAH 03*0946_02 te 'pi lobhasamAyuktA % 3.188.25 % After 25, % D1.2 ins.: 03*0947_01 rAtrau bhokSyanti vratino gRhiNo 'pi yugakSaye 03*0947_02 evaMvidhaM kariSyanti kalau zAstravimohitAH % 3.188.26 % After 26, % B3 Dn1.n2 D6 ins.: 03*0948_01 nimneSv IhAM kariSyanti hetuvAdavimohitAH % 3.188.64 % After 64ab, M ins.: 03*0949_01 dharmAcAraparibhraSTA lobhamohasamanvitAH % 3.188.70 % After 70, S ins.: 03*0950_01 anyAyavartinaz cApi bhaviSyanti narAdhipAH % 3.188.72 % After 72ab, S (except G4) ins.: 03*0951_01 brAhmaNAH kSatriyA vaizyAH parityakSyanti satkriyAm % 3.188.84 % T G M1 (om. line 2) % ins. after 84 (G4, which om. 84, ins. line 2 only % after 83): 03*0952_01 bhovAdinas tathA zUdrA brAhmaNAH prAkRtapriyAH 03*0952_02 pASaNDajanasaMkIrNA bhaviSyanti yugakSaye % 3.188.88 % For % 88cd, T1 M subst.: 03*0953_01 dakSiNAni bhaviSyanti grahAz cApy anulomagAH 03*0953_02 pradakSiNA bhaviSyanti pUjayantaH parasparam % 3.188.90 % After % 90ab, S ins.: 03*0954_01 mahAtmA vRttasaMpannaH prajAnAM hitakRn nRpa % 3.189.8 % N ins. after 8ab: M2, after 7: 03*0955_01 puSkariNyaz ca vividhA devatAyatAni ca % 3.189.16 % For 16ab, S subst.: 03*0956_01 sarvam etad yathAtattvaM kathitaM tava sarvazaH % 3.189.20 % For 20, S subst.: 03*0957=00 yudhiSThiraH 03*0957_01 etac chrutvA mayA kiM syAt kartavyaM munisattama 03*0957_02 kathaM cAyaM jito loko rakSitavyo bhaviSyati % 3.189.24 % After 24, B Dc Dn % D4.6 T2 G2-4 ins.: 03*0958_01 prAjJAs tAta na muhyanti kAlenAbhiprapIDitAH % 3.189.30 % After 30, B Dc Dn D4.6 T2 G2-4 ins.: 03*0959_01 viprarSabhAz ca te sarve ye tatrAsan samAgatAH % 3.190.1 % Before 1, B2-4 D3 (marg. sec. m.).6 G3 ins.: 03*0960=00 janamejaya uvAca 03*0960_01 bhUya eva brAhmaNAnAM mAhAtmyaM vaktum arhasi 03*0960_02 pANDavAnAM yathAcaSTa mArkaNDeyo mahAtapAH % 3.190.2 % After % 2, K3 B2.4 Dn G3 ins.: 03*0961_01 apUrvam idaM zrUyatAM brAhmaNAnAM caritam % while Dc D3 (marg. sec. m.).6 T2 G2-4 ins.: 03*0962_01 zrUyatAM kathayAmIdaM brahmarSINAM pUrvacaritam % 3.190.48 % B4 Dc Dn % D2.3 (marg. sec. m.) G3 ins. after rajne: K2 (which % om. rajne) ins. after acakhyau: 03*0963_01 tataH punaH sa rAjA khaDgam udyamya zIghraM kathayasveti tam Aha 03*0963_02 haniSye tvAm iti sa tad Aha rAjabhayabhItaH sUtaH % 3.190.64 % After 64abc, % B D (except D1-3) G3 ins.: 03*0964_01 catvAro vA yAtudhAnAH suraudrAH 03*0964_02 mayA prayuktAs tvadvadham IpsamAnA % 3.190.65 % After % 65, K2 B Dc Dn D3 (marg. sec. m.).4-6 G3 ins.: 03*0965=00 vAmadeva uvAca 03*0965_01 mamaitau vAmyau pratigRhya rAjan 03*0965_02 punar dadAnIti prapadya me tvam 03*0965_03 prayaccha zIghraM mama vAmyau tvam azvau 03*0965_04 yady AtmAnaM jIvituM te kSamaM syAt 03*0965=04 rAjovAca 03*0965_05 na brAhmaNebhyo mRgayA prasUtA 03*0965_06 na tv AnuzAsmy adya prabhRti hy asatyam 03*0965_07 tavaivAjJAM saMpraNidhAya sarvAM 03*0965_08 tathA brahman puNyalokaM labheyam % 3.190.80 % S1 K1-3 subst. % for 80: D5 ins. after the ref.: 03*0966_01 sAdhvi sthiraM ceyam aduSTacittA 03*0966_02 dharme matis te satataM prayAtu 03*0966_03 varaM ca mattaH pratikAGkSasva subhru 03*0966_04 tvayA vRSaH pAlanIyo hi nityam % 3.190.81 % After 81ab, % D1.2 ins.: 03*0967_01 vRttena buddhyA ca vivRddhim etu 03*0967_02 jIved asau mama putro 'dya vipra % 3.191.3 % After 3, T2 G4 ins.: 03*0968_01 evam uktaH sa rAjarSir indradyumnaH punar mAm abravIt | athAsti 03*0968_02 kaz cit tvattaz cirajAtatara iti | taM punaH pratyabruvam | % For 3, S1 (om. all words up to mam uvaca) K D1-3.5 % subst.: 03*0969_01 tam aham abruvam | AkulatvAt kAryaceSTAnAM na pratyabhijAne 03*0969_02 'ham | sa mAm uvAca | asty anyaz cirajAtatara iti | tam abruvam | % 3.192.1 % After the ref., N ins.: 03*0970_01 zrutvA sa rAjA rAjarSer indradyumnasya tat tadA 03*0970_02 mArkaNDeyAn mahAbhAgAt svargasya pratipAdanam % 3.192.3 % After 3ab, B2-4 D (except D1-3.5) % S ins.: 03*0971_01 devagandharvayakSANAM kiMnarApsarasAM tathA % 3.192.5 % After 5, B D (except D1.3; D5 marg.) G3 ins.: 03*0972=00 vaizaMpAyana uvAca 03*0972_01 yudhiSThireNaivam ukto mArkaNDeyo mahAmuniH 03*0972_02 dhaundhumAram upAkhyAnaM kathayAm Asa bhArata % 3.192.26 % After 26, K2 B3 D (except D1.3.5) ins.: 03*0973_01 rAjA hi vIryavAMs tAta ikSvAkur aparAjitaH % 3.193.23 % After 23, T2 G ins.: 03*0974_01 dhundhurnAmanam aty ugraM dAnavaM romaharSaNam 03*0974_02 samare ghoram atule vinAzaya maheSuNA % 3.194.4 % After 4ab, S ins.: 03*0975_01 haniSyati mahAbAhus taM vai dhundhuM mahAsuram % 3.194.7 % After 7ab, S (T2 G3 om.) ins.: 03*0976_01 yasya niHzvAsavAtena kampate bhUH saparvatA % 3.194.8 % After 8ab, N (except B1.3 % D1.4.6) ins.: 03*0977_01 kathyamAnaM mahAprAjJa vistareNa yathAtatham % 3.194.9 % After 9ab, N (except K3) % ins.: 03*0978_01 yam Ahur munayaH siddhAH sarvalokamahezvaram % while T2 G2.3 ins.: 03*0979_01 caturbhujam udArAGgaM dRSTavAn asmi bhArata % 3.194.13 % After 13ab, % D1 ins.: 03*0980_01 viSNukarNamalodbhUtau yojanAnAM zatoc chritau % 3.194.18 % After 18a, K1.2 % ins.: 03*0981_01 brahmANam amitaujasam 03*0981_02 tau ca vIryamadonmattau % 3.194.21 % After 21ab, D3 (marg. sec. m.) ins.: 03*0982_01 vidhArayan varaM vIrau pratigRhNAmi kAmataH % 3.194.26 % After 26, B2 ins.: 03*0983_01 vinAze tejasA yuktA * * puruSasattama % 3.194.27 % After 27, K2 B D (except D1-3.5) ins.: 03*0984_01 anRtaM mA bhaved deva yad dhi nau saMzrutaM tadA % 3.195.10 % After 10ab, K3 B1-3 D (except D1-3) ins.: 03*0985_01 uttaGkaviprasahitaH kuvalAzvo mahIpatiH 03*0985_02 putraiH saha mahIpAlaH prayayau bharatarSabha % while G4 ins.: 03*0986_01 kuvalAzvo narapatiH putraiz ca sahitaH prabhuH % 3.195.15 % After 15, G1.2.4 M ins.: 03*0987_01 pradakSiNAz cApy abhavan vanyAs tasya mRgadvijAH % 3.195.18 % After 18ab, S ins.: 03*0988_01 hitArthaM sarvalokAnAm udaGkasya vaze sthitaH % 3.195.20 % After 20cd, K3.4 D3.5 % ins.: 03*0989_01 yugAnte sarvabhUtAni pAvakasyeva dhakSyataH % After 20, D2 ins.: 03*0990_01 dIpyamAnas tato dhundhus tejasA ca narezvara % 3.195.29 % After 29cd, B D (except D1-3.5) % T2 (marg. sec. m.) G3 ins.: 03*0991_01 dhundhor vadhAt tadA rAjA kuvalAzvo mahAmanAH % On the other hand, G1 ins. after 29cd: 03*0992_01 kuvalAzvo mahAbAhur dhundhuM hatvA jaharSa ca % 3.195.34 % After 34, B D (except D1-3.5) ins.: 03*0993_01 vaMzasya sumahAbhAga rAjJAm amitatejasAm % 3.196.6 % After 6ab, S1 K1.2 ins.: 03*0994_01 nAnyad daivatam ity eva strINAM bhartur dvijottama % 3.196.10 % After 10, % S ins.: 03*0995_01 cintayanti tataz cApi kiMzIlo 'yaM bhaviSyati % 3.196.17 % After 17, T1 ins.: 03*0996_01 ye cakrur eSu sarveSu vartamAnajugupsayA % 3.196.18 % After 18, S ins.: 03*0997_01 mAtuH pituz ca rAjendra satataM hitakAriNaH % 3.197.4 % After 4ab, S (except G1.3.4) ins.: 03*0998_01 tAM balAkAM mahArAja vilInAM nagamUrdhani % 3.197.19 % After 19, G2.4 ins.: 03*0999_01 kSamasva viprapravara kSamasva strIjaDatvatAm 03*0999_02 prasIda bhagavan mahyaM kRpAM kuru mayi dvija % 3.197.22 % After 22, S (except T2) ins.: 03*1000_01 saparvatavanadvIpAM kSipram evAvamAnitAH % 3.197.23 % B % Dc Dn D2.4.6 ins. after the ref. (B3, after 999*): 03*1001_01 nAhaM balAkA viprendra tyaja krodhaM tapodhana 03*1001_02 anayA kruddhayA dRSTyA kruddhaH kiM mAM kariSyasi % 3.197.25 % After 25, % D6 (sec. m.) S ins.: 03*1002_01 kasmAt paribhaven mUDho brAhmaNAn amitaujasaH % 3.197.31 % After 31ab, G4 ins.: 03*1003_01 mA sma kruddho balAkeva na vadhyAsmi pativratA % 3.197.40 % After 40, B D (except D1-3.5) G2-4 ins.: 03*1004_01 yadi vipra na jAnISe dharmaM paramakaM dvija 03*1004_02 dharmavyAdhaM tataH pRccha gatvA tu mithilAM purIm % 3.197.41 % After 41, S % (except G3) ins.: 03*1005_01 vyAdhaH paramadharmAtmA sa te chetsyati saMzayAn % 3.197.44 % After the ref., S ins.: 03*1006_01 dhanyA tvam asi kalyANi yasyAH syAd vRttam IdRzam % 3.198.4 % After 4e, K1.2 ins.: 03*1007_01 janakenAbhipAlitAm 03*1007_02 pathi pazyan nadI ramyAH % 3.198.17 % After 17ab, % S (except G3) ins.: 03*1008_01 arghyeNa ca sa vai tena vyAdhena dvijasattamaH % 3.198.36 % After 36, S (except G3) ins.: 03*1009_01 pAty eSa rAjA janakaH pitRvad dvijasattama % 3.198.38 % After 38, D3 ins.: 03*1010_01 na kiM cit phalam Apnoti svadharmasya ca lopanAt % 3.198.45 % After 45ab, S % (except G3) ins.: 03*1011_01 sAdhusannItimAn eva sarvatra dvijasattama % 3.198.48 % After 48, M2 ins.: 03*1012_01 kariSye dharmam eveti tRtIyAt parimucyate % 3.198.51 % After 51ab, B Dn D4.6 % G3 ins.: 03*1013_01 taM tu devAH prapazyanti svasyaivAntarapUruSaH % 3.198.52 % After 52ab, S (except G3) % ins.: 03*1014_01 apazyann Atmano doSAn sa pApaH pretya nazyati % 3.198.54 % After 54ab, T2 G1.2.4 M ins.: 03*1015_01 tasmAt tau viduSAM vipra varjanIyau pradhAnataH % 3.198.56 % After 56cd, N % (except S1) G3 ins.: 03*1016_01 etad icchAmi bhadraM te zrotuM dharmabhRtAM vara % while T2 G1.2.4 M ins. (a v.l. of 57cd): 03*1017_01 paJca kAni pavitrANi ziSTAcAreSu nityadA % 3.198.64 % After 64ab, M2 reads % 56ef-57cd; viz.: 03*1018_01 etan mahAmate vyAdha prabravIhi yathAtatham 03*1018=01 vyAdhaH 03*1018_02 yajJo dAnaM tapo vedAH satyaM ca dvijasattama 03*1018_03 paJcaitAni pavitrANi ziSTAcAreSu nityadA % 3.199.7 % B Dc Dn D4.6 G3 ins. after 7: T % G1.2.4 M (which all om. 7cd) ins. after 7ab: 03*1019_01 ahany ahani vadhyete dve sahasre gavAM tathA % 3.199.34 % After 34ab, % G1 ins.: 03*1020_01 vedadharmAviruddhaM yat pramANaiH pratitaM zubham % 3.200.4 % After 4, G2 ins.: 03*1021_01 yat karoty azubhaM karma pazya dharmasya sUkSmatAm % 3.200.5 % After 5ab, T1 ins.: 03*1022_01 asya kartur gatiM sarvAM vakSyAmi dvijasattama % 3.200.7 % T G1.4 M ins. after 7: G2 (which % om. 6a-7b) ins. after 5: 03*1023_01 zubhaM badhnAti vai karma puruSaH pApanizcayaH % 3.200.13 % After 13, S (except G3) ins.: 03*1024_01 na dehajA manuSyANAM vyAdhayo dvijasattama % 3.200.21 % After 21, D1-3 ins.: 03*1025_01 vahanti zibikAm anye yAnty anye zibikAgatAH % 3.200.38 % After 38ab, all MSS. (except D1.3.5 T1 % G1; K1.2 om. line 2) ins.: 03*1026_01 tapoyogasamArambhaM kurute dvijasattama 03*1026_02 karmabhir bahubhiz cApi lokAn aznAti mAnavaH % 3.200.39 % After 39ab, G2.4 ins.: 03*1027_01 puNyaM kurvan puNyavRttaH puNyasyAntaM na gacchati % 3.200.44 % After 44ab, M ins.: 03*1028_01 dharmeNa vRttiM kurute dharmaM caiva prazaMsati % 3.201.16 % After 16ab, G2.4 ins.: 03*1029_01 vAyur AkAzasaMyuktaH sarvabhUteSu vartate % 3.202.16 % After 16, S ins.: 03*1030_01 tapasA hi samApnoti yad yad evAbhivAJchitam % T2 G1.2.4 M2 cont.: S1 K1.2 Dn D5 ins. after 16: 03*1031_01 tad indriyANi saMyamya tapo bhavati nAnyathA % 3.203.16 % After 16, T1 M1 ins.: 03*1032_01 zarIramadhye nAbhiH syAn nAbhyAm agniH pratiSThitaH % On the other hand, T2 G1.2.4 ins. after 16: 03*1033_01 avyaktaM sattvasaMjJaM ca jIvaH kAlaH sa caiva hi 03*1033_02 prakRtiH puruSaz caiva prANa eva dvijottama 03*1033_03 jAgarti svapnakAle ca svapne svapnAyate ca saH 03*1033_04 jAgratsu balam Adhatte ceSTatsu ceSTayaty api 03*1033_05 tasmin niruddhe viprendra mRta ity abhidhIyate 03*1033_06 tyaktvA zarIraM bhUtAtmA punar anyat prapadyate % 3.203.20 % After 20, Dc ins. (a definition of dhatu, % extracted from some medical treatise): 03*1034_01 tvaGmAMsamedomajjAsthirasaraktAz ca dhAtavaH % 3.203.28 % After 28, S (except G3) ins.: 03*1035_01 tAv agnisahitau brahman viddhi vai prANam Atmani % 3.203.36 % After 36ab, T2 G2.4 ins.: 03*1036_01 sukhaduHkhe hi saMtyajya nirdvaMdvo niSparigrahaH % 3.203.47 % After % 47, K4 ins.: 03*1037_01 bAhyasparzeSu saktAtmA vindaty Atmani yat sukham 03*1037_02 tad brahmayogayuktA[tmA] sukham a[kSayyam a]znute % 3.204.7 % After 7cd, S (except G3) ins.: 03*1038_01 tasya vyAdhasya pitarau brAhmaNaH saMdadarza ha % 3.204.8 % After 8cd, N (except B2-4 % D4.6; B1 marg.) ins.: 03*1039_01 gatim iSTAM tathA jJAnam evaM ca paravAn bhava % After 8, S (except G3) ins.: 03*1040_01 sukham AvAM vasAvo 'tra devalokagatAv iva % 3.204.27 % After 27, M ins.: 03*1041_01 kathitas te mayA vipra kiM bhUyaH zrotum icchasi % 3.205.9 % After % 9, S (except G3; T2 om.) ins.: 03*1042_01 tau prasAdya dvijazreSTha yac chreyas tad avApsyasi % 3.205.12 % After 12, K2 B D (except D1-3.5) S ins.: 03*1043_01 mAtApitroH sakAzaM hi gatvA tvaM dvijasattama % 3.205.25 % After 25ab, D3 (marg. sec. m.) ins.: 03*1044_01 tato mRgAn varAhAMz ca mahiSAMz ca mahIpatiH 03*1044_02 jaghAna puruSavyAghraH sa rAjA brAhmaNottama 03*1044_03 tato 'ham api krIDArthaM rAjJaH priyahite rataH 03*1044_04 varAn nighnan varAhAMz ca zaraiH saMnataparvabhiH 03*1044_05 vanadurgeSu dharmajJa samaM rAjJA mahAtmanA 03*1044_06 vyacaraM dhanur AdAya mRgahA lubdhako yathA 03*1044_07 tatrAzramasamabhyAze mayA dharmavidAM vara 03*1044_08 mRgasya vajrasaMkAzaH zaraH kSiptas tadA dvija % 3.206.5 % After % 5cd, S (except G3) ins.: 03*1045_01 bhUtvA ca dhArmiko vyAdhaH pitroH zuzrUSaNe rataH % 3.206.9 % After 9, B (B1 marg.) D % (except D1.5) G3 ins.: 03*1046_01 lokavRttAntatattvajJa nityaM dharmaparAyaNa % 3.207.5 % After 5, B2 Dc % Dn3 ins.: 03*1047_01 vaktum arhasi me brahmann itihAsam imaM zubham % 3.207.7 % After 7, N (except % B2.3) G3 ins.: 03*1048_01 purAGgirA mahAbAho cacAra tapa uttamam % 3.209.22 % After 22ab, K4 D1-3 ins.: 03*1049_01 manyumAn nAma bhagavAn agnir eva mahAbalaH 03*1049_02 AraNyAni tathA grAmyAn yo dahan saMprakAzate 03*1049_03 svayam utpatitaH zrImAn vRddhimAn nAma pAvakaH % while S (except G3) ins.: 03*1050_01 krodhaH sa tu mahAtejA vijJeyaH sarvadehiSu % 3.210.19 % After 19cd, S % (except G3) ins.: 03*1051_01 etaiH saha mahAbhAga tapas tejasvibhir nRpa % 3.211.1 % After 1, S (except G3) ins.: 03*1052_01 satataM bharatazreSTha pAvako vai mahAprabhaH % 3.211.9 % After 9c, G1 ins.: 03*1053_01 tadA sA kanyayA saha 03*1053_02 bhAnor aGgirasasyAtha % 3.212.6 % After 6, Dc Dn D5 ins.: 03*1054_01 sa vanhiH prathamo nityaM devair anviSyate prabhuH % 3.213.1 % Before the ref., T G1.2.4 ins.: 03*1055=00 vaizaMpAyanaH 03*1055_01 zrutvemAM dharmasaMyuktAM dharmarAjaH kathAM zubhAm 03*1055_02 punaH papraccha tam RSiM mArkaNDeyaM tapasvinam 03*1055=02 yudhiSThiraH 03*1055_03 kumAras tu yathA jAto yathA cAgneH suto 'bhavat 03*1055_04 yathA rudrAc ca saMbhUto gaGgAyAM kRttikAsu ca 03*1055_05 etad icchAmy ahaM zrotuM kautUhalam atIva me % 3.213.9 % After 9, K1.2 ins.: 03*1056_01 kezinn anicchatIM kanyAM vijane varayasva mAm 03*1056_02 mayi zAstari duSTAnAM vajrahaste madodite % 3.213.13 % After 13ab, S (except G3 M2) ins.: 03*1057_01 mahAmeghapratIkAzaM calat pAvakasaMkulam % 3.213.31 % After 31, K2 B D (except % D2.3) G3 ins.: 03*1057_01 sUryAcandramasor ghoraM dRzyate pariveSaNam 03*1057_02 etasminn eva rAtryante mahad yuddhaM tu zaMsati 03*1057_03 sarit sindhur apIyaM tu pratyasRgvAhinI bhRzam 03*1057_04 zRgAliny agnivaktrA ca pratyAdityaM virAviNI % 3.214.2 % After 2, S (except G3) % ins.: 03*1059_01 tavApy adharmaH sumahAn bhavitA vai hutAzana % 3.214.6 % After 6ab, S (except G3) ins.: 03*1060_01 upayantuM mahAvIrya pUrvam eva tvam arhasi % 3.214.11 % After 11, S (except G3) % ins.: 03*1061_01 nadIprasravaNopetaM nAnAtarulatAcitam % 3.214.32 % After 32, S (except G3) ins.: 03*1062_01 ghoram ArtasvaraM sarve dRSTvA krauJcaM vidAritam % 3.215.1 % After the ref., B Dc Dn D3 (marg. sec. m.).4.6 % G3 ins.: 03*1063_01 tasmiJ jAte mahAsattve mahAsene mahAbale 03*1063_02 samuttasthur mahotpAtA ghorarUpAH pRthagvidhAH 03*1063_03 strIpuMsor viparItaM ca tathA dvaMdvAni yAni ca 03*1063_04 grahA dIptA dizaH khaM ca rarAsa ca mahI bhRzam % T1 G1.2 ins. after the ref.: T2 G4 before the ref.: 03*1064_01 ity etad vividhAkAraM vRttaM zuklasya paJcamIm 03*1064_02 tato yuddhaM mahad ghoraM SaSThyAM vRttaM janAdhipa % 3.215.15 % K2 B2.4 D (except D1-3.5) G3 ins. after 15: B3, % after 15ab: 03*1065_01 na bAlam utsahe hantum iti zakraH prabhASate 03*1065_02 te 'bruvan nAsti te vIryaM yata evaM prabhASase % 3.215.18 % After 18, % B1.3 (both marg.) Dn D4.6 G3 ins.: 03*1066_01 tAsAM tad vacanaM zrutvA pAtukAmaH stanAn prabhuH % 3.216.3 % After 3cd, K2 B D (except D1.2; D3 marg.) G3 ins.: 03*1067_01 AdAya vajraM balavAn sarvair devagaNair vRtaH % 3.216.6 % After 6, D5 ins.: 03*1068_01 atha dRSTvA sthitaM skandaM zvetasyAgre mahAgireH % 3.218.16 % After 16ab, S % (except G3) ins.: 03*1069_01 tvattejasAvamaMsyanti lokA mAM surasattama % 3.218.23 % After the ref., G1 ins.: 03*1070_01 tasya tad vacanaM zrutvA skandasya balavRtrahA 03*1070_02 RSibhis taM mahAsenaM hRSTo devagaNaiH saha 03*1070_03 sauvarNe ratnakhacite taruNAruNabhAsvare 03*1070_04 divyAsane samAsthApya vimalaiH puNyavAribhiH 03*1070_05 mahAsenaM tadA zakraH senApatye 'bhiSiktavAn % 3.218.27 % After 27ab, S (except G3) ins.: 03*1071_01 kIrtyate sumahAtejAH kumAro 'dbhutadarzanaH % After 27cd, T1 G1 M1 ins.: 03*1072_01 tac chuklaM bhakSayAm Asa vahnis tasmAd guho 'bhavat % 3.218.32 % After 32, % N G3 ins.: 03*1073_01 yA ceSTA sarvabhUtAnAM prabhA zAntir balaM tathA 03*1073_02 agratas tasya sA zaktir devAnAM jayavardhinI % 3.218.38 % After 38ab, B D (except % D1-3.5) G3 ins.: 03*1074_01 susaMvRtaH pizAcAnAM gaNair devagaNais tathA % 3.218.45 % After 45, G1 % ins.: 03*1075_01 evam ukto bhagavatA mahAseno mahAbalaH 03*1075_02 dRSTvA kamalapatrAkSIM tanumadhyAM yazasvinIm 03*1075_03 atIva rUpasaMpannAM sarvAbharaNabhUSitAm 03*1075_04 sarvalakSaNasaMpannAM devasenAM zucismitAm % 3.218.46 % After 46ab, G1 ins.: 03*1076_01 jagrAha bharatazreSTha devasenApatis tataH % 3.218.47 % After 47, S (except % G3) ins.: 03*1077_01 ity evamAdibhir devI nAmabhiH parikIrtyate % 3.219.3 % After 3a, K1.2 ins.: 03*1078_01 dharmayuktA mahAvratAH 03*1078_02 bhavadIyaikazaraNAH % 3.219.14 % After 14, % K3.4 Dc D1.3.5 S (except G3) ins.: 03*1079_01 sa tAsAM vacanaM zrutvA skando vacanam abravIt % 3.219.34 % After 34ab, B D (except % D1-3.5) G3 ins.: 03*1080_01 varadA sA hi saumyA ca nityaM bhUtAnukampinI % 3.220.10 % After 10, S (except G3) ins.: 03*1081_01 mithunaM vai mahAbhAga tatra tad rudrasaMbhavam % 3.221.1 % After 1, S (except G3) ins.: 03*1082_01 anuyAtaH suraiH sarvaiH sahasrAkSapurogamaiH % 3.221.21 % After 21ab, M ins.: 03*1083_01 svena svenAnuyogena sarve te 'nuyayur haram % 3.221.24 % After 24cd, S (except G3) ins.: 03*1084_01 evaM sarve suragaNAs tadA vai prItamAnasAH % 3.221.29 % After 29ab, S (except G3) ins.: 03*1085_01 skandaM sahomayA prIto jvalantam iva tejasA % 3.221.54 % After 54ab, S % (except G3) ins.: 03*1086_01 mahAkAyaM mahArAja satoyam iva toyadam % 3.221.60 % After 60a, T1 G1 M ins.: 03*1087_01 AhUya guham Atmajam 03*1087_02 uvAca sasmitaM devo vivitsuH putravikramam 03*1087_03 daurAtmyaM pazya putra tvaM dAnavasya durAtmanaH 03*1087_04 jahi zIghraM durAcAraM draSTum icchAmi te balam 03*1087_05 ity uktvA bhagavAn skandaM pariSvajya mahezvaraH 03*1087_06 ayojayan nigrahArthaM mahiSasya gatAyuSaH 03*1087_07 tathAbhUte tu bhagavAn % 3.221.66 % After 66, K2 B D (except D1-3) G3 ins.: 03*1088_01 patatA zirasA tena dvAraM SoDazayojanam 03*1088_02 parvatAbhena pihitaM tad agamyaM tato 'bhavat 03*1088_03 uttarAH kuravas tena gacchanty adya yathAsukham % 3.221.68 % After 68ab, S (except G3) ins.: 03*1089_01 dAnaveSu mahArAja tasmin devAsure yudhi % 3.221.73 % After 73ab, S (except G3) ins.: 03*1090_01 ajayyo yudhi devAnAM dAnavaH sumahAbalaH % 3.221.75 % After 75ab, S % (except G3) ins.: 03*1091_01 bhavato 'nucarair vIra gaNaiH paramabhISaNaiH % 3.222.1 % After 1cd, S (except % G3) ins.: 03*1092_01 pravizya cAzramaM puNyam ubhe te paramastriyau % 3.222.5 % After % 5ab, the same MSS. ins.: 03*1093_01 na cAnyonyam asUyante kathaM vA te sumadhyame % 3.222.27 % After 27, G1 (which om. 28abcd) % repeats 17-18, followed by: 03*1094_01 niratAhaM sadA satye pApAnAM ca visarjane % G1 cont.: T G2.4 M ins. after 27: 03*1095_01 atyAlApam asaMtoSaM paravyApArasaMkathAH % 3.222.32 % After 32ab, S % (except G3) ins.: 03*1096_01 anutiSThAmi taM satye nityakAlam atandritA % 3.224.9 % After 9, S1 K1.2.4 D1-3 ins.: 03*1097_01 ye ca tatra sthitA rAjJi tatpakSIyAH kSitIzvarAH 03*1097_02 teSAM kAlaH kSitIzAnAM prAptaH kRSNe durAsadaH % 3.224.12 % After 12, % B (B1 marg.) Dc Dn D3 (marg. sec. m.).5.6 G3 ins.: 03*1098_01 duHkhitA tena duHkhena sukhena sukhitA tathA % 3.226.2 % After 2, T G1.2.4 ins.: 03*1099_01 tavAdya pRthivI rAjan nikhilA sAgarAmbarA 03*1099_02 saparvatavanAkArA sahasthAvarajaGgamA % 3.226.5 % After 5c, B4 D (except D1-3.5) G3 ins.: 03*1100_01 dRzyate sA tavAdya vai 03*1100_02 zatravas tava rAjendra % 3.226.8 % After 8, T G2.4 M ins.: 03*1101_01 nAnAjanapadAkIrNA sphItarASTrA mahAbalA % 3.226.20 % After 20, S (except G3) ins.: 03*1102_01 dArANAM te zriyaM dRSTvA dIptAm adya janAdhipa % 3.229.13 % After 13cd, B2.3 (om. line 2) Dn D4.6 G3 ins.: 03*1103_01 mattabhramarasaMjuSTaM nIlakaNTharavAkulam 03*1103_02 saptacchadasamAkIrNaM puMnAgabakulair yutam % 3.229.14 % After 14, S (except % G3) ins.: 03*1104_01 vidvadbhiH sahito dhImAn brAhmaNair vanavAsibhiH % 3.229.15 % After 15, G1 ins.: 03*1105_01 bhImArjunayamaiH sArdhaM sarAbhyAze tadAvasat % 3.229.21 % After 21, K4 D1-3 ins.: 03*1106_01 te sametya tadA procur gantuM naivopalabhyate 03*1106_02 rakSitaM bahubhiH zUrai rAjan dvaitavanaM saraH % while B1.3 ins.: 03*1107_01 nyavedayaMs tato rAjJe gandharvAs tatra bhArata % 3.230.3 % After 3, G2.4 ins.: 03*1108_01 vayam atra yathAprItAH krIDiSyAmo nirantaram % 3.230.6 % After 6ab, S (except G3) ins.: 03*1109_01 sAmnaiva tatra vikrAntA mA sAhasam iti prabho % 3.230.22 % After 22ab, T2 G1.2.4 ins.: 03*1110_01 tena muktAH zarA ghorAH sUryarazmisamaprabhAH 03*1110_02 viyat saMchAdayAm Asur na vavau tatra mArutaH 03*1110_03 hastyArohA hatAH petur hastibhiH saha bhArata 03*1110_04 hayArohAz ca sahayai rathaiz ca rathinas tathA 03*1110_05 pattayaz ca yathA petur vizastAH zaravRSTibhiH % 3.230.30 % B Dc ins. after 30ab: S (except G3), % after 30: 03*1111_01 pragRhItAyudhA vIrAz citrasenapurogamAH % T G1.2.4 ins. after 30ab: 03*1112_01 anye saMpUrNayAm Asuz cakre cAkSau tathApare % 3.230.31 % After 31ab, T G1.2.4 ins.: 03*1113_01 aMsAvalambitadhanur dhAvamAno mahAbalaH % 3.231.6 % After 6, S (except G3) % ins.: 03*1114_01 tasya bAhU mahArAja baddhvA rajjvA mahAratham 03*1114_02 Aropya svaM mahArAja citraseno nanAda ha % 3.231.14 % After 14, D5 % ins.: 03*1115_01 pragRhItAyudhAn vIrAMz citrasenapurogamAn % D5 cont.: B Dc Dn D4.6 ins. after 14: K4 D1.3, % after 16ab: D2, after 15ab: 03*1116_01 mahatA hi prayatnena saMnahya gajavAjibhiH % 3.231.16 % After 16ab, % K4 D1.3 ins. 1116*; while S (except G3) ins.: 03*1117_01 dInAn duryodhanasyAsmAn draSTukAmasya durmateH % 3.232.1 % After % 1, D2 ins.: 03*1118_01 rakSaNIyA mahAbAho maivaM vada mahAmate % 3.232.3 % Dn2 ins. after 3: T2, after 9ab: G2, after 9: 03*1119_01 paraiH paribhave prApte vayaM paJcottaraM zatam 03*1119_02 parasparavirodhe tu vayaM paJca zataM tu te % 3.232.8 % After 8ab, B Dc Dn D4.6 G3 ins.: 03*1120_01 dhRtarASTrasya putrANAM vimalAH kAJcanadhvajAH 03*1120_02 sasvanAn adhirohadhvaM nityasajjAn imAn rathAn % 3.232.12 % After 12, D1 (marg.) % ins.: 03*1121_01 ete zataM vayaM paJca yAvad vayaM parasparam 03*1121_02 parais tu paribhUtAnAM vayaM paJca zatottaram % 3.232.14 % After 14, M1 ins. % (a v.l. of 1119*): 03*1122_01 paraiH paribhave prApte vayaM paJcottaraM zatam 03*1122_02 parasparavirodhe tu vayaM paJcaiva te zatam % 3.232.15 % After 15ab, % G1 ins.: 03*1123_01 yathAsau mRduyuktena muJce bhIma sakauravAn % 3.232.18 % After 18, G2.4 ins.: 03*1124_01 varapradAnaM sumahad yAcakasya prakIrtitam % 3.233.2 % After 2, B D % (except D1-3) ins.: 03*1125_01 AyudhAni ca divyAni vividhAni samAdadhuH % 3.233.11 % After 11, B Dc Dn D4.6 G3 ins.: 03*1126_01 visarjayata rAjAnaM bhrAtaraM me suyodhanam % 3.234.6 % After 6, K1.2 ins.: 03*1127_01 tAn samApatato rAjan divyAstrair abhivarSayan % 3.234.22 % After % 22, B Dc Dn D4.6 G3 ins.: 03*1128_01 divyair astrais tadA vIraH paryavArayad arjunaH 03*1128_02 sa vAryamANas tair astrair arjunena mahAtmanA % 3.234.25 % After 25, B Dc Dn D4.6 ins.: 03*1129_01 citrasenas tathovAca sakhAyaM yudhi viddhi mAm % 3.235.4 % After 4, B2 Dn D4.6 ins.: 03*1130_01 samastho viSamasthAMs tAn drakSyAmIty anavasthitAn % 3.235.7 % After 7, B Dc Dn D4.6 % G3 ins.: 03*1131_01 neSyAmy enaM durAtmAnaM pAkazAsanazAsanAt % 3.235.16 % After % 16, S (except G3 M2) ins.: 03*1132_01 devalokaM tato gatvA gandharvaiH sahitAs tadA 03*1132_02 nyavedayac ca tat sarvaM citrasenaH zatakratoH % 3.235.17 % After % 17, D2 ins.: 03*1133_01 citrasenas tadA vAkyam uvAca prauDhayA girA 03*1133_02 muJcadhvaM sAnujAmAtyaM sadAraM ca suyodhanam 03*1133_03 gandharvAs tu vacaH zrutvA citrasenasya vai drutam 03*1133_04 rAjAnaM mokSayAm Asur baddhaM nigaDabandhanaiH 03*1133_05 sadAraM sAnugAmAtyaM bANajAlamaye vane 03*1133_06 luThantaz cApi te sarve yudhiSThirasamIpataH 03*1133_07 patitA lajjitAz caiva tasthuz cAdhomukhAs tadA 03*1133_08 yudhiSThiro 'pi dayayA tAn samIkSya tathAgatAn % 3.235.23 % After % 23ab, B2-4 Dc Dn D4-6 G3 ins.: 03*1134_01 abhivAdya dharmaputraM gatendriya ivAturaH % 3.237.3 % After 3, M ins.: 03*1135_01 asamarthAs tatas tAMs tu pratiyoddhuM viyadgatAn % 3.237.7 % After 7, T1 G2.4 ins.: 03*1136_01 ity abruvan raNAn muktA dharmarAjam upAgatAH % 3.237.10 % After 10ab, % S (except G3) ins.: 03*1137_01 AkAzacAriNo vIrA nadanto jaladA iva % 3.237.15 % After 15cd, S (except G3) ins.: 03*1138_01 parasparaM samAgamya prItyA paramayA yutAH % 3.238.3 % After 3, S (except G3) ins.: 03*1139_01 sthito rAjye cyutAn sthAnAc chriyA hInAJ zriyAvRtAH % 3.238.12 % After 12, T G2.4 ins.: 03*1140_01 kAmaM raNazirasy adya zatrubhir vai vimAnitaH % On the other hand, G1 ins. after 12: 03*1141_01 kAraNair asmy abhihitaH zatrubhir vai vimAnitaH 03*1141_02 akAraNe 'smy abhijitaH zatrubhir vai vimAnitaH % 3.238.31 % After 31cd, % S (except G3) ins.: 03*1142_01 zatrUNAM zokakRd rAjan suhRdAM zokanAzanaH % 3.238.35 % After 35, G1 ins.: 03*1143_01 dhRtimanto jayaM zatrUJ zocantau nAbhaviSyatha % 3.238.37 % After 37cd, S (except % T1 G3) ins.: 03*1144_01 tad alaM duHkhitAn etAn kartuM sarvAn narAdhipa % 3.238.38 % After 38ab, S (except G3) ins.: 03*1145_01 alpatvaM ca tathA buddheH kAryANAm avivekitAm % 3.238.45 % After % 45cd, S (except G3) ins.: 03*1146_01 tad alaM te mahAbAho buddhiH prAyopavezane % 3.239.3 % After 3, K4 D1-3 ins.: 03*1147_01 yaH zokaM samanuprAptaM na niyacchati bhArata 03*1147_02 tam IdRzaM naraM na zrIH kadA cid api sevate % 3.239.17 % After 17, S (except % G3) ins.: 03*1148_01 tasthau prAyopaveze 'tha matiM kRtvA sunizcayAm % 3.239.21 % After 21, S (except % G3) ins.: 03*1149_01 adhvaryavo dAnavAnAM karma prAvartayaMs tataH % 3.239.22 % After 22ab, G1 ins.: 03*1150_01 tasmin yajJe dAnavAnAM vartamAne narAdhipa % 3.239.23 % After 23ab, G1 ins.: 03*1151_01 kRtyAM sutIkSNadantAgrAM dIptAM * * [zi]roruhAm % 3.239.26 % After 26cd, % S (except G3) ins.: 03*1152_01 dRDham enaM pariSvajya pRSTvA ca kuzalaM tadA % 3.240.9 % After 9ab, G1 reads 5cd; while T2 ins.: 03*1153_01 yaiH surApi ghRNAM tyaktvA yotsyante saha vairibhiH % 3.240.17 % After 17, S (except G3) ins.: 03*1154_01 prahariSyanti te vIrAs tavAriSu mahAbalAH % 3.240.29 % After 29cd, S (except G3) ins.: 03*1155_01 saMsmRtya tAni vAkyAni dAnavoktAni durmatiH % 3.240.34 % After 34, S (except G3) % ins.: 03*1156_01 kRtyayAnAryakathitaM yad asya nizi dAnavaiH % 3.240.43 % After 43, S % (except G3) ins.: 03*1157_01 haMsapaGktisamAkIrNA bhramatsArasazobhitA % 3.240.46 % After 46ab, M ins.: 03*1158_01 pratyudgatAz ca kurubhir nAgarair brAhmaNair api % 3.240.47 % After % 47cd, S (except G3) ins.: 03*1159_01 prahRSTamanasaH sarve duryodhanapurogamAH % 3.241.6 % After % 6cd, T1 G2.4 ins.: 03*1160_01 vyapayAt pRSThatas tasmAt prekSamANaH punaH punaH % 3.241.26 % After 26ab, S (except % G3) ins.: 03*1161_01 brAhmaNaiH sahito dhImAn ye tatrAsan samAgatAH % 3.241.33 % After 33, S (except T1 G3) ins.: 03*1162_01 tasmAd eSa mahAbAho tava yajJaH pravartatAm % 3.242.19 % After 19ab, S1 ins.: 03*1163_01 prAptAn sarvAn nRpAn dRSTvA dhArtarASTro mahAmanAH % 3.242.23 % After % 23ab, M1 ins.: 03*1164_01 snAtaz cAvabhRtho rAjA dhArtarASTro mahAmanAH % 3.243.4 % After 4, T1 G1.2.4 M ins.: 03*1165_01 pravartito hy ayaM rAjJA dhArtarASTreNa dhImatA % 3.243.14 % After % 14ab, S (except G3) ins.: 03*1166_01 rAdheyasaubalAdIn vai dhArtarASTro mahIpatiH % 3.243.15 % After % 15, K2 B Dc Dn D2.3 (marg. sec. m.).4-6 G3 ins.: 03*1167_01 kIlAlajaM na khAdeyaM kariSye cAsuravratam 03*1167_02 nAstIti naiva vakSyAmi yAcito yena kena cit % 3.243.16 % After 16, S (except G3) ins.: 03*1168_01 tadA pratijJAm Aruhya sUtaputreNa bhASite % 3.243.17 % After 17, K4 D1.2 ins.: 03*1169_01 karNo 'pi svagRhaM gatvA mudito bAndhavaiH saha 03*1169_02 pradadau vittam arthibhyo dhanAdhyakSa ivAparaH % while S (except G3) ins.: 03*1170_01 svAni svAni mahArAja bhISmadroNAdayo nRpAH % 3.243.20 % After 20ab, S % (except G3) ins.: 03*1171_01 adhomukhaz ciraM tasthau kiM kAryam iti cintayan % 3.243.23 % After 23ab, S (except G3) % ins.: 03*1172_01 satataM prIyamANo vai devinA saubalena ca % 3.244.12 % After 12, S (except G3) ins.: 03*1173=00 arjunaH 03*1173_01 tvadadhInA vayaM rAjan mA tvam asmin vicAraya 03*1173_02 yatraiva manyase pArtha tatra gacchAmahe vayam % 3.244.13 % After 13, T2 G1.2.4 ins.: 03*1174=00 vaizaMpAyanaH 03*1174_01 ity uktAs te mahAtmAnaH pANDavena mahAtmanA % 3.245.6 % After 6cd, S (except G3) ins.: 03*1175_01 cirasya jAtadharmajJaM sAsUyam iva te tadA % 3.245.18 % After 18, K4 D2.3 ins.: 03*1176_01 karmabhUmir iyaM tAta phalabhUmir asau parA % 3.245.19 % After 19ab, B Dc % D5 ins.: 03*1177_01 mUle siktasya vRkSasya phalaM zAkhAsu dRzyate % 3.245.24 % After 24ab, S (except G3) ins.: 03*1178_01 vindate sukham atyantam iha loke paratra ca % 3.245.27 % After 27, D2 % ins.: 03*1179_01 rAjan pratyakSam evaitad dRzyate lokasAkSikam % 3.245.28 % After 28c, T2 G1 ins.: 03*1180_01 zAstrArthakuzalA bhuvi 03*1180_02 tathaiva pratipadyante % 3.245.30 % After 30, G1 ins.: 03*1181_01 tad duSkarataraM dAnaM tasmAd dAnaM viziSyate % 3.245.31 % After 31, D2 ins.: 03*1182_01 zraddhayA vidhivat pAtre dattasyAnto na vidyate % 3.245.33 % After 33, K4 ins.: 03*1183_01 deze kAle ca pAtre ca mudgalaH zraddhayAnvitaH 03*1183_02 vrIhidroNaM pradAyAtha paramaM padam AptavAn % 3.246.5 % After 5ab, T1 G4 M ins.: 03*1184_01 muniH sa tu mahArAja mahAtmA niyatavrataH % 3.246.17 % After 17ab, % K4 ins.: 03*1185_01 zeSe* * * *lipya hasan gAyan pradhAvati 03*1185_02 nRtyate dhAvate caiva buddhyA tat krozate yathA % 3.246.27 % After 27ab, K4 D1-3 % ins.: 03*1186_01 sadbhiH samAgamo nityaM sarvapApaharaH smRtaH % while S (except G3) ins.: 03*1187_01 pAvanaM paramaM manye darzanaM te mahAmune % 3.246.28 % After % 28ab, K4 D1-3 ins.: 03*1188_01 lokAH samastA dharmeNa dhAryante sacarAcarAH 03*1188_02 dharmo 'pi dhAryate brahman dhRtiyuktAtmanA tvayA % while S (except G3) ins.: 03*1189_01 vizuddhasattvasaMpanno na tvad anyo 'sti kaz cana % 3.247.1 % After 1, K4 D1-3 ins.: 03*1190_01 nandanAdIni ramyANi tatrodyAnAni mudgala 03*1190_02 sarvakAmaphalair vRkSaiH zobhitAni samantataH % 3.247.6 % After 6, K3 (line 2 in marg. sec. m.) ins.: 03*1191_01 devAnAm api maudgalya kAGkSitA sA parA gatiH 03*1191_02 na duHkham asukhaM cApi rAgadveSau kuto mune % 3.247.34 % After 34, % M1 ins.: 03*1192_01 tatra gatvA nivartante na budhA yoginas tathA % 3.247.40 % Dn (!) % ins. after 40: D3, after 35: 03*1193=00 mudgala uvAca 03*1193_01 mahAntas tu amI doSAs tvayA svargasya kIrtitAH 03*1193_02 nirdoSa eva yas tv anyo lokaM taM pravadasva me 03*1193=02 devadUta uvAca 03*1193_03 brahmaNaH sadanAd UrdhvaM tad viSNoH paramaM padam 03*1193_04 zuddhaM sanAtanaM jyotiH paraM brahmeti yad viduH 03*1193_05 na tatra vipra gacchanti puruSA viSayAtmakAH 03*1193_06 dambhalobhamahAkrodhamohadrohair abhidrutAH 03*1193_07 nirmamA nirahaMkArA nirdvaMdvAH saMyatendriyAH 03*1193_08 dhyAnayogaparAz caiva tatra gacchanti mAnavAH % 3.247.42 % After 42, K4 D1-3 ins.: 03*1194_01 nigRhItendriyagrAmaM samayojayad Atmani 03*1194_02 yuktacittaM tathAtmAnaM yuyoja paramezvare % 3.249.6 % After 6ab, S (except G3) ins.: 03*1195_01 vazyendriyaH sabhyarucir varoru 03*1195_02 vRddhopasevI gurupUjakaz ca % 3.249.7 % For 7cd, K1 subst.: 03*1196_01 suvismitaH parvatavAsanidro 03*1196_02 na cApi jAnIma taveha nAtham % 3.251.1 % After 1ab, B2-4 D (except % D1.2) ins.: 03*1197_01 yad uktaM kRSNayA sArdhaM tat sarvaM pratyavedayat % D5 cont.: 03*1198_01 vAkyaM yathArthaM tac chrutvA koTikAzyamukhodgatam % On the other hand, after 1ab, G2.4 ins.: 03*1199_01 koTikAzyo jagAmAzu sindhurAjaniSevitam % 3.251.10 % K2 B1 Dc Dn D2.4-6 ins. after the ref.: B2-4 % ins. after 10: T G ins. after 1201*: 03*1200_01 api te kuzalaM rAjye rASTre koze bale tathA 03*1200_02 kaccid ekaH zibIn ADhyAn sauvIrAn saha sindhubhiH 03*1200_03 anutiSThasi dharmeNa ye cAnye viditAs tvayA % After 10, B2-4 ins. 1200*; % while T G ins.: 03*1201_01 api tvaM kuzalI rAjan sahAmAtyaH sahaprajaH % 3.251.21 % After 21, T G1.2.4 ins.: 03*1202=00 draupadI 03*1202_01 naivaM vada mahAbAho nyAyyaM tvaM na ca manyase 03*1202_02 pANDUnAM dhArtarASTrANAM svasA caiva kanIyasI 03*1202_03 duHzalA nAma tasyAs tvaM bhartA rAjakulodbhavaH 03*1202_04 mama bhrAtA ca nyAyyena tvayA rakSyA mahAratha 03*1202_05 dharmiSThAnAM kule jAto na dharmaM tvam avekSase 03*1202=05 vaizaMpAyanaH 03*1202_06 ity uktaH sindhurAjo 'pi vAkyam uttaram abravIt 03*1202_07 rAjJAM dharmaM na jAnISe striyo ratnAni caiva hi 03*1202_08 sAdhAraNAni loke 'smin pravadanti manISiNaH 03*1202_09 svasA ca svasriyA caiva bhrAtRbhAryA tathaiva ca 03*1202_10 saMgRhNanti ca rAjAnas tAz ca tatra nRpodbhavAH % 3.252.18 % After 18ab, N T1 G3 ins.: 03*1203_01 yadA draSTAsy arjunaM vIryazAlinaM 03*1203_02 tadA svabuddhiM pratininditAsi % 3.253.11 % After 11ab, S ins.: 03*1204_01 gateSv araNyaM hi suteSu pANDoH 03*1204_02 kva cit parair nApakRtaM vane 'smin 03*1204_03 paryAkulA sA tu samIkSya sUtam 03*1204_04 abhyApatantaM drutam indrasenam 03*1204_05 uro ghnatI kaSTataraM tadAnIm 03*1204_06 uccaiH pracukroza hRteti devI % After 11, D1.3 ins.: 03*1205_01 pativratA satyasaMdhA tathaiva 03*1205_02 kva sA nItA kena vA zaMsa tathyam % while S (except G3) ins.: 03*1206_01 kenAtmanAzAya vadApanItA 03*1206_02 chidraM samAsAdya narendrapatnI % 3.253.19 % After 19cd, T1 ins.: 03*1207_01 purA hi pArthAz ca hatau ca kApilam 03*1207_02 prasicyate kSIradhArA yatadhvam % After 19, Dc1 D1-3 ins.: 03*1208_01 zrutiM ca samyak prakRtiM mahAdhvare 03*1208_02 grAmyo jano yadvad asau na nAzayet % while S (except G3) ins.: 03*1209_01 purA hi mantrAhutipUjitAyAM 03*1209_02 hutAgnivedyAM balibhuG nilIyate % 3.253.20 % After 20, K4 Dc2 D1-3 ins.: 03*1210_01 zIghraM pradhAvadhvam ito narendro 03*1210_02 yAvan na dUraM vrajatIti pApaH % while S (except G3) ins.: 03*1211_01 pratyAharadhvaM dviSatAM sakAzAl 03*1211_02 lakSmIm iva svAM dayitAM nRsiMhAH % 3.254.14 % After 14ab, S (except G3) ins.: 03*1212_01 bandhupriyaH zastrabhRtAM variSTho 03*1212_02 mahAhaveSv aprativAryavIryaH % 3.254.15 % After 15a, D1 ins.: 03*1213_01 zUraH kRtajJo dRDhasauhRdaz ca 03*1213_02 mahAhave yaz ca ripupramAthI % 3.255.26 % After 26, T1 ins.: 03*1214_01 tadA tu saMpravRtte tu tumule yodhasaMkSaye 03*1214_02 aGgArakaH kuJjaraz ca saMjayo guptakas tathA 03*1214_03 zatruMjayaH suprabuddho zubhakRd bhramakA api 03*1214_04 zUraH parAkuH kuhako dvAdazaite mahArathAH 03*1214_05 subalAH saindhavAz caiva trigartAz ca mahAbalAH 03*1214_06 ikSvAkuyodhAH prabalA rathinaH saha yad dvipAH 03*1214_07 koTIkRtya ca pArthaM tu zaravarSair avAkiran 03*1214_08 arjunas tu tataH kruddhaH zaravarSaM nihatya ca % 3.255.32 % After 32, T1 ins.: 03*1215_01 vidrAvyamAne sainye tu makarair arNavo yathA % 3.255.56 % T2 G1.2.4 M ins. after 56ab: % T1 (which om. 54a-56b) ins. after 53: 03*1216_01 rathAt praskandya padbhyAM vai palAyanaparo 'bhavat % 3.255.59 % After 59a, K4 ins.: 03*1217_01 arjunena ca dhImatA 03*1217_02 saindhavo 'pi ca pApAtmA % 3.256.1 % After 1, % T1 ins.: 03*1218_01 salatAbhiH *saMvRte kirITaM ratnabhAsvaram 03*1218_02 Ape vidravya dhAvantaM nilIyantaM vanAntaram 03*1218_03 bhImasenas tu taM kakSe lIyamAnaM bhayAkulam 03*1218_04 mArgamANo 'vatIryAzu rathAd ratnavibhUSitAt % 3.256.10 % After 10ab, % T1 ins. a corrupt variant of 13ab: 03*1219_01 taM tathA na viceSTantam abudhvApa vRkodaraH % 3.256.18 % After 18, T1 ins.: 03*1220_01 evam uktaH sa bhImas tu bhrAtrA caiva ca kRSNayA 03*1220_02 mumoca taM mahApApaM jayadratham acetasam % while G1 ins.: 03*1221_01 sa mu[mo]caivam uktas tu bhImas taM bandhanAt tadA % 3.256.21 % After 21, T2 G1.2.4 M1 ins.: 03*1222_01 karma dharmaviruddhaM vai lokaduSTaM ca durmate % 3.256.25 % After 25ab, T1 % ins.: 03*1223_01 nirAhAro jitakrodhaH pAdAGguSThAgraviSThitaH % 3.256.28 % After 28c, % B D (except D1) G3 ins.: 03*1224_01 naraM nAma surezavaram 03*1224_02 badaryAM taptatapasaM nArAyaNasahAyakam 03*1224_03 ajitaM sarvalokAnAM % On the other hand, K1.2.4 ins. after 28d: 03*1225_01 mama pAzupatAstreNa guptaM sarvatra sarvadA % 3.256.29 % After 29ab, B D (except D1) G3 ins.: 03*1226_01 zrIvatsadhAriNaM devaM pItakauzeyavAsasam % After 29, B D (except % D1) G3 ins.: 03*1227_01 sahAyaH puNDarIkAkSaH zrImAn atulavikramaH 03*1227_02 samAnasyandane pArtham AsthAya paravIrahA 03*1227_03 na zakyate tena jetuM tridazair api duHsahaH 03*1227_04 kaH punar mAnuSo bhAvo raNe pArthaM vijeSyati 03*1227_05 tam ekaM varjayitvA tu sarvaM yaudhiSThiraM balam 03*1227_06 caturaH pANDavAn rAjan dinaikaM jeSyase ripUn 03*1227=06 vaizaMpAyana uvAca 03*1227_07 ity evam uktvA nRpatiM sarvapApaharo haraH 03*1227_08 umApatiH pazupatir yajJahA tripurArdanaH 03*1227_09 vAmanair vikaTaiH kubjair ugrazravaNadarzanaiH 03*1227_10 vRtaH pAriSadair ghorair nAnApraharaNodyataiH 03*1227_11 tryambako rAjazArdUla bhaganetranipAtanaH 03*1227_12 umAsahAyo bhagavAMs tatraivAntaradhIyata % On the other hand, T1 ins. after 29: 03*1228_01 tasmAt tvaM pArtharahitAn pANDavAn vArayiSyasi 03*1228_02 ekadA puruSavyAghra mayA dattaM varaM tava % 3.257.3 % After % 3, B D (except D1.5) G3 ins.: 03*1229=00 yudhiSThira uvAca 03*1229_01 bhagavan devarSINAM tvaM khyAto bhUtabhaviSyavit 03*1229_02 saMzayaM paripRcchAmi chindhi me hRdi saMsthitam % B Dn D3.4.6 G3 cont.: Dc D2 ins. after 5: 03*1230_01 drupadasya sutA hy eSA vedimadhyAt samutthitA 03*1230_02 ayonijA mahAbhAgA snuSA pANDor mahAtmanaH % 3.258.1 % After 1ab, K2 D5 ins.: 03*1231_01 vyasanaM pitRzokAdi bhAryAyA haraNaM mahat 03*1231_02 pitur nidezAd vasato vane 'sya svargataH pitA % 3.258.3 % After 3, B3.4 Dc D1.2 ins.: 03*1232_01 tatas taM balavAn rAmo ripuM bhAryApahAriNam 03*1232_02 saha vAnarasainyena jaghAna raNamUrdhani % 3.258.5 % After 5ab, K4 ins.: 03*1233_01 tvayA pratyakSato dRSTaM yathA sarvam azeSataH % 3.258.6 % After the ref., B4 D1 ins.: 03*1234_01 zRNu rAjan purA vRttam itihAsaM purAtanam 03*1234_02 sabhAryeNa yathA prAptaM duHkhaM rAmeNa bhArata % 3.258.16 % After 16, B2.4 Dc % Dn2 D1-3 ins.: 03*1235_01 vimAnaM puSpakaM nAma kAmagaM ca dadau prabhuH 03*1235_02 yakSANAm AdhipatyaM ca rAjarAjatvam eva ca % 3.259.19 % After 19, D5 ins.: 03*1236_01 vibhISaNadazagrIvau tepAte uttamaM tapaH 03*1236_02 daza varSasahasrANi vAyubhakSau paraMtapau 03*1236_03 sarake daza varSANi aSTa varSANi sAgare 03*1236_04 USur varSasahasrANi gokarNe 'smiMs tapovane 03*1236_05 ceratus tRNaparNANi mRgaiH sArdham ariMdamau 03*1236_06 bAdaryAs tv Azrame rAjan tepAte paramaM tapaH 03*1236_07 ArAdhayantau zaucena brahmANaM sutapasvinau % 3.259.28 % K4 (which om. % 28ab) ins. after 28ab: 03*1237_01 kumbhakarNa mahAbAho varaM varaya suvrata % S (except G3) ins. after 28ab: 03*1238_01 varaM vRNISva bhadraM te prIto 'smIti punaH punaH % 3.260.1 % For 1, D5 subst.: 03*1239_01 tato devAH samAgamya sarve zakrapurogamAH 03*1239_02 agnau vAkyaM samAdhAya brahmaNe te 'bhyavAdayan 03*1239_03 tataH kRzAnur bhagavAn bhagavantaM pitAmaham 03*1239_04 praNamyovAca lokezaM kRtAJjalir idaM vacaH % 3.260.7 % After 7, B3.4 (om. % line 2) Dc2 D1 ins.: 03*1240_01 te tathoktA bhagavatA tat pratizrutya zAsanam 03*1240_02 sasRjur devagandharvAH putrAn vAnararUpiNaH % 3.260.8 % B3 (marg.).4 % Dc1 D1.2 ins. after 8: Dc2 (om. lines 1-2), after % 1240*: 03*1241_01 RSayaz ca mahAtmAnaH siddhAz ca saha kiMnaraiH 03*1241_02 cAraNAz cAsRjan ghorAn vAnarAn vanacAriNaH 03*1241_03 te sRSTA bahusAhasrA dazagrIvavadhe ratAH 03*1241_04 aprameyabalAH zUrA vAnarAH kAmarUpiNaH 03*1241_05 yasya devasya yad rUpaM veSas tejaz ca yadvidham 03*1241_06 ajAyanta samAs tena tasya tasya sutAs tadA % 3.261.1 % After 1ab, G1 ins.: 03*1242_01 janmAdi caritaM sarvaM vivAhAdi mayA zrutam % 3.261.3 % After the ref., D1 ins. (cf. Ram. 1.7.3): 03*1243_01 vRSTir jayanto vijayaH siddhArtho rASTravardhanaH 03*1243_02 azoko dharmapAlaz ca sumantraz cASTamo 'bhavat 03*1243_03 eteSTau dazarathAmAtyAH % 3.261.15 % After 15, B1.3 % (marg.) Dc D1.2 ins.: 03*1244_01 zva eSa puSyo bhavitA yatra rAmaH suto mayA 03*1244_02 yauvarAjye 'bhiSektavyaH pauraiz ca saha mantribhiH % 3.261.23 % After 23, N (except K1.3.4) G3 % ins.: 03*1245_01 pRthivyAM rAjarAjo 'smi cAturvarNyasya rakSitA 03*1245_02 yas te 'bhilaSitaH kAmo brUhi kalyANi mAciram % 3.261.25 % After 25, B3.4 % Dc D1.2 ins.: 03*1246_01 nava paJca ca varSANi daNDakAraNyam AzritaH 03*1246_02 cIrAjinajaTAdhArI rAmo vasatu tApasaH % 3.261.34 % After 34ab, G2 ins.: 03*1247_01 saMskRtya pitaraM vRttaM bharato dharmavatsalaH % 3.261.37 % K4 D1 ins. after 37: 03*1248_01 uvAca prAJjalir bhUtvA praNipatya raghUttamam 03*1248_02 zazaMsa maraNaM rAjJaH so 'nAthAMz caiva kozalAn 03*1248_03 nAtha tvaM pratipadyasva svarAjyam iti coktavAn 03*1248_04 tasya tad vacanaM zrutvA rAmaH paramaduHkhitaH 03*1248_05 cakAra devakalpasya pituH snAtvodakakriyAm 03*1248_06 abravIc ca tadA rAmo bharataM bhrAtRvatsalam 03*1248_07 pAduke me bhaviSyete rAjyagopte paraMtapa 03*1248_08 evam astv iti taM prAha bharataH praNatas tadA % On the other hand, T1 (which om. 37cd) ins. after % 37ab: G1.2.4, after 37: 03*1249_01 sa rAmo bharataM dRSTvA zrutvA svargagatiM pituH 03*1249_02 kRtvA tasyodakaM samyag uvAca bhrAtaraM priyam 03*1249_03 gaccha tAta prajA rakSa satyaM rakSAmy ahaM pituH % 3.261.43 % After 43, D1 ins.: 03*1250_01 tena zUrpaNakhA dRSTvA sahasrANi caturdaza 03*1250_02 hatAni yudhi rAmeNa zarais tIkSNaiH padAtinA % 3.261.51 % After 51, B2-4 Dc D1.2 (Dc D2 om. % line 2) ins.: 03*1251_01 tato jJAtivadhaM zrutvA rAvaNaH kAlanoditaH 03*1251_02 rAmasya vadham AkAGkSan mArIcaM manasAgamat % 3.262.5 % After 5ab, N % (except K3 D1) G3 ins.: 03*1252_01 samAsenaiva kAryANi krodhamarSasamanvitaH % 3.262.27 % After % 27, G1 ins.: 03*1253_01 pibeyaM vA viSaM ghoraM tyajAmy AtmAnam adya vai % 3.262.29 % After 29, B3 (marg.) Dc Dn D1.2 ins.: 03*1254_01 avekSamANo vaidehIM prayayau lakSmaNas tadA % 3.262.30 % After 30, T2 G1.2.4 ins.: 03*1255_01 upAgacchat sa vaidehIM rAvaNaH pApanizcayaH % 3.262.36 % After 36ab, S (except G3) ins.: 03*1256_01 zuSyet toyanidhau toyaM candraH zItAMzutAM tyajet 03*1256_02 uSNAMzutvam atho jahyAd Adityo vahnir uSNatAm % 3.262.39 % After 39ab, K2 % B D (except D1) G3 ins.: 03*1257_01 krodhAt prasphuramANauSThI vidhunvAnA karau muhuH % 3.263.5 % After 5ab, B3 Dc D1.2 ins.: 03*1258_01 abhidudrAva saMkruddhaH patagendraM dazAnanaH % 3.263.9 % After 9, B4 Dc D1.2 ins.: 03*1259_01 atha laGkezvaro mAnI samuttIrya mahodadhim 03*1259_02 sItAM nivezayAm Asa bhavane nandanopame % B4 Dc D2 cont.: B1-3 Dn D3-6 G3 ins. after 9: 03*1260_01 acireNAticakrAma khecaraH khe carann iva 03*1260_02 dadarzAtha purIM ramyAM bahudvArAM manoramAm 03*1260_03 prAkAravaprasaMbAdhAM nirmitAM vizvakarmaNA 03*1260_04 praviveza purIM laGkAM sasIto rAkSasezvaraH % On the other hand, G1 ins. after 9: 03*1261_01 evaM hRtvA rAmapatnIM rAvaNo 'gAt svakAM purIm % 3.263.21 % After 21, M ins.: 03*1262_01 aho dhanyaH subhAgyo 'sau jaTAyur iti bhAratIm 03*1262_02 divi zRNvan gataH siddhiM siddhAnAm api durlabhAm % 3.263.32 % After 32ab, S (except G3) ins.: 03*1263_01 zakto dharSayituM vIra sumitrAnandivardhana % 3.263.41 % After 41, N (except K1.3.4 D1) G3 ins.: 03*1264_01 tena tvaM saha saMgamya duHkhamUlaM nivedaya 03*1264_02 samAnazIlo bhavataH sAhAyaM sa kariSyati % 3.264.11 % After 11, G4 ins.: 03*1265_01 tataH sItAM hRtAM zrutvA sugrIvo vAlinA kRtam 03*1265_02 duHkham AkhyAtavAn sarvaM rAmAyAmitatejase % 3.264.21 % K2 ins. after 21: K1 % (which om. 21), after 20: 03*1266_01 zrUyate dAzarathI rAmo vane pitur anujJayA % 3.264.28 % For 28ab, B1 subst.: 03*1267_01 ity uktas tu jahAsoccaiH sugrIvo bhrAtaraM prati 03*1267_02 hetumad vacanaM bhrAtre provAcedaM mahAtmane % 3.264.33 % After 33ab, B3 Dc D2 ins.: 03*1268_01 prajJAnArthaM tadA rAmo nizcitya manasA tadA % 3.264.67 % After 67, B1 ins.: 03*1269_01 mokSitA tvAM bhayAd asmAd rAmaH zatruniSUdanaH % 3.265.18 % After 18cd, S (except G3) ins.: 03*1270_01 vyavasthApya kathaM cit sA viSAdAd atimohitA % 3.266.22 % After % 22a, G1 ins.: 03*1271_01 AyAtA vAnarAs tadA 03*1271_02 dizas tisro vAnarendrAH % 3.266.49 % After 49, % S (except G3) ins.: 03*1272_01 draSTuM vIraM na zaknomi bhrAtaraM vai jaTAyuSam % 3.266.67 % After 67, S (except G3) ins.: 03*1273_01 ekAkSI vikalaH kAkaH suduSTAtmA kRtaz ca vai % 3.267.3 % After 3, % T1 ins.: 03*1274_01 kumudo 'pi mahAvIryaH plavagarSabhasattama % 3.267.35 % After 35, S (except G3) ins.: 03*1275_01 evam uktaH samudreNa rAmo vAkyam athAbravIt % 3.267.36 % After 36, S % (except G3) ins.: 03*1276_01 rAkSasaM sAnubandhaM tu mama bhAryApahAriNam % 3.267.52 % After 52ab, K3 ins.: 03*1277_01 draSTuM senAm anuprAptau rAvaNapriyakAriNau % 3.268.25 % After 25, B2-4 D (except D1.5) G3 ins.: 03*1278_01 pralambabAhUrukarajaGghAntaravilambinAm 03*1278_02 RkSANAM dhUmravarNAnAM tisraH koTyo vyavasthitAH % 3.269.5 % After 5ab, N % G3 ins.: 03*1279_01 rAkSasAnAM balair ghoraiH pizAcAnAM ca saMvRtaH 03*1279_02 yuddhazAstravidhAnajJa uzanA iva cAparaH % 3.270.4 % After 4, D2 ins.: 03*1280_01 kRttottamAGgaM sahyaM tad anayAnugatAsavAm 03*1280_02 papAta rakSaH sahasA vAtarugNa iva drumaH % 3.270.13 % After 13, B2-4 Dc D2.5 ins.: 03*1281_01 zirasy abhyahanat pUrvaM kAlayA ca punaH punaH 03*1281_02 tRNarAjena mahatA lohasArathibhedinA % 3.270.14 % After % 14, Dc2 repeats 12ab. Dc2 cont.: B3.4 ins. after 14: 03*1282_01 vegena mahatAviSTo rAkSasAnAM mahad balam 03*1282_02 yodhayAm Asa rAjendra zilAvarSaiH samantataH % 3.271.1 % After 1, N (except K2) G1.3 ins.: 03*1282a_01 sa vIkSamANas tat sainyaM rAmadarzanakAGkSayA 03*1282a_02 apazyac cApi saumitriM dhanuSpANiM vyavasthitam % 3.271.2 % After 2ab, S (except G3) ins.: 03*1283_01 zailavRkSAyudhA nAdAn amuJcan bhISaNAs tataH % 3.271.10 % After 10ab, K4 D2 % ins.: 03*1284_01 gacchan saMbodhayAm Asa prahAreNAlpacetasam 03*1284_02 tataH saMlabdhasaMjJas tu hRtvA karNoSTanAsikAm 03*1284_03 sugrIvaH kumbhakarNasya jagAma harivAhinIm 03*1284_04 atha kruddhaH kumbhakarNo mizritAn harirAkSasAn 03*1284_05 bhakSayAm Asa balavAn mamarda padayor api 03*1284_06 bhakSyamANAn harIn sarvAn kumbhakarNena rakSasA % 3.271.13 % After 13ab, S (except G3) ins.: 03*1285_01 vegena mahatAviSTas tiSTha tiSTheti cAbravIt % 3.271.16 % After 16ab, % G1 ins.: 03*1286_01 saumitrir adbhutaM dRSTvA krUraH samarakovidaH % 3.272.13 % After 13, S (except G3) ins.: 03*1287_01 sAyakA rAvaNerAjau zatazaH zakalIkRtAH % 3.273.4 % After 4, K4 Dc2 D1.2 % ins.: 03*1288_01 tataH samIravacanAd rAmAdhyAtaH khagezvaraH 03*1288_02 AgamyAmocayad vIrau sarpabandhAt sudAruNAt % Dc2 D1.2 cont.: 03*1289_01 kSaNena garuDas tAta patatrI samadRzyata 03*1289_02 darzanAt pakSirAjasya pannagAz ca pradudruvuH 03*1289_03 sa cAgatya mahApakSI tAv ubhau rAmalakSmaNau 03*1289_04 parAmRjya kareNAtha yayau yena pathAgataH % 3.273.14 % After 14, D1 ins.: 03*1290_01 tato bibheda paulastyaH zaktyA vakSasi lakSmaNam 03*1290_02 paulastyam etad AlakSya prApa mUrchAM sa lakSmaNaH 03*1290_03 avahAraM tataH kRtvA rAghavaH sarvavAnarAn 03*1290_04 vAkyam ity abravId dInaM tan me nigadataH zRNu 03*1290_05 rAjyabhaGgo vane vAsaH sItA nItA pitA mRtaH 03*1290_06 lakSmaNo moham ApannaH kiM no duHkham ataH param 03*1290_07 bibhISaNo hanumatA rAmas taM bodhya buddhimAn 03*1290_08 AnAyyauSadhayo divyA lakSmaNaM samajIvayat % 3.273.20 % After 20, D1 ins.: 03*1291_01 tAMz ciccheda * saumitriH zarAn aSTAv anAgatAn % while M1 ins.: 03*1292_01 tAn aprAptAJ zitair bANaiz ciccheda raghunandanaH % 3.273.21 % After 21ab, S (except % G3) ins.: 03*1293_01 vArayAm Asa nArAcaiH saumitrir mitranandanaH 03*1293_02 asRjal lakSmaNaz cASTau rAkSasAya zarAn punaH % 3.273.24 % After 24ab, S (except G3) % ins.: 03*1294_01 papAta vasudhAyAM tu chinnamUla iva drumaH % 3.274.11 % After 11ab, G1.2 ins.: 03*1295_01 ity ukto lakSmaNaM pArtha tadA gantuM samudyataH % 3.274.13 % After 13ab, S (except G3) ins.: 03*1296_01 tvad artham iha saMprAptaH saMdezAd vai zatakratoH % 3.274.18 % After 18, B1.3.4 Dc D2 ins.: 03*1297_01 tataH pravavRte yuddhaM rAmarAvaNayor mahat % B4 cont.: B2 Dn D3.4.6 G3 ins. after 18: 03*1298_01 dazakandhararAjasUnvos tathA yuddham abhUn mahat % B1.3 Dc D2 ins. after 1297*: B2.4 Dn D3.4.6 G3, % after 1298*: 03*1299_01 alabdhopamam anyatra tayor eva tathAbhavat % 3.274.27 % After 27, B2-4 D (except Dc1 D3; % D4 missing) G3 ins.: 03*1300_01 muktamAtreNa rAmeNa dUrAkRSTena bhArata % On the other hand, G1 ins. after 27: 03*1301_01 amogham aviSahyaM ca sa devAsurapannagaiH 03*1301_02 bhAsayantaM dizaH sarvAH svayA dIptyA mahAprabhA % 3.275.24 % After 24, N (D4 missing) T1 % G3 ins.: 03*1302_01 yathAhaM tvad Rte vIra nAnyaM svapne 'py acintayam 03*1302_02 tathA me devanirdiSTas tvam eva hi patir bhava % 3.275.28 % After 28, D1 ins.: 03*1303_01 pAraM paraM tvam evAsIr viSNubrahmAtmarUpavAn 03*1303_02 apArapAro 'si hare pArebhyo 'pi paraH sadA 03*1303_03 brahmapAro 'si vizveza parapAranayas tathA 03*1303_04 parANAM ca parAsyasi pAraH pAraH sadaiva saH 03*1303_05 sarvabhUtanivAsI ca bhUman sa paramas tathA % while T1 G1 M ins.: 03*1304=00 yamaH 03*1304_01 dharmarAjo 'smi kAkutstha sAkSI lokasya karmaNAm 03*1304_02 zubhAzubhAnAM sIteyam apApA pratigRhyatAm % 3.275.37 % After 37, N (D4 missing) G3 ins.: 03*1305_01 saMpUrNAni hi varSANi caturdaza mahAdyute % 3.275.61 % After 61ab, G2.4 % ins.: 03*1306_01 nandigrAmagataM rAmaH sazatrughnaM sa rAghavaH % 3.275.69 % After % 69, D1 ins.: 03*1307_01 daza varSasahasrANi daza varSazatAni ca 03*1307_02 rAjyaM kAritavAn rAmaH pazcAt sa tridivaM gataH % 3.276.1 % After 1, G1 ins.: 03*1308_01 tad uktaM bhavatAM sarvaM rAmAyaNam anuttamam 03*1308_02 AyuSyam idam AkhyAnaM zRNvatAm aghanAzanam 03*1308_03 putrapautrapradaM puMsAm AyurArogyavardhanam 03*1308_04 tasmAt tvam api rAjendra bhrAtRbhiH saha dharmaja % 3.276.13 % For 13cd, % G1 subst.: 03*1309_01 zrutvA rAmAyaNaM sarvaM tyaktvA duHkhaM yudhiSThiraH 03*1309_02 mArkaNDeyaM punaH prAha bhrAtRbhiH saha saMmataiH % 3.277.11 % After 11, S (except G3) ins.: 03*1310_01 sA tam azvapatiM rAjan sAvitrI niyamasthitam % 3.277.15 % After 15, B ins.: 03*1311_01 evam uktvA tu sAvitrI pratyuvAca ca taM nRpam % 3.278.18 % After 18, S (except G3) ins.: 03*1312_01 sa vadAnyaH sa tejasvI sa dhImAn sa kSamAnvitaH % 3.278.22 % D3 missing (cf. v.l. 2). After the ref., K3 % B2-4 D (except D1.5) G3 ins.: 03*1313_01 eka evAsya doSo hi guNAn Akramya tiSThati 03*1313_02 sa ca doSaH prayatnena na zakyam ativartitum % 3.278.28 % After 28ab, K1.2 % ins.: 03*1314_01 vilambo nAtra kartavyo nizcite karmaNi dhruvam % 3.279.23 % After 23, G1 ins.: 03*1315_01 tadA prabhRti sAvitrI gaNayAm Asa vAsarAn % 3.280.10 % After 10, % G1 ins.: 03*1316_01 vrataM samApya sAvitrI snAtvA zuddhA yazasvinI % 3.280.18 % G1 (om. 18d) ins. after 18abc: 03*1317_01 kaThinaM ca tathA kare 03*1317_02 khanitraM satyavAn gRhya prasthitaz ca vanaM prati 03*1317_03 taM praNamyAbravIt sAdhvI nAradoktaM vazAnugA % 3.281.5 % After 5, K1.2 ins.: 03*1318_01 bhramatIva dizaH sarvAz cakrArUDhaM mano mama % 3.281.7 % After 7, S (except G3) ins.: 03*1319_01 hanta prAptaH sa kAlo 'yam iti cintAparA satI % 3.281.13 % After 13, % Dn D6 G3 ins.: 03*1320=00 sAvitry uvAca 03*1320_01 zrUyate bhagavan dUtAs tavAgacchanti mAnavAn 03*1320_02 netuM kila bhavAn kasmAd Agato 'si svayaM prabho % 3.281.18 % After 18cd, S (except G3) ins.: 03*1321_01 bhartuH zarIrarakSAM ca vidhAya hi tapasvinI 03*1321_02 bhartAram anugacchantI tathAvasthaM sumadhyamA % 3.281.19 % After 19, D3 ins.: 03*1322_01 eSa mArgo vizAlAkSi na kenApy anugamyate % 3.281.44 % For 44, G2.4 subst.: 03*1323_01 varaM vRNe satyavato mayi prabho 03*1323_02 bhavet sutAnAM zatam etad Ipsitam % 3.281.45 % For 45, G2.4 subst.: 03*1324_01 tathAstu te putrazataM zubhAnane 03*1324_02 drutaM nivartasva parizramo na te % 3.281.55 % After 55ab, S (except G3) ins.: 03*1325_01 toSitena tvayA sAdhvI vAkyair dharmArthasaMhitaiH % 3.281.93 % After 93, S (except % G3) ins.: 03*1326_01 paramaM daivataM tau me pUjanIyau sadA mayA % T G1.2.4 cont.: K1.2 ins. after 93: 03*1327_01 tayos tu me sadAsty evaM vratam etat purAtanam % 3.281.98 % After 98ab, S (except G3) ins.: 03*1328_01 api nAma gurU tau hi pazyeyaM dhriyamANakau % 3.281.108 % After 108, M1 ins.: 03*1329_01 sAvitrIsahitaH zrImAn satyavAn saMzitavrataH % 3.282.8 % After 8c, T2 G2.4 ins.: 03*1330_01 sAvitryA darzanAni ca 03*1330_02 zokaM jagmatur anyonyaM % 3.282.9 % After 9, B Dn D4.6 G3 ins.: 03*1331_01 brAhmaNaH satyavAk teSAm uvAcedaM tayor vacaH % 3.282.21 % After 21, T G2.4 % M1 ins.: 03*1332_01 dRSTvA cotpatitAH sarve harSaM jagmuz ca te dvijAH 03*1332_02 kaNThaM mAtA pitA cAsya samAliGgyAbhyarodatAm % 3.283.16 % After 16, B D (except D3) G2-4 ins. (the % phalasruti): 03*1333_01 yaz cedaM zRNuyAd bhaktyA sAvitryAkhyAnam uttamam 03*1333_02 sa sukhI sarvasiddhArtho na duHkhaM prApnuyAn naraH % 3.285.12 % After % 12, T G1.2.4 ins.: 03*1334_01 pANDavAnAM hite yukto bhikSan brAhmaNaveSadhRk % 3.286.17 % After 17ab, S (except G3 M2) ins.: 03*1335_01 karNas tu bubudhe rAjan svapnAnte pravyathann iva 03*1335_02 pratibuddhas tu rAdheyaH svapnaM saMcintya bhArata 03*1335_03 cakAra nizcayaM rAjaJ zaktyarthaM vadatAM vara 03*1335_04 yadi mAm indra AyAti kuNDalArthaM paraMtapaH 03*1335_05 zaktyA tasmai pradAsyAmi kuNDale varma caiva ha 03*1335_06 sa kRtvA prAtar utthAya kAryANi bharatarSabha 03*1335_07 brAhmaNAn vAcayitvA ca yathAkAryam upAkramat 03*1335_08 vidhinA rAjazArdUla muhUrtam ajapat tataH % 3.287.2 % After 2, M ins.: 03*1336_01 yat tad vivasvato guhyaM yAdRze kuNDale ca te 03*1336_02 ubhayaM tad yathA brahmaMs tan mamAcakSva sattama % 3.288.10 % After 10, N (D3 missing) G3 ins.: 03*1337_01 evaM bruvantIM bahuzaH pariSvajya samarthya ca 03*1337_02 iti ceti ca kartavyaM rAjA sarvam athAdizat % 3.288.19 % K1 ins. after 19ab: K2, after % 3.289.1ab: 03*1338_01 paricaryAparA rAjan kuM[? read naktaM]dinam atandritA % 3.290.3 % After 3, N (D3 missing) G3 ins.: 03*1339_01 tato harmyatalasthA sA mahArhazayanocitA % 3.290.4 % After 4ab, N (except K1.2; D3 % missing) G1.3 ins.: 03*1340_01 tatra baddhamanodRSTir abhavat sA samudhyamA % 3.290.15 % After 15ab, % B Dc Dn D2.4-6 G3 ins.: 03*1341_01 yadi tvaM vacanaM nAdya kariSyasi mama priyam % 3.290.25 % After 25ab, B Dc Dn % D2.4-6 G3 ins.: 03*1342_01 asametya tvayA bhIru mantrAhUtena bhAvini % After 25cd, S (except % G3) ins.: 03*1343_01 gaccheyam evaM suzroNi gato 'haM vai nirAkRtaH % 3.291.17 % After 17, B4 ins.: 03*1344_01 tigmarazme mahAbAho saMgamiSye duhA[read rA]sada % while T2 G1 ins.: 03*1345_01 astu me saMgamo deva anena samayena te % 3.292.6 % After 6ab, % S (except G3 M2) ins.: 03*1346_01 utsraSTukAmA taM garbhaM kArayAm Asa bhArata 03*1346_02 maJjUSAM zilpibhis tUrNaM sunaddhAM supratiSThitAm 03*1346_03 plavair bahuvidhair baddhAM plavanArthaM jale nRpa 03*1346_04 ajinair mRdubhiz caiva saMstIrNazayanAM tathA % 3.293.3 % After 3, S (except G3 M2) ins.: 03*1347_01 vivartamAnAM bahuzaH punaH punar itas tataH 03*1347_02 tataH sA vAyunA rAjan srotasA ca balIyasA 03*1347_03 upAnItA yataH sUtaH sabhAryo jalam AzritaH % 3.293.6 % After 6, S (except G3 M2) ins.: 03*1348_01 parimlAnamukhaM bAlaM rudantaM kSudhitaM bhRzam 03*1348_02 sa taM paramayA lakSmyA dRSTvA yuktaM varAtmajam % 3.293.10 % After 10, S (except G3) ins.: 03*1349_01 stanyaM samAsravac cAsyA daivAd ity atha nizcayaH % 3.293.11 % After 11, S (except G3 M2) ins.: 03*1350_01 nAmakarma ca cakrAte kuNDale tasya dRzyate 03*1350_02 karNa ity eva taM bAlaM dRSTvA karNaM sakuNDalam % 3.293.19 % B Dn % D4-6 G3 ins. after 19: T G1.2.4, after 3.292.27: 03*1351_01 etad guhyaM mahArAja sUryasyAsIn na saMzayaH 03*1351_02 yaH sUryasaMbhavaH karNaH kuntyAM sUtakule tadA % 3.293.22 % After 22, G1 ins.: 03*1352_01 etasminn eva kAle tu pANDavAnAM hite rataH % 3.294.9 % After % 9ab, S (except G3) ins.: 03*1353_01 vinAsya sahajaM varma kuNDale ca vizAM pate % 3.294.29 % After the ref., T G1.2.4 ins.: 03*1354_01 evam etad yathAttha tvaM dAnavAnAM niSUdana 03*1354_02 vadhiSyAmi raNe zatruM yo me sthAtA puraHsaraH % 3.294.38 % After 38, T1 G1.2.4 % ins.: 03*1355_01 tato devo mudito vajrapANir 03*1355_02 dRSTvA karNaM zastranikRttagAtram % 3.295.2 % After % the ref., K4 D1 ins.: 03*1356_01 sarve puSpaphalAhArAH sarva eva mitAzanAH % After % 2ab, M1 ins.: 03*1357_01 pratilabhya tataH kRSNAM yad akurvanta tac chRNu % 3.295.6 % After 6, B D % (except D1.5; D3 missing) G3 ins.: 03*1358_01 tasmin prativasantas te yat prApuH kurusattamAH 03*1358_02 vane klezaM sukhodarkaM tat pravakSyAmi tac chRNu 03*1358_03 araNIsahitaM manthaM brAhmaNasya tapasvinaH 03*1358_04 mRgasya gharSamANasya viSANe samasajjata 03*1358_05 tad AdAya gato rAjaMs tvaramANo mahAmRgaH 03*1358_06 AzramAntaritaH zIghraM plavamAno mahAjavaH 03*1358_07 hriyamANaM tu taM dRSTvA sa vipraH kurusattama 03*1358_08 tvarito 'bhyAgamat tatra agnihotraparIpsayA % On the other hand, T2 G2.4 M ins. after 6: 03*1359_01 teSAM ca vasatAM tatra pANDavAnAM mahAratham % 3.296.3 % After 3, K4 D1 ins.: 03*1360=00 nakula uvAca 03*1360_01 dhArtarASTrAH kutsayanto yan me na nihatAs tadA 03*1360_02 dyUtakAle mahArAja tenemAm ApadaM gatAH % 3.296.7 % After 7a, T2 G2.4 ins.: 03*1361_01 bhrAtur jyeSThasya zAsanAt 03*1361_02 tata utthAya matimAn % 3.296.20 % After 20, N (D3 % missing) G3 M1 ins.: 03*1362_01 tvaM hi nas tAta sarveSAM duHkhitAnAm apAzrayaH % 3.296.22 % After 22, S (except G3) ins.: 03*1363_01 vigatAsU naravyAghrau zayAnau vasudhAtale % 3.296.29 % After 29, M1 ins.: 03*1364_01 so 'py adRzyAya bhUtAya nabhasy Amitatejase 03*1364_02 utsasarja mahAbAhur bANajAlaM dhanaMjayaH 03*1364_03 tatas tAn iSusaMghAtAn gANDIvadhanuSaz cyutAn 03*1364_04 meghAn kRtvA jahAsoccais tad adbhutam ivAbhavat % 3.296.30 % After 30, B Dc Dn D2.4.6 G3 ins.: 03*1365_01 evam uktas tataH pArthaH savyasAcI dhanaMjayaH % 3.296.36 % After 36, Dc D2 ins.: 03*1366_01 vAg uvAcAtha suspaSTam adRzyA pANDunandanam % 3.296.38 % After 38, B3 ins.: 03*1367_01 tataH kuntIsuto rAjA dharmaputro yudhiSThiraH % while B4 ins.: 03*1368_01 tataz ciragatAn bhrAtqn atha jJAtuM yudhiSThiraH % B3.4 cont. (cf. 1370* below): 03*1369_01 cirAyamAnAn bahuzaH punaH punar uvAca ha 03*1369_02 mAdreyau kiM cirAyete gANDIvI kiM cirAyate 03*1369_03 mahAbaladharas tatra kiM nu bhImaz cirAyate 03*1369_04 gacchAmy eSAM padaM draSTum iti kRtvA yudhiSThiraH % 3.296.39 % After 39ab, K4 B2-4 (see below) Dc D2 % ins.: 03*1370_01 AtmanAtmAnam etac ca cintayann idam abravIt 03*1370=01 Colophon. 03*1370=01 vaizaMpAyana uvAca 03*1370_02 tataz ciragatAn bhrAtqn atha rAjA yudhiSThiraH 03*1370_03 cirAyamANAn bahuzaH punaH punar uvAca ha 03*1370_04 kiM svid vanam idaM draSTuM kiM svid dRSTo mRgo bhavet 03*1370_05 prAhasan vA mahAbhUtaM zaptAs tenAtha te 'patan 03*1370_06 na pazyanty atha vA vIrAH pAnIyaM yatra te gatAH 03*1370_07 anviSadbhir vane toyaM kAlo 'yam iti pAtitaH 03*1370_08 kiM nu tat kAraNaM yena nAyAnti puruSarSabhAH 03*1370_09 gacchAmy eSAM padaM draSTum iti kRtvA yudhiSThiraH % B4 cont.: 03*1371=00 vaizaMpAyana uvAca 03*1371_01 evamAdIni vAkyAni vimRSan nRpasattamaH % 3.296.41 % After 41, S (except % G3) ins.: 03*1372_01 mRduzADvalasaMkIrNaM bhUmibhAgaM manoharam % 3.296.43 % After % 43cd, S (except G3) ins.: 03*1373_01 tato dharmasutaH zrImAn bhrAtRdarzanalAlasaH % 3.297.4 % After 4, S (except G3) ins.: 03*1374_01 bhrAtqNAM vyasanaM ghoraM samam eva mahAtmanAm % 3.297.7 % After 7, T % G1.2 M ins.: 03*1375_01 AcAryaM kiM nu vakSyAmi kRpaM bhISmam ahaM nu kim % T2 G2 cont.: 03*1376_01 viduraM kiM nu vakSyAmi bRhaspatisamaM naye % T2 G2 cont.: T1 G1 M ins. after 1375*: G4 ins. after 7: 03*1377_01 ambAM ca kiM nu vakSyAmi sadA duHkhasya bhAginIm 03*1377_02 dRSTvA mAM bhrAtRbhir hInaM pRcchantIM putragRddhinIm 03*1377_03 yadA tvaM bhrAtRbhiH sarvaiH zakratulyaparAkramaiH 03*1377_04 sArdhaM vanaM gato vIraiH katham ekas tvam AgataH % 3.297.8 % After 8ab, % B Dc Dn D2.4.6 G3 ins.: 03*1378_01 mRtAnAm api caiteSAM vikRtaM naiva jAyate % 3.297.15 % After 15ab, S (except G3) ins.: 03*1379_01 vinighnatA maheSvAsAMz caturo 'pi mamAnujAn % 3.297.19 % After 19, T1 G1 ins.: 03*1380_01 tato rAjann apAkramya tasmAd dezAd avasthitaH % 3.297.21 % After 21, T G1.2.4 ins.: 03*1381_01 uvAca yakSaH kaunteyaM bhrAtRzokAbhipIDitam % 3.297.45 % After 45, B Dc Dn % D2.4.6 G3 ins.: 03*1382=00 yakSa uvAca 03*1382_01 ko 'tithiH sarvabhUtAnAM kiM svid dharmaM sanAtanam 03*1382_02 amRtaM kiM svid rAjendra kiM svit sarvam idaM jagat 03*1382=02 yudhiSThira uvAca 03*1382_03 atithiH sarvabhUtAnAm agniH somo gavAmRtam 03*1382_04 sanAtano 'mRto dharmo vAyuH sarvam idaM jagat % 3.297.57 % After 57, B Dc Dn D2.4.6 T2 G2-4 ins.: 03*1383=00 yakSa uvAca 03*1383_01 kimarthaM brAhmaNe dAnaM kimarthaM naTanartake 03*1383_02 kimarthaM caiva bhRtyeSu kimarthaM caiva rAjasu 03*1383=02 yudhiSThira uvAca 03*1383_03 dharmArthaM brAhmaNe dAnaM yazorthaM naTanartake 03*1383_04 bhRtyeSu bharaNArthaM vai bhayArthaM caiva rAjasu 03*1383=04 yakSa uvAca 03*1383_05 kena svid AvRto lokaH kena svin na prakAzate 03*1383_06 kena tyajati mitrANi kena svargaM na gacchati 03*1383=06 yudhiSThira uvAca 03*1383_07 ajJAnenAvRto lokas tamasA na prakAzate 03*1383_08 lobhAt tyajati mitrANi saGgAt svargaM na gacchati % 3.297.64 % After 64ab, % T2 G2.4 ins.: 03*1384_01 samatvaM yasya sarveSu sa vai puruSa ucyate 03*1384_02 bhUtabhavyabhaviSyeSu niHspRhaH zAntamAnasaH % 3.297.71 % After the ref., % B2.4 Dc Dn D2.4.6 G3 ins.: 03*1385_01 dharma eva hato hanti dharmo rakSati rakSitaH 03*1385_02 tasmAd dharmaM na tyajAmi mA no dharmo hato vadhIt % 3.297.72 % B2.4 % Dc Dn D2.4.6 ins. after 72: T2 G1.2.4 M, after 70: 03*1386_01 kuntI caiva tu mAdrI ca dve bhArye tu pitur mama 03*1386_02 ubhe saputre syAtAM vai iti me dhIyate matiH % 3.298.10 % After 10, K4 ins. (a gloss on % the word satpadi of stanza 9): 03*1387_01 kAmakrodhau tu prathamau lobhamohau tu madhyamau 03*1387_02 ante bhayaviSAdau ca eSA sA SaTpadI smRtA % 3.298.20 % After % 20, B1.3.4 Dc Dn D2.4.6 G3 ins.: 03*1388_01 pravRNISvAparaM saumya varam iSTaM dadAni te 03*1388_02 na tRpyAmi narazreSTha prayacchan vai varAMs tava % 3.299.5 % After 5, S ins.: 03*1389_01 durAtmanAM hi kas teSAM vizvAsaM gantum arhati %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 03, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 3.3.14, K2 B D (except D1; D3 missing) % ins.: 03_001_0001 zuciH prayatavAg bhUtvA stotram ArabdhavAMs tataH 03_001=0001 yudhiSThira uvAca 03_001_0002 tvaM bhAno jagataz cakSus tvam AtmA sarvadehinAm 03_001_0003 tvaM yoniH sarvabhUtAnAM tvam AcAraH kriyAvatAm 03_001_0004 tvaM gatiH sarvasAMkhyAnAM yoginAM tvaM parAyaNam 03_001_0005 anAvRtArgaladvAraM tvaM gatis tvaM mumukSatAm 03_001_0006 tvayA saMdhAryate lokas tvayA lokaH prakAzyate 03_001_0007 tvayA pavitrIkriyate nirvyAjaM pAlyate tvayA 03_001_0008 tvAm upasthAya kAle tu brAhmaNA vedapAragAH 03_001_0009 svazAkhAvihitair mantrair arcanty RSigaNArcitam 03_001_0010 tava divyaM rathaM yAntam anuyAnti varArthinaH 03_001_0011 siddhacAraNagandharvA yakSaguhyakapannagAH 03_001_0012 trayastriMzac ca vai devAs tathA vaimAnikA gaNAH 03_001_0013 sopendrAH samahendrAz ca tvAm iSTvA siddhim AgatAH 03_001_0014 upayAnty arcayitvA tu tvAM vai prAptamanorathAH 03_001_0015 divyamandAramAlAbhis tUrNaM vidyAdharottamAH 03_001_0016 guhyAH pitRgaNAH sapta ye divyA ye ca mAnuSAH 03_001_0017 te pUjayitvA tvAm eva gacchantyAzu pradhAnatAm 03_001_0018 vasavo maruto rudrA ye ca sAdhyA marIcipAH 03_001_0019 vAlakhilyAdayaH siddhAH zreSThatvaM prANinAM gatAH 03_001_0020 sabrahmakeSu lokeSu saptasv apy akhileSu ca 03_001_0021 na tad bhUtam ahaM manye yad arkAd atiricyate 03_001_0022 santi cAnyAni sattvAni vIryavanti mahAnti ca 03_001_0023 na tu teSAM tathA dIptiH prabhAvo vA yathA tava 03_001_0024 jyotIMSi tvayi sarvANi tvaM sarvajyotiSAM patiH 03_001_0025 tvayi satyaM ca sattvaM ca sarve bhAvAz ca sAttvikAH 03_001_0026 tvattejasA kRtaM cakraM sunAbhaM vizvakarmaNA 03_001_0027 devArINAM mado yena nAzitaH zArGgadhanvanA 03_001_0028 tvam AdAyAMzubhis tejo nidAghe sarvadehinAm 03_001_0029 sarvauSadhirasAnAM ca punar varSAsu muJcasi 03_001_0030 tapanty anye dahanty anye garjanty anye tathA ghanAH 03_001_0031 vidyotante pravarSanti tava prAvRSi razmayaH 03_001_0032 na tathA sukhayaty agnir na prAvArA na kambalAH 03_001_0033 zItavAtArditaM loke yathA tava marIcayaH 03_001_0034 trayodazadvIpavatIM gobhir bhAsayase mahIm 03_001_0035 trayANAm api lokAnAM hitAyaikaH pravartase 03_001_0036 tava yady udayo na syAd andhaM jagad idaM bhavet 03_001_0037 na ca dharmArthakAmeSu pravarteran manISiNaH 03_001_0038 AdhAnapazubandheSTimantrayajJatapaHkriyAH 03_001_0039 tvatprasAdAd avApyante brahmakSatravizAM gaNaiH 03_001_0040 yad ahar brahmaNaH proktaM sahasrayugasaMmitam 03_001_0041 tasya tvam Adir antaz ca kAlajJaiH parikIrtitaH 03_001_0042 manUnAM manuputrANAM jagato 'mAnavasya ca 03_001_0043 manvantarANAM sarveSAm IzvarANAM tvam IzvaraH 03_001_0044 saMhArakAle saMprApte tava krodhaviniHsRtaH 03_001_0045 saMvartakAgnis trailokyaM bhasmIkRtyAvatiSThate 03_001_0046 tvaddIdhitisamutpannA nAnAvarNA mahAghanAH 03_001_0047 sairAvatAH sAzanayaH kurvanty AbhUtasaMplavam 03_001_0048 kRtvA dvAdazadhAtmAnaM dvAdazAdityatAM gataH 03_001_0049 saMhRtyaikArNavaM sarvaM tvaM zoSayasi razmibhiH 03_001_0050 tvAm indram Ahus tvaM rudras tvaM viSNus tvaM prajApatiH 03_001_0051 tvam agnis tvaM manaH sUkSmaM prabhus tvaM brahma zAzvatam 03_001_0052 tvaM haMsaH savitA bhAnur aMzumAlI vRSAkapiH 03_001_0053 vivasvAn mihiraH pUSA mitro dharmas tathaiva ca 03_001_0054 sahasrarazmir Adityas tapanas tvaM gavAM patiH 03_001_0055 mArtaNDo 'rko raviH sUryaH zaraNyo dinakRt tathA 03_001_0056 divAkaraH saptasaptir dhAmakezI virocanaH 03_001_0057 AzugAmI tamoghnaz ca haritAzvaz ca kIrtyase 03_001_0058 saptamyAm atha vA SaSThyAM bhaktyA pUjAM karoti yaH 03_001_0059 anirviNNo 'nahaMkArI taM lakSmIr bhajate naram 03_001_0060 na teSAm ApadaH santi nAdhayo vyAdhayas tathA 03_001_0061 ye tavAnanyamanasaH kurvanty arcanavandanam 03_001_0062 sarvarogair virahitAH sarvapApavivarjitAH 03_001_0063 tvadbhAvabhaktAH sukhino bhavanti cirajIvinaH 03_001_0064 tvaM mamApy annakAmasya sarvAtithyaM cikIrSataH 03_001_0065 annam annapate dAtum abhitaH zraddhayArhasi 03_001_0066 ye ca te 'nucarAH sarve pAdopAntaM samAzritAH 03_001_0067 mATharAruNadaNDAdyAs tAMs tAn vande 'zanikSubhAn 03_001_0068 kSubhayA sahitA maitrI yAz cAnyA bhUtamAtaraH 03_001_0069 tAz ca sarvA namasyAmi pAntu mAM zaraNAgatam 03_001=0069 vaizaMpAyana uvAca 03_001_0070 evaM stuto mahArAja bhAskaro lokabhAvanaH % After 3.4.3, N (except K3 D1; K1.4 missing) ins.: 03_002_0001 imaM stavaM prayatamAnAH samAdhinA 03_002_0002 paThed ihAnyo 'pi varaM samarthayan 03_002_0003 tat tasya dadyAc ca ravir manISitaM 03_002_0004 tad ApnuyAd yady api tat sudurlabham 03_002_0005 yaz cedaM dhArayen nityaM zRNuyAd vApy abhIkSNazaH 03_002_0006 putrArthI labhate putraM dhanArthI labhate dhanam 03_002_0007 vidyArthI labhate vidyAM puruSo 'py atha vA striyaH 03_002_0008 ubhe saMdhye paThen nityaM nArI vA puruSo yadi 03_002_0009 ApadaM prApya mucyeta baddho mucyeta bandhanAt 03_002_0010 etad brahmA dadau pUrvaM zakrAya sumahAtmane 03_002_0011 zakrAc ca nAradaH prApto dhaumyas tu tadanantaram 03_002_0012 dhaumyAd yudhiSThiraH prApya sarvAn kAmAn avAptavAn 03_002_0013 saMgrAme ca jayen nityaM vipulaM cApnuyAd vasu 03_002_0014 mucyate sarvapApebhyaH sUryalokaM sa gacchati % After 3.38.13ab, K4 D2.5 ins. the foll. passage % (which is in part corrupt and in part identical with % passage No. 4): 03_003_0001 yogayuktasya te pArtha tatra nAsti vicAraNA 03_003_0002 pravarAm atulAM satyAM nirdoSAM sarvadA satAm 03_003_0003 tAm ekaH pANDaveSv adya astraM prApto dhanaMjayaH 03_003_0004 na cAdharmam imaM devA nAsiddhaM nAtapasvinam 03_003_0005 draSTum icchanti kaunteya calacittaM kathaM cana 03_003_0006 rorUyamANaM kaTuka IrSukaH kaTukAkSaram 03_003_0007 duSTaH zlAghanakaH kSeptA hantAtha vicikitsitaH 03_003_0008 vizvastahantA mAyAvI krodhano 'nRtabhASitA 03_003_0009 atyAzI nAstiko 'dAnto mitradhRk sarvazaGkitaH 03_003_0010 AkroSTA cAtimAnI ca raudro lubdho 'tha lolupaH 03_003_0011 stenaz ca madyapaz caiva bhrUNahA gurutalpagaH 03_003_0012 saMbhAvitAtmA cAtyarthaM nRzaMsaH paruSaz ca ha 03_003_0013 naite lokAn Apnuvanti nirlokAs te dhanaMjaya 03_003_0014 AnRzaMsyam anukrozaM satyaM karuNaveditA 03_003_0015 damaH sthitir dhRtir dharmaH kSamA rUpam anuttamam 03_003_0016 dayA damaz ca dharmaz ca gurupUjA kRtajJatA 03_003_0017 mitratA dvijabhaktiz ca vasanti tvayi phAlguna 03_003_0018 vyapekSA sarvabhUteSu kSamA dAnaM matiH smRtiH 03_003_0019 tasmAt kauravya zakreNa sameSyasi dhanaMjaya 03_003_0020 tvAdRzena hi devAnAM zlAghanIyaH samAgamaH 03_003_0021 suhRdAM sodarANAM ca sarveSAM bharatarSabha 03_003_0022 tvaM gatiH paramA tAta vRtrahA marutAm iva 03_003_0023 tasmiMs trayodaze varSe bhrAtaraH suhRdaz ca te 03_003_0024 sarve 'bhisaMzrayiSyanti bAhuvIryaM mahAbala 03_003_0025 sa pArtha pitaraM gaccha sahasrAkSam ariMdama 03_003_0026 muSTigrahaNam Adatsva sarvAstrANi ca vAsavAt 03_003_0027 zatazRGge mahAbAho maghavAn idam abravIt 03_003_0028 zRNvatAM sarvabhUtAnAM tvAm upAghrAya mUrdhani 03_003_0029 viditaH sarvabhUtAnAM divaM tAta gamiSyasi 03_003_0030 prApya puNyakRtAM lokAn raMsyate jayatAM varaH 03_003_0031 mAnitas tridazaiH pArtha vihRtya susukhaM divi 03_003_0032 avApya paramAstrANi pRthivIM punar eSyasi 03_003_0033 guNAMs te vAsavas tAta khANDavaM dahyatas tava 03_003_0034 zRNvatAM kila bhUtAnAM punaH punar abhASata 03_003_0035 tAM pratijJAM narazreSTha kartum arhasi vAsave 03_003_0036 kiM cid dizam itaH prApya tapoyogamanA bhava 03_003_0037 kartum arhasi kaunteya maghavadvacanaM hitam % After 3.38.18cd, K4 D2.5 S ins.: 03_004_0001 siddhacAraNasaMghAz ca gandharvAz ca tam abruvan 03_004_0002 svasti vrataM samAdhatsva saMkalpas tava sidhyatAm 03_004_0003 manorathAz ca te sarve samRdhyantAM mahAratha 03_004_0004 evam ukto 'bhivAdyaitAn baddhAJjalipuTas tathA 03_004_0005 tapoyogamanAH pArthaH purohitam avandata 03_004_0006 tataH prItamanA jiSNus tAv ubhAv abhyavandata 03_004_0007 sahodarAv atirathau yudhiSThiravRkodarau 03_004_0008 saMklAntamanasau tUrNam abhigamya mahArathau 03_004_0009 yamau gANDIvadhanvAnam abhyavAdayatAm ubhau 03_004_0010 abhivAdya tu tau vIrAv UcatuH pAkazAsanim 03_004_0011 avAptavyAni sarvANi divyAny astrANi vAsavAt 03_004_0012 astrANy Apnuhi kaunteya manasA yad yad icchasi 03_004_0013 giro hy azithilAH sarvA nirdoSAH saMmatAH satAm 03_004_0014 tvam ekaH pANDaveSv adya saMprApto 'si dhanaMjaya 03_004_0015 na cAdharmavidaM devA nAsiddhaM nAtapasvinam 03_004_0016 draSTum icchanti kaunteya calacittaM zaThaM na ca 03_004_0017 rorUyamANaH kaTukam IrSyakaH kaTukAkSaraH 03_004_0018 zaThakaH zlAghakaH kSeptA hantA ca vicikitsitA 03_004_0019 vizvastahantA mAyAvI krodhano 'nRtabhASitA 03_004_0020 atyAzI nAstiko 'dAtA mitradhRk sarvazaGkitaH 03_004_0021 AkroSTA cAtimAnI ca raudro lubdho 'tha lolupaH 03_004_0022 stenaz ca madyapaz caiva bhrUNahA gurutalpagaH 03_004_0023 saMbhAvitAtmA cAtyarthaM nRzaMsaH puruSaz ca yaH 03_004_0024 naite lokAn Apnuvanti nirlokAs te dhanaMjaya 03_004_0025 AnRzaMsyam anukrozaH satyaM karuNaveditA 03_004_0026 damaH sthitir dhRtir dharmaH kSamA rUpam anuttamam 03_004_0027 dayA zamaz ca dharmaz ca gurupUjA kRtajJatA 03_004_0028 maitratA dvijabhaktiz ca vasanti tvayi phalguna 03_004_0029 vyapekSA sarvabhUteSu kRpA dAnaM matiH smRtiH 03_004_0030 tasmAt kauravya zakreNa sameSyasi dhanaMjaya 03_004_0031 tvAdRzena hi devAnAM zlAghanIyaH samAgamaH 03_004_0032 suhRdAM sodarANAM ca sarveSAM bharatarSabha 03_004_0033 tvaM gatiH paramA tAta vRtrahA marutAm iva 03_004_0034 tasmiMs trayodaze varSe bhrAtaraH suhRdaz ca te 03_004_0035 sarve hi saMzrayiSyanti bAhuvIryaM mahAbala 03_004_0036 sa pArtha pitaraM gaccha sahasrAkSam ariMdamam 03_004_0037 muSTigrahaNam Adatsva sarvANy astrANi vAsavAt 03_004_0038 zatazRGge mahAbAho maghavAn idam abravIt 03_004_0039 zRNvatAM sarvabhUtAnAM tvAm upAghrAya mUrdhani 03_004_0040 viditaH sarvabhUtAnAM divaM tAta gamiSyasi 03_004_0041 prApya puNyakRtAM lokAn raMsyase jayatAM vara 03_004_0042 mAnitas tridazaiH pArtha vihRtya susukhaM divi 03_004_0043 avApya paramAstrANi pRthivIM punar eSyasi 03_004_0044 guNAMs te vAsavas tAta khANDavaM dahati tvayi 03_004_0045 zRNvatAM sarvabhUtAnAM punaH punar abhASata 03_004_0046 tAM pratijJAM narazreSTha kartum arhasi vAsavIm 03_004_0047 kaM cid dezam itaH prApya tapoyogamanA bhava 03_004_0048 kartum arhasi kauravya maghavadvacanaM hitam 03_004_0049 dIkSito 'dyaiva gaccha tvaM draSTAsi tvaM puraMdaram 03_004_0050 tau pariSvajya bIbhatsuH kRSNAm Amantrya cAbhibho 03_004_0051 abhyavAdayata prItaH tapasvipravarAn api % In K4 D2.5, some of these lines have already % occurred in a passage which is ins. in those MSS. % after 13ab (cf. passage No. 3 above). % No. 5 is cancelled, being taken up in the footnotes % to the constituted text. % K2 B Dc Dn D1.4-6 ins. after 192*: K4 D2.3, % after 3.45.8: S, after adhy. 44: 03_006=0000 vaizaMpAyana uvAca 03_006_0001 AdAv evAtha taM zakraz citrasenaM raho 'bravIt 03_006_0002 pArthasya cakSur urvazyAM saktaM vijJAya vAsava 03_006_0003 gandharvarAja gacchAdya prahito 'psarasAM varAm 03_006_0004 urvazIM puruSavyAghra sopAtiSThatu phAlgunam 03_006_0005 yathArcito gRhItAstro vidyayA man niyogataH 03_006_0006 tathA tvayA vidhAtavyaM strISu saGgavizAradaH 03_006_0007 evam uktas tathety uktvA so 'nujJAM prApya vAsavAt 03_006_0008 gandharvarAjo 'psarasam abhyagAd urvazIM varAm 03_006_0009 tAM dRSTvA vidito hRSTaH svAgatenArcitas tayA 03_006_0010 sukhAsInaH sukhAsInAM smitapUrvaM vaco 'bravIt 03_006_0011 viditaM te 'stu suzroNi prahito 'ham ihAgataH 03_006_0012 tridivasyaikarAjena tvatprasAdAbhinandinA 03_006_0013 yas tu devamanuSyeSu prakhyAtaH sahajair guNaiH 03_006_0014 zriyA zIlena rUpeNa vratena ca damena ca 03_006_0015 prakhyAto balavIryeNa saMmataH pratibhAnavAn 03_006_0016 varcasvI tejasA yuktaH kSamAvAn vItamatsaraH 03_006_0017 sAGgopaniSadAn vedAMz caturAkhyAnapaJcamAn 03_006_0018 yo 'dhIte guruzuzrUSAM medhAM cASTaguNAzrayAm 03_006_0019 brahmacaryeNa dAkSyeNa prasavair vayasApi ca 03_006_0020 eko vai rakSitA caiva tridivaM maghavAn iva 03_006_0021 akatthano mAnayitA sthUlalakSyaH priyaMvadaH 03_006_0022 suhRdaz cAnnapAnena vividhenAbhivarSati 03_006_0023 satyavAk pUjito vaktA rUpavAn anahaMkRtaH 03_006_0024 bhaktAnukampI kAntaz ca priyaz ca sthirasaMgaraH 03_006_0025 prArthanIyair guNagaNair mahendravaruNopamaH 03_006_0026 viditas te 'rjuno vIraH sa svargaphalam ApnuyAt 03_006_0027 tava zakrAbhyanujJAtaH pAdAv adya prapadyatAm 03_006_0028 tad evaM kuru kalyANi prapannas tvAM dhanaMjayaH 03_006_0029 evam uktA smitaM kRtvA saMmAnaM bahumanya ca 03_006_0030 pratyuvAcorvazI prItA citrasenam aninditA 03_006_0031 yas tv asya kathitaH satyo guNoddezas tvayA mama 03_006_0032 taM zrutvAvyathayaM puMso vRNuyAM kim ato 'rjunam 03_006_0033 mahendrasya niyogena tvattaH saMpraNayena ca 03_006_0034 tasya cAhaM guNaughena phAlgune jAtamanmathA 03_006_0035 gaccha tvaM hi yathAkAmam AgamiSyAmy ahaM sukham 03_006=0035 Colophon. 03_006=0035 vaizaMpAyana uvAca 03_006_0036 tato visRjya gandharvaM kRtakRtyaM zucismitA 03_006_0037 urvazI cAkarot snAnaM pArthaprArthanalAlasA 03_006_0038 snAnAlaMkaraNair hRdyair gandhamAlyaiz ca suprabhaiH 03_006_0039 dhanaMjayasya rUpeNa zarair manmathacoditaiH 03_006_0040 atividdhena manasA manmathena pradIpitA 03_006_0041 divyAstaraNasaMstIrNe vistIrNe zayanottame 03_006_0042 cittasaMkalpabhAvena sucittAnanyamAnasA 03_006_0043 manorathena saMprAptaM ramanty enaM hi phAlgunaM 03_006_0044 nirgamya candrodayane vigADhe rajanImukhe 03_006_0045 prasthitA sA pRthuzroNI pArthasya bhavanaM prati 03_006_0046 mRdukuJcitadIrgheNa kumudotkaradhAriNA 03_006_0047 kezahastena lalanA jagAmAtha virAjatI 03_006_0048 bhrUkSepAlApamAdhuryaiH kAntyA saumyatayApi ca 03_006_0049 zazinaM vaktracandreNa sAhvayantIva gacchatI 03_006_0050 divyAGgarAgau sumukhau divyacandanarUSitau 03_006_0051 gacchantyA hAravikacau stanau tasyA vavalgatuH 03_006_0052 stanodvahanasaMkSobhAn nAmyamAnA pade pade 03_006_0053 trivalIdAmacitreNa madhyenAtIva zobhinA 03_006_0054 adho bhUdharavistIrNaM nitambonnatapIvaram 03_006_0055 manmathAyatanaM zubhraM rasanAdAmabhUSitam 03_006_0056 RSINAm api divyAnAM manovyAghAtakAraNam 03_006_0057 sUkSmavastradharaM reje jaghanaM niravadyavat 03_006_0058 gUDhagulphadharau pAdau tAmrAyatatalAGgulI 03_006_0059 kUrmapRSThonnatau cApi zobhete kiGkiNIkiNau 03_006_0060 sIdhupAnena cAlpena tuSTyAtha madanena ca 03_006_0061 vilAsanaiz ca vividhaiH prekSaNIyatarAbhavat 03_006_0062 siddhacAraNagandharvaiH sA prayAtA vilAsinI 03_006_0063 bahvAzcarye 'pi vai svarge darzanIyatamAkRtiH 03_006_0064 susUkSmeNottarIyeNa meghavarNena rAjatA 03_006_0065 tanur abhrAvRtA vyomni candralekheva gacchatI 03_006_0066 tataH prAptA kSaNenaiva manaHpavanagAminI 03_006_0067 bhavanaM pANDuputrasya phAlgunasya zucismitA 03_006_0068 tatra dvAram anuprAptA dvArasthaiz ca niveditA 03_006_0069 arjunasya narazreSTha urvazI zubhalocanA 03_006_0070 upAtiSThata tad vezma nirmalaM sumanoharam 03_006_0071 sa zaGkitamanA rAjan pratyudgacchata tAM nizi 03_006_0072 dRSTvaiva corvazIM pArtho lajjAsaMvRtalocanaH 03_006_0073 tadAbhivAdanaM kRtvA gurupUjAM prayuktavAn 03_006=0073 arjuna uvAca 03_006_0074 abhivAdaye tvAM zirasA pravarApsarasAM vare 03_006_0075 kim AjJApayase devi preSyas te 'ham upasthitaH 03_006=0075 vaizaMpAyana uvAca 03_006_0076 phAlgunasya vacaH zrutvA gatasaMjJA tadorvazI 03_006_0077 gandharvavacanaM sarvaM zrAvayAm Asa taM tadA 03_006=0077 urvazy uvAca 03_006_0078 yathA me citrasenena kathitaM manujottama 03_006_0079 tat te 'haM saMpravakSyAmi yathA cAham ihAgatA 03_006_0080 upasthAne mahendrasya vartamAne manorame 03_006_0081 tavAgamanato vRtte svargasya paramotsave 03_006_0082 rudrANAM caiva sAMnidhyam AdityAnAM ca sarvazaH 03_006_0083 samAgame 'zvinoz caiva vasUnAM ca narottama 03_006_0084 maharSINAM ca saMgheSu rAjarSipravareSu ca 03_006_0085 siddhacAraNayakSeSu mahoragagaNeSu ca 03_006_0086 upaviSTeSu sarveSu sthAnamAnaprabhAvataH 03_006_0087 RddhyA prajvalamAneSu agnisomArkavarSmasu 03_006_0088 vINAsu vAdyamAnAsu gandharvaiH zakranandana 03_006_0089 divye manorame geye pravRtte pRthulocana 03_006_0090 sarvApsaraHsu mukhyAsu pranRttAsu kurUdvaha 03_006_0091 tvaM kilAnimiSaH pArtha mAm ekAM tatra dRSTavAn 03_006_0092 tatra cAvabhRthe tasminn upasthAne divaukasAm 03_006_0093 tava pitrAbhyanujJAtA gatAH svaM svaM gRhaM surAH 03_006_0094 tathaivApsarasaH sarvA visRSTAH svagRhaM gatAH 03_006_0095 api cAnyAz ca zatrughna tava pitrA visarjitAH 03_006_0096 tataH zakreNa saMdiSTaz citraseno mamAntikam 03_006_0097 prAptaH kamalapatrAkSa sa ca mAm abravId atha 03_006_0098 tvatkRte 'haM surezena preSito varavarNini 03_006_0099 priyaM kuru mahendrasya mama caivAtmanaz ca ha 03_006_0100 zakratulyaM raNe zUraM rUpaudAryaguNAnvitam 03_006_0101 pArthaM prArthaya suzroNi tvam ity evaM tadAbravIt 03_006_0102 tato 'haM samanujJAtA tena pitrA ca te 'nagha 03_006_0103 tavAntikam anuprAptA zuzrUSitum ariMdama 03_006_0104 tvadguNAkRSTacittAham anaGgavazam AgatA 03_006_0105 cirAbhilaSito vIra mamApy eSa manorathaH 03_006=0105 vaizaMpAyana uvAca 03_006_0106 tAM tathA bruvatIM zrutvA bhRzaM lajjAvRto 'rjunaH 03_006_0107 uvAca karNau hastAbhyAM pidhAya tridazAlaye 03_006_0108 duHzrutaM me 'stu subhage yan mAM vadasi bhAvini 03_006_0109 gurudAraiH samAnA me nizcayena varAnane 03_006_0110 yathA kuntI mahAbhAgA yathendrANI zacI mama 03_006_0111 tathA tvam api kalyANI nAtra kAryA vicAraNA 03_006_0112 yac cekSitAsi vispaSTaM vizeSeNa mayA zubhe 03_006_0113 tac ca kAraNapUrvaM hi zRNu satyaM zucismite 03_006_0114 iyaM pauravavaMzasya jananI muditeti ha 03_006_0115 tvAm ahaM dRSTavAMs tatra vijJAyotphullalocanaH 03_006_0116 na mAm arhasi kalyANi anyathA dhyAtum apsaraH 03_006_0117 guror gurutarI me tvaM mama vaMzavivardhinI 03_006=0117 urvazy uvAca 03_006_0118 anAvRtAz ca sarvAH sma devarAjAbhinandana 03_006_0119 gurusthAne na mAM vIra niyoktuM tvam ihArhasi 03_006_0120 pUror vaMze hi ye putrA naptAro vA tv ihAgatAH 03_006_0121 tapasA ramayanty asmAn na ca teSAM vyatikramaH 03_006_0122 tat prasIda na mAm ArtAM visarjayitum arhasi 03_006_0123 hRcchayena ca saMtaptAM bhaktAM ca bhaja mAnada 03_006=0123 arjuna uvAca 03_006_0124 zruNu satyaM varArohe yat tvAM vakSyAmy anindite 03_006_0125 zRNvantu me dizaz caiva vidizaz ca sadevatAH 03_006_0126 yathA kuntI ca mAdrI ca zacI caiva mamAnaghe 03_006_0127 tathA svavaMzajananI tvaM hi me 'dya garIyasI 03_006_0128 gaccha mUrdhnA prapanno 'smi pAdau te varavarNini 03_006_0129 tvaM hi me mAtRvat pUjyA rakSyo 'haM putravat tvayA 03_006=0129 vaizaMpAyana uvAca 03_006_0130 evam uktA tu pArthena urvazI krodhamUrchitA 03_006_0131 vepantI bhrukuTIvakrA zazApAtha dhanaMjayam 03_006=0131 urvazy uvAca 03_006_0132 tava pitrAbhyanujJAtAM svayaM ca gRham AgatAm 03_006_0133 yasmAn mAM nAbhinandethAH kAmabANavazaM gatAm 03_006_0134 tasmAt tvaM nartanaH pArtha strImadhye mAnavarjitaH 03_006_0135 apumAn iti vikhyAtaH SaNDhavad vicariSyasi 03_006=0135 vaizaMpAyana uvAca 03_006_0136 evaM dattvArjune zApaM sphuradoSThI zvasanty atha 03_006_0137 punaH pratyAgatA kSipram urvazI gRham AtmanaH 03_006_0138 tato 'rjunas tvaramANaz citrasenam ariMdamaH 03_006_0139 saMprApya rajanIvRttaM tad urvazyA yathA tathA 03_006_0140 nivedayAm Asa tadA citrasenAya pANDavaH 03_006_0141 tatra caivaM yathAvRttaM zApaM caiva punaH punaH 03_006_0142 nyavedayac ca zakrasya citraseno 'pi sarvazaH 03_006_0143 tata AnAyya tanayaM vivikte harivAhanaH 03_006_0144 sAntvayitvA zubhair vAkyaiH smayamAno 'bhyabhASata 03_006_0145 suputrAdya pRthA tAta tvayA putreNa sattama 03_006_0146 RSayo 'pi hi dhairyeNa jitA vai te mahAbhuja 03_006_0147 yat tu dattavatI zApam urvazI tava mAnada 03_006_0148 sa cApi te 'rthakRt tAta sAdhakaz ca bhaviSyati 03_006_0149 ajJAtavAso vastavyo yuSmAbhir bhUtale 'nagha 03_006_0150 varSe trayodaze vIra tatra tvaM kSapayiSyasi 03_006_0151 tena nartanaveSeNa apuMstvena tathaiva ca 03_006_0152 varSam ekaM vihRtyaiva tataH puMstvam avApsyasi 03_006_0153 evam uktas tu zakreNa phAlgunaH paravIrahA 03_006_0154 mudaM paramikAM lebhe na ca zApaM vyacintayat 03_006_0155 citrasenena sahito gandharveNa yazasvinA 03_006_0156 reme sa svargabhavane pANDuputro dhanaMjayaH 03_006_0157 ya idaM zruNuyAn nityaM vRttaM pANDusutasya vai 03_006_0158 na tasya kAmaH kAmeSu pApakeSu pravartate 03_006_0159 idam amaravarAtmajasya ghoraM 03_006_0160 zuci caritaM vinizamya phAlgunasya 03_006_0161 vyapagatamadadambharAgadoSAs 03_006_0162 tridivagatAbhiramanti mAnavendrAH 03_006=0162 Colophon. % K2 B (except B1) D (except D1-3) ins. after % 3.49.24; K1 (which om. 21-24) ins. after 3.49. % 20: 03_007_0001 dyUtapriyeNa rAjendra kRtaM tad bhavatA tathA 03_007_0002 prAyeNAjJAtacaryAyAM vayaM sarve nipAtitAH 03_007_0003 na taM dezaM prapazyAmi yatra so 'smAn sudurjanaH 03_007_0004 na vijJAsyati duSTAtmA cArair iti suyodhanaH 03_007_0005 adhigamya ca sarvAn no vanavAsam imaM tataH 03_007_0006 pravrAjayiSyati punar nikRtyAdhamapUruSaH 03_007_0007 yady asmAn abhigaccheta pApaH sa hi kathaM cana 03_007_0008 ajJAtacaryAm uttIrNAn dRSTvA ca punar Ahvayet 03_007_0009 dyUtena te mahArAja punar dyUtam avartata 03_007_0010 bhavAMz ca punar AhUto dyUtenaivApaneSyati 03_007_0011 sa tathAkSeSu kuzalo nizcito gatacetanaH 03_007_0012 cariSyasi mahArAja vaneSu vasatIH punaH 03_007_0013 yady asmAn sumahArAja kRpaNAn kartum arhasi 03_007_0014 yAvajjIvam avekSasva vedadharmAMz ca kRtsnazaH 03_007_0015 nikRtyA nikRtiprajJA hantavyA iti nizcayaH 03_007_0016 anujJAtas tvayA gatvA yAvacchakti suyodhanam 03_007_0017 yathaiva kakSam utsRSTo dahed anilasArathiH 03_007_0018 haniSyAmi tathA mandam anujAnAtu no bhavAn % After 3.53.7, K1.2 B D (except D1-3) ins.: 03_008_0001 virajAMsi ca vAsAMsi divyAz citrAH srajas tathA 03_008_0002 bhUSaNAni tu mukhyAni devAn prApya tu bhuGkSva vai 03_008_0003 ya imAM pRthivIM kRtsnAM saMkSipya grasate punaH 03_008_0004 hutAzam IzaM devAnAM kA taM na varayet patim 03_008_0005 yasya daNDabhayAt sarve bhUtagrAmAH samAgatAH 03_008_0006 dharmam evAnurudhyanti kA taM na varayet patim 03_008_0007 dharmAtmAnaM mahAtmAnaM daityadAnavamardanam 03_008_0008 mahendraM sarvadevAnAM kA taM na varayet patim 03_008_0009 kriyatAm avizaGkena manasA yadi manyase 03_008_0010 varuNaM lokapAlAnAM suhRdvAkyam idaM zRNu 03_008_0011 naiSadhenaivam uktA sA damayantI vaco 'bravIt 03_008_0012 samAplutAbhyAM netrAbhyAM zokajenAtha vAriNA 03_008_0013 devebhyo 'haM namaskRtya sarvebhyaH pRthivIpate 03_008_0014 vRNe tvAm eva bhartAraM satyam etad bravImi te 03_008_0015 tAm uvAca tato rAjA vepamAnAM kRtAJjalim 03_008_0016 dautyenAgatya kalyANi tathA bhadre vidhIyatAm 03_008_0017 kathaM hy ahaM pratizrutya devatAnAM vizeSataH 03_008_0018 parArthe yatnam Arabhya kathaM svArtham ihotsahe 03_008_0019 eSa dharmo yadi svArtho mamApi bhavitA tataH 03_008_0020 evaM svArthaM kariSyAmi tathA bhadre vidhIyatAm % After 3.55.1, M2 ins.: 03_009_0001 madyapUrNaM samAdAya ghaTaM kaTisamanvitam 03_009_0002 apareNa tu mAMsaM ca dagdhakASThAcitaM bahu 03_009_0003 zvabhiH parivRto raudraH kapaTI bhrukuTImukhaH 03_009_0004 raktAmbaradharaH kALo raktasrag anulepanaH 03_009_0005 kathayan vividhAs tatra kathAH paramadAruNAH 03_009_0006 paradArApaharaNaM paradravyapralambhanam 03_009_0007 pAne cAtiprasaGgaM ca vizvAsasya ca ghAtanam 03_009_0008 dyUte ca mRgayAyAM ca caurye cAzucikarmaNi % For 3.62.1-17, K4 D1-3 subst.: 03_010=0000 bRhadazva uvAca 03_010_0001 sA tac chrutvAnavadyAGgI sArthavAhavacas tadA 03_010_0002 agacchad rAjazArdUla vidyullekheva zAradI 03_010_0003 sArthe mahati duHkhArtA bhartRdarzanalAlasA 03_010_0004 rajasA samavacchannA sArthajena zucismitA 03_010_0005 anabhijJAyamAnaiva gacchantI sumahad vanam 03_010_0006 AsasAda saro ramyaM bhAskarasyAstasaMgame 03_010_0007 zItatoyaM suvipulaM nirmalaM naikayojanam 03_010_0008 kahlAraiH samavacchannaM padmotpalavirAjitam 03_010_0009 haMsakAraNDavAkIrNaM cakravAkopazobhitam 03_010_0010 tIrajais tarubhir hRdyaiH phalapuSpopazobhitaiH 03_010_0011 vyarAjata yathA rAjA subhRtyaiH parivAritaH 03_010_0012 tadAzritya sa sArthas tu nivAsAyopajagmivAn 03_010_0013 bhArArtAH saurabheyAs tu kSuttRSAparivAritAH 03_010_0014 avaropitabhArAs tu lebhire paramaM sukham 03_010_0015 tathAzvA vAraNAz caiva rAsabhAH karabhaiH saha 03_010_0016 dRSTvaiva tat saro ramyam AzvAsaM paramaM yayuH 03_010_0017 athAnantaram eveha vaNijaH pathikAs tathA 03_010_0018 yathAyogaM yathAsthAnaM svAvAsaM pratipedire 03_010_0019 yathAsthitisamAcAram AhArasthAnam eva ca 03_010_0020 avatIryAvasannAnAM cakruz caiva pravekSaNam 03_010_0021 cakruH kathAz ca vividhAH krayavikrayasaMzritAH 03_010_0022 prazaMsanty apare kaSTAm aTavIM zvApadAvRtam 03_010_0023 smaranto gRhabhogAMz ca jJAtInAM ca samAgamam 03_010_0024 putramitrakalatrANi sarve nidrAvazaM yayuH 03_010_0025 saMvAhanena bhArANAM bahuvAsarajena te 03_010_0026 khinnAH patitagAtrAs tu nidrayApahRtA bhRzam 03_010_0027 prasAritAGgAH khinnAz ca mRtakalpA ivAsate 03_010_0028 athArdharAtrasamaye gajayUthaM mahat tadA 03_010_0029 AjagAma saro traya pipAsus tat sarojalam 03_010_0030 athApazyata taM sArthaM sArthajAn subahUn gajAn 03_010_0031 te tAn grAmyagajAn dRSTvA sarve vanagajAs tadA 03_010_0032 samAdravanta vegena jighAMsanto madotkaTAH 03_010_0033 teSAm ApatatAM vegaH karINAM duHsaho 'bhavat 03_010_0034 nagAgrAd iva zIrNAnAM zRGgANAM patatAM kSitau 03_010_0035 spandatAm api nAgAnAM nAlaM saMsthA vanodbhavaiH 03_010_0036 karibhiH kariNaH sarve nItA mRtyuvazaM kSaNAt 03_010_0037 sa ca sArtho vimathitaH sastrIbAlagajAnvitaH 03_010_0038 ArAvaH sumahAn AsIt trailokyabhayakArakaH 03_010_0039 vAjibhiH pradrutaiz caiva mahoSTrai rAsabhais tathA 03_010_0040 anyonyaM nAbhirakSantaM mathyamAnA vanadvipaiH 03_010_0041 hato bhrAtA hataH putro hataH svAmI hato mama 03_010_0042 eSo 'gnir utthitaH kaSTaM trAyadhvaM dhAvatAdhunA 03_010_0043 ratnarAzir vizIrNo 'yaM gRhNIdhvaM kiM pradhAvata 03_010_0044 sAmAnyam etad draviNaM na mithyA vacanaM mama 03_010_0045 evam evAbhibhASanto vidravanti bhayAt tataH 03_010_0046 punar evAbhidhAvanti vittapradhvaMsakAs tathA 03_010_0047 tasmiMs tathA vartamAne dAruNe janasaMkSaye 03_010_0048 damayantI ca bubudhe bhayasaMtrastamAnasA 03_010_0049 apazyad vaizasaM tac ca sarvalokabhayaMkaram 03_010_0050 adRSTapUrvaM tad dRSTvA bAlA padmanibhekSaNA 03_010_0051 saMtrastamanasA tasmiMs tasthau zazinibhAnanA 03_010_0052 sarvair vidhvaMsitair bhagnais tarubhiz candanAdibhiH 03_010_0053 vikSiptair bhAti bhUH sarvA dyaur rukSair iva zAradI 03_010_0054 patadbhiH pAtyamAnaiz ca patitaiz ca tatas tataH 03_010_0055 bhISaNIyaM vanaM tad dhi babhau tatra samantataH 03_010_0056 vimuktanAdasaMtrastaM hAhAkAravinAditam 03_010_0057 babhau tat sattvasaMbAdhaM mahAraNam ivAparam 03_010_0058 ye tu tatra vinirmuktAH sArthAH ke cid avikSatAH 03_010_0059 te 'bruvan sahitAH sarve kasyedaM karmaNaH phalam 03_010_0060 nUnaM na pUjito 'smAbhir maNibhadro mahAyazAH 03_010_0061 tathA yakSAdhipaH zrImAn na ca vaizravaNaH prabhuH 03_010_0062 na pUjA vighnakartqNAm atha vA sArthikaiH kRtA 03_010_0063 zakunAnAM phalaM cAtha viparItam idaM dhruvam 03_010_0064 grahA vA viparItAs tu kim anyad idam Agatam 03_010_0065 apare tv abruvan dInA jJAtidravyavinAkRtAH 03_010_0066 yAsAv adya mahAsArthe nArI hy unmattadarzanA 03_010_0067 praviSTA vikRtAkArA kRtvA rUpam amAnuSam 03_010_0068 tayeyaM vihitA pUrvaM mAyA paramadAruNA 03_010_0069 rAkSasI vA dhruvaM yakSI pizAcI vA bhayaMkarI 03_010_0070 tasyAH sarvam idaM pApaM nAtra kAryA vicAraNA 03_010_0071 yadi pazyAma tAM pApAM sArthaghnIM naikaduSkRtAm 03_010_0072 loSTabhiH pAMzubhiz caiva tRNaiH kASThaiz ca muSTibhiH 03_010_0073 avazyam eva haMsyAmaH sA tu sArthasya kRtyakA 03_010_0074 damayantI tu tac chrutvA vAkyaM teSAM sudAruNam 03_010_0075 bhItA trastA ca saMvignA prAdravad yena kAnanam 03_010_0076 AzaGkamAnA tat pApam AtmAnaM paryadevayat 03_010_0077 aho mamopari vidheH saMrambho dAruNo mahAn 03_010_0078 nAnubadhnAti kuzalaM kasyedaM karmaNaH phalam 03_010_0079 na smarAmy azubhaM kiM cit kRtaM kasya cid aNv api 03_010_0080 karmaNA manasA vAcA kasyedaM karmaNaH phalam 03_010_0081 nUnaM janmAntarakRtaM pApam ApatitaM mahat 03_010_0082 apazcimAm imAM kaSTAm ApadaM prAptavaty aham 03_010_0083 bhartRrAjyApaharaNaM svajanAc ca parAbhavaH 03_010_0084 bhartrA saha viyogaM ca tanayAbhyAM ca vicyutiH 03_010_0085 nirvastratA vane vAso bahuvyAlaniSevite 03_010_0086 yo 'py akasmAn mayA prApto nirjane gahane vane 03_010_0087 so 'pi sArthaH parAbhUto daivena vidhinA dhruvam 03_010_0088 AzaGkate ca mAM pApAM madIyaM vyasanaM tathA 03_010_0089 sAham evaMvidhA nUnaM dhruvaM nAsty atra saMzayaH 03_010_0090 mandAyA hi mamAbhAgyaiH sArtho nUnaM nipAtitaH 03_010_0091 kutrAtmAnaM pAtayeyaM yAmi kaM zaraNaM vane 03_010_0092 maraNena bhavec chAntir dhriyantyA duHkhajIvitam 03_010_0093 hA nAtha hA mahArAja hA svAmiJ jIvitezvara 03_010_0094 kiM mAM vilapatIm evaM nAbhijalpasi mAnada 03_010_0095 evamAdi bahUn anyAn pralApAn bASpaviklavA 03_010_0096 kurvatI paryadhAvac ca vijanaM gahanaM vanam 03_010=0096 Colophon. % This passage has many lines in common % with passages No. 11-12 given below, with which % it should be compared. % For 3.62.6ab-10cd, D5 subst.: 03_011_0001 bhArArtAH saurabheyAz ca kSuttRSAbhipariplutAH 03_011_0002 avaropitabhArAs tu lebhire paramAM mudam 03_011_0003 tathAzvA vAraNAz caiva rAsabhAH karabhaiH saha 03_011_0004 dRSTvaiva tat saro ramyam AhlAdaM paramaM yayuH 03_011_0005 tathAnantaram eveha vaNijaH pathikAs tathA 03_011_0006 yathAyogyaM yathAsthAnam AvAsaM pratipedire 03_011_0007 yathAsthitaiH samAcAram AhAraM sthAnam eva ca 03_011_0008 avatIryAvasannAnAM cakruz caivAnvavekSaNam 03_011_0009 cakruH kathAz ca vividhAH krayavikrayasaMzritAH 03_011_0010 prazaMsanty apare kaSTaM padavIMz cApadAvRtAm 03_011_0011 smaranto gRhabhogAMz ca jJAtInAM ca samAgamam 03_011_0012 putramitrakalatrANi sarve nidrAvazaM yayuH 03_011_0013 saMvAhanena bhArANAM bahuvAsarajena ca 03_011_0014 khinnAH zayitukAmAs te nidrayApagatA bhRzam 03_011_0015 prasAritAGgAH khinnAz ca mRtakalpA ivAsate 03_011_0016 athArdharAtrasamaye niHzabdastimitaM tadA 03_011_0017 supte sArthe parizrAnte hastiyUtham upAgamat 03_011_0018 atha sArthaM girinibhA madaprasravaNAvilAH 03_011_0019 mArgaM saMrudhya saMsuptaM padminyAs tIram uttaram 03_011_0020 athApazyata taM sArthaM sArthajAn subahUn gajAn 03_011_0021 tAMz ca pAnthagajAn dRSTvA sarve vanagajAs tadA 03_011_0022 samAdravanta vegena jighAMsanto madotkaTAH 03_011_0023 teSAm ApatatAM vegaH kariNAM duHsaho 'bhavat 03_011_0024 nagAgrAd iva zIrNAnAM mRgANAM patatAM kSitau 03_011_0025 spandatAm api nAgAnAM bAlasaMsthAvanodbhavaiH 03_011_0026 karibhiH kariNaH sarve mRtyutAM prApitAH kSaNAt 03_011_0027 sArthaz ca so 'pi mathitaH sastrIbAlagajAnvitaH 03_011_0028 ArAvaH sumahAn AsIt trailokyabhayakArakaH 03_011_0029 vAjibhiH prAhataiz caiva gajoSTrai rAsabhais tathA 03_011_0030 anyonyaM nAbhyarakSanta mathyamAnA vanadvipaiH 03_011_0031 suptaM mamarduH sahasA ceSTamAnaM mahItale 03_011_0032 hAhAkAraM pramuJcantaH sArthakAH zaraNArthinaH 03_011_0033 na ca gulmAMz ca dhAvanto nidrAndhA bahavo 'bhavan 03_011_0034 ke cid dantaiH karaiH ke cit ke cit padbhyAM hatA gajaiH 03_011_0035 nihatoSTrAz ca bahulAH padAtijanasaMkulAH 03_011_0036 bhayAd AdhAvamAnAz ca parasparahatAs tadA 03_011_0037 ghorAn nAdAn vimuJcanto nipetur dharaNItale 03_011_0038 vRkSeSv Asajya saMhRSTAH patitA viSameSu ca 03_011_0039 tathA taM nihataM sarvaM samRddhaM sArthamaNDalam 03_011_0040 hato bhrAtA hataH putraH sahAyo nihato mama 03_011_0041 eSo 'gnir utthitaH kaSTas trAyadhvaM dhAvatAdhunA 03_011_0042 ratnarAzir vizIrNo 'yaM gRhNIdhvaM kiM pradhAvataH 03_011_0043 saMtrastavadanA bhaimI tasthau zazinibhAnanA 03_011_0044 sArthe vidhvaMsitair bhagnair agarubhiH sacandanaiH 03_011_0045 vikSiptair bhAti bhUH sarvA dyaur ivarkSaiz ca zAradaiH 03_011_0046 patitaiH pAtyamAnaiz ca dhAvadbhiz ca tatas tataH 03_011_0047 vimuktanAdasaMtrastaM hAhAkAravinAditam 03_011_0048 bhISaNIyaM vanaM tad vai tatrAbhUd vai samantataH 03_011_0049 abhUt pralayasaMkAzaM mahAraNyam ivAparam 03_011_0050 ye tu tatra vinirmuktAH sArthAH ke cid abhidrutAH 03_011_0051 te 'bruvan sahitAH sarve kasyedaM karmaNaH phalam 03_011_0052 nUnaM na pUjito 'smAbhir maNibhadro mahAyazAH 03_011_0053 tathA yakSAdhipaH zrImAn na vai vaizravaNo vibhuH 03_011_0054 na pUjA vighnakartqNAm atha vA sArthikaiH kRtA 03_011_0055 zakunAnAM phalaM vAtha viparItam idaM dhruvam 03_011_0056 grahAs tu viparItA vA kim anyad idam Agatam 03_011_0057 apare tv abruvan dInA jJAtidravyavinAkRtAH 03_011_0058 yAsAv adya mahAsArthe nArIvonmattadarzanA 03_011_0059 praviSTA vikRtAkArA kRtvA rUpam amAnuSam 03_011_0060 tayeyaM vihitA pUrvaM mAyA paramadAruNA 03_011_0061 rAkSasI vA pizAcI vA yakSI vAtibhayaMkarI 03_011_0062 tasyAH sarvam idaM pApaM nAtra kAryA vicAraNA 03_011_0063 yadi pazyAma tAM pApAM sArthaghnIM naikaduHkhadAm 03_011_0064 loSTakaiH pAMzubhiz caiva tRNaiH kASThaiz ca muSTibhiH 03_011_0065 avazyam eva hantavyA sA sArthasya tu kRcchradA 03_011_0066 damayantI tu tac chrutvA vAkyaM teSAM sudAruNam 03_011_0067 hrItA bhItA ca saMvignA prAdravad yena kAnanam 03_011_0068 AzaGkamAnA tatpApAn AtmAnaM paryadevayat 03_011_0069 aho mamopari vidheH saMrambho dAruNo mahAn 03_011_0070 nAnubadhnAmi kuzalaM kasyedaM karmaNaH phalam 03_011_0071 nUnaM janmAntarakRtaM pApaM mApatitaM mahat 03_011_0072 apazcimAm imAM kaSTAm ApadaM prAptavaty aham 03_011_0073 rAjyApaharaNaM bhartuH svajanAc ca parAbhavaH 03_011_0074 bhartrA saha viyogaz ca tanayAbhyAM ca vicyutiH 03_011_0075 vivastratA vane vAso bahuvyAlaniSevite 03_011_0076 yo hy akasmAn mayA prApto nirjane gahane vane 03_011_0077 so 'pi sArthaH parAbhUto vidhinA kena cid bhRzam 03_011_0078 AzaGkamAnA sA pApaM mahIyo vyasanaM tathA 03_011_0079 sAham evaMvidhA nUnaM dhruvaM nAsty atra saMzayaH 03_011_0080 mandAyAs tu mamAbhAgyaiH sArtho nUnaM nipAtitaH 03_011_0081 kutrAtmAnaM pAtayeyaM yAmi kaM zaraNaM vane 03_011_0082 maraNAt tu bhavec chAntir dhriyatyA duHkhajIvitam 03_011_0083 hA nAtha hA mahArAja hA svAmiJ jIvitezvara 03_011_0084 kiM mAM vilapatIm evaM nAbhijAnAsi mAnada 03_011_0085 evamAdIn bahUn anyAn pralApAn bASpaviklavA 03_011_0086 kurvatI paryadhAvat sA gahanaM vipinAntaram 03_011=0086 Colophon. % This passage is a variant version of lines % 13-96 of passage No. 10 given above (q.v.). % K2 Dn ins. after 3.62.10: D6, after 284*: 03_012_0001 ArAvaH sumahAMz cAsIt trailokyabhayakArakaH 03_012_0002 eSo 'gnir utthitaH kaSTas trAyadhvaM dhAvatAdhunA 03_012_0003 ratnarAzir vizIrNo 'yaM gRhNIdhvaM kiM pradhAvata 03_012_0004 sAmAnyam etad draviNaM na mithyA vacanaM mama 03_012_0005 evam evAbhibhASanto vidravanti bhayAt tadA 03_012_0006 punar evAbhidhAsyAmi cintayadhvaM sakAtarAH 03_012_0007 tasmiMs tathA vartamAne dAruNe janasaMkSaye 03_012_0008 damayantI ca bubudhe bhayasaMtrastamAnasA 03_012_0009 apazyad vaizasaM tatra sarvalokabhayaMkaram 03_012_0010 adRSTapUrvaM tad dRSTvA bAlA padmanibhekSaNA 03_012_0011 saMsaktavadanAzvAsA uttasthau bhayavihvalA 03_012_0012 ye tu tatra vinirmuktAH sArthAt ke cid avikSatAH 03_012_0013 te 'bruvan sahitAH sarve kasyedaM karmaNaH phalam 03_012_0014 nUnaM na pUjito 'smAbhir maNibhadro mahAyazAH 03_012_0015 tathA yakSAdhipaH zrImAn na vai vaizravaNaH prabhuH 03_012_0016 na pUjA vighnakartqNAm atha vA prathamaM kRtA 03_012_0017 zakunAnAM phalaM vAtha viparItam idaM dhruvam 03_012_0018 grahA na viparItAs tu kim anyad idam Agatam 03_012_0019 apare tv abruvan dInA jJAtidravyavinAkRtAH 03_012_0020 yAsAv adya mahAsArthe nArI hy unmattadarzanA 03_012_0021 praviSTA vikRtAkArA kRtvA rUpam amAnuSam 03_012_0022 tayeyaM vihitA pUrvaM mAyA paramadAruNA 03_012_0023 rAkSasI vA dhruvaM yakSI pizAcI vA bhayaMkarI 03_012_0024 tasyAH sarvam idaM pApaM nAtra kAryA vicAraNA 03_012_0025 yadi pazyAma tAM pApAM sArthaghnIM naikaduHkhadAm 03_012_0026 loSTabhiH pAMsubhiz caiva tRNaiH kASThaiz ca muSTibhiH 03_012_0027 avazyam eva hanyAmaH sArthasya kila kRtyakAm 03_012_0028 damayantI tu tac chrutvA vAkyaM teSAM sudAruNam 03_012_0029 hrItA bhItA ca saMvignA prAdravad yatra kAnanam 03_012_0030 AzaGkamAnA tatpApam AtmAnaM paryadevayat 03_012_0031 aho mamopari vidheH saMrambho dAruNo mahAn 03_012_0032 nAnubadhnAti kuzalaM kasyedaM karmaNaH phalam 03_012_0033 na smarAmy azubhaM kiM cit kRtaM kasya cid aNv api 03_012_0034 karmaNA manasA vAcA kasyedaM karmaNaH phalam 03_012_0035 nUnaM janmAntarakRtaM pApaM mApatitaM mahat 03_012_0036 apazcimAm imAM kaSTAm ApadaM prAptavaty aham 03_012_0037 bhartRrAjyApaharaNaM svajanAc ca parAjayaH 03_012_0038 bhartrA saha viyogaz ca tanayAbhyAM ca vicyutiH 03_012_0039 nirnAthatA vane vAso bahuvyAlaniSevite % Cf. passages No. 10 and 11 given above, % which are similar in content. This amplified % version of the story, though adopted in all old % printed editions, is restricted to a small group of % Devanagari MSS., K2.4 Dn D1-3.5.6 and is un- % doubtedly spurious. It was rightly athetized by % Böhtlingk in his edition of the Nalopakhyana in % the first edition of his Chresthomathie. Cf. Holtz- % mann, Das Mahabharata, 3.70. % After 3.83.82, K1.2 B Dc Dn D4.6 ins.: 03_013_0001 kurukSetrasamA gaGgA yatratatrAvagAhitA 03_013_0002 vizeSo vai kanakhale prayAge paramaM mahat 03_013_0003 yady akAryazataM kRtvA kRtaM gaGgAvasecanam 03_013_0004 sarvaM tat tasya gaGgApo dahaty agnir ivendhanam 03_013_0005 sarvaM kRtayuge puNyaM tretAyAM puSkaraM smRtam 03_013_0006 dvApare 'pi kurukSetraM gaGgA kaliyuge smRtA 03_013_0007 puSkare tu tapas tapyed dAnaM dadyAn mahAlaye 03_013_0008 malaye tv agnim Arohed bhRgutuGge tv anAzanam 03_013_0009 puSkare tu kurukSetre gaGgAyAM magadheSu ca 03_013_0010 snAtvA tArayate jantuH sapta saptAvarAMs tathA 03_013_0011 punAti kIrtitA pApaM dRSTA bhadraM prayacchati 03_013_0012 avagADhA ca pItA ca punAty AsaptamaM kulam 03_013_0013 yAvad asthi manuSyasya gaGgAyAH spRzate jalam 03_013_0014 tAvat sa puruSo rAjan svargaloke mahIyate 03_013_0015 yathA puNyAni tIrthAni puNyAny AyatanAni ca 03_013_0016 upAsya puNyaM labdhvA ca bhavaty amaralokabhAk 03_013_0017 na gaGgAsadRzaM tIrthaM na devaH kezavAt paraH 03_013_0018 brAhmaNebhyaH paraM nAsti evam Aha pitAmahaH % After 3.97.27, K1.2 B D (except D1-3.5) ins.: 03_014_0001 vAteritA patAkeva virAjati nabhastale 03_014_0002 pratAryamANA kUTeSu yathA nimneSu nityazaH 03_014_0003 zilAtaleSu saMtrastA pannagendravadhUr iva 03_014_0004 dakSiNAM vai dizaM sarvAM plAvayantI ca mAtRvat 03_014_0005 pUrvaM zambhor jaTAbhraSTA samudramahiSI priyA 03_014_0006 asyAM nadyAM supuNyAyAM yatheSTam avagAhyatAm 03_014=0006 lomaza uvAca 03_014_0007 yudhiSThira nibodhedaM triSu lokeSu vizrutam 03_014_0008 bhRgos tIrthaM mahArAja maharSigaNasevitam 03_014_0009 yatropaspRSTavAn rAmo hRtaM tejas tadAptavAn 03_014_0010 atra tvaM bhrAtRbhiH sArdhaM kRSNayA caiva pANDava 03_014_0011 duryodhanahRtaM tejaH punar AdAtum arhasi 03_014_0012 kRtavaireNa rAmeNa yathA copahRtaM punaH 03_014=0012 vaizaMpAyana uvAca 03_014_0013 sa tatra bhrAtRbhiz caiva kRSNayA caiva pANDavaH 03_014_0014 snAtvA devAn pitqMz caiva tarpayAm Asa bhArata 03_014_0015 tasya tIrthasya rUpaM vai dIptAd dIptataraM babhau 03_014_0016 apradhRSyataraz cAsIc chAtravANAM nararSabha 03_014_0017 apRcchac caiva rAjendra lomazaM pANDunandanaH 03_014_0018 bhagavan kimarthaM rAmasya hRtam AsId vapuH prabho 03_014_0019 kathaM pratyAhRtaM caiva etad AcakSva pRcchataH 03_014=0019 lomaza uvAca 03_014_0020 zRNu rAmasya rAjendra bhArgavasya ca dhImataH 03_014_0021 jAto dazarathasyAsIt putro rAmo mahAtmanaH 03_014_0022 viSNuH svena zarIreNa rAvaNasya vadhAya vai 03_014_0023 pazyAmas tam ayodhyAyAM jAtaM dAzarathiM tataH 03_014_0024 RcIkanandano rAmo bhArgavo reNukAsutaH 03_014_0025 tasya dAzaratheH zrutvA rAmasyAkliSTakarmaNaH 03_014_0026 kautUhalAnvito rAmas tv ayodhyAm agamat punaH 03_014_0027 dhanur AdAya tad divyaM kSatriyANAM nibarhaNam 03_014_0028 jijJAsamAno rAmasya vIryaM dAzarathes tadA 03_014_0029 taM vai dazarathaH zrutvA viSayAntam upAgamat 03_014_0030 preSayAm Asa rAmasya rAmaM putraM puraskRtam 03_014_0031 sa tam abhyAgataM dRSTvA udyatAstram avasthitam 03_014_0032 prahasann iva kaunteya rAmo vacanam abravIt 03_014_0033 kRtakAlaM hi rAjendra dhanur etan mayA vibho 03_014_0034 samAropaya yatnena yadi zaknoSi pArthiva 03_014_0035 ity uktas tv Aha bhagavaMs tvaM nAdhikSeptum arhasi 03_014_0036 nAham apy adhamo dharme kSatriyANAM dvijAtiSu 03_014_0037 ikSvAkUNAM vizeSeNa bAhuvIrye na katthanam 03_014_0038 tam evaMvAdinaM tatra rAmo vacanam abravIt 03_014_0039 alaM vai vyapadezena dhanur Ayaccha rAghava 03_014_0040 tato jagrAha roSeNa kSatriyarSabhasUdanam 03_014_0041 rAmo dAzarathir divyaM hastAd rAmasya kArmukam 03_014_0042 dhanur AropayAm Asa salIla iva bhArata 03_014_0043 jyAzabdam akaroc caiva smayamAnaH sa vIryavAn 03_014_0044 tasya zabdasya bhUtAni vitrasanty azaner iva 03_014_0045 athAbravIt tadA rAmo rAmaM dAzarathis tadA 03_014_0046 idam AropitaM brahman kim anyat karavANi te 03_014_0047 tasya rAmo dadau divyaM jAmadagnyo mahAtmanaH 03_014_0048 zaram AkarNadezAntam ayam AkRSyatAm iti 03_014_0049 etac chrutvAbravId rAmaH pradIpta iva manyunA 03_014_0050 zrUyate kSamyate caiva darpapUrNo 'si bhArgava 03_014_0051 tvayA hy adhigataM tejaH kSatriyebhyo vizeSataH 03_014_0052 pitAmahaprasAdena tena mAM kSipasi dhruvam 03_014_0053 pazya mAM svena rUpeNa cakSus te vitarAmy aham 03_014_0054 tato rAmazarIre vai rAmaH pazyati bhArgavaH 03_014_0055 AdityAn savasUn rudrAn sAdhyAMz ca samarudgaNAn 03_014_0056 pitaro hutAzanaz caiva nakSatrANi grahAs tathA 03_014_0057 gandharvA rAkSasA yakSA nadyas tIrthAni yAni ca 03_014_0058 RSayo vAlakhilyAz ca brahmabhUtAH sanAtanAH 03_014_0059 devarSayaz ca kArtsnyena samudrAH parvatAs tathA 03_014_0060 vedAz ca sopaniSado vaSaTkAraiH sahAdhvaraiH 03_014_0061 cetomanti ca sAmAni dhanurvedaz ca bhArata 03_014_0062 meghavRndAni varSANi vidyutaz ca yudhiSThira 03_014_0063 tataH sa bhagavAn viSNus taM vai bANaM mumoca ha 03_014_0064 zuSkAzanisamAkIrNaM maholkAbhiz ca bhArata 03_014_0065 pAMsuvarSeNa mahatA meghavarSaiz ca bhUtalam 03_014_0066 bhUmikampaiz ca nirghAtair nAdaiz ca vipulair api 03_014_0067 sa rAmaM vihvalaM kRtvA tejaz cAkSipya kevalam 03_014_0068 Agacchaj jvalito bANo rAmabAhupracoditaH 03_014_0069 sa tu vihvalatAM gatvA pratilabhya ca cetanAm 03_014_0070 rAmaH pratyAgataprANaH prANamad viSNutejasam 03_014_0071 viSNunA so 'bhyanujJAto mahendram agamat punaH 03_014_0072 bhItas tu tatra nyavasad vrIDitas tu mahAtapAH 03_014_0073 tataH saMvatsare 'tIte hRtaujasam avasthitam 03_014_0074 nirmadaM duHkhitaM dRSTvA pitaro rAmam abruvan 03_014_0075 na vai samyag idaM putra viSNum AsAdya vai kRtam 03_014_0076 sa hi pUjyaz ca mAnyaz ca triSu lokeSu sarvadA 03_014_0077 gaccha putra nadIM puNyAM vadhUsarakRtAhvayAm 03_014_0078 tatropaspRzya tIrtheSu punar vapur avApsyasi 03_014_0079 dIptodaM nAma tat tIrthaM yatra te prapitAmahaH 03_014_0080 bhRgur devayuge rAma taptavAn uttamaM tapaH 03_014_0081 tat tathA kRtavAn rAmaH kaunteya vacanAt pituH 03_014_0082 prAptavAMz ca punatejas tIrthe 'smin pANDunandana 03_014_0083 etad IdRzakaM tAta rAmeNAkliSTakarmaNA 03_014_0084 prAptam AsIn mahArAja viSNum AsAdya vai purA % For a criticism of this passage, cf. Sukthankar, % "Epic Studies (VI)", ABORI. 1936.20f. % After 3.115.8, K1.2 B Dc Dn D3.4.6 G3 ins.: 03_015=0000 akRtavraNa uvAca 03_015_0001 ahaM te kathayiSyAmi mahad AkhyAnam uttamam 03_015_0002 bhRgUNAM rAjazArdUla vaMze jAtasya bhArata 03_015_0003 rAmasya jAmadagnyasya caritaM devasaMmitam 03_015_0004 haihayAdhipatez caiva kArtavIryasya bhArata 03_015_0005 rAmeNa cArjuno nAma haihayAdhipatir hataH 03_015_0006 tasya bAhuzatAny AsaMs trINi sapta ca pANDava 03_015_0007 dattAtreyaprasAdena vimAnaM kAJcanaM tathA 03_015_0008 aizvaryaM sarvabhUteSu pRthivyAM pRthivIpate 03_015_0009 avyAhatagatiz caiva rathas tasya mahAtmanaH 03_015_0010 rathena tena tu sadA varadAnena vIryavAn 03_015_0011 mamarda devAn yakSAMz ca RSIMz caiva samantataH 03_015_0012 bhUtAMz caiva sa sarvAMs tu pIDayAm Asa sarvataH 03_015_0013 tato devAH sametyAhur RSayaz ca mahAvratAH 03_015_0014 devadevaM surArighnaM viSNuM satyaparAkramam 03_015_0015 bhagavan bhUtarakSArtham arjunaM jahi vai prabho 03_015_0016 vimAnena ca divyena haihayAdhipatiH punaH 03_015_0017 zacIsahAyaM krIDantaM dharSayAm Asa vAsavam 03_015_0018 tatas tu bhagavAn devaH zakreNa sahitas tadA 03_015_0019 kArtavIryavinAzArthaM mantrayAm Asa bhArata 03_015_0020 yat tad bhUtahitaM kAryaM surendreNa niveditam 03_015_0021 sa pratizrutya tat sarvaM bhagavA&l lokapUjitaH 03_015_0022 jagAma badarIM ramyAM svam evAzramamaNDalam 03_015_0023 etasminn eva kAle tu pRthivyAM pRthivIpatiH % [Correction! This insertion is found in D3 in ad- % dition to the MSS. mentioned on p. 385. The above % list has been corrected accordingly.] % After adhy. 142, B D except D1-3) ins. the foll. % addl. adhy.: 03_016=0000 lomaza uvAca 03_016_0001 draSTAraH parvatAH sarve nadyaH sapurakAnanAH 03_016_0002 tIrthAni caiva zrImanti spRSTaM ca salilaM karaiH 03_016_0003 parvataM mandaraM divyam eSa panthAH prayAsyati 03_016_0004 samAhitA nirudvignAH sarve bhavata pANDavAH 03_016_0005 ayaM devanivAso vai gantavyo vo bhaviSyati 03_016_0006 RSINAM caiva divyAnAM nivAsaH puNyakarmaNAm 03_016_0007 eSA zivajalA puNyA yAti saumya mahAnadI 03_016_0008 badarIprabhavA rAjan devarSigaNasevitA 03_016_0009 eSA vaihAyasair nityaM vAlakhilyair mahAtmabhiH 03_016_0010 arcitA copayAtA ca gandharvaiz ca mahAtmabhiH 03_016_0011 atra sAma sma gAyanti sAmagAH puNyanisvanAH 03_016_0012 marIciH pulahaz caiva bhRguz caivAGgirAs tathA 03_016_0013 atrAhnikaM surazreSTho japate samarudgaNaH 03_016_0014 sAdhyAz caivAzvinau caiva paridhAvanti taM tadA 03_016_0015 candramAH saha sUryeNa jyotIMSi ca grahaiH saha 03_016_0016 ahorAtravibhAgena nadIm enAm anuvrajan 03_016_0017 etasyAH salilaM mUrdhnA vRSAGkaH paryadhArayat 03_016_0018 gaGgAdvAre mahAbhAga yena lokasthitir bhavet 03_016_0019 etAM bhagavatIM devIM bhavantaH sarva eva hi 03_016_0020 prayatenAtmanA tAta pratigamyAbhivAdata 03_016_0021 tasya tad vacanaM zrutvA lomazasya mahAtmanaH 03_016_0022 AkAzagaGgAM prayatAH pANDavAs te 'bhyavAdayan 03_016_0023 abhivAdya ca te sarve pANDavA dharmacAriNaH 03_016_0024 punaH prayAtAH saMhRSTAH sarvair RSigaNaiH saha 03_016_0025 tato dUrAt prakAzantaM pANDuraM merusaMnibham 03_016_0026 dadRzus te narazreSThA vikIrNaM sarvatodizam 03_016_0027 tAn praSTukAmAn vijJAya pANDavAn sa tu lomazaH 03_016_0028 uvAca vAkyaM vAkyajJaH zRNudhvaM pANDunandanAH 03_016_0029 etad vikIrNaM suzrImat kailAsazikharopamam 03_016_0030 yat pazyasi narazreSTha parvatapratimaM sthitam 03_016_0031 etAny asthIni daityasya narakasya mahAtmanaH 03_016_0032 parvatapratimaM bhAti parvataprastarAzritam 03_016_0033 purAtanena devena viSNunA paramAtmanA 03_016_0034 daityo vinihatas tAta surarAjahitaiSiNA 03_016_0035 daza varSasahasrANi tapas tapyan mahAmanAH 03_016_0036 aindraM prArthayate sthAnaM tapaHsvAdhyAyavikramAt 03_016_0037 tapobalena mahatA bAhuvegabalena ca 03_016_0038 nityam eva durAdharSo dharSayan sa diteH sutaH 03_016_0039 sa tu tasya balaM jJAtvA dharme ca caritavratam 03_016_0040 bhayAbhibhUtaH saMvignaH zakra AsIt tadAnagha 03_016_0041 tena saMcintito devo manasA viSNur avyayaH 03_016_0042 sarvatragaH prabhuH zrImAn Agataz ca sthito babhau 03_016_0043 RSayaz cApi taM sarve tuSTuvuz ca divaukasaH 03_016_0044 taM dRSTvA jvalamAnazrIr bhagavAn havyavAhanaH 03_016_0045 naSTatejAH samabhavat tasya tejobhibhartsitaH 03_016_0046 taM dRSTvA varadaM devaM viSNuM devagaNezvaram 03_016_0047 prAJjaliH praNato bhUtvA namaskRtya ca vajrabhRt 03_016_0048 prAha vAkyaM tatas tattvaM yatas tasya bhayaM bhavet 03_016=0048 viSNur uvAca 03_016_0049 jAnAmi te bhayaM zakra daityendrAn narakAt tataH 03_016_0050 aindraM prArthayate sthAnaM tapaHsiddhena karmaNA 03_016_0051 so 'ham enaM tava prItyA tapaHsiddham api dhruvam 03_016_0052 viyunajmi dehAd devendra muhUrtaM pratipAlaya 03_016_0053 tasya viSNur mahAtejAH pANinA cetanAM harat 03_016_0054 sa papAta tato bhUmau girirAja ivAhataH 03_016_0055 tasyaitad asthisaMghAtaM mAyAvinihatasya vai 03_016_0056 idaM dvitIyam aparaM viSNoH karma prakAzate 03_016_0057 naSTA vasumatI kRtsnA pAtAle caiva majjitA 03_016_0058 punar uddharitA tena vArAheNaikazRGgiNA 03_016=0058 yudhiSThira uvAca 03_016_0059 bhagavan vistareNemAM kathAM kathaya tattvataH 03_016_0060 kathaM tena surezena naSTA vasumatI tadA 03_016_0061 yojanAnAM zataM brahman punar uddharitA tadA 03_016_0062 kena caiva prakAreNa jagato dharaNI dhruvA 03_016_0063 zivA devI mahAbhAgA sarvasasyaprarohiNI 03_016_0064 kasya caiva prabhAvAd dhi yojanAnAM zataM gatA 03_016_0065 kenaitad vIryasarvasvaM darzitaM paramAtmanaH 03_016_0066 etat sarvaM yathAtattvam icchAmi dvijasattama 03_016_0067 zrotuM vistarazaH sarvaM tvaM hi tasya pratizrayaH 03_016=0067 lomaza uvAca 03_016_0068 yat te 'haM paripRSTo 'smi kathAm etAM yudhiSThira 03_016_0069 tat sarvam akhileneha zrUyatAM mama bhASataH 03_016_0070 purA kRtayuge tAta vartamAne 'bhayaMkare 03_016_0071 yamatvaM kArayAm Asa AdidevaH purAtanaH 03_016_0072 yamatvaM kurvatas tasya devadevasya dhImataH 03_016_0073 na tatra mriyate kaz cij jAyate vA tathAcyuta 03_016_0074 vardhante pakSisaMghAz ca tathA pazugaveDakam 03_016_0075 gavAzvaM ca mRgAz caiva sarve te pizitAzanAH 03_016_0076 tathA puruSazArdUla mAnuSAz ca paraMtapa 03_016_0077 sahasrazo hy ayutazo vardhante salilaM yathA 03_016_0078 etasmin saMkule tAta vartamAne bhayaMkare 03_016_0079 atibhArAd vasumatI yojanAnAM zataM gatA 03_016_0080 sA vai vyathitasarvAGgI bhAreNAkrAntacetanA 03_016_0081 nArAyaNaM varaM devaM prapannA zaraNaM gatA 03_016=0081 pRthivy uvAca 03_016_0082 bhagavaMs tvatprasAdAd dhi tiSTheyaM suciraM tv iha 03_016_0083 bhAreNAsmi samAkrAntA na zaknomi sma vartitum 03_016_0084 mamemaM bhagavan bhAraM vyapanetuM tvam arhasi 03_016_0085 zaraNAgatAsmi te deva prasAdaM kuru me vibho 03_016=0085 lomaza uvAca 03_016_0086 tasyAs tad vacanaM zrutvA bhagavAn akSaraH prabhuH 03_016_0087 provAca vacanaM hRSTaH zravyAkSarasamIritam 03_016_0088 na te mahi bhayaM kAryaM bhArArte vasudhAriNi 03_016_0089 ayam evaM tathA kurmi yathA laghvI bhaviSyasi 03_016_0090 sa tAM visarjayitvA tu vasudhAM zailakuNDalAm 03_016_0091 tato varAhaH saMvRtta ekazRGgo mahAdyutiH 03_016_0092 raktAbhyAM nayanAbhyAM tu bhayam utpAdayann iva 03_016_0093 dhUmaM ca jvalaya&l lakSmyA tatra deze vyavardhata 03_016_0094 sa gRhItvA vasumatIM zRGgeNaikena bhAsvatA 03_016_0095 yojanAnAM zataM vIra samuddharati so 'kSaraH 03_016_0096 tasyAM coddhAryamANAyAM saMkSobhaH samajAyata 03_016_0097 devAH saMkSubhitAH sarve RSayaz ca tapodhanAH 03_016_0098 hAhAbhUtam abhUt sarvaM tridivaM vyoma bhUs tathA 03_016_0099 na paryavasthitaH kaz cid devo vA mAnuSo 'pi vA 03_016_0100 tato brahmANam AsInaM jvalamAnam iva zriyA 03_016_0101 devAH sarSigaNAz caiva upatasthur anekazaH 03_016_0102 upasarpya ca devezaM brahmANaM lokasAkSikam 03_016_0103 bhUtvA prAJjalayaH sarve vAkyam uccArayaMs tadA 03_016_0104 lokAH saMkSubhitAH sarve vyAkulaM ca carAcaram 03_016_0105 samudrANAM ca saMkSobhas tridazeza prakAzate 03_016_0106 saiSA vasumatI kRtsnA yojanAnAM zataM gatA 03_016_0107 kim etat kiMprabhAveNa yenedaM vyAkulaM jagat 03_016_0108 AkhyAtu no bhavAJ zIghraM visaMjJAH smeha sarvazaH 03_016=0108 brahmovAca 03_016_0109 asurebhyo bhayaM nAsti yuSmAkaM kutra cit kva cit 03_016_0110 zrUyatAM yat kRteSv eva saMkSobho jAyate 'marAH 03_016_0111 yo 'sau sarvatragaH zrImAn akSarAtmA vyavasthitaH 03_016_0112 tasya prabhAvAt saMkSobhas tridivasya prakAzate 03_016_0113 yaiSA vasumatI kRtsnA yojanAnAM zataM gatA 03_016_0114 samuddhRtA punas tena viSNunA paramAtmanA 03_016_0115 tasyAm uddhAryamANAyAM saMkSobhaH samajAyata 03_016_0116 evaM bhavanto jAnantu chidyatAM saMzayaz ca vaH 03_016=0116 devA UcuH 03_016_0117 kva tadbhUtaM vasumatIM samuddharati hRSTavat 03_016_0118 taM dezaM bhagavan brUhi tatra yAsyAmahe vayam 03_016=0118 brahmovAca 03_016_0119 hanta gacchata bhadraM vo nandane pazyata sthitam 03_016_0120 eSo 'tra bhagavAJ zrImAn suparNaH saMprakAzate 03_016_0121 vArAheNaiva rUpeNa bhagavA&l lokabhAvanaH 03_016_0122 kAlAnala ivAbhAti pRthivItalam uddharan 03_016_0123 etasyorasi suvyaktaM zrIvatsam abhirAjate 03_016_0124 pazyadhvaM vibudhAH sarve bhUtam etad anAmayam 03_016=0124 lomaza uvAca 03_016_0125 tato dRSTvA mahAtmAnaM zrutvA cAmantrya cAmarAH 03_016_0126 pitAmahaM puraskRtya jagmur devA yathAgatam 03_016=0126 vaizaMpAyana uvAca 03_016_0127 zrutvA tu tAM kathAM sarve pANDavA janamejaya 03_016_0128 lomazAdezitenAzu pathA jagmuH prahRSTavat 03_016=0128 Colophon. % It may be noted that this passage is om. % also in the old Aranyakaparvan MS. belonging to % the Bombay Branch of the Royal Asiatic Society % (Bhau Daji collection No. 245). % After adhy. 153, B (for B1 see below) D (except % D1-3.5) S ins. the foll. addl. adhy.: 03_017=0000 vaizaMpAyana uvAca 03_017_0001 tasmin nivasamAno 'tha dharmarAjo yudhiSThiraH 03_017_0002 kRSNayA sahitAn bhrAtqn ity uvAca sahadvijAn 03_017_0003 dRSTAni tIrthAny asmAbhiH puNyAni ca zivAni ca 03_017_0004 manaso hlAdanIyAni vanAni ca pRthak pRthak 03_017_0005 devaiH pUrvaM vicIrNAni munibhiz ca mahAtmabhiH 03_017_0006 yathAkramavizeSeNa dvijaiH saMpUjitAni ca 03_017_0007 RSINAM pUrvacaritaM tathA karma viceSTitam 03_017_0008 rAjarSINAM ca caritaM kathAz ca vividhAH zubhAH 03_017_0009 zRNvAnAs tatra tatra sma AzrameSu ziveSu ca 03_017_0010 abhiSekaM dvijaiH sArdhaM kRtavanto vizeSataH 03_017_0011 arcitAH satataM devAH puSpair adbhiH sadA ca vaH 03_017_0012 yathAlabdhair mUlaphalaiH pitaraz cApi tarpitAH 03_017_0013 parvateSu ca ramyeSu sarveSu ca saraHsu ca 03_017_0014 udadhau ca mahApuNye sUpaspRSTaM mahAtmabhiH 03_017_0015 ilA sarasvatI sindhur yamunA narmadA tathA 03_017_0016 nAnAtIrtheSu ramyeSu sUpaspRSTaM saha dvijaiH 03_017_0017 gaGgAdvAram atikramya bahavaH parvatAH zubhAH 03_017_0018 himavAn parvataz caiva nAnAdvijagaNAyutaH 03_017_0019 vizAlA badarI dRSTA naranArAyaNAzramaH 03_017_0020 divyA puSkariNI dRSTA siddhadevarSipUjitA 03_017_0021 yathAkramavizeSeNa sarvANy AyatanAni ca 03_017_0022 darzitAni dvijazreSThA lomazena mahAtmanA 03_017_0023 imaM vaizravaNAvAsaM puNyaM siddhaniSevitam 03_017_0024 kathaM bhIma gamiSyAmo gatir antaradhIyatAm 03_017_0025 evaM bruvati rAjendre vAg uvAcAzarIriNI 03_017_0026 na zakyo durgamo gantum ito vaizravaNAzramAt 03_017_0027 anenaiva pathA rAjan pratigaccha yathAgatam 03_017_0028 naranArAyaNasthAnaM badarIty abhivizrutam 03_017_0029 tasmAd yAsyasi kaunteya siddhacAraNasevitam 03_017_0030 bahupuSpaphalaM ramyam AzramaM vRSaparvaNaH 03_017_0031 atikramya ca taM pArtha tv ArSTiSeNAzrame vaseH 03_017_0032 tato drakSyasi kaunteya nivezaM dhanadasya ca 03_017_0033 etasminn antare vAyur divyagandhavahaH zuciH 03_017_0034 sukhaprahlAdanaH zItaH puSpavarSaM vavarSa ca 03_017_0035 zrutvA tu divyam AkAzAd vAcaM sarve visismiyuH 03_017_0036 RSINAM brAhmaNAnAM ca pArthivAnAM vizeSataH 03_017_0037 zrutvA tan mahad AzcaryaM dvijo dhaumyo 'bravIt tadA 03_017_0038 na zakyam uttaraM vaktum evaM bhavatu bhArata 03_017_0039 tato yudhiSThiro rAjA pratijagrAha tad vacaH 03_017_0040 pratyAgamya punas taM tu naranArAyaNAzramam 03_017_0041 bhImasenAdibhiH sarvair bhrAtRbhiH parivAritaH 03_017_0042 pAJcAlyA brAhmaNAz caiva nyavasanta sukhaM tadA 03_017=0042 Colophon. % After 3.175.11, B Dc Dn D4.6 ins. the foll. % passage, K3 ins. only lines 1-4 thereof: 03_018_0001 bhImasenas tu vikhyAto mahAntaM daMSTriNaM balAt 03_018_0002 nighnan nAgazataprANo vane tasmin mahAbhujaH 03_018_0003 mRgANAM savarAhANAM mahiSANAM mahAbhujaH 03_018_0004 vinighnaMs tatra tatraiva bhImo bhImaparAkramaH 03_018_0005 sa mAtaGgazataprANo manuSyazatavAraNaH 03_018_0006 siMhazArdUlavikrAnto vane tasmin mahAbalaH 03_018_0007 vRkSAn utpATayAm Asa tarasA vai babhaJja ca 03_018_0008 pRthivyAz ca pradezAn vai nAdayaMs tu vanAni ca 03_018_0009 parvatAgrANi vai mRdnan nAdayAnaz ca vijvaraH 03_018_0010 prakSipan pAdapAMz cApi nAdenApUrayan mahIm 03_018_0011 vegena nyapatad bhImo nirbhayaz ca punaH punaH 03_018_0012 AsphoTayan kSveDayaMz ca talatAlAMz ca vAdayan 03_018_0013 cirasaMbaddhadarpas tu bhImaseno vane tadA 03_018_0014 gajendrAz ca mahAsattvA mRgendrAz ca mahAbalAH 03_018_0015 bhImasenasya nAdena vyamuJcanta guhA bhayAt 03_018_0016 kva cit pradhAvaMs tiSThaMz ca kva cic copavizaMs tathA 03_018_0017 mRgaprepsur mahAraudre vane carati nirbhayaH 03_018_0018 sa tatra manujavyAghro vane vanacaropamaH 03_018_0019 padbhyAm abhisamApede bhImaseno mahAbalaH 03_018_0020 sa praviSTo mahAraNye nAdAn nadati cAdbhutAn 03_018_0021 trAsayan sarvabhUtAni mahAsattvaparAkramaH 03_018_0022 tato bhImasya zabdena bhItAH sarpA guhAzayAH 03_018_0023 atikrAntAs tu vegena jagAmAnusRtaH zanaiH 03_018_0024 tato 'maravaraprakhyo bhImaseno mahAbalaH % [Correction! This insertion is found in D6 in % addition to the MSS. mentioned on p. 595. The % above list has been corrected accordingly.] % K4 D1.2 ins. after 3.177.14: K2 (om. lines 1-20) % ins. after 3.177.13 (cf. passage No. 32 below): 03_019=0000 sarpa uvAca 03_019_0001 dharmaM sarve prazaMsanti devA brahmarSayas tathA 03_019_0002 tasmAt samAsato dharmaM kathayasva mamAnagha 03_019=0002 yudhiSThira uvAca 03_019_0003 satyaM damas tapaH zaucaM saMtoSo hrIH kSamArjavam 03_019_0004 jJAnaM zamo dayA dhyAnam eSa dharmaH sanAtanaH 03_019=0004 sarpa uvAca 03_019_0005 kiM satyaM procyate rAjan ko damaH saMprakIrtitaH 03_019_0006 tapaso lakSaNaM kiM syAt kiM tac chaucam udAhRtam 03_019=0006 yudhiSThira uvAca 03_019_0007 satyaM bhUtahitaM proktaM manaso damanaM damaH 03_019_0008 tapaH svadharmavartitvaM zaucaM saMkaravarjanam 03_019=0008 sarpa uvAca 03_019_0009 saMtoSaH kaH paraH proktaH kA ca hrIH parikIrtitA 03_019_0010 kSamA ca kA parA proktA kiM cArjavam udAhRtam 03_019=0010 yudhiSThira uvAca 03_019_0011 saMtoSo viSayatyAgo hrIr akAryanivartanam 03_019_0012 kSamA dvaMdvasahiSNutvam ArjavaM samacittatA 03_019=0012 sarpa uvAca 03_019_0013 kiM jJAnaM procyate rAjan kaH zamaz ca prakIrtitaH 03_019_0014 dayA ca kA parA proktA kiM ca dhyAnam udAhRtam 03_019=0014 yudhiSThira uvAca 03_019_0015 jJAnaM tattvArthasaMbodhaH zamaz cittaprazAntatA 03_019_0016 dayA bhUtahitaiSitvaM dhyAnaM nirviSayaM manaH 03_019=0016 sarpa uvAca 03_019_0017 kaH zatrur durjayaH puMsAM kaz ca vyAdhir anantakaH 03_019_0018 kIdRzaz ca smRtaH sAdhur asAdhuH kIdRzaH smRtaH 03_019=0018 yudhiSThira uvAca 03_019_0019 krodhas tu durjayaH zatrur lobho vyAdhir anantakaH 03_019_0020 sarvabhUtahitaH sAdhur asAdhur nirdayaH smRtaH 03_019=0020 sarpa uvAca 03_019_0021 ko mohaH procyate rAjan kaz ca mAnaH prakIrtitaH 03_019_0022 kim AlasyaM ca vijJeyaM kaz ca zoka ihocyate 03_019=0022 yudhiSThira uvAca 03_019_0023 moho dharmavimUDhatvaM mAnas tv AtmAbhimAnitA 03_019_0024 dharmaniSkriyatAlasyaM zokas tv ajJAnam ucyate 03_019=0024 sarpa uvAca 03_019_0025 kiM sthairyaM munibhiH proktaM kiM tad dhairyam udAhRtam 03_019_0026 snAnaM ca kiM paraM proktaM kiM tad dAnam ihocyate 03_019=0026 yudhiSThira uvAca 03_019_0027 svadharme sthiratA sthairyaM dhairyam indriyanigrahaH 03_019_0028 snAnaM manomalatyAgo dAnaM tv abhayadakSiNA 03_019=0028 sarpa uvAca 03_019_0029 kaH paNDitaH pumAJ jJeyaH kaz ca mUrkho janezvara 03_019_0030 saMsArahetuH kaz cAsya hRttApaH kaH paras tathA 03_019=0030 yudhiSThira uvAca 03_019_0031 dharmAtmA paNDito jJeyo nAstiko mUrkha ucyate 03_019_0032 kAmaH saMsArahetuz ca hRttApo matsaraH paraH 03_019=0032 sarpa uvAca 03_019_0033 ko 'haMkAra iti proktaH kaz cid dambho janezvara 03_019_0034 abhyasUyA ca kA proktA kiM tat paizunyam ucyate 03_019=0034 yudhiSThira uvAca 03_019_0035 mohajJAnam ahaMkAro dambho dharmadhvajocchrayaH 03_019_0036 dharmadveSo hy asUyA ca paizunyaM paradUSaNam 03_019=0036 sarpa uvAca 03_019_0037 dharmaz cArthaz ca kAmaz ca parasparavirodhinaH 03_019_0038 teSAM nityavirodhitvAt kva nu syAt saMgataM nRpa 03_019=0038 yudhiSThira uvAca 03_019_0039 saMtuSTo bhAryayA bhartA bhartrA bhAryA tathaiva ca 03_019_0040 yasminn etat kule nityaM kalyANaM tatra vai dhruvam 03_019_0041 yadA bhartA ca bhAryA ca parasparavazAnugau 03_019_0042 tadA dharmArthakAmAnAM trayANAm api saMgamaH 03_019=0042 sarpa uvAca 03_019_0043 jAtyA kulena vRttena svAdhyAyena zrutena ca 03_019_0044 brAhmaNyaM kena bhavati prabrUhy etad vinizcayam 03_019=0044 yudhiSThira uvAca 03_019_0045 na jAtir na kulaM tAta na svAdhyAyaH zrutaM na ca 03_019_0046 kAraNAni dvijatvasya vRttam eva tu kAraNam 03_019_0047 aneke munayas tAta tiryagyonisamAzritAH 03_019_0048 svadharmAcAraniratA brahmalokam ito gatAH 03_019_0049 bahunA kim adhItena naTasyeva durAtmanaH 03_019_0050 tenAdhItaM zrutaM tena yo vRttam anutiSThati 03_019_0051 kapAlasthaM yathA toyaM zvadRtau ca yathA payaH 03_019_0052 duSTaM syAt sthAnadoSeNa vRttahIne tathA zrutam 03_019_0053 vRttaM yatnena rakSyaM syAd vittam eti ca yAti ca 03_019_0054 akSINo vittataH kSINo vRttatas tu hato hataH 03_019_0055 kiM kulenopadiSTena vipulena durAtmanaH 03_019_0056 kRmayaH kiM na jAyante kusumeSu sugandhiSu 03_019_0057 tasmAd viddhi mahArAja vRttaM brAhmaNalakSaNam 03_019_0058 caturvedo 'pi durvRttaH zUdrAt pApataraH smRtaH 03_019_0059 yo 'gnihotraparo dAntaH saMtoSaniyataH zuciH 03_019_0060 tapaHsvAdhyAyazIlaz ca taM devA brAhmaNaM viduH 03_019_0061 sarvadvaMdvasaho dhIraH sarvasaGgavivarjitaH 03_019_0062 sarvabhUtahito maitras taM devA brAhmaNaM viduH 03_019_0063 yena kena cid Acchanno yena kena cid AsitaH 03_019_0064 yatrakvacanazAyI ca taM devA brAhmaNaM viduH 03_019_0065 yo 'her iva gaNAd bhIto sanmAnAn maraNAd iva 03_019_0066 kuNapAd iva ca strIbhyas taM devA brAhmaNaM viduH % After 3.178.28, K2.4 ins.: 03_020=0000 sarpa uvAca 03_020_0001 uktAs te sarvazas tAta praznAH praznavidAM vara 03_020_0002 idAnIm eSa muJcAmi bhrAtaraM te vRkodaram 03_020=0002 vaizaMpAyana uvAca 03_020_0003 nahuSeNa tato muktaM bhImam AzliSya sodaram 03_020_0004 yudhiSThiro 'pi dharmAtmA nahuSaM pratyapUjayat 03_020_0005 nahuSo 'pi muneH zApAd vimuktaH prItamAnasaH 03_020_0006 divyarUpadharaH zrImAn pratyuvAca yudhiSThiram 03_020_0007 saMbhASyaM sAdhubhiH puNyam iti vai vaidikI zrutiH 03_020_0008 sarpatvAt pazya mukto 'haM tvayA saMbhASya sAdhunA 03_020_0009 dharmaM kila narAH kRtvA labhante satsutAn iha 03_020_0010 dharmeNa kaH kRto dharmo yena labdho bhavAn sutaH 03_020_0011 na kevalaM prajA dhanyA yAsAM rAjan nRpo bhavAn 03_020_0012 dharmo 'pi dhanyo dharmajJa yasya putras tvam IdRzaH 03_020_0013 dRSTAH zrutAz ca bahavo nRpA dharmaparAyaNAH 03_020_0014 na zruto na ca dRSTo me dharmajJas tvAdRzo nRpaH 03_020=0014 yudhiSThira uvAca 03_020_0015 sabhAgyo 'haM mahAbhAga yasya tuSTo bhavAn guNaiH 03_020_0016 nAsabhAgyasya tuSyanti devakalpA bhavAdRzAH 03_020_0017 kiM tu kautUhalaM tAta mama pArthivasattama 03_020_0018 ataH pRcchAmi sauhArdAt tvAm ahaM nAbhyasUyayA 03_020_0019 sarvazAstrArthatattvajJaM trailokyezvarapUjitam 03_020_0020 kathaM tvAm Avizan mohaH prAkRtaM puruSaM yathA 03_020=0020 nahuSa uvAca 03_020_0021 zrutazIlAdibhir yuktaM dhArmikaM tapasi sthitam 03_020_0022 suprAjJam api kaunteya Rddhir mohayate naram 03_020_0023 hInAbhijanavRtto 'pi na sa rAjAsti kaz cana 03_020_0024 yasya cetasi rAjendra karoti na madaH padam 03_020_0025 yathAgnau dhruvam uSNatvam anile calanaM yathA 03_020_0026 yathA zazini zItatvaM tathaizvarye dhruvo madaH 03_020_0027 aizvaryatimiraM cakSur na tat pazyati nirmalam 03_020_0028 pazcAd vimalatAM yAti vinipAtAJjanAJjitam 03_020_0029 vartamAnaH sukhe svarge nAvaitIti matir mama 03_020_0030 so 'ham aizvaryamohena yadAviSTo yudhiSThira 03_020_0031 patitaH pratisaMbuddhaH sAMprataM bodhayAmi vaH 03_020_0032 lokadvayahitaM vaktuM jJAtuM ko vA na paNDitaH 03_020_0033 tatkriyAnuvidhAnatve munayo 'pi na paNDitAH 03_020_0034 tasmAl lokadvayasyeSTaM kartavyaM te narAdhipa 03_020_0035 guhyam etan mahAbAho kathitaM te mayAkhilam 03_020_0036 dvijAz ca nAvamantavyAs trailokyezvarapUjitAH 03_020_0037 devavat pUjanIyAz ca dAnamAnArcanAdibhiH 03_020_0038 yaiH kRtaH sarvabhakSo 'gnir apeyaz ca mahodadhiH 03_020_0039 kSayI cApAditaz candraH ko na nazyet prakopya tAn 03_020_0040 lokAn anyAn sRjeyur ye lokapAlAMz ca kopitAH 03_020_0041 devAn kuryur adevAMz ca kaH kSuNvaMs tAn samRdhnuyAt 03_020_0042 yAn upAzritya tiSThanti lokA devAz ca sarvadA 03_020_0043 brahma caiva dhanaM yeSAM ko hiMsyAt tAJ jijIviSuH 03_020_0044 praNItaz cApraNItaz ca yathAgnir daivataM mahat 03_020_0045 evaM vidvAn avidvAMz ca brAhmaNo daivataM param % K2 B2-4 Dc Dn D3 (the lost MS. having sections % 1-36 only on suppl. fol. sec. m.).4.6 G3 ins. the foll. % passage after adhy. 190: K4 D1.2.3 (orig.) ins. it % after adhy. 206 (K4 D1.2 reading sections 1-36 % after section 158): 03_021: 1 03_021: vaizaMpAyana uvAca | 03_021: mArkaNDeyam RSayo brAhmaNA yudhiSThiraz ca paryapRcchan | RSiH kena 03_021: dIrghAyur AsId bakaH ||1|| mArkaNDeyas tu tAn sarvAn uvAca | mahAtapA 03_021: dIrghAyuz ca bako rAjarSiH | nAtra kAryA vicAraNA ||2|| 03_021: etac chrutvA tu kaunteyo bhrAtRbhiH saha bhArata | 03_021: mArkaNDeyaM paryapRcchad dharmarAjo yudhiSThiraH ||3|| 03_021: bakadAlbhyau mahAtmAnau zrUyete cirajIvinau | 03_021: sakhAyau devarAjasya tAv RSI lokasaMmatau ||4|| 03_021: etad icchAmi bhagavan bakazakrasamAgamam | 03_021: sukhaduHkhasamAyuktaM tattvena kathayasva me ||5|| 03_021: mArkaNDeya uvAca | 03_021: vRtte devAsure rAjan saMgrAme lomaharSaNe | 03_021: trayANAm api lokAnAm indro lokAdhipo 'bhavat ||6|| 03_021: samyag varSati parjanyaH sasyasapada uttamAH | 03_021: nirAmayAH sudharmiSThAH prajA dharmaparAyaNAH ||7|| 03_021: muditaz ca janaH sarvaH svadharmeSu vyavasthitaH | 03_021: tAH prajA muditAH sarvA dRSTvA balaniSUdanaH ||8|| 03_021: tatas tu mudito rAjan devarAjaH zatakratuH | 03_021: airAvataM samAsthAya tAH pazyan muditAH prajAH ||9|| 03_021: AzramAMz ca vicitrAMz ca nadIz ca vividhAH zubhAH | 03_021: nagarANi samRddhAni kheTAJ janapadAMs tathA ||10|| 03_021: prajApAlanadakSAMz ca narendrAn dharmacAriNaH | 03_021: udapAnaM prapA vApI taDAgAni sarAMsi ca ||11|| 03_021: nAnAvratasamAcAraiH sevitAni dvijottamaiH | 03_021: tato 'vatIrya ramyAyAM pRthvyAM rAjaJ zatakratuH ||12|| 03_021: tatra ramye zive deze bahuvRkSasamAkule | 03_021: pUrvasyAM dizi ramyAyAM samudrAbhyAzato nRpa ||13|| 03_021: tatrAzramapadaM ramyaM mRgadvijaniSevitam | 03_021: tatrAzramapade ramye bakaM pazyati devarAT ||14|| 03_021: bakas tu dRSTvA devendraM dRDhaM prItamanAbhavat | 03_021: pAdyAsanArghadAnena phalamUlair athArcayat ||15|| 03_021: sukhopaviSTo varadas tatas tu balasUdanaH | 03_021: tataH praznaM bakaM deva uvAca tridazezvaraH ||16|| 03_021: zataM varSasahasrANi mune jAtasya te 'nagha | 03_021: samAkhyAhi mama brahman kiM duHkhaM cirajIvinAm ||17|| 03_021: baka uvAca | 03_021: apriyaiH saha saMvAsaH priyaiz cApi vinAbhavaH | 03_021: asadbhiH saMprayogaz ca tad duHkhaM cirajIvinAm ||18|| 03_021: putradAravinAzo 'tra jJAtInAM suhRdAm api | 03_021: pareSv AyattatA kRcchraM kiM nu duHkhataraM tataH ||19|| 03_021: nAnyad duHkhataraM kiM cil lokeSu pratibhAti me | 03_021: arthair vihInaH puruSaH paraiH saMparibhUyate ||20|| 03_021: akulAnAM kule bhAvaM kulInAnAM kulakSayam | 03_021: saMyogaM viprayogaM ca pazyanti cirajIvinaH ||21|| 03_021: api pratyakSam evaitat tava deva zatakrato | 03_021: akulAnAM samRddhAnAM kathaM kulaviparyayaH ||22|| 03_021: devadAnavagandharvamanuSyoragarAkSasAH | 03_021: prApnuvanti viparyAsaM kiM nu duHkhataraM tataH ||23|| 03_021: kule jAtAz ca klizyante dauSkuleyavazAnugAH | 03_021: ADhyair daridrAvamatAH kiM nu duHkhataraM tataH | 03_021: loke vaidharmyam etat tu dRzyate bahuvistaram ||24|| 03_021: hInajJAnAz ca dRzyante klizyante prAjJakovidAH | 03_021: bahuduHkhapariklezaM mAnuSyam iha dRzyate ||25|| 03_021: indra uvAca | 03_021: punar eva mahAbhAga devarSigaNasevita | 03_021: samAkhyAhi mama brahman kiM sukhaM cirajIvinAm ||26|| 03_021: baka uvAca | 03_021: aSTame dvAdaze vApi zAkaM yaH pacate gRhe | 03_021: kumitrANy anapAzritya kiM vai sukhataraM tataH ||27|| 03_021: yatrAhAni na gaNyante nainam Ahur mahAzanam | 03_021: api zAkaM pacAnasya sukhaM vai maghavan gRhe ||28|| 03_021: arjitaM svena vIryeNa nAnyapAzritya kaM cana | 03_021: phalazAkam api zreyo bhoktuM hy akRpaNaM gRhe ||29|| 03_021: parasya tu gRhe bhoktuH paribhUtasya nityazaH | 03_021: sumRSTam api na zreyo vikalpo 'yam ataH satAm ||30|| 03_021: zvavat kIlAlapo yas tu parAnnaM bhoktum icchati | 03_021: dhig astu tasya tad bhuktaM kRpaNasya durAtmanaH ||31|| 03_021: yo dattvAtithibhUtebhyaH pitRbhyaz ca dvijottamaH | 03_021: ziSTAny annAni yo bhuGkte kiM vai sukhataraM tataH ||32|| 03_021: ato mRSTataraM nAnyat pUtaM kiM cic chatakrato | 03_021: dattvA yas tv atithibhyo vai bhuGkte tenaiva nityazaH ||33|| 03_021: yAvato hy andhasaH piNDAn aznAti satataM dvijaH | 03_021: tAvatAM gosahasrANAM phalaM prApnoti dAyakaH ||34|| 03_021: yad eno yauvanakRtaM tat sarvaM nazyate dhruvam | 03_021: sadakSiNasya bhuktasya dvijasya tu kare gatam | 03_021: yad vAri vAriNA siJcet tad dhy enas tarate kSaNAt ||35|| 03_021: mArkaNDeya uvAca | 03_021: etAz cAnyAz ca vai bahvIH kathayitvA kathAH zubhAH | 03_021: bakena saha devendra ApRcchya tridivaM gataH ||36|| 03_021: Colophon. 03_021: 2 03_021: vaizaMpAyana uvAca | 03_021: tataH pANDavAH punar mArkaNDeyam UcuH | kathitaM brAhmaNamahAbhAgyam | 03_021: rAjanyamahAbhAgyam idAnIM zuzrUSAm Aha iti ||37|| 03_021: tAn uvAca mArkaNDeyo maharSiH | zrUyatAm idAnIM rAjanyAnAM mahAbhAgyam iti ||38|| 03_021: kurUNAm anyatamaH suhotro nAma rAjA maharSIn abhigamya 03_021: nivRtya rathastham eva rAjAnam auzInaraM zibiM dadarzAbhimukham ||39|| 03_021: tau sametya paraspareNa yathAvayaH pUjAM prayujya guNasAmyena 03_021: paraspareNa tulyAtmAnau viditvAnyonyasya panthAnaM na dadatuH ||40|| 03_021: tatra nAradaH prAdur AsIt | kim idaM bhavantau parasparasya panthAnam AvRtya 03_021: tiSThata iti ||41|| tAv Ucatur nAradam | naitad bhagavan | pUrvakarmakartrAdibhir 03_021: viziSTasya panthA upadizyate samarthAya vA | AvAM ca sakhyaM 03_021: paraspareNopagatau | tac cAvadhAnato 'tyutkRSTam adharottaraM paribhraSTam ||42|| 03_021: nAradas tv evam uktaH zlokatrayam apaThat ||43|| 03_021: krUraH kauravya mRdave mRduH krUre ca kaurava | 03_021: sAdhuz cAsAdhave sAdhuH sAdhave nApnuyAt katham ||44|| 03_021: kRtaM zataguNaM kuryAn nAsti deveSu nirNayaH | 03_021: auzInaraH sAdhuzIlo bhavato vai mahIpatiH ||45|| 03_021: jayet kadaryaM dAnena satyenAnRtavAdinam | 03_021: kSamayA krUrakarmANam asAdhuM sAdhunA jayet ||46|| 03_021: tad ubhAv eva bhavantAv udArau | ya idAnIM bhavadbhyAm anyatamaH so 'pasarpatu | 03_021: etad vai nidarzanam | ity uktvA tUSNIM nArado babhUva ||47|| 03_021: etac chrutvA tu kauravyaH zibiM pradakSiNaM kRtvA panthAnaM dattvA bahukarmabhiH 03_021: prazasya prayayau ||48|| tad etad rAjJo mahAbhAgyam apy uktavAn 03_021: nAradaH ||49|| 03_021: Colophon. 03_021: 3 03_021: mArkaNDeya uvAca | 03_021: idam anyac chrUyatAm | yayAtir nAhuSo rAjA rAjyasthaH paurajanAvRta 03_021: AsAM cakre ||50|| gurvarthI brAhmaNa upetyAbravIt | bho rAjan gurvarthaM 03_021: bhikSeyaM samayAd iti ||51|| rAjovAca | bravItu bhagavAn samayam 03_021: iti ||52|| 03_021: brAhmaNa uvAca | 03_021: vidveSaNaM paramaM jIvaloke 03_021: kuryAn naraH pArthiva yAcyamAnaH | 03_021: taM tvAM pRcchAmi kathaM tu rAjan 03_021: dadyAd bhavAn dayitaM ca me 'dya ||53|| 03_021: rAjovAca | 03_021: na cAnukIrtaye dattvA 03_021: ayAcyam arthaM na ca saMzRNomi | 03_021: prApyam arthaM ca saMzrutya 03_021: taM cApi dattvA susukhI bhavAmi ||54|| 03_021: dadAmi te rohiNInAM sahasraM 03_021: priyo hi me brAhmaNo yAcamAnaH | 03_021: na me manaH kupyati yAcamAne 03_021: dattaM na zocAmi kadA cid artham ||55|| 03_021: ity uktvA brAhmaNAya rAjA gosahasraM dadau | prAptavAMz ca gavAM sahasraM 03_021: brAhmaNa iti ||56|| 03_021: Colophon. 03_021: 4 03_021: vaizaMpAyana uvAca | 03_021: bhUya eva mahAbhAgyaM kathyatAm ity abravIt pANDavaH ||57|| 03_021: athAcaSTa mArkaNDeyaH | mahArAja vRSadarbhasedukanAmAnau rAjAnau 03_021: nItimArgaratAv astropAstrakRtinau ||58|| seduko vRSadarbhasya bAlasyaiva 03_021: upAMzuvratam abhyajAnAt | kupyam adeyaM brAhmaNasya ||59|| atha taM sedukaM 03_021: brAhmaNaH kaz cid vedAdhyayanasaMpanna AziSaM dattvA gurvarthI bhikSitavAn | 03_021: azvasahasraM me bhagavAn dadAtv iti ||60|| taM seduko brAhmaNam abravIt | 03_021: nAsti saMbhavo gurvarthaM dAtum iti | sa tvaM gaccha vRSadarbhasakAzam | 03_021: rAjA paramadharmajJaH | brAhmaNa taM bhikSasva | sa te dAsyati | tasyaitad upAMzuvratam 03_021: iti ||61|| atha brAhmaNo vRSadarbhasakAzaM gatvA azvasahasram 03_021: ayAcata | sa rAjA taM kazenAtADayat | taM brAhmaNo 'bravIt | kiM 03_021: haMsy anAgasaM mAm iti ||62|| evam uktvA taM zapantaM rAjAha | vipra kiM 03_021: yo na dadAti tubhyam | utAho svid brAhmaNyam etat ||63|| brAhmaNa 03_021: uvAca | rAjAdhirAja tava samIpaM sedukena preSito bhikSitum AgataH | 03_021: tenAnuziSTena mayA tvaM bhikSito 'si ||64|| rAjovAca | pUrvAhNe te 03_021: dAsyAmi | yo me 'dya balir AgamiSyati | yo hanyate kazayA kathaM 03_021: moghaM kSepaNaM tasya syAt ||65|| ity uktvA brAhmaNAya daivasikAm utpattiM 03_021: prAdAt | adhikasyAzvasahasrasya mUlyam evAdAd iti ||66|| 03_021: Colophon. 03_021: 5 03_021: mArkaNDeya uvAca | 03_021: devAnAM kathA saMjAtA | mahItalaM gatvA mahIpatiM zibim auzInaraM 03_021: sAdhv enaM zibiM jijJAsyAma iti ||67|| evaM bho ity uktvA agnIndrAv 03_021: upatiSThetAm | agniH kapotarUpeNa | tam abhyadhAvad AmiSArtham indraH 03_021: zyenarUpeNa ||68|| atha kapoto rAjJo divyAsanAsInasyotsaGgaM 03_021: nyapatat ||69|| 03_021: atha purohito rAjAnam abravIt | prANarakSaNArthaM zyenAd bhIto 03_021: bhavantaM prANArthI prapadyate | vasu dadAtu | antavAn pArthivo 'sya 03_021: niSkRtiM kuryAt | ghoraM kapotasya nipAtam AhuH ||70|| 03_021: atha kapoto rAjAnam abravIt | prANarakSArthaM zyenAd bhIto bhavantaM 03_021: prANarakSArthI prapadye | aGgair aGgAni prApyArthI munir bhUtvA prANAMs tvAM 03_021: prapadye | svAdhyAyena karzitaM brahmacAriNaM mAM viddhi | tapasA damena 03_021: yuktam AcAryasyApratikUlabhASiNam | evaMyuktam apApaM mAM viddhi ||71|| 03_021: gadAmi vedAn vicinomi chandaH 03_021: sarve vedA akSarazo me adhItAH | 03_021: na sAdhu dAnaM zrotriyasya pradAnaM 03_021: mA prAdAH zyenAya na kapoto 'smi ||72|| 03_021: atha zyeno rAjAnam abravIt ||73|| 03_021: paryAyeNa vasatir vA bhaveSu 03_021: sarge jAtaH pUrvam asmAt kapotAt | 03_021: tvam AdadAno 'tha kapotam enaM 03_021: mA tvaM rAjan vighnakartA bhavethAH ||74|| 03_021: rAjovAca | 03_021: kenedRzI jAtu parA hi dRSTA 03_021: vAg ucyamAnA zakunena saMskRtA | 03_021: yAM vai kapoto vadate yAM ca zyena 03_021: ubhau viditvA katham astu sAdhu ||75|| 03_021: nAsya varSaM varSati varSakAle 03_021: nAsya bIjaM rohati kAla uptam | 03_021: bhItaM prapannaM yo hi dadAti zatrave 03_021: na trANaM labhet trANam icchan sa kAle ||76|| 03_021: jAtA hrasvA prajA pramIyate 03_021: sadA na vAsaM pitaro 'sya kurvate | 03_021: bhItaM prapannaM yo dadAti zatrave 03_021: nAsya devAH pratigRhNanti havyam ||77|| 03_021: mogham annaM vindati cApracetAH 03_021: svargAl lokAd bhrazyati zIghram eva | 03_021: bhItaM prapannaM yo hi dadAti zatrave 03_021: sendrA devAH praharanty asya vajram ||78|| 03_021: ukSANaM paktvA saha odanena 03_021: asmAt kapotAt prati te nayantu | 03_021: yasmin deze ramase 'tIva zyena 03_021: tatra mAMsaM zibayas te vahantu ||79|| 03_021: zyena uvAca | 03_021: nokSANo rAjan prArthayeyaM na cAnyad 03_021: asmAn mAMsam adhikaM vA kapotAt | 03_021: devair dattaH so 'dya mamaiSa bhakSas 03_021: tan me dadasva zakunAnAm abhAvAt ||80|| 03_021: rAjovAca | 03_021: ukSANaM veha tam anUnaM nayantu 03_021: te pazyantu puruSA mamaiva | 03_021: bhayAhitasya dAyaM mamAntikAt tvAM 03_021: pratyAmnAyaM tu tvaM hy enaM mA hiMsIH ||81|| 03_021: tyaje prANAn naiva dadyAM kapotaM 03_021: saumyo hy ayaM kiM na jAnAsi zyena | 03_021: yathA klezaM mA kuruSveha saumya 03_021: nAhaM kapotam arpayiSye kathaM cit ||82|| 03_021: yathA mAM vai sAdhuvAdaiH prasannAH 03_021: prazaMseyuH zibayaH karmaNA tu | 03_021: yathA zyena priyam eva kuryAM 03_021: prazAdhi mAM yad vades tat karomi ||83|| 03_021: zyena uvAca | Uror dakSiNAd utkRtya svapizitaM tAvad rAjan yAvan 03_021: mAsaM kapotena samam | tathA tasmAt sAdhu trAtaH kapotaH | prazaMseyuz ca 03_021: zibayaH | kRtaM ca priyaM syAn mameti ||84|| 03_021: atha sa dakSiNAd Uror utkRtya svamAMsapezIM tulayAdhArayat | gurutara 03_021: eva kapota AsIt ||85|| punar anyam uccakarta | gurutara eva 03_021: kapotaH ||86|| evaM sarvaM samadhigatya zarIraM tulAyAm AropayAm Asa | 03_021: tat tathApi gurutara eva kapota AsIt ||87|| atha rAjA svayam eva 03_021: tulAm Aruroha | na ca vyalIkam AsId rAjJaH ||88|| etad vRttAntaM dRSTvA 03_021: trAta ity uktvA prAlIyata zyenaH ||89|| atha rAjA abravIt ||90|| 03_021: kapotaM vidyuH zibayas tvAM kapota 03_021: pRcchAmi te zakune ko nu zyenaH | 03_021: nAnIzvara IdRzaM jAtu kuryAd 03_021: etaM praznaM bhagavan me vicakSva ||91|| 03_021: kapota uvAca | 03_021: vaizvAnaro 'haM jvalano dhUmaketur 03_021: athaiva zyeno vajrahastaH zacIpatiH | 03_021: sAdhu jJAtuM tvAm RSabhaM sauratheya nau 03_021: jijJAsayA tvatsakAzaM prapannau ||92|| 03_021: yAm etAM pezIM mama niSkrayAya 03_021: prAdAd bhavAn asinotkRtya rAjan | 03_021: etad vo lakSma zivaM karomi 03_021: hiraNyavarNaM ruciraM puNyagandham ||93|| 03_021: etAsAM prajAnAM pAlayitA yazasvI 03_021: surarSINAm atha saMmato bhRzam | 03_021: etasmAt pArzvAt puruSo janiSyati 03_021: kapotarometi ca tasya nAma ||94|| 03_021: kapotaromANaM zibinaudbhidaM putraM prApsyasi nRpa | vRSasaMhananaM 03_021: yazodIpyamAnaM draSTAsi zUravRSabhaM saurathAnAm ||95|| 03_021: Colophon. 03_021: 6 03_021: vaizaMpAyana uvAca | 03_021: bhUya eva mahAbhAgyaM kathyatAm | ity abravIt pANDavo mArkaNDeyam 03_021: ||96|| 03_021: athAcaSTa mArkaNDeyaH | aSTakasya vaizvAmitrer azvamedhe sarve rAjAnaH 03_021: prAgacchan | bhrAtaraz cAsya pratardano vasumanAH zibir auzInara iti ||97|| 03_021: sa ca samAptayajJo bhrAtRbhiH saha rathena prAyAt | te ca nAradam Agacchantam 03_021: abhivAdyArohatu bhavAn ratham ity abruvan ||98|| tAMs tathety uktvA 03_021: ratham Aruroha ||99|| 03_021: atha teSAm ekaH surarSiM nAradam abravIt | prasAdya bhagavantaM kiM cid 03_021: iccheyaM praSTum iti ||100|| pRccha | ity abravId RSiH ||101|| 03_021: so 'bravIt | AyuSmantaH sarvaguNapramuditAH | athAyuSmantaM 03_021: svargasthAnaM caturbhir yAtavyaM syAt ko 'vataret ||102|| ayam aSTako 'vataret | 03_021: ity abravId RSiH ||103|| kiM kAraNam | ity apRcchat ||104|| 03_021: athAcaSTa | aSTakasya gRhe mayA uSitam | sa mAM rathenAnuprAvahat ||105|| 03_021: athApazyam anekAni gosahasrANi varNazo viviktAni 03_021: ||106|| tam aham apRccham | kasyemA gAva iti ||107|| so 'bravIt | 03_021: mayA nisRSTA ity etAH ||108|| tenaiva svayaM zlAghati kathitena | eSo 'vataret 03_021: ||109|| 03_021: atha tribhir yAtavyam | sAMprataM ko 'vataret ||110|| pratardanaH | 03_021: ity abravId RSiH ||111|| tatra kiM kAraNam ||112|| pratardanasyApi gRhe 03_021: mayoSitam | sa mAM rathenAnuprAvahat ||113|| athainaM brAhmaNo bhikSeta | 03_021: azvaM me dadAtu bhavAn ||114|| nivRtto dAsyAmi | ity abravId brAhmaNam 03_021: ||115|| tvaritam eva dIyatAm | ity abravId brAhmaNaH ||116|| tvaritam 03_021: eva ||117|| sa brAhmaNasyaivam uktvA dakSiNaM pArzvam adadat ||118|| 03_021: athAnyo 'py azvArthI brAhmaNa Agacchat ||119|| tathaiva cainam uktvA 03_021: vAmapArSNim abhyadAt ||120|| atha prAyAt | punar api cAnyo 'py azvArthI 03_021: brAhmaNa Agacchat | tvarito 'tha tasmai apanahya vAmaM dhuryam adadat 03_021: ||121|| atha prayAt | punar anya Agacchad azvArthI brAhmaNaH || tam abravIt | 03_021: atiyAto dAsyAmi ||122|| tvaritam eva me dIyatAm | 03_021: ity abravId brAhmaNaH ||123|| tasmai dattvAzvaM rathadhuraM gRhNatA vyAhRtam | 03_021: brAhmaNAnAM sAMprataM nAsti kiM cid iti ||124|| ya eSa dadAti cAsUyati 03_021: ca tena vyAhRtena tathAvataret ||125|| 03_021: atha dvAbhyAM yAtavyam iti ko 'vataret ||126|| vasumanA avataret | 03_021: ity abravId RSiH ||127|| kiM kAraNam | ity apRcchat ||128|| 03_021: athAcaSTa nAradaH | ahaM paribhraman vasumanaso gRham upasthitaH | svastivacanam 03_021: AsIt | puSparathasya prayojanena tam aham anvagaccham | svastivAciteSu 03_021: brAhmaNeSu ratho brAhmaNAnAM darzitaH | tam ahaM rathaM prAzaMsam 03_021: ||129|| atha rAjAbravIt | bhagavatA rathaH prazastaH | eSa bhagavato 03_021: ratha iti ||130|| atha kadA cit punar apy aham upasthitaH | punar eva ca rathaprayojanam 03_021: AsIt ||131|| samyag ayam eSa bhagavataH | ity evaM rAjAbravId 03_021: iti ||132|| punar eva tRtIyaM svastivAcanaM samabhAvayam ||133|| atha 03_021: rAjA brAhmaNAnAM darzayan mAm abhiprekSyAbravIt | atho bhagavatA 03_021: puSparathasya svastivAcanAni suSThu saMbhAvitAni ||134|| etena drohavacanenAvataret 03_021: ||135|| 03_021: athaikena yAtavyaM syAt ko 'vataret ||136|| punar nArada Aha | 03_021: zibir yAyAt | aham avatareyam ||137|| atra kiM kAraNam | ity abravIt ||138|| 03_021: asAv ahaM zibinA samo nAsmi ||139|| yato brAhmaNaH kaz cid 03_021: enam abravIt | zibe annArthy asmIti ||140|| tam abravIc chibiH | kiM 03_021: kriyatAm | AjJApayatu bhavAn iti ||141|| athainaM brAhmaNo 'bravIt | 03_021: ya eSa te putro bRhadgarbho nAma eSa pramAtavya iti | tam enaM saMskuru | 03_021: annaM copapAdaya | tato 'haM pratIkSya iti ||142|| tataH putraM pramAthya 03_021: saMskRtya vidhinA sAdhayitvA pAtryAm arpayitvA zirasA pratigRhya 03_021: brAhmaNam amRgayat ||143|| athAsya mRgayamANasya kaz cid AcaSTa | eSa 03_021: te brAhmaNo nagaraM pravizya dahati te gRhaM kozAgAram AyudhAgAraM 03_021: stryagAram azvazAlAM hastizAlAM ca kruddha iti ||144|| atha zibis tathaivAvikRtamukhavarNo 03_021: nagaraM pravizya brAhmaNaM tam abravIt | siddhaM bhagavann 03_021: annam iti ||145|| brAhmaNo na kiM cid vyAjahAra | vismayAd adhomukhaz 03_021: cAsIt ||146|| tataH prAsAdayad brAhmaNam | bhagavan bhujyatAm iti 03_021: ||147|| muhUrtAd udvIkSva zibim abravIt | tvam evaitad azAneti ||148|| 03_021: tatrAha | tathA | iti ||149|| zibis tathaivAvimanA mahitvA kapAlam 03_021: abhyuddhArya bhoktum aicchat ||150|| athAsya brAhmaNo hastam agRhNAt | 03_021: abravIc cainam | jitakrodho 'si | na te kiM cid aparityAjyaM brAhmaNArthe 03_021: ||151|| brAhmaNo 'pi taM mahAbhAgaM sabhAjayat ||152|| sa hy udvIkSyamANaH 03_021: putram apazyad agre tiSThantaM devakumAram iva puNyagandhAnvitam alaMkRtam 03_021: ||153|| sarvaM ca tam arthaM vidhAya brAhmaNo 'ntaradhIyata ||154|| 03_021: tasya rAjarSer vidhAtA tenaiva veSeNa parIkSArtham Agata iti ||155|| 03_021: tasminn antarhite amAtyA rAjAnam UcuH | kiM prepsunA bhavatA idam evaM 03_021: jAnatA kRtam iti ||156|| 03_021: zibir uvAca | 03_021: naivAham etad yazase dadAni 03_021: na cArthahetor na ca bhogatRSNayA | 03_021: pApair anAsevita eSa mArga 03_021: ity evam etat sakalaM karomi ||157|| 03_021: sadbhiH sadAdhyAsitaM tu prazastaM 03_021: tasmAt prazastaM zrayate matir me | 03_021: etan mahAbhAgyavaraM zibes tu 03_021: tasmAd ahaM veda yathAvad etat ||158|| 03_021: Colophon. % [Correction! In the footnote on p. 677 (marked % by {POINTING HAND}) K1 is wrongly included among the MSS. % which have this insertion. This mistake has been % rectified in the list given above (p.1067 f.).] % K2 B Dc Dn D3-6 ins. after adhy. 221 (for G2.4 % see below): 03_022=0000 yudhiSThira uvAca 03_022_0001 bhagavaJ zrotum icchAmi nAmAny asya mahAtmanaH 03_022_0002 triSu lokeSu yAny asya vikhyAtAni dvijottama 03_022=0002 vaizaMpAyana uvAca 03_022_0003 ity uktaH pANDaveyena mahAtmA RSisaMnidhau 03_022_0004 uvAca bhagavAMs tatra mArkaNDeyo mahAtapAH 03_022=0004 mArkaNDeya uvAca 03_022_0005 Agneyaz caiva skandaz ca dIptakIrtir anAmayaH 03_022_0006 mayUraketur dharmAtmA bhUtezo mahiSArdanaH 03_022_0007 kAmajit kAmadaH kAntaH satyavAg bhuvanezvaraH 03_022_0008 zizuH zIghraH zuciz caNDo dIptavarNaH zubhAnanaH 03_022_0009 amoghas tv anagho raudraH priyaz candrAnanas tathA 03_022_0010 dIptazaktiH prazAntAtmA bhadrakRt kUTamohanaH 03_022_0011 SaSThIpriyaz ca dharmAtmA pavitro mAtRvatsalaH 03_022_0012 kanyAbhartA vibhaktaz ca svAheyo revatIsutaH 03_022_0013 prabhur netA vizAkhaz ca naigameyaH suduzcaraH 03_022_0014 suvrato lalitaz caiva bAlakrIDanakapriyaH 03_022_0015 khacArI brahmacArI ca zUraH zaravaNodbhavaH 03_022_0016 vizvAmitrapriyaz caiva devasenApriyas tathA 03_022_0017 vAsudevapriyaz caiva priyaH priyakRd eva tu 03_022_0018 nAmAny etAni divyAni kArttikeyasya yaH paThet 03_022_0019 svargaM kIrtiM dhanaM caiva sa labhen nAtra saMzayaH 03_022=0019 mArkaNDeya uvAca 03_022_0020 stoSyAmi devair RSibhiz ca juSTaM 03_022_0021 zaktyA guhaM nAmabhir aprameyam 03_022_0022 SaDAnanaM zaktidharaM suvIraM 03_022_0023 nibodha caitAni kurupravIra 03_022_0024 brahmaNyo vai brahmajo brahmavic ca 03_022_0025 brahmezayo brahmavatAM variSThaH 03_022_0026 brahmapriyo brAhmaNasavratI tvaM 03_022_0027 brahmajJo vai brAhmaNAnAM ca netA 03_022_0028 svAhA svadhA tvaM paramaM pavitraM 03_022_0029 mantrastutas tvaM prathitaH SaDarciH 03_022_0030 saMvatsaras tvam Rtavaz ca SaD vai 03_022_0031 mAsArdhamAsAv ayanaM dizaz ca 03_022_0032 tvaM puSkarAkSas tv aravindvaktraH 03_022_0033 sahasravaktro 'si sahasrabAhuH 03_022_0034 tvaM lokapAlaH paramaM haviz ca 03_022_0035 tvaM bhAvanaH sarvasurAsurANAm 03_022_0036 tvam eva senAdhipatiH pracaNDaH 03_022_0037 prabhur vibhuz cApy atha zatrujetA 03_022_0038 sahasrabhUs tvaM dharaNI tvam eva 03_022_0039 sahasratuSTiz ca sahasrabhuk ca 03_022_0040 sahasrazIrSas tvam anantarUpaH 03_022_0041 sahasrapAt tvaM guha zaktidhArI 03_022_0042 gaGgAsutas tvaM svamatena deva 03_022_0043 svAhAmahIkRttikAnAM tathaiva 03_022_0044 tvaM krIDase SaNmukha kukkuTena 03_022_0045 yatheSTanAnAvidhakAmarUpI 03_022_0046 dIkSAsi somo marutaH sadaiva 03_022_0047 dharmo 'si vAyur acalendra indraH 03_022_0048 sanAtanAnAm api zAzvatas tvaM 03_022_0049 prabhuH prabhUNAm api cogradhanvA 03_022_0050 Rtasya kartA ditijAntakas tvaM 03_022_0051 jetA ripUNAM pravaraH surANAm 03_022_0052 sUkSmaM tapas tat paramaM tvam eva 03_022_0053 parAvarajJo 'si parAvaras tvam 03_022_0054 dharmasya kAmasya parasya caiva 03_022_0055 tvattejasA kRtsnam idaM mahAtman 03_022_0056 vyAptaM jagat sarvasurapravIra 03_022_0057 zaktyA mayA saMstuta lokanAtha 03_022_0058 namo 'stu te dvAdazanetrabAho 03_022_0059 ataH paraM vedmi gatiM na te 'ham 03_022_0060 skandasya ya idaM vipraH paThej janma samAhitaH 03_022_0061 zrAvayed brAhmaNebhyo yaH zRNuyAd vA dvijeritam 03_022_0062 dhanam Ayur yazo dIptaM putrAJ zatrujayaM tathA 03_022_0063 sa puSTituSTI saMprApya skandasAlokyam ApnuyAt 03_022=0063 Colophon. % G2.4 ins. (with v.l.) lines 61-62 only of the % above passage after 80ab of the same adhy. (221), % which is a very clear proof of the contamination of % these two Grantha MSS. from the Northern % Recension. % T2 G M ins. after 3.232.10 (G1, after 3.232.9): 03_023_0001 evam uktas tu kaunteyaH punar vAkyam abhASata 03_023_0002 kopasaMraktanayanaM pUrvavairam anusmaran 03_023_0003 purA jatugRhe 'nena dagdhum asmAn yudhiSThira 03_023_0004 durbuddhir hi kRtA vIra tadA daivena rakSitAH 03_023_0005 dyUtakAle 'pi kaunteya vRjinAni kRtAni vai 03_023_0006 draupadyAz ca parAmarzaH kezagrahaNam eva ca 03_023_0007 vastrApaharaNaM caiva sabhAmadhye kRtAni vai 03_023_0008 purA kRtAnAM pApAnAM phalaM bhuGkte suyodhanaH 03_023_0009 asmAbhir eva kartavyo dhArtarASTrasya nigrahaH 03_023_0010 anyena tu kRtaM tad vai maitram asmAkam icchatA 03_023_0011 upakArI tu gandharvo mA rAjan vimanA bhava 03_023_0012 etasminn antare rAjaMz citrasenena vai hRtaH 03_023_0013 vilalApa suduHkhArto hriyamANaH suyodhanaH 03_023_0014 yudhiSThira mahAbAho sarvadharmabhRtAM vara 03_023_0015 saputrAn sahadArAMz ca gandharveNa hRtAn balAt 03_023_0016 pANDuputra mahAbAho kauravANAM yazaskara 03_023_0017 sarvadharmabhRtAM zreSTha gandharveNa hRtaM balAt 03_023_0018 rakSasva puruSavyAghra yudhiSThira mahAyazaH 03_023_0019 bhrAtaraM te mahAbAho baddhvA nayati mAm ayam 03_023_0020 duHzAsanaM durviSahaM durmukhaM durjayaM tathA 03_023_0021 baddhvA haranti gandharvA asmaddArAMz ca sarvazaH 03_023_0022 anudhAvata mAM kSipraM rakSadhvaM puruSottamAH 03_023_0023 yamau mAm anudhAvetAM rakSArthaM mama sAyudhau 03_023_0024 kuruvaMzasya sumahad ayazaH prAptam IdRzam 03_023_0025 vyapohayadhvaM gandharvAJ jitvA vIryeNa pANDavAH 03_023_0026 evaM vilapamAnasya kauravasyArtayA girA 03_023_0027 zrutvA vilApaM saMbhrAnto ghRNayAbhipariplutaH 03_023_0028 yudhiSThiraH punar vAkyaM bhImasenam athAbravIt % This passage is followed by a repetition of % 3.232.9cd-10cd (evidently, for resuming the context % disturbed by this interpolation). % After 3.241.15ab, K4 D (except D4) G3 ins.: 03_024_0001 bhISmo 'smAn nindati sadA pANDavAMz ca prazaMsati 03_024_0002 tvaddveSAc ca mahAbAho mamApi dveSTum arhati 03_024_0003 vigarhate ca mAM nityaM tvatsamIpe narezvara 03_024_0004 so 'haM bhISmavacas tad vai na mRSyAmIha bhArata 03_024_0005 tvatsamakSaM yad uktaM ca bhISmeNAmitrakarzana 03_024_0006 pANDavAnAM yazo rAjaMs tava nindAM ca bhArata 03_024_0007 anujAnIhi mAM rAjan sabhRtyabalavAhanam 03_024_0008 jeSyAmi pRthivIM rAjan sazailavanakAnanAm 03_024_0009 jitA ca pANDavair bhUmiz caturbhir balazAlibhiH 03_024_0010 tAm ahaM te vijeSyAmi eka eva na saMzayaH 03_024_0011 saMpazyatu sudurbuddhir bhISmaH kurukulAdhamaH 03_024_0012 anindyaM nindate yo hi aprazaMsyaM prazaMsati 03_024_0013 sa pazyatu balaM me 'dya AtmAnaM tu vigarhatu 03_024_0014 anujAnIhi mAM rAjan dhruvo hi vijayas tava 03_024_0015 pratijAnAmi te satyaM rAjann Ayudham Alabhe 03_024_0016 tac chrutvA tu vaco rAjan karNasya bharatarSabha 03_024_0017 prItyA paramayA yuktaH karNam Aha narAdhipaH 03_024_0018 dhanyo 'smy anugRhIto 'smi yasya me tvaM mahAbalaH 03_024_0019 hiteSu vartase nityaM saphalaM janma cAdya me 03_024_0020 yadA ca manyase vIra sarvazatrunibarhaNam 03_024_0021 tadA nirgaccha bhadraM te hy anuzAdhi ca mAm iti 03_024_0022 evam uktas tadA karNo dhArtarASTreNa dhImatA 03_024_0023 sarvam AjJApayAm Asa prAyAtrikam ariMdama 03_024_0024 prayayau ca maheSvAso nakSatre zubhadaivate 03_024_0025 zubhe tithau muhUrte ca pUjyamAno dvijAtibhiH 03_024_0026 maGgalaiz ca zubhaiH snAto vAgbhiz cApi prapUjitaH 03_024_0027 nAdayan rathaghoSeNa trailokyaM sacarAcaram 03_024=0027 Colophon. 03_024=0027 vaizaMpAyana uvAca 03_024_0028 tataH karNo maheSvAso balena mahatA vRtaH 03_024_0029 drupadasya puraM ramyaM rurodha bharatarSabha 03_024_0030 yuddhena mahatA cainaM cakre vIraM vazAnugam 03_024_0031 suvarNaM rajataM cApi ratnAni vividhAni ca 03_024_0032 karaM ca dApayAm Asa drupadaM nRpasattama 03_024_0033 taM vinirjitya rAjendra rAjAnas tasya ye 'nugAH 03_024_0034 tAn sarvAn vazagAMz cakre karaM cainAn adApayat 03_024_0035 athottarAM dizaM gatvA vaze cakre narAdhipAn 03_024_0036 bhagadattaM ca nirjitya rAdheyo girim Aruhat 03_024_0037 himavantaM mahAzailaM yudhyamAnaz ca zatrubhiH 03_024_0038 prayayau ca dizaH sarvAn nRpatIn vazam Anayat 03_024_0039 sa haimavatikAJ jitvA karaM sarvAn adApayat 03_024_0040 nepAlaviSaye ye ca rAjAnas tAn avAjayat 03_024_0041 avatIrya tataH zailAt pUrvAM dizam abhidrutaH 03_024_0042 aGgAn vaGgAn kaliGgAMz ca zuNDikAn mithilAn atha 03_024_0043 mAgadhAn karkakhaNDAMz ca nivezya viSaye ''tmanaH 03_024_0044 AvazIrAMz ca yodhyAMz ca ahikSatraM ca nirjayat 03_024_0045 pUrvAM dizaM vinirjitya vatsabhUmiM tathAgamat 03_024_0046 vatsabhUmiM vinirjitya kevalAM mRttikAvatIm 03_024_0047 mohanaM pattanaM caiva tripurIM kosalAM tathA 03_024_0048 etAn sarvAn vinirjitya karam AdAya sarvazaH 03_024_0049 dakSiNAM dizam AsthAya karNo jitvA mahArathAn 03_024_0050 rukmiNaM dAkSiNAtyeSu yodhayAm Asa sUtajaH 03_024_0051 sa yuddhaM tumulaM kRtvA rukmI provAca sUtajam 03_024_0052 prIto 'smi tava rAjendra vikrameNa balena ca 03_024_0053 na te vighnaM kariSyAmi pratijJAM samapAlayam 03_024_0054 prItyA cAhaM prayacchAmi hiraNyaM yAvad icchasi 03_024_0055 sametya rukmiNA karNaH pANDyaM zailaM ca so 'gamat 03_024_0056 sa keralaM raNe caiva nIlaM cApi mahIpatim 03_024_0057 veNudArisutaM caiva ye cAnye nRpasattamAH 03_024_0058 dakSiNasyAM dizi nRpAn karAn sarvAn adApayat 03_024_0059 zaizupAliM tato gatvA vijigye sUtanandanaH 03_024_0060 pArzvasthAMz cApi nRpatIn vaze cakre mahAbalaH 03_024_0061 AvantyAMz ca vaze kRtvA sAmnA ca bharatarSabha 03_024_0062 vRSNibhiH saha saMgamya pazcimAm api nirjayat 03_024_0063 vAruNIM dizam Agamya yAvanAn barbarAMs tathA 03_024_0064 nRpAn pazcimabhUmisthAn dApayAm Asa vai karAn 03_024_0065 vijitya pRthivIM sarvAM sa pUrvAparadakSiNAm 03_024_0066 samlecchATavikAn vIraH saparvatanivAsinaH 03_024_0067 bhadrAn rohitakAMz caiva AgreyAn mAlavAn api 03_024_0068 gaNAn sarvAn vinirjitya nItikRt prahasann iva 03_024_0069 zazakAn yavanAMz caiva vijigye sUtanandanaH 03_024_0070 nagnajitpramukhAMz caiva gaNAJ jitvA mahArathAn 03_024_0071 evaM sa pRthivIM sarvAM vaze kRtvA mahArathaH 03_024_0072 vijitya puruSavyAghro nAgasAhvayam Agamat 03_024_0073 tam AgataM maheSvAsaM dhArtarASTro janAdhipaH 03_024_0074 pratyudgamya mahArAja sabhrAtRpitRbAndhavaH 03_024_0075 arcayAm Asa vidhinA karNam Ahavazobhinam 03_024_0076 AzrAvayac ca tat karma prIyamANo janezvaraH 03_024_0077 yan na bhISmAn na ca droNAn na kRpAn na ca bAhlikAt 03_024_0078 prAptavAn asmi bhadraM te tvattaH prAptaM mayA hi tat 03_024_0079 bahunA ca kim uktena zRNu karNa vaco mama 03_024_0080 sanAtho 'smi mahAbAho tvayA nAthena sattama 03_024_0081 na hi te pANDavAH sarve kalAm arhanti SoDazIm 03_024_0082 anye vA puruSavyAghra rAjAno 'bhyuditoditAH 03_024_0083 sa bhavAn dhRtarASTraM taM gAndhArIM ca yazasvinIm 03_024_0084 pazya karNa maheSvAsa aditiM vajrabhRd yathA 03_024_0085 tato halahalAzabdaH prAdur AsId vizAM pate 03_024_0086 hAhAkArAz ca bahavo nagare nAgasAhvaye 03_024_0087 ke cid enaM prazaMsanti nindanti sma tathApare 03_024_0088 tUSNIm AsaMs tathA cAnye nRpAs tatra janAdhipa 03_024_0089 evaM vijitya rAjendra karNaH zastrabhRtAM varaH 03_024_0090 saparvatavanAkAzAM sasamudrAM saniSkuTAm 03_024_0091 dezair uccAvacaiH pUrNAM pattanair nagarair api 03_024_0092 dvIpaiz cAnUpasaMpUrNaiH pRthivIM pRthivIpate 03_024_0093 kAlena nAtidIrgheNa vaze kRtvA tu pArthivAn 03_024_0094 akSayaM dhanam AdAya sUtajo nRpam abhyayAt 03_024_0095 pravizya ca gRhaM rAjann abhyantaram ariMdama 03_024_0096 gAndhArIsahitaM vIro dhRtarASTraM dadarza saH 03_024_0097 putravac ca naravyAghra pAdau jagrAha dharmavit 03_024_0098 dhRtarASTreNa cAzliSya premNA cApi visarjitaH 03_024_0099 tadA prabhRti rAjA ca zakuniz cApi saubalaH 03_024_0100 jAnate nirjitAn pArthAn karNena yudhi bhArata 03_024=0100 Colophon. 03_024=0100 vaizaMpAyana uvAca 03_024_0101 jitvA tu pRthivIM rAjan sUtaputro janAdhipa 03_024_0102 abravIt paravIraghno duryodhanam idaM vacaH % This is followed in the above MSS. by a % repetition of 3.241.15ab (v.l. tvam for tva) with the % ref. (karna uvaca |), which is a clear indication of the % passage being an interpolation. Cf. note at the end % of passage No. 23. % After adhy. 247, Dc1 Dn D1.2.6 G3 ins. the foll. % two adhy.: 03_025=0000 janamejaya uvAca 03_025_0001 vasatsv evaM vane teSu pANDaveSu mahAtmasu 03_025_0002 ramamANeSu citrAbhiH kathAbhir munibhiH saha 03_025_0003 sUryadattAkSayAnnena kRSNAyA bhojanAvadhi 03_025_0004 brAhmaNAMs tarpamANeSu ye cAnnArtham upAgatAH 03_025_0005 AraNyAnAM mRgANAM ca mAMsair nAnAvidhair api 03_025_0006 dhArtarASTrA durAtmAnaH sarve duryodhanAdayaH 03_025_0007 kathaM teSv anvavartanta pApAcArA mahAmune 03_025_0008 duHzAsanasya karNasya zakunez ca mate sthitAH 03_025_0009 etad AcakSva bhagavan vaizaMpAyana pRcchataH 03_025=0009 vaizaMpAyana uvAca 03_025_0010 zrutvA teSAM tathA vRttiM nagare vasatAm iva 03_025_0011 duryodhano mahArAja teSu pApam arocayat 03_025_0012 tathA tair nikRtiprajJaiH karNaduHzAsanAdibhiH 03_025_0013 nAnopAyair aghaM teSu cintayatsu durAtmasu 03_025_0014 abhyAgacchat sa dharmAtmA tapasvI sumahAyazAH 03_025_0015 ziSyAyutasamopeto durvAsA nAma kAmataH 03_025_0016 tam Agatam abhiprekSya muniM paramakopanam 03_025_0017 duryodhano vinItAtmA prazrayeNa damena ca 03_025_0018 sahito bhrAtRbhiH zrImAn Atithyena nyamantrayat 03_025_0019 vidhivat pUjayAm Asa svayaM kiMkaravat sthitaH 03_025_0020 ahAni kati cit tatra tasthau sa munisattamaH 03_025_0021 taM ca paryacarad rAjA divArAtram atandritaH 03_025_0022 duryodhano mahArAja zApAt tasya vizaGkitaH 03_025_0023 kSudhito 'smi dadasvAnnaM zIghraM mama narAdhipa 03_025_0024 ity uktvA gacchati snAtuM pratyAgacchati vai cirAt 03_025_0025 na bhokSyAmy adya me nAsti kSudhety uktvaity adarzanam 03_025_0026 akasmAd etya ca brUte bhojayAsmAMs tvarAnvitaH 03_025_0027 kadA cic ca nizIthe sa utthAya nikRtau sthitaH 03_025_0028 pUrvavat kArayitvAnnaM na bhuGkte garhayan sma saH 03_025_0029 vartamAne tathA tasmin yadA duryodhano nRpaH 03_025_0030 vikRtiM naiti na krodhaM tadA tuSTo 'bhavan muniH 03_025_0031 Aha cainaM durAdharSo varado 'smIti bhArata 03_025_0032 varaM varaya bhadraM te yat te manasi vartate 03_025_0033 mayi prIte tu yad dharmyaM nAlabhyaM vidyate tava 03_025_0034 etac chrutvA vacas tasya maharSer bhAvitAtmanaH 03_025_0035 amanyata punar jAtam AtmAnaM sa suyodhanaH 03_025_0036 prAg eva mantritaM cAsIt karNaduHzAsanAdibhiH 03_025_0037 yAcanIyaM munes tuSTAd iti nizcitya durmatiH 03_025_0038 atiharSAnvito rAjA varam enam ayAcata 03_025_0039 ziSyaiH saha mama brahman yathA jAto 'tithir bhavAn 03_025_0040 asmatkule mahArAjo jyeSThaH zreSTho yudhiSThiraH 03_025_0041 vane vasati dharmAtmA bhrAtRbhiH parivAritaH 03_025_0042 guNavAJ zIlasaMpannas tasya tvam atithir bhava 03_025_0043 yadA ca rAjaputrI sA sukumArI yazasvinI 03_025_0044 bhojayitvA dvijAn sarvAn patIMz ca varavarNinI 03_025_0045 vizrAntA ca svayaM bhuktvA sukhAsInA bhaved yadA 03_025_0046 tadA tvaM tatra gacchethA yady anugrAhyatA mayi 03_025_0047 tathA kariSye tvatprItyety evam uktvA suyodhanam 03_025_0048 durvAsA api viprendro yathAgatam agAt tataH 03_025_0049 kRtArtham iva cAtmAnaM tadA mene suyodhanaH 03_025_0050 kareNa ca karaM gRhya karNasya mudito bhRzam 03_025_0051 karNo 'pi bhrAtRsahitam ity uvAca nRpaM mudA 03_025_0052 diSTyA kAmaH susaMvRtto diSTyA kaurava vardhase 03_025_0053 diSTyA te zatravo magnA dustare vyasanArNave 03_025_0054 durvAsaHkrodhaje vahnau patitAH pANDunandanAH 03_025_0055 svair eva te mahApApair gatA vai dustaraM tamaH 03_025_0056 itthaM te nikRtiprajJA rAjan duryodhanAdayaH 03_025_0057 hasantaH prItamanaso jagmuH svaM svaM niketanam 03_025=0057 Colophon. 03_025=0057 vaizaMpAyana uvAca 03_025_0058 tataH kadA cid durvAsAH sukhAsInAMs tu pANDavAn 03_025_0059 bhuktvA cAvasthitAM kRSNAM jJAtvA tasmin vane muniH 03_025_0060 abhyAgacchat parivRtaH ziSyair ayutasaMmitaiH 03_025_0061 dRSTvAyAntaM tam atithiM sa ca rAjA yudhiSThiraH 03_025_0062 jagAmAbhimukhaH zrImAn saha bhrAtRbhir acyutaH 03_025_0063 tasmai baddhvAJjaliM samyag upavezya varAsane 03_025_0064 vidhivat pUjayitvA tam Atithyena nyamantrayat 03_025_0065 AhnikaM bhagavan kRtvA zIghram ehIti cAbravIt 03_025_0066 jagAma ca muniH so 'pi snAtuM ziSyaiH sahAnaghaH 03_025_0067 bhojayet saha ziSyaM mAM katham ity avicintayan 03_025_0068 nyamajjat salile cApi munisaMghaH samAhitaH 03_025_0069 etasminn antare rAjan draupadI yoSitAM varA 03_025_0070 cintAm avApa paramAm annahetoH pativratA 03_025_0071 sA cintayantI ca yadA nAnnahetum avindata 03_025_0072 manasA cintayAm Asa kRSNaM kaMsaniSUdanam 03_025_0073 kRSNa kRSNa mahAbAho devakInandanAvyaya 03_025_0074 vAsudeva jagannAtha praNatArtivinAzana 03_025_0075 vizvAtman vizvajanaka vizvahartaH prabho 'vyaya 03_025_0076 prapannapAla gopAla prajApAla parAtpara 03_025_0077 AkUtInAM ca cittInAM pravartaka natAsmi te 03_025_0078 vareNya varadAnanta agatInAM gatir bhava 03_025_0079 purANapuruSa prANamanovRttyAdyagocara 03_025_0080 sarvAdhyakSa parAdhyakSa tvAm ahaM zaraNaM gatA 03_025_0081 pAhi mAM kRpayA deva zaraNAgatavatsala 03_025_0082 nIlotpaladalazyAma padmagarbhAruNekSaNa 03_025_0083 pItAmbaraparIdhAna lasatkaustubhabhUSaNa 03_025_0084 tvam Adir anto bhUtAnAM tvam eva ca parAyaNam 03_025_0085 parAt parataraM jyotir vizvAtmA sarvatomukhaH 03_025_0086 tvAm evAhuH paraM bIjaM nidhAnaM sarvasaMpadAm 03_025_0087 tvayA nAthena deveza sarvApadbhyo bhayaM na hi 03_025_0088 duHzAsanAd ahaM pUrvaM sabhAyAM mocitA yathA 03_025_0089 tathaiva saMkaTAd asmAn mAm uddhartum ihArhasi 03_025_0090 evaM stutas tadA devaH kRSNayA bhaktavatsalaH 03_025_0091 draupadyAH saMkaTaM jJAtvA devadevo jagatpatiH 03_025_0092 pArzvasthAM zayane tyaktvA rukmiNIM kezavaH prabhuH 03_025_0093 tatrAjagAma tvarito hy acintyagatir IzvaraH 03_025_0094 tatas taM draupadI dRSTvA praNamya parayA mudA 03_025_0095 abravId vAsudevAya muner AgamanAdikam 03_025_0096 tatas tAm abravIt kRSNaH kSudhito 'smi bhRzAturaH 03_025_0097 zIghraM bhojaya mAM kRSNe pazcAt sarvaM kariSyasi 03_025_0098 nizamya tadvacaH kRSNA lajjitA vAkyam abravIt 03_025_0099 sthAlyAM bhAskaradattAyAm annaM madbhojanAvadhi 03_025_0100 bhuktavaty asmy ahaM deva tasmAd annaM na vidyate 03_025_0101 tataH provAca bhagavAn kRSNAM kamalalocanaH 03_025_0102 kRSNe na narmakAlo 'yaM kSucchrameNAture mayi 03_025_0103 zIghraM gaccha mama sthAlIm AnayitvA pradarzaya 03_025_0104 iti nirbandhataH sthAlIm AnAyya sa yadUdvahaH 03_025_0105 sthAlyAH kaNThe 'tha saMlagnaM zAkAnnaM vIkSya kezavaH 03_025_0106 upayujyAbravId enAm anena harir IzvaraH 03_025_0107 vizvAtmA prIyatAM devas tuSTaz cAstv iti yajJabhuk 03_025_0108 AkAraya munIJ zIghraM bhojanAyeti cAbravIt 03_025_0109 tato jagAma tvaritaH sahadevo mahAyazAH 03_025_0110 snAtuM gatAn devanadyAM durvAsaHprabhRtIn munIn 03_025_0111 te cAvatIrNAH salile kRtavanto 'ghamarSaNam 03_025_0112 dRSTvodgArAn sAnnarasAMs tRptyA paramayA yutAH 03_025_0113 uttIrya salilAt tasmAd dRSTavantaH parasparam 03_025_0114 durvAsasam abhiprekSya sarve te munayo 'bruvan 03_025_0115 rAjJA hi kArayitvAnnaM vayaM snAtuM samAgatAH 03_025_0116 AkaNThatRptA viprarSe kiM svid bhuJjAmahe vayam 03_025_0117 vRthA pAkaH kRto 'smAbhis tatra kiM karavAmahe 03_025=0117 durvAsA uvAca 03_025_0118 vRthApAkena rAjarSer aparAdhaH kRto mahAn 03_025_0119 mAsmAn adhAkSur dRSTvaiva pANDavAH krUracakSuSA 03_025_0120 smRtvAnubhAvaM rAjarSer ambarISasya dhImataH 03_025_0121 bibhemi sutarAM viprA haripAdAzrayAj janAt 03_025_0122 pANDavAz ca mahAtmAnaH sarve dharmaparAyaNAH 03_025_0123 zUrAz ca kRtavidyAz ca vratinas tapasi sthitAH 03_025_0124 sadAcAraratA nityaM vAsudevaparAyaNAH 03_025_0125 kruddhAs te nirdaheyur vai tUlarAzim ivAnalaH 03_025_0126 tata etAn apRSTvaiva ziSyAH zIghraM palAyata 03_025=0126 vaizaMpAyana uvAca 03_025_0127 ity uktAs te dvijAH sarve muninA guruNA tadA 03_025_0128 pANDavebhyo bhRzaM bhItA dudruvus te dizo daza 03_025_0129 sahadevo devanadyAm apazyan munisattamAn 03_025_0130 tIrtheSv itas tatas tasyA vicacAra gaveSayan 03_025_0131 tatrasthebhyas tApasebhyaH zrutvA tAMz caiva vidrutAn 03_025_0132 yudhiSThiram athAbhyetya taM vRttAntaM nyavedayat 03_025_0133 tatas te pANDavAH sarve pratyAgamanakAGkSiNaH 03_025_0134 pratIkSantaH kiyat kAlaM jitAtmAno 'vatasthire 03_025_0135 nizIthe 'bhyetya cAkasmAd asmAn sa chalayiSyati 03_025_0136 kathaM ca nistaremAsmAt kRcchrAd daivopasAditAt 03_025_0137 iti cintAparAn dRSTvA niHzvasanto muhur muhuH 03_025_0138 uvAca vacanaM zrImAn kRSNaH pratyakSatAM gataH 03_025=0138 zrIkRSNa uvAca 03_025_0139 bhavatAm ApadaM jJAtvA RSeH paramakopanAt 03_025_0140 draupadyA cintitaH pArthA ahaM satvaram AgataH 03_025_0141 na bhayaM vidyate tasmAd RSer durvAsaso 'lpakam 03_025_0142 tejasA bhavatAM bhItaH pUrvam eva palAyitaH 03_025_0143 dharmanityAs tu ye ke cin na te sIdanti karhi cit 03_025_0144 ApRcche vo gamiSyAmi niyataM bhadram astu vaH 03_025=0144 vaizaMpAyana uvAca 03_025_0145 zrutveritaM kezavasya babhUvuH svasthamAnasAH 03_025_0146 draupadyA sahitAH pArthAs tam Ucur vigatajvarAH 03_025_0147 tvayA nAthena govinda dustarAm ApadaM vibho 03_025_0148 tIrNAH plavam ivAsAdya majjamAnA mahArNave 03_025_0149 svasti sAdhaya bhadraM te ity AjJAto yayau purIm 03_025_0150 pANDavAz ca mahAbhAga draupadyA sahitAH prabho 03_025_0151 USuH prahRSTamanaso viharanto vanAd vanam 03_025_0152 iti te 'bhihitaM rAjan yat pRSTo 'ham iha tvayA 03_025_0153 evaMvidhAny alIkAni dhArtarASTair durAtmabhiH 03_025_0154 pANDaveSu vanastheSu prayuktAni vRthAbhavan 03_025=0154 Colophon. % After 3.255.31, T1 ins.: 03_026_0001 evaM tIkSNazarajvAlair gANDIvAgnipracoditaiH 03_026_0002 senendhanaM dadAhAzu saroSaH pArthayAjakaH 03_026_0003 cakrANAM patitAnAM ca yugAnAM ca mahIpate 03_026_0004 tUNIrANAM patAkAnAM dhvajAnAM ca rathaiH saha 03_026_0005 zarANAm anukarSANAM triveNUnAM tathaiva ca 03_026_0006 akSANAm atha yoktrANAM pratodAnAM ca rAzayaH 03_026_0007 zirasAM patitAnAM ca kuNDaloSNISadhAriNAm 03_026_0008 bhujAnAM mukuTAnAM ca hArANAm aGgadaiH saha 03_026_0009 chattrANAM vyajanAnAM ca carmaNAM caiva rAzayaH 03_026_0010 chinnAnAM kArmukANAM ca paTTasAnAM tathaiva ca 03_026_0011 zaktInAm atha khaDgAnAM daNDAnAm atha tomaraiH 03_026_0012 rAzayas tatra dRzyante tatra tatra vizAM pate 03_026_0013 patitaiz caiva mAtaGgaiH sayodhaiH parvatopamaiH 03_026_0014 hayair nipatitaiH sArdhaM sAdibhiH sAyudhais tadA 03_026_0015 vipraviSTai rathaiz caiva nihataiz ca padAtibhiH 03_026_0016 agamyarUpA pRthivI mAMsazoNitakardamA % After 3.256.28d, B D (except D1) G3 ins.: 03_027_0001 mayA dattaM pAzupataM divyam apratimaM zaram 03_027_0002 avApa lokapAlebhyo vajrAdIn sa mahAzarAn 03_027_0003 devadevo hy anantAtmA viSNuH suraguruH prabhuH 03_027_0004 pradhAnapuruSo 'vyakto vizvAtmA vizvamUrtimAn 03_027_0005 yugAntakAle saMprApte kAlAgnir dahate jagat 03_027_0006 saparvatArNavadvIpaM sazailavanakAnanam 03_027_0007 nirdahan nAgalokAMz ca pAtAlatalacAriNaH 03_027_0008 athAntarikSe sumahannAnAvarNAH payodharAH 03_027_0009 ghorasvarA vinadinas taDinmAlAvalambinaH 03_027_0010 samuttiSThan dizaH sarvA vivarSantaH samantataH 03_027_0011 tato 'gniM nAzayAm AsuH saMvartAgniniyAmakAH 03_027_0012 akSamAtraiz ca dhArAbhis tiSThanty ApUrya sarvazaH 03_027_0013 ekArNave tadA tasminn upazAntacarAcare 03_027_0014 naSTacandrArkapavane grahanakSatravarjite 03_027_0015 caturyugasahasrAnte salilenAplutA mahI 03_027_0016 tato nArAyaNAkhyas tu sahasrAkSaH sahasrapAt 03_027_0017 sahasrazIrSA puruSaH svaptukAmas tv atIndriyaH 03_027_0018 phaTAsahasravikaTaM zeSaM paryaGkabhoginam 03_027_0019 sahasram iva tigmAMzusaMghAtam amitadyutim 03_027_0020 kundenduhAragokSIramRNAlakumudaprabham 03_027_0021 tatrAsau bhagavAn devaH svapaJ jalanidhau tadA 03_027_0022 naizena tamasA vyAptAM svAM rAtriM kurute vibhuH 03_027_0023 sattvodrekAt pravRddhas tu zUnyaM lokam apazyata 03_027_0024 imaM codAharanty atra zlokaM nArAyaNaM prati 03_027_0025 Apo nArAs tattanava ity apAM nAma zuzruma 03_027_0026 ayanaM tena caivAste tena nArAyaNaH smRtaH 03_027_0027 pradhyAnasamakAlaM tu prajAhetoH sanAtanaH 03_027_0028 dhyAtamAtre tu bhagavannAbhyAM padmaH samutthitaH 03_027_0029 tataz caturmukho brahmA nAbhipadmAd viniHsRtaH 03_027_0030 tatropaviSTaH sahasA padme lokapitAmahaH 03_027_0031 zUnyaM dRSTvA jagat kRtsnaM mAnasAn AtmanaH samAn 03_027_0032 tato marIcipramukhAn maharSIn asRjan nava 03_027_0033 te 'sRjan sarvabhUtAni trasAni sthAvarANi ca 03_027_0034 yakSarAkSasabhUtAni pizAcoragamAnuSAn 03_027_0035 sRjate brahmamUrtis tu rakSate pauruSI tanuH 03_027_0036 raudrIbhAvena zamayet tisro 'vasthAH prajApateH 03_027_0037 na zrutaM te sindhupate viSNor adbhutakarmaNaH 03_027_0038 kathyamAnAni munibhir brAhmaNair vedapAragaiH 03_027_0039 jalena samanuprApte sarvataH pRthivItale 03_027_0040 tadA caikArNave tasminn ekAkAze prabhuz caran 03_027_0041 nizAyAm iva khadyotaH prAvRTkAle samantataH 03_027_0042 pratiSThAnAya pRthivIM mArgamANas tadAbhavat 03_027_0043 jale nimagnAM gAM dRSTvA coddhartuM manasecchati 03_027_0044 kiM nu rUpam ahaM kRtvA salilAd uddhare mahIm 03_027_0045 evaM saMcintya manasA dRSTvA divyena cakSuSA 03_027_0046 jalakrIDAbhirucitaM vArAhaM rUpam asmarat 03_027_0047 kRtvA vArAhavapuSaM vAGmayaM vedasaMmitam 03_027_0048 dazayojanavistIrNam AyataM zatayojanam 03_027_0049 mahAparvatavarSmAbhaM tIkSNadaMSTraM pradIptimat 03_027_0050 mahAmeghaughanirghoSaM nIlajImUtasaMnibham 03_027_0051 bhUtvA yajJavarAho vai apaH saMprAvizat prabhuH 03_027_0052 daMSTreNaikena coddhRtya sve sthAne nyavizan mahIm 03_027_0053 punar eva mahAbAhur apUrvAM tanum AzritaH 03_027_0054 narasya kRtvArdhatanuM siMhasyArdhatanuM prabhuH 03_027_0055 daityendrasya sabhAM gatvA pANiM saMspRzya pANinA 03_027_0056 daityAnAm AdipuruSaH surArir ditinandanaH 03_027_0057 dRSTvA cApUrvavapuSaM krodhAt saMraktalocanaH 03_027_0058 zUlodyatakaraH sragvI hiraNyakazipus tadA 03_027_0059 meghastanitanirghoSo nIlAbhracayasaMnibhaH 03_027_0060 devArir ditijo vIro nRsiMhaM samupAdravat 03_027_0061 samupetya tatas tIkSNair mRgendreNa balIyasA 03_027_0062 nArasiMhena vapuSA dAritaH karajair bhRzam 03_027_0063 evaM nihatya bhagavAn daityendraM ripughAtinam 03_027_0064 bhUyo 'nyaH puNDarIkAkSaH prabhur lokahitAya ca 03_027_0065 kazyapasyAtmajaH zrImAn adityA garbhadhAritaH 03_027_0066 pUrNe varSasahasre tu prasUtA garbham uttamam 03_027_0067 durdinAmbhodasadRzo dIptAkSo vAmanAkRtiH 03_027_0068 daNDI kamaNDaludharaH zrIvatsorasibhUSitaH 03_027_0069 jaTI yajJopavItI ca bhagavAn bAlarUpadhRk 03_027_0070 yajJavATaM gataH zrImAn dAnavendrasya vai tadA 03_027_0071 bRhaspatisahAyo 'sau praviSTo balino makhe 03_027_0072 taM dRSTvA vAmanatanuM prahRSTo balir abravIt 03_027_0073 prIto 'smi darzane vipra brUhi tvaM kiM dadAni te 03_027_0074 evam uktas tu balinA vAmanaH pratyuvAca ha 03_027_0075 svastIty uktvA baliM devaH smayamAno 'bhyabhASata 03_027_0076 medinIM dAnavapate dehi me vikramatrayam 03_027_0077 balir dadau prasannAtmA viprAyAmitatejase 03_027_0078 tato divyAdbhutatamaM rUpaM vikramato hareH 03_027_0079 vikramais tribhir akSobhyo jahArAzu sa medinIm 03_027_0080 dadau zakrAya ca mahIM viSNur devaH sanAtanaH 03_027_0081 eSa te vAmano nAma prAdurbhAvaH prakIrtitaH 03_027_0082 tena devAH prAdur Asan vaiSNavaM cocyate jagat 03_027_0083 asatAM nigrahArthAya dharmasaMrakSaNAya ca 03_027_0084 avatIrNo manuSyANAm ajAyata yadukSaye 03_027_0085 sa evaM bhagavAn viSNuH kRSNeti parikIrtyate 03_027_0086 anAdyantam ajaM devaM prabhuM lokanamaskRtam 03_027_0087 yaM devaM viduSo gAnti tasya karmANi saindhava % After 3.275.16, Dc D2 ins.: 03_028_0001 amRSyamANA sA sItA vacanaM rAghavoditam 03_028_0002 lakSmaNaM prAha me zIghraM prajvAlaya hutAzanam 03_028_0003 vizvAsArthe hi rAmasya lokAnAM pratyayAya ca 03_028_0004 rAghavasya mataM jJAtvA lakSmaNo 'pi tadaiva hi 03_028_0005 mahAkASThacayaM kRtvA jvAlayitvA hutAzanam 03_028_0006 rAmapArzvam upAgamya tasthau tUSNIm ariMdamaH 03_028_0007 tataH sItA parikramya rAghavaM bhaktisaMyutA 03_028_0008 pazyatAM sarvalokAnAM devarAkSasayoSitAm 03_028_0009 praNamya daivatebhyaz ca brAhmaNebhyaz ca maithilI 03_028_0010 baddhAJjalipuTA cedam uvAcAgnisamIpagA 03_028_0011 yathA me hRdayaM nityaM nApasarpati rAghavAt 03_028_0012 tathA lokasya sAkSI mAM sarvataH pAtu pAvakaH 03_028_0013 evam uktvA tu sA sItA parikramya hutAzanam 03_028_0014 viveza jvalanaM dIptaM nirbhayena hRdA satI 03_028=0014 Colophon. % After 3.276.12, K1.2 ins. the phalasruti: 03_029=0000 vaizaMpAyana uvAca 03_029_0001 ye cedaM kathayiSyanti rAmasya caritaM mahat 03_029_0002 zroSyanti cApy abhIkSNaM ye nAlakSmIs tAn bhaviSyati 03_029_0003 arghAs tebhyo bhaviSyanti dhanatA ca bhaviSyati 03_029_0004 itihAsam imaM zrutvA purANaM zazvad uttamam 03_029_0005 putrAn pautrAn pazUMz caiva vetsyante nRSu cAgryatAm 03_029_0006 arogAH pratibhAMz caiva bhaviSyanti na saMzayaH 03_029_0007 idam AkhyAnakaM ramyaM ye smaranti narottamAH 03_029_0008 putrapautraiz ca nandanti labhante viSNuvallabhAm 03_029_0009 zRNvantIdaM puNyazIlAH zrAvayec cedam uttamam 03_029_0010 naraH phalam avApnoti rAjasUyAzvamedhayoH 03_029_0011 kAJcanena vimAnena svargaM yAti narottamaH 03_029_0012 punar lakSmIr upayuto jAyate pRthivItale 03_029_0013 zrutvA cedam upAkhyAnaM zrAvyam anyan na rocayet 03_029_0014 puMskokilarutaM zrutvA krauJcIdhvAGkSasya vAg iva % [Line 13-14 = (var.) 1.2.236.] % After 3.295.7ab, D1 (irrelevantly) ins.: 03_030_0001 AjagAma vane rAjan durvAsAH kopano dvijaH 03_030_0002 duryodhanapreritaz cA[pya]parAhNe bubhukSitaH 03_030_0003 draupadyA sahite bhukte dharmarAje yudhiSThire 03_030_0004 tadA cintAparItAtmA dharmasUnur janArdanam 03_030_0005 cintayAm Asa bhagavAn AjagAma tvarAnvitaH 03_030_0006 gate durvAsasi tadA gaGgAyAM snapanAya ca 03_030_0007 zAkapatraM tadA rAjan bubhuje madhusUdanaH 03_030_0008 tRptAM trilokIm ity uvAca kAruNyAd bhaktavatsalaH 03_030_0009 durvAsAs tuSTim Apanno hRSTas tasmai zivaM dadau 03_030_0010 mArkaNDeyAzramAsInaM dharmarAjaM yudhiSThiram % After 3.297.3ab, B Dc Dn D2.4.6 G3 ins.: 03_031_0001 tAn dRSTvA patitAn bhrAtqn sarvAMz cintAsamanvitaH 03_031_0002 dharmaputro mahAbAhur vilalApa suvistaram 03_031_0003 nanu tvayA mahAbAho pratijJAtaM vRkodara 03_031_0004 suyodhanasya bhetsyAmi gadayA sakthinI raNe 03_031_0005 vyarthaM tad adya me sarvaM tvayi vIre nipAtite 03_031_0006 mahAtmani mahAbAho kurUNAM kIrtivardhane 03_031_0007 manuSyasaMbhavA vAco vidharmiNyaH pratizrutAH 03_031_0008 bhavatAM divyavAcas tu tA bhavantu kathaM mRSA 03_031_0009 devAz cApi yadAvocan sUtake tvAM dhanaMjaya 03_031_0010 sahasrAkSAd anavaraH kunti putras taveti vai 03_031_0011 uttare pAriyAtre ca jagbur bhUtAni sarvazaH 03_031_0012 vipranaSTAM zriyaM caiSAm AhartA punar aJjasA 03_031_0013 nAsya jetA raNe kaz cid ajetA naiSa kasya cit 03_031_0014 so 'yaM mRtyuvazaM yAtaH kathaM jiSNur mahAbalaH 03_031_0015 ayaM mamAzAM saMhatya zete bhUmau dhanaMjayaH 03_031_0016 Azritya yaM vayaM nAthaM duHkhAny etAni sehima 03_031_0017 raNe 'pramattau vIrau ca sadA zatrunibarhaNau 03_031_0018 kathaM ripuvazaM yAtau kuntIputrau mahAbalau 03_031_0019 yau sarvAstrApratihatau bhImasenadhanaMjayau 03_031_0020 azmasAramayaM nUnaM hRdayaM mama durhRdaH 03_031_0021 yamau yad etau dRSTvAdya patitau nAvadIryate 03_031_0022 zAstrajJA dezakAlajJAs tapoyuktAH kriyAnvitAH 03_031_0023 akRtvA sadRzaM karma kiM zedhvaM puruSarSabhAH 03_031_0024 avikSatazarIrAz cApy apramRSTazarAsanAH 03_031_0025 asaMjJA bhuvi saMgamya kiM zedhvam aparAjitAH 03_031_0026 sAnUn ivAdreH saMsuptAn dRSTvA bhrAtqn mahAmatiH 03_031_0027 sukhaM prasuptAn prasvinnaH khinnaH kaSTAM dazAM gataH 03_031_0028 evam evedam ity uktvA dharmAtmA sa narezvaraH 03_031_0029 zokasAgaramadhyastho dadhyau kAraNam AkulaH 03_031_0030 itikartavyatAM ceti dezakAlavibhAgavit 03_031_0031 nAbhipede mahAbAhuz cintayAno mahAmatiH 03_031_0032 atha saMstabhya dharmAtmA tadAtmAnaM tapaHsutaH 03_031_0033 evaM vilapya bahudhA dharmaputro yudhiSThiraH % After 3.297.61, Dn D6 G3 ins.: 03_032=0000 yakSa uvAca 03_032_0001 tapaH kiMlakSaNaM proktaM ko damaz ca prakIrtitaH 03_032_0002 kSamA ca kA parA proktA kA ca hrIH parikIrtitA 03_032=0002 yudhiSThira uvAca 03_032_0003 tapaH svadharmavartitvaM manaso damanaM damaH 03_032_0004 kSamA dvaMdvasahiSNutvaM hrIr akAryanivartanam 03_032=0004 yakSa uvAca 03_032_0005 kiM jJAnaM procyate rAjan kaH zamaz ca prakIrtitaH 03_032_0006 dayA ca kA parA proktA kiM cArjavam udAhRtam 03_032=0006 yudhiSThira uvAca 03_032_0007 jJAnaM tattvArthasaMbodhaH zamaz cittaprazAntatA 03_032_0008 dayA sarvasukhaiSitvam ArjavaM samacittatA 03_032=0008 yakSa uvAca 03_032_0009 kaH zatrur durjayaH puMsAM kaz ca vyAdhir anantakaH 03_032_0010 kIdRzaz ca smRtaH sAdhur asAdhuH kIdRzaH smRtaH 03_032=0010 yudhiSThira uvAca 03_032_0011 krodhaH sudurjayaH zatrur lobho vyAdhir anantakaH 03_032_0012 sarvabhUtahitaH sAdhur asAdhur nirdayaH smRtaH 03_032=0012 yakSa uvAca 03_032_0013 ko mohaH procyate rAjan kaz ca mAnaH prakIrtitaH 03_032_0014 kim AlasyaM ca vijJeyaM kaz ca zokaH prakIrtitaH 03_032=0014 yudhiSThira uvAca 03_032_0015 moho hi dharmamUDhatvaM mAnas tv AtmAbhimAnitA 03_032_0016 dharmaniSkriyatAlasyaM zokas tv ajJAnam ucyate 03_032=0016 yakSa uvAca 03_032_0017 kiM sthairyam RSibhiH proktaM kiM ca dhairyam udAhRtam 03_032_0018 snAnaM ca kiM paraM proktaM dAnaM ca kim ihocyate 03_032=0018 yudhiSThira uvAca 03_032_0019 svadharme sthiratA sthairyaM dhairyam indriyanigrahaH 03_032_0020 snAnaM manomalatyAgo dAnaM vai bhUtarakSaNam 03_032=0020 yakSa uvAca 03_032_0021 kaH paNDitaH pumAJ jJeyo nAstikaH kaz ca ucyate 03_032_0022 ko mUrkhaH kaz ca kAmaH syAt ko matsara iti smRtaH 03_032=0022 yudhiSThira uvAca 03_032_0023 dharmajJaH paNDito jJeyo nAstiko mUrkha ucyate 03_032_0024 kAmaH saMsArahetuz ca hRttApo matsaraH smRtaH 03_032=0024 yakSa uvAca 03_032_0025 ko 'haMkAra iti proktaH kaz ca dambhaH prakIrtitaH 03_032_0026 kiM tad daivaM paraM proktaM kiM tat paizunyam ucyate 03_032=0026 yudhiSThira uvAca 03_032_0027 mahAjJAnam ahaMkAro dambho dharmadhvajocchrayaH 03_032_0028 daivaM dAnaphalaM proktaM paizunyaM paradUSaNam 03_032=0028 yakSa uvAca 03_032_0029 dharmaz cArthaz ca kAmaz ca parasparavirodhinaH 03_032_0030 eSAM nityaviruddhAnAM katham ekatra saMgamaH 03_032=0030 yudhiSThira uvAca 03_032_0031 yadA dharmaz ca bhAryA ca parasparavazAnugau 03_032_0032 tadA dharmArthakAmAnAM trayANAm api saMgamaH 03_032=0032 yakSa uvAca 03_032_0033 akSayo narakaH kena prApyate bharatarSabha 03_032_0034 etan me pRcchataH praznaM tac chIghraM vaktum arhasi 03_032=0034 yudhiSThira uvAca 03_032_0035 brAhmaNaM svayam AhUya yAcamAnam akiMcanam 03_032_0036 pazcAn nAstIti yo brUyAt so 'kSayaM narakaM vrajet 03_032_0037 vedeSu dharmazAstreSu mithyA yo vai dvijAtiSu 03_032_0038 deveSu pitRdharmeSu so 'kSayaM narakaM vrajet 03_032_0039 vidyamAne dhane lobhAd dAnabhogavivarjitaH 03_032_0040 pazcAn nAstIti yo brUyAt so 'kSayaM narakaM vrajet 03_032=0040 yakSa uvAca 03_032_0041 rAjan kulena vRttena svAdhyAyena zrutena vA 03_032_0042 brAhmaNyaM kena bhavati prabrUhy etat sunizcitam 03_032=0042 yudhiSThira uvAca 03_032_0043 zRNu yakSa kulaM tAta na svAdhyAyo na ca zrutam 03_032_0044 kAraNaM hi dvijatve ca vRttam eva na saMzayaH 03_032_0045 vRttaM yatnena saMrakSyaM brAhmaNena vizeSataH 03_032_0046 akSINavRtto na kSINo vRttatas tu hato hataH 03_032_0047 paThakAH pAThakAz caiva ye cAnye zAstracintakAH 03_032_0048 sarve vyasanino mUrkhA yaH kriyAvAn sa paNDitaH 03_032_0049 caturvedo 'pi durvRttaH sa zUdrAd atiricyate 03_032_0050 yo 'gnihotraparo dAntaH sa brAhmaNa iti smRtaH 03_032=0050 yakSa uvAca 03_032_0051 priyavacanavAdI kiM labhate 03_032_0052 vimRzitakAryakaraH kiM labhate 03_032_0053 bahumitrakaraH kiM labhate 03_032_0054 dharme rataH kiM labhate kathaya 03_032=0054 yudhiSThira uvAca 03_032_0055 priyavacanavAdI priyo bhavati 03_032_0056 vimRzitakAryakaro 'dhikaM jayati 03_032_0057 bahumitrakaraH sukhaM vasate 03_032_0058 yaz ca dharmarataH sa gatiM labhate % Dn alone cont. (!); 03_032=0058 yakSa uvAca 03_032_0059 ko modate kim AzcaryaM kaH panthAH kA ca vArtikA 03_032_0060 vada me caturaH praznAn mRtA jIvantu bAndhavAH 03_032=0060 yudhiSThira uvAca 03_032_0061 paJcame 'hani SaSThe vA zAkaM pacati sve gRhe 03_032_0062 anRNI cApravAsI ca sa vAricara modate 03_032_0063 ahany ahani bhUtAni gacchantIha yamAlayam 03_032_0064 zeSAH sthAvaram icchanti kim Azcaryam ataH param 03_032_0065 tarko 'pratiSThaH zrutayo vibhinnA 03_032_0066 naiko RSir yasya mataM pramANam 03_032_0067 dharmasya tattvaM nihitaM guhAyAM 03_032_0068 mahAjano yena gataH sa panthAH 03_032_0069 asmin mahAmohamaye kaTAhe 03_032_0070 sUryAgninA rAtridivendhanena 03_032_0071 mAsartudarvIparighaTTanena 03_032_0072 bhUtAni kAlaH pacatIti vArtA